________________
धर्म
॥२७५॥
सा किं सहावतो च्चिय उदाहु गुणसेवणाए इटुत्ति ? ।
संग्रहणि जइ ता सहावओ च्चिय उड्पि निरत्थिगा किरिया ॥ ७६४ ॥ सा-तं ग्रन्थिं यावत्संप्राप्तिः किं खभावत एवेष्टा उत गुणसेवनयेति विकल्पद्वयम् ? । तत्र यदि तावत्खभावत एव सा प्राप्तिरिष्यते तत ऊर्ध्वमपि सम्यक्त्वादिप्राप्तिः स्वभावत एव भविष्यतीति या अपूर्वकरणादिका क्रिया सा निरर्थका ॥ ७६४ ॥
अह उ गुणसेवणाए मिच्छादिटिस्स के गुणा पुविं ? ।
तविहबंधातो चे सोवि तहा केण कजेण ? ॥ ७६५॥ अथ तुरवधारणे भिन्नक्रमश्च गुणसेवनयैव सा प्राप्तिरिष्यते, ननु तदानीं मिथ्यादृष्टेः सतः के गुणा भवेयुः ?, यत्सेभवनातो ग्रन्थिदेशप्राप्तिर्भवेत् , नैव केचन गुणा इति भावः, मिथ्यादृष्टित्वात् । 'तविहबंधाओ चे' इति तद्विधः-तत्प्र8|कारस्तथाविधक्षान्त्यादिगुणान् प्रति निमित्ततामादधानो यो बन्धस्तस्मात्केचिदव्यक्तरूपाः क्षान्सादयो गुणा भवे-18| ॥२७५॥
युरिति चेत् ब्रूषे ननु सोऽपि-बन्धस्तथाविधोऽव्यक्तरूपक्षान्त्यादिगुणनिमित्ततामादधानः केन कार्येण-केन हेतुना । भवति ?, न हि सोऽपि तथाविधो हेतुमन्तरेणोपजायमानो युक्तः, सदा सत्त्वासत्त्वप्रसङ्गात् ॥ ७६५॥
PERSARAAAA
*
Jain Education intemn al
For Private Personel Use Only
G
ainelibrary.org