SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञ धर्मसंग्रहणीवृत्तिः सिद्धिः ॥४०॥ तस्साइसयो दीसइ अज्झयणादीसु किरियासु ॥ १२०६ ॥ | बोधपरिणामलक्षणं-बोधपरिणतिखतत्त्वमिह-जगति सिद्धं-सकललोकप्रसिद्धमात्मद्रव्यसामान्यं-आत्मद्रव्यसमा-1 नपरिणतिलक्षणं, तस्य-आत्मद्रव्यसामान्यस्यातिशयः-अतरतमभावो दृश्यते अध्ययनादिपु क्रियासु॥१२०६॥तथाहि केइ तिसंथदुसंथा केइ बहुबहुतरन्नुणो एत्थ । संभाविजइ तम्हा पगरिसभावो वि णाणस्स ॥ १२०७ ॥ केचित्रिसंस्थाः-अन्यतः त्रिः श्रुत्वा खयं पाठदाने समर्थाः, एवं केचिद्द्विःसंस्थाः, केचिद्बहुज्ञाः, केचिच्च बहुतरज्ञा अत्र-जगति प्रत्यक्षत एव दृश्यन्ते, तस्मादित्थंभूतातिशयदर्शनात्परिणामस्येव ज्ञानस्यापि प्रकर्षभावः संभाव्यते । अपिभिन्नक्रमः, स च यथास्थानं योजित एवेति ॥ १२०७ ॥ पर आह सोइंदियदारेणं नियनियविसएसु चेव जुत्तो त्ति । पावइ अतिप्पसंगो अन्नहपरियप्पणे नियमा ॥ १२०८ ।। स तरतमभावो ज्ञानस्येन्द्रियद्वारेणैव दृश्यते, अविगानेन तथानुभवात् । ततः सोऽपि सर्वोत्तमप्रकर्षभावो ज्ञानस्पेन्द्रियद्वारेणैव निजनिजविषयेषु युक्तो यतोऽन्यथा-विवक्षितप्रकारमृते प्रकान्तरेण प्रकर्षभावस्य परिकल्पने किया। AMACHAR ॥४०॥ Jain Education inals For Private Personal Use Only
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy