________________
CRORS
धर्मसंग्रहणीवृत्तिः ॥३५॥
परिग्रहविरतौ धर्मोपकरणस्यापरिग्रहता
उवगारिगा तई अह एत्थवि भणिओ उ उवगारो॥ १०४९ ॥ &ा अथ मन्येथाः-यतिदेहस्य-साधुशरीरस्य या पीडा भवति सैव भारवहने दोष इति, ननु नियतविहारात्सा-पीडा
किन्न भवति ?, भवत्येवेति भावः । अथ 'तइत्ति' सका नियतविहारनिमित्ता देहस्य पीडा उपकारिका ततो भवन्त्यपि सा न दोषवतीति प्रतिपद्येथाः, यद्येवं तर्हि अत्रापि-वस्त्रे तृणग्रहणादिकायवधविवर्जनलक्षण उपकारो मनु भणित एव । तुरवधारणे । ततो वस्त्रस्यापि भारवहनं न दोषकृदिति ॥१०४९॥ यदप्यवादीत्-'तेनाहडाधिगरण'मित्यादि तत्रापि दोषाभावमाह
न हरंति तहाभूतं वत्थं तेणा पओयणाभावा।
खुदहरणं च तटिंगकुंडिगमादीसुवि समाणं ॥ १०५० ॥ न हरन्ति तथाभूत-परिजीर्णमल्पमूल्यं च वस्त्रं स्तेनाः-चौराः। कुत इत्याह-प्रयोजनाभावात् , नहि तथाभूतेन वाससा किंचिदपि तेषां प्रयोजनं सिद्ध्यतीति । अथ क्षुद्राः केचन तथाभूता अपि सन्ति ये तथाविधमपि वस्त्रं गृह्ण- न्तीत्यत आह-'खुद्देत्यादि' क्षुद्रहरणं च-क्षुद्वैरपहरणं च तट्टिकाकुण्डिकादिष्वपि समानं, सन्ति हि केचित्तथाभूता अपि क्षुद्रा ये तट्टिकाद्यप्यपहरन्तीति ॥ १०५०॥ अत्र परस्य मतमाह
॥३५७॥
Jain Education in
For Private
Personel Use Only