SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ धर्म ॥२७४॥ Jain Educatio गणमताण किं ण जायइ समएण ? ता कहमदोसो । आगमसंसाराओ ण तहाणंताण गहणं तु ॥ ७६२ ॥ ग्रहणम् - आदानमनन्तानाम् - अत्यन्तप्रभूतानां पुद्गलानां समयेन - प्रतिसमयं किन्न जायते ?, जायत एवेति भावः, । 'ता' ततः कथमदोषो ?, दोष एव, शीर्षप्रहेलिकान्तस्यापि राशेः प्रतिदिवसं रूपकशतसहस्रलक्षणमहाराशिग्रहणे अल्पतरमोक्षे च वर्षशतादारत एव पुरुषशतेन निःशेषीकरणोपपत्तेः । पर आह- 'आगमेत्यादि' आगमात्संसाराच न तथा पुद्गलानामनन्तानां ग्रहणं यथा वन्द्धव्यकर्म्मपुद्गलानामभावतो बन्धाभावो भवति । तत्रागमस्तावत् - "जाव णं एस जीवे एयह वेयइ चलइ फंदर घट्टइ खुब्भइ उदीरइ तं तं भावं परिणमइ ताव णं एस जीवे सत्तविहबंध वा अट्ठविहबंध वा छविहबंधए वा एगविहबंधए वा" इत्यादि । संसारस्तु प्रतिसमयबन्धक सत्त्वसंसृतिरूपः प्रतीत एव ॥ ७६२ ॥ अत्र गुरुराह - आगमोक्खाओ किं? विसेसविसयत्तणेण सुत्तस्स । तंजाविह संपत्ती न घडइ तम्हा ण दोसो तु ॥ ७६३ ॥ For Private & Personal Use Only संग्रहणिः ॥२७४॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy