SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥४४६ ॥ सोऊण आगमत्थं एवं समयानुसारतो सम्मं । जोए सबुद्धीए सेसे वि कुचोजपरिहारे ॥ १३७५ ॥ श्रुत्वा सम्यगागमार्थ समयानुसारतः - आगमानुसारेण एवमुक्तप्रकारेण योजयेत् खबुद्ध्या शेषानपि कुचोद्यपरिहारानिति ॥ १३७५ ॥ इह हि फललिप्साप्रधानाः प्रेक्षावन्तस्ततस्तेषां प्रवृत्त्यर्थमिदानीमनन्तराभिहितसम्यग्दर्श| नादिरूपस्य भावधर्मस्य फलमुपदर्शयति Jain Education International काऊ इमं धम्मं विसुद्धचित्ता गुरुवएसेणं । पावंति मुणी अइरा सासतसोक्खं धुवं मोक्खं ॥ १३७६ ॥ कृत्वा अमुमनन्तरोदितखरूपं धर्म विशुद्धचित्ता गुरूपदेशेन मुनयोऽचिरात् - स्तोककालेन प्राप्नुवन्ति शाश्वत सौख्यं ध्रुवं मोक्षमिति ॥ १३७६ ।। शाश्वतमेव सौख्यं मोक्षे प्रतिपादयन्नाह - रागादीणमभावा जम्मादीणं असंभवातो य । अबबाहातो खलु सासयसोक्खं तु सिद्धाणं ॥ १३७७ ॥ For Private & Personal Use Only 372 मोक्षीयसुखसिद्धिः ॥४४६ ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy