SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Jain Education I अथ सुहं सद्धेयं तह जिणचंदागमातो य ॥ १३८५ ॥ यस्मादितिः- एवमुक्तेन प्रकारेण 'अनुभवयुक्तिसंगतम्' अनुभवः - स्वसंवेदनं युक्तिः - उपपत्तिः हेतुः - अन्वयव्यतिरेकलक्षणः एभिः संगतं घटमानकं तस्मात् 'हंदी' त्युपप्रदर्शने, निष्ठितार्थानां - सिद्धानामस्ति सुखमनन्तमिति श्रद्धेयंप्रतिपत्तव्यम् । तथा जिनचन्द्रागमाच्च - अर्हद्वचनाचेति ॥ १३८५ ॥ इदानीमस्यैवातिशयख्यापनार्थमनुपमतामाचिख्यासुराह यसवणूवि इमं उवमाभावा चएति परिकहितुं । यतिहुणे विसरिसं सिद्धसुहस्सावरं अस्थि ॥ १३८६ ॥ न च सर्वज्ञोऽपि - त्रिभुवनभाविभूतभवद्भविष्यद्भाव स्वभाव साक्षात्कार्यपि इदं - सिद्धानां सौख्यं यथावत्परिकथयितुं शक्नोति । कुत इत्याह-उपमाऽभावात् । तदभाव एव कथं सिद्ध इति चेत् अत आह- 'न येत्यादि' 'चो' हेतौ, यस्मान्न त्रिभुवनेऽपि भुवनत्रयेऽपि सिद्धसुखस्य सदृशमपरं किंचित्सुखमस्ति तत उपमाया अभावः ॥ १३८६ ॥ तोचि अण्णेहिं कण्णाणायं इमम्मि अहिगारे | भणियं घडमाणं पिह विष्णेयं तंपि लेसेण ॥ १३८७ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy