SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ यदि साकारं कथमनाकारम् ?, अथानाकारं कथं साकारमिति ? । अस्तु वा यथाकथंचनापि तत्साकारमनाकारं तथापि यत् तस्य तदन्तरग्रहणं 'मो' निपातः पूरणे, तत् स्फुटमर्थतुल्यमेव-अर्थग्रहणतुल्यमेव । तुरेवकारार्थः । अर्थस्याप्येवं ग्रहणमनिवार्यमिति भावः। उभयोरपि-ज्ञानान्तरार्थयोस्तत्त्वतस्तुल्ययोगक्षेमत्वात् ॥ ६८७ ॥ तुरीयं पक्षं दूषयन्नाह अणुभयरूवमभावो तब्भावे सवसुन्नतावत्ती। सा अणुहवसिद्धेणं विरुज्झती निययनाणेणं ॥ ६८८ ॥ अनुभयरूपं-न साकारं नाप्यनाकारमिति यदि विज्ञानमभ्युपगम्यते ततः खरविषाणस्येव तस्याभावः प्राप्नोति ।। किं हि तत्सद्भवेत् यन्न साकारं नाप्यनाकारमिति ? । ततः किमित्याह-'तद्भावे इत्यादि' तद्भावे-ज्ञानाभावभावे सर्वशून्यतापत्तिः प्राप्नोति, ज्ञानार्थव्यतिरेकेण वस्त्वन्तरस्याभावात् । भवत्वेवं का नो हानिरितिचेत् । अत आह-'सा अणुहवेत्यादि' सा-सर्वशून्यतापत्तिरनुभवसिद्धेन-खसंवेदनप्रमाणसिद्धेन निजकज्ञानेन विरुध्यते, यदि हि सर्वशून्यता स्यात् ततः कथमिदमात्मीयमपि ज्ञानमनुभूयतेति ? । अपि च, इयमपि सर्वशून्यता प्रमाणतो वा व्यवस्थाप्येत अप्रमाणतो वा ?, किंचातः?, यदि प्रमाणतस्ततः सर्वशून्यताया अभावः, प्रमाणस्य विद्यमानत्वात् ॥६८८॥ तथाचाह Jan Education For Private Personel Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy