________________
न च प्रतिपत्तिविशेषादेकस्मिन्नप्याभिनिवोधिकादौ ज्ञाने अनेकभेदभावः प्रसज्यतेऽपिभिन्नक्रमः । कुत इत्याह
ते इत्यादि' यत्-यस्मात्ते प्रतिपत्तिविशेषा देशकालपुरुषखरूपभेदेन भिद्यमानाः तथा-परिस्थूरनिमित्तभेदलक्षणेन प्रकारेण ये विशिष्टाः-परस्परं विभिन्ना जातिभेदास्तान् आभिनिवोधिकादीन् न विलङ्घन्ति(न्ते)-नातिनामन्ति, ततः कुतः प्रतिपत्तिप्रकारभेदात् भेदाभ्युपगमे सत्येकस्मिन्नप्यनेकभेदभावप्रसङ्गः ॥ ८४२॥ यदप्युक्तम्-आवरणभेदोऽपि न खभावभेदं विना भवेत्, तथा च सत्यात्मधर्मत्वात्क्षीणावरणस्यापि तेषामाभिनिबोधिकादिभेदानां भावः प्राप्नोतीति, अत्राह
णावरणभेदोवि हु सहावभेदेवि दोसहेउत्ति । खीणावरणस्स जतो सवेसि ण संगतो भावो ॥ ८४३ ॥ छउमत्थसामिगत्ता तब्भावावगमतो य तस्सत्ति ।
तद्धम्मत्तेवि तओ जुत्तिविरोधोत्ति वइमेत्तं ॥ ८४४ ॥ | आवरणभेदोऽपि आस्तां प्रतिपत्तिभेद इत्यपिशब्दार्थः, खभावभेदेऽपि सति ज्ञानस्य न दोषहेतुः । कुत इत्याह
CANCIENCREASSAGA-32-4CSCRECROSS
Join Education
a
l
For Private & Personal Use Only
PAAjainelibrary.org