________________
धर्मसंग्रह- णीवृत्तिः
सर्वज्ञसिद्धि
॥४१२॥
केवले उपलब्धिर्वेदस्य प्राप्नोति, पौरुषेयत्वाभ्युपगमे हि नृव्यापारे, एवं सति तत्रैव च नृव्यापारदेशे तद्भाव उपप-1 द्यते नान्यथेति । तथा सदैव वेदस्यार्थापरिज्ञानं प्राप्नोति ॥ १२५३॥ तथाहि
रागादिमं न याणति सयं नयऽण्णातों तारिसाओ तु ।
वेदत्थं ण तओ वि हु अचेतणत्तेण णावगमो ॥ १२५४॥ . खयं तावदेप पुरुषो वेदस्यार्थ न जानाति, रागादिमत्त्वात् , न चान्यस्मातादृशात्-रागादिमतः सकाशाद्वेदस्वार्थमवबोद्धमलं, तस्यापि रागादिदोपपरीततया यथावस्थितार्थपरिज्ञानाभावात् । नापि सक एव-वेदो 'हु' निश्चित खयम्-आत्मीयमर्थ पुरुषाय निवेदयति, 'यथाऽमुमेवार्थ मम त्वं जानीहीति' ।कुत इत्याह-अचेतनत्वेन हेतुना, नहि वेदस्यैवं चेतनास्ति यथाऽयमात्मीयोऽर्थोऽस्मै निवेदनीय इति । तस्मान्न कथंचिदपि वेदार्थस्यावगम इति ॥१२५४॥18 अत्रैवाभ्युच्चयेन दूषणमाह- -
किंच तओ सद्दो वा हवेज णाणं व तस्स विसयो वा ?।
अण्णो व कोइ णिच्चाणिच्चो सो सवपक्खेसु ॥ १२५५ ॥ किंच सकः-आगमः शब्दो वा भवेत् ?, ज्ञानं वा विवक्षितशब्दोत्थं ?, किंवा तस्य शब्दोत्थज्ञानस्य विषयः, अन्यो
॥४१॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org