SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥४०७॥ Jain Education | लेशतः पुनरप्यभिधत्ते - 'जमित्यादि' यत् - यस्मात् सामान्यविशेषौ विहाय - परित्यज्यान्यस्त्वन्तरं नास्ति ॥ १२३३ ॥ ते य जह णाणगम्मा तह भणितं तस्स यऽण्णरुवत्ते । नो वत्थुतं तस्सऽत्तणिच्छओ कह ण एवं तु ? ॥ १२३४ ॥ तौ च - सामान्यविशेषौ ज्ञानगम्यौ भवतस्तथा भणितम् । अथोच्येत कथमवसीयते सामान्यविशेषौ विहायाम्यद्वस्त्वन्तरं नास्तीति । अत आह- 'तस्सेत्यादि' यस्मात्तस्य वस्तुनोऽन्यरूपत्वे - सामान्यविशेषाभ्यामितररूपत्वे सति नो वस्तुत्वमुपपद्यते, तथाननुभवात् । तस्मान्न सामान्यविशेषौ विहायान्यद्वस्त्वन्तरमस्तीत्यवसीयते । तदेवं यतः सर्वविपयं केवलज्ञानं तत एवं सति कथं तस्य सर्वज्ञस्य सर्वज्ञोऽहमित्यात्मनिश्चयो न भवति ?, भवत्येवेतिभावः ॥ १२३४ ॥ अमुमेवार्थं परोक्तोपसंहारप्रतिपक्ष भावेनोपसंहरति जम्हा पच्चक्खेणेव सवरूवादिजाणणं जुत्तं । सबन्नुनिच्छयो अत्तणो य तम्हा सपक्खोऽयं ॥ १२३५ ॥ यस्मात्प्रत्यक्षेणातीन्द्रियेण एवकारो भिन्नक्रमः स च यथास्थानं योक्ष्यते, सर्वरूपादिवस्तुज्ञानं युक्तमेव, तस्मात् योऽयमात्मनः सर्वज्ञोऽहमिति निश्चय इति पक्षः स सत्पक्ष एवेति कृतं प्रसङ्गेन ॥१२३५ ॥ स्यादेतत्, यदि सर्वज्ञस्तर्हि For Private & Personal Use Only सर्वज्ञसिद्धिः ॥४०७॥ jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy