SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः | सिद्धिः ॥४२५॥ न च वाच्यमत्र दृष्टान्तस्य साध्यविकलता, विवक्षितसाध्यविशिष्टस्यैव तस्य दृष्टान्तत्वेन विवक्षणात् ॥ १३०२॥ अधिकृतमेव प्रतिषेधकं प्रमाणमधिकृत्य दृष्टान्तस्य संदिग्धसाध्यतामुद्भावयति ण य देवदत्तनाणं पच्चक्खं जेण णिच्छयो तम्मि । एसो असवण्णु च्चिय णातंऽपि ण संगतं तेणं ॥ १३०३ ॥ | न च देवदत्तज्ञानं प्रत्यक्षं येन तज्ज्ञानप्रत्यक्षत्वेन तस्मिन् देवदत्ते निश्चयो भवेत् यथैपोऽसर्वज्ञ इति, तेन कारणेन ज्ञातमपि-उदाहरणमपि न संगतमिति ॥ १३०३॥ स्यादेतत्, यद्यपि देवदत्तस्य ज्ञानं न प्रत्यक्षं तथापि कायवाकर्मवृत्त्या तस्यासर्वज्ञत्वनिश्चयो भवतीत्येतदाशङ्कयाह ___ण य कायवयणचेट्टा गुणदोसविणिच्छयम्मि लिंगं तु। ___जं बुद्धिपुविगा सा णडम्मि वभिचारिणी दिट्टा ॥ १३०४ ॥ न च कायवचनचेष्टा गुणदोषविनिश्चये लिङ्गम् , किं कारणमित्याह-यत्-यस्मात् सा कायवचनचेष्टा बुद्धिपूर्विका रियविका | सती व्यभिचारिणी दृष्टा, नटे इव सभायाम् ॥१३०४॥ १ कृत० इति क पुस्तके। RSSIA4ANG ॥४२५॥ Jain Education Internet For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy