SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३०६ ॥ Jain Educatio चारित्तं परिणामो जीवस्स सुहो उ होइ विनेओ । लिंग इमस्स भणियं मूलगुणा उत्तरगुणा य ॥ ८५६ ॥ चारित्रमिति जीवस्य शुभ एव तुरेवकारार्थः परिणामो भवति ज्ञातव्यः । अस्य तु शुभात्मपरिणामरूपस्य चारित्रस्य लिङ्गं - चिह्नं भणितं तीर्थकर गणधरैर्मूलगुणा उत्तरगुणाश्च ॥ ८५६ ॥ मूलगुणानुपदर्शयन्नाह - पाणाइवातविरमणमादी णिसिभत्तविरतिपजंता । समणाणं मूलगुणा पन्नत्ता वीयरागेहिं ॥ ८५७ ॥ प्राणातिपातविरमणादयो निशिभक्तविरतिपर्यन्ताः श्रमणानां मूलगुणाः प्रज्ञप्ता वीतरागैः ॥ ८५७ ॥ अमीषा| मेव प्रत्येकं खरूपमभिधित्सुराह - सुमादीजीवाणं सवेसिं सवहा सुपणिहाणं । पाणाइवाइ (य) विरमणमिह पढमो होइ मूलगुणो ॥ ८५८ ॥ For Private & Personal Use Only चारित्रस्वरूपं ॥३०६ ॥ jainelibrary or
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy