________________
घेत्तृण चाउलोदं संसत्तं तं जलम्मि छुहमाणो।
घाएति बहुतरं तं तेणं परकायसत्थेणं ॥ १०८६ ॥ __ गृहीत्वा चाउलोदकं संसक्तं ततस्तदन्यस्मिन् तडागादिजले तत्संसक्तं चाउलोदकं क्षिपन् घातयति बहुतरं तत्तडागादिजलं संसक्ततन्दुलोदकेन परकायशस्त्रेण ॥ १०८६॥
ता नियमदोसभावे जुज्जति णणु एत्थ अप्पबहुचिन्ता ।
ण य एतम्मिवि गहिते अप्पतरा होंति दोसा उ॥ १०८७ ॥ 'ता' तस्मादुभयपक्षेऽपि नियमतो दोषभावे सति युज्यते अल्पबहुत्वचिन्ता, किमिह बहुदोषं किं चाल्पदोषमिति न च पात्रे गृहीतेऽपि सति अल्पतरा दोषा भवन्ति किंतु प्रभूता एव, यथोक्तमनन्तरम् , तस्मात्तदन-1 हणमेव समीचीनमिति ॥ १०८७ ॥
अवियग्गहिए पइगेहमेव उवयोगमत्तगहणातो। निस्संगभावणाओ मुणेह अप्पयरभावं तु ॥ १०८८ ॥
Jain Education in
For Private & Personel Use Only
Villainelibrary.org