________________
धर्मसंग्रहणीवृत्तिः
॥३०६ ॥
Jain Educatio
चारित्तं परिणामो जीवस्स सुहो उ होइ विनेओ । लिंग इमस्स भणियं मूलगुणा उत्तरगुणा य ॥ ८५६ ॥
चारित्रमिति जीवस्य शुभ एव तुरेवकारार्थः परिणामो भवति ज्ञातव्यः । अस्य तु शुभात्मपरिणामरूपस्य चारित्रस्य लिङ्गं - चिह्नं भणितं तीर्थकर गणधरैर्मूलगुणा उत्तरगुणाश्च ॥ ८५६ ॥ मूलगुणानुपदर्शयन्नाह - पाणाइवातविरमणमादी णिसिभत्तविरतिपजंता । समणाणं मूलगुणा पन्नत्ता वीयरागेहिं ॥ ८५७ ॥
प्राणातिपातविरमणादयो निशिभक्तविरतिपर्यन्ताः श्रमणानां मूलगुणाः प्रज्ञप्ता वीतरागैः ॥ ८५७ ॥ अमीषा| मेव प्रत्येकं खरूपमभिधित्सुराह -
सुमादीजीवाणं सवेसिं सवहा सुपणिहाणं । पाणाइवाइ (य) विरमणमिह पढमो होइ मूलगुणो ॥ ८५८ ॥
For Private & Personal Use Only
चारित्रस्वरूपं
॥३०६ ॥
jainelibrary or