SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ संग्रहणि ददतो-ददानस्य हिरण्यादिकमभ्यासात्-प्रकर्षप्राप्तात् देहादिकमपि ददतो या हिरण्यादिविषया आग्रहविनि॥२६८॥ 18|वृत्तिः-मूर्छानिवृत्तिः श्रेष्ठा-अत्यन्तविशुद्धा सा दानपारमिता भवति ॥ ७३७ ॥ ततः किमित्याह तदभावम्मि य कह सा ? चित्ताओ चेव दाणरूवाओ। तं पऽगहिते ण जुत्तं अथिम्मि गहोवि कह(जह) पुत्विं ॥ ७३८॥ तदभावे च-हिरण्यादिलक्षणबाह्यार्थाभावे च कथं सा-दानपारमिता भवेत् ?, नैव भवेदितिभावः, तस्यास्तदतिसर्जनरूपत्वात् । अथोच्येत चित्तादेव दानरूपात् सा दानपारमितेष्यते यथा-'मया खदेहादिकमपि दत्त्वा परेषामुपकर्त्तव्य' मित्यत्राह-'तंपी त्यादि' ननु तदपि दानरूपं चित्तमर्थिन्यगृहीते सर्वथा न युक्तं, तथानुभवाभावात् , ग्रहश्चार्थिनः कथमुपपद्यते ?, नैव कथंचनेत्यर्थः । कथमित्याह-'जह पुविं' यथाभिहितं प्राक् प्रपंचेन तथा नोपपद्यते ॥ ७३७ ॥ अत्र पर आह अग्गहियम्मिवि जायइ चित्तुप्पातो तहाविहो तस्स। नियहेतुसहावातो इतरस्सवि लुद्धचित्तस्स ७३९ ॥ SAMACROSSAGARMASG RECORREC ॥२६॥ For Private Personal Use Only Jain Education ww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy