SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ धर्म ॥२५६॥ --... Jain Educatio अब्भुवगंतवमिदं एवं बज्झत्थसिद्धीओ ॥ ७०० ॥ 'ता' तस्मात् योऽस्य - पीतादिज्ञानस्य हेतुः स एव बाह्योऽर्थः इतीदमवशेनापि - अकामेनापि अभ्युपगन्तव्यम् । एवं च सति बाह्यार्थसिद्धिव्याहतप्रसरेति स्थितम् ॥ ७०० ॥ अत्र परस्य मतमाशङ्कमान आह अह तु सहावो हेऊ भावोऽभावो व होज्ज ? जति भावो । सो चेव उवज्झत्थो अह तु अभावो ण हेउत्ति ॥ ७०१ ॥ अथ न बाह्योऽर्थो हेतुः किंतु स्वभाव एव । तुरेवकारार्थो भिन्नक्रमश्च स चेह योजित एव । अत्राह - 'भावो| इत्यादि' भावो वा स खभावो भवेदभावो वा ? । तत्र यदि भावस्ततः स एव बाह्योऽर्थः केवलं स्वभावशब्देनाभ्युपगतः । अथाभावस्तर्हि न हेतुः, अभावस्य हेतुत्वायोगात्, अन्यथा तत एव कटककुण्डलाद्युत्पत्तेर्विश्वस्यादरिद्रताप्रसङ्गः ॥ ७०१ ॥ पुनरप्यत्र परमारेकमान (ण) आह सो भावोत्ति सहावो तस्सेव जमायरूवमो अह उ । तं चैव कारणंतरविगलं पीतादिहेउत्ति ॥ ७०२ ॥ For Private & Personal Use Only संग्रहणिः ॥२५६॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy