SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ धर्म ॥२७५॥ सा किं सहावतो च्चिय उदाहु गुणसेवणाए इटुत्ति ? । संग्रहणि जइ ता सहावओ च्चिय उड्पि निरत्थिगा किरिया ॥ ७६४ ॥ सा-तं ग्रन्थिं यावत्संप्राप्तिः किं खभावत एवेष्टा उत गुणसेवनयेति विकल्पद्वयम् ? । तत्र यदि तावत्खभावत एव सा प्राप्तिरिष्यते तत ऊर्ध्वमपि सम्यक्त्वादिप्राप्तिः स्वभावत एव भविष्यतीति या अपूर्वकरणादिका क्रिया सा निरर्थका ॥ ७६४ ॥ अह उ गुणसेवणाए मिच्छादिटिस्स के गुणा पुविं ? । तविहबंधातो चे सोवि तहा केण कजेण ? ॥ ७६५॥ अथ तुरवधारणे भिन्नक्रमश्च गुणसेवनयैव सा प्राप्तिरिष्यते, ननु तदानीं मिथ्यादृष्टेः सतः के गुणा भवेयुः ?, यत्सेभवनातो ग्रन्थिदेशप्राप्तिर्भवेत् , नैव केचन गुणा इति भावः, मिथ्यादृष्टित्वात् । 'तविहबंधाओ चे' इति तद्विधः-तत्प्र8|कारस्तथाविधक्षान्त्यादिगुणान् प्रति निमित्ततामादधानो यो बन्धस्तस्मात्केचिदव्यक्तरूपाः क्षान्सादयो गुणा भवे-18| ॥२७५॥ युरिति चेत् ब्रूषे ननु सोऽपि-बन्धस्तथाविधोऽव्यक्तरूपक्षान्त्यादिगुणनिमित्ततामादधानः केन कार्येण-केन हेतुना । भवति ?, न हि सोऽपि तथाविधो हेतुमन्तरेणोपजायमानो युक्तः, सदा सत्त्वासत्त्वप्रसङ्गात् ॥ ७६५॥ PERSARAAAA * Jain Education intemn al For Private Personel Use Only G ainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy