SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ S धर्मसंग्रहणीवृत्तिः ॥३५२॥ AE%% ग्रहता दाहारे बसा सम्पूर्छना रष्टा, तत्र देहे सुप्रतीतैव, आहारेऽपि च परिभुक्ते सति संभवन्सेबोदरकोटरे जन्तम परिग्रहबिइति ॥ १०३१॥ रतौ धर्मोतन्हा निगंणं एवं दो विधज्जमाणेणं । पकरण स्थापरिदेहो थाहारोऽविय बजेयवो पयत्तेणं ॥ १०३२ ॥ | मत एवं तस्मादेनस्-अनन्तरोक्तं सम्मूर्च्छनालक्षणं दोषं विवर्जयता सता निर्ग्रन्थेन देह आहारोऽपि च प्रयत्नेन बर्जवितव्य इति ॥ १०३२॥ अत्र परस्य मतमाशङ्कमान आह सिय थोवं संमुच्छणमेत्य सीरति य वजिउं विहिणा।। तणगहणादिपगारा एस्थवि थोवादितुल्लं तु ॥ १०३३॥ स्यादेतत् , देहे आहारेऽपि च स्तोकं सम्मूर्छनं तच भवदपि विधिना वर्जयितुं शक्यते, तथाहि-देहे वस्त्रा-2॥३५२॥ न्तरितहस्तषटपदिकादिग्रहणादिविधिना, जाहारेऽपि च परिमिताहारमोजनेन छायानिग्गेमादिविधिना सूत्रोक्तेन पुरीपोत्सर्गेण चेति । अत्राह-तगेसरि' तृणमहणादिप्रकारात् पूर्वोकात्-पूचितृणग्रहणामिसेवननिमित्तकका Join Educati o nal For Private & Personal Use Only ww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy