________________
धर्मसंग्रहणीवृत्तिः
॥४१०॥
Jain Education
एतेण उ णिच्चो अतिंदियत्थो य आगमो जेसिं । रागादिविजाए गहिआ पुरिसा य सवे वि ॥ १२४६ ॥
येषां मीमांसकानामागम एकान्तेन नित्योऽतीन्द्रियार्थः, पुरुषाश्च सर्वेऽपि रागाद्यविद्यागृहीताः ।। १२४६ ॥ सिमिह किं प्रमाणं ? इमस्स वयणस्स एरिसो अत्थो । तु एरिसोति णिच्छयविरहम्मि य कह पवित्ती वि ? ॥ १२४७ ॥
तेषामिह - विचारोपक्रमे अस्य वचनस्य ईदृश एवार्थी नत्वनीदृश इत्यत्र किं प्रमाणं ?, नैव किंचित्, प्रत्यक्षादीनामविषयत्वादिति भावः । तथा च सति कुतो वेदवाक्यार्थनिश्चयः ? । अथ च मा भून्निश्चयः, का नो हानिरिति चेत् आह - निश्चयविरहे च - निस्संदिग्धाविपरीतप्रत्ययाभावे च कथं तत - आगमात् प्रवृत्तिः प्रेक्षावतामुपपद्यते १, नैव कथंचनेतिभावः । प्रेक्षावत्ताक्षितिप्रसङ्गात् ॥ १२४७ ॥ अत्र पर आह
जो चेव लोगिगाणं पदाणमत्थो स एव तेसिं पि । ता तदनुसारतो चि णज्जइ एत्थं पि णो माणं ॥ १२४८ ॥
For Private & Personal Use Only
सर्वज्ञसिद्धिः
२४१०॥
w.jainelibrary.org