________________
धर्मसंग्रहणीवृत्तिः
॥४४६ ॥
सोऊण आगमत्थं एवं समयानुसारतो सम्मं । जोए सबुद्धीए सेसे वि कुचोजपरिहारे ॥ १३७५ ॥
श्रुत्वा सम्यगागमार्थ समयानुसारतः - आगमानुसारेण एवमुक्तप्रकारेण योजयेत् खबुद्ध्या शेषानपि कुचोद्यपरिहारानिति ॥ १३७५ ॥ इह हि फललिप्साप्रधानाः प्रेक्षावन्तस्ततस्तेषां प्रवृत्त्यर्थमिदानीमनन्तराभिहितसम्यग्दर्श| नादिरूपस्य भावधर्मस्य फलमुपदर्शयति
Jain Education International
काऊ इमं धम्मं विसुद्धचित्ता गुरुवएसेणं ।
पावंति मुणी अइरा सासतसोक्खं धुवं मोक्खं ॥ १३७६ ॥
कृत्वा अमुमनन्तरोदितखरूपं धर्म विशुद्धचित्ता गुरूपदेशेन मुनयोऽचिरात् - स्तोककालेन प्राप्नुवन्ति शाश्वत सौख्यं ध्रुवं मोक्षमिति ॥ १३७६ ।। शाश्वतमेव सौख्यं मोक्षे प्रतिपादयन्नाह -
रागादीणमभावा जम्मादीणं असंभवातो य । अबबाहातो खलु सासयसोक्खं तु सिद्धाणं ॥ १३७७ ॥
For Private & Personal Use Only
372
मोक्षीयसुखसिद्धिः
॥४४६ ॥
www.jainelibrary.org