________________
%
धर्मसंग्रहणीवृत्तिः
॥३०॥
'खीणेत्यादि' यतो-यस्मात्तद्धर्मत्वेऽपि-जीवधर्मत्वेऽपि न सर्वेषामाभिनिबोधिकादिभेदानां वीणावरणस्य संगतो
ज्ञानाना भावः, तेषां छद्मस्थखामिकत्वात्-छद्मस्थावस्थाभावित्वात् , तस्य च क्षीणावरणत्य तद्भावापगमात्-छद्मस्थभावापग-2 पश्चप्रकामात्, ततो युक्तिविरोधादित्यादि यदुक्तं तद्वचनमात्रमेव । यदि हि सर्वज्ञस्यापि सत आभिनिबोधिकादिज्ञानभेद- रता भावः प्राप्नोति ततः 'अरिहावि असवन्न' इत्यादिको युक्तिविरोधः प्रसज्यमानो युज्येत, यदा तु जीवखभावत्वेऽपि न तदानीं तद्भावस्तदा कैष व्यावय॑मानो घटत इति ॥८४३-८४४ ॥ अथ कथं जीवखभावत्वेऽपि क्षीणावरणस्य तेषामभाव इत्यत आह
जमिह छउमत्थधम्मा जम्मादीया ण होति सिद्धाणं ।
____ इय केवलीणमाभिणिबोहाऽभावम्मि को दोसो ? ॥ ८४५ ॥ यत्-यस्मादिह छद्मस्थधा जन्मादय आदिशब्दाजरामरणादिपरिग्रहः खभावभूता अपि न भवन्ति सिद्धानाम्-18 अपगतमलकलवानामितिः-एवं सिद्धानां जन्मादिवत् केवलिनां-सर्वज्ञानामभिनिबोधाभावे-अभिनिबोधग्रहणस्योपलक्षणत्वादधिनिबोधश्रुताद्यभावे सति को दोषः स्यात् ?, नैव कश्चिदिति भावः । न्यायस्योभयत्रापि समानत्वात् ॥३०॥ ॥ ८४५॥ इदानीमात्मधर्मत्वेन क्षीणावरणस्यापि तेषां भावे मतान्तरण दोषाभावमुपदर्शयन्नाह
..
in Educh an
For Private & Personal Use Only
njainelibrary.org