SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ धर्म ||२३८|| Jain Education जं पुण जंतुसरीरे उभयजमेत्थंपिमं चेव ॥ ६३५ ॥ प्रतिमादिषु आदिशब्दात् कामावेशादिपरिग्रहः दृष्टमिदं यदुत - देहस्य संपूजनव्यापत्ती नात्मनः सुखदुःखनिमित्ते भवत इति । प्रतिमाप्रतिपन्नस्य देहव्यापत्तावपि ध्यानवलेनैकान्तसुखोपेतत्वात्, कामार्त्तस्य कन्दनादिसन्निधानभावेऽपि कामोद्रेकवशतो महादुःखदर्शनादिति । अत्राह - 'तं खलु इत्यादि' तत् खलु - प्रतिमादिषु सुखादि आध्यात्मिकमित्यविगानं - विगानाभावः, अनाध्यात्मिकस्यैव सुखदुःखस्य देहादिनिमित्ततया साधयितुमिष्टत्वात् । यत् पुनर्जन्तुशरीरे सुखदुःखम् उभयजं - संपूजनव्यापत्तिजं संपूजनव्यापत्तिनिमित्तमनाध्यात्मिकं प्रतिमाद्यवस्थायामपि इदमपि |इत्थमेव - अविगानमेव, तस्यापि तथाभावतोऽनुभवसिद्धतया प्रतिषेदुमशक्यत्वात् । तदेवं विपक्षे दृष्टेष्टविरोधदर्शनात् अवश्यमात्मशरीरयोः संबन्ध एष्टव्यः, तथा सति कर्मण्यपि मूर्त्तिमत्यस्तु विशेषाभावात्, ततः कर्म मूर्त्तमिति स्थितम् ॥ ६३५ ॥ यत्पुनरुक्तम् - यदपि जन्तुशरीरे उभयजं तत्राप्यविगानमेवेति, तत्र ज्ञानवाद्याहज्झत्थाभावातो भत्ती एसा इमो तु देहोति । विन्नाणमेत्तमेव उ परमत्थो कह णु अविगाणं ? ॥ ६३६ ॥ ननु विज्ञानमात्रमेव परमार्थः न तु बाह्योऽर्थः, तस्य वक्ष्यमाणयुक्त्या अनुपपद्यमानत्वात्, ततो वाह्मार्थाभावात् ational For Private & Personal Use Only संग्रहणिः ॥२३८॥ ww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy