________________
समाधिसाधकास्तोतेषामिदं कार्य वर्य समर्यादमनया स्त्रिया चेद् भवति तदा तथाऽस्तु, किं बहुविचारणेनेति विचिन्त्य तैरुक्ते दिने तैः | समं सस्त्रीकः सुतरां निर्भीकः स श्रीरैवताचलमौलिमलञ्चकार । ते च त्रयः कृतपूर्वकृत्याः श्रीअम्बिकाकृतसांनिध्याः शुभध्यानधीरधियः श्रीरैवतदैवतदृष्टौ त्रियामिन्यामाह्वानावगुण्ठनमुद्राकरणमन्त्रन्यासविसर्जनादिभिरुपचारैर्गुरूक्तविधिना समीपस्थितपद्मिनीस्त्रीकृतोत्तरसाधकक्रियाः श्रीसिद्धचक्रमसाधयन् । तत इन्द्रसामानिकदेवोऽस्याधिष्ठाता श्रीविमलेश्वरनामा प्रत्यक्षीभूय पुष्पवृष्टिं विधाय स्वेप्सितं वृणुतेत्युवाच । ततः श्रीहेमसूरिणा राजप्रतिबोधः, श्रीदेवेन्द्रसूरिणा निजावदातकरणाय कान्तीनगर्याः प्रासाद एकरात्रौ ध्यानबलेन सेरीसकग्रामे समानीत इति जनप्रसिद्धिः, मलयगिरिसूरिणा सिद्धान्तवृत्तिकरणवरः, इति त्रयाणां वरं दत्त्वा देवः स्वस्थानमगात् । प्रमुदितो प्रामाधीशः प्रत्यूषे बहुवित्तव्ययेन प्रभावनां विधाय त्रयाणां ध्यानस्थैर्य ब्रह्मदाय देवकृतप्रशंसां वरप्रदानं च जनेषु प्रकटीकृत्य निजभायाँ गृहीत्वा स्वग्रामं जगाम ।" F एतदतिरिक्तं च न किमप्येषामितिहासप्रकाशकं प्रमाणमुपलभामहे । तथाप्येतेन एतत्तु निश्चीयते एव यदुत-एते टीकयितारः कुमारपालभू
पालराज्ये हेमचन्द्रसूरिसमसामयिकाः समभूवन् । उपरिवर्णितकथानकसूचिता सिद्धान्तवृत्तिकरणवरप्राप्तिरपि न खल्वसम्भविनी, यतो दृश्यन्त एव बहवः सिद्धान्ततत्त्वनिरूपणप्रवणाः प्रवीणहृदयहारिणष्टीकाग्रन्था एतैर्निर्मिताः । तेषु चाद्ययावत् श्रुता दृग्गोचरीभूताश्चेमे परिकथ्यन्ते| (१) आवश्यकवृत्तिः (२) ओघनियुक्तिवृत्तिः (३) कर्मप्रकृतिवृत्तिः (४) क्षेत्रसमासवृत्तिः
8] (१) अनतिप्रसिद्धा, १८००० सहस्रप्रमितश्लोका च (२) सुलभा, ७५०० सहस्रप्रमाणश्लोका च (३) प्रसिद्धा, मुद्रिता च
जैनधर्मप्रसारकसभया, इयं ८००० श्लोकसंकलिता (४) जिनभद्रीयक्षेत्रसमासस्य विस्तृतविवरणरूपा, ७८८७ श्लोकमाना च
JainEducation
For Private
Personel Use Only
W
w w.jainelibrary.org