SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ घेत्तृण चाउलोदं संसत्तं तं जलम्मि छुहमाणो। घाएति बहुतरं तं तेणं परकायसत्थेणं ॥ १०८६ ॥ __ गृहीत्वा चाउलोदकं संसक्तं ततस्तदन्यस्मिन् तडागादिजले तत्संसक्तं चाउलोदकं क्षिपन् घातयति बहुतरं तत्तडागादिजलं संसक्ततन्दुलोदकेन परकायशस्त्रेण ॥ १०८६॥ ता नियमदोसभावे जुज्जति णणु एत्थ अप्पबहुचिन्ता । ण य एतम्मिवि गहिते अप्पतरा होंति दोसा उ॥ १०८७ ॥ 'ता' तस्मादुभयपक्षेऽपि नियमतो दोषभावे सति युज्यते अल्पबहुत्वचिन्ता, किमिह बहुदोषं किं चाल्पदोषमिति न च पात्रे गृहीतेऽपि सति अल्पतरा दोषा भवन्ति किंतु प्रभूता एव, यथोक्तमनन्तरम् , तस्मात्तदन-1 हणमेव समीचीनमिति ॥ १०८७ ॥ अवियग्गहिए पइगेहमेव उवयोगमत्तगहणातो। निस्संगभावणाओ मुणेह अप्पयरभावं तु ॥ १०८८ ॥ Jain Education in For Private & Personel Use Only Villainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy