SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ AALCCARRIAGE "वाणीसंदोहदे हे ! भवविरहवरं देहि मे देवि ! सारम्" इति संसारदावेति प्रसिद्धायां वीरस्तुतौ, "काऊण पगरणमिणं पत्तं जं कुसलमिह मया तेणं । दुक्खविरहाए भवा लभंतु जिणधम्मसंबोधिं ॥" इति धर्मसंग्रहण्याम् , ___ "जोइणिमयहरिआए रइआ एए उ धम्मपुत्तेण । हरिभदायरिएणं भवविरह इच्छमाणेणं ॥" इत्युपदेशपदेषु, __ "जम्हा एसो सुद्धो अनिआणो होइ भाविअमईणं । तम्हा करेह सम्मं जह विरहो होइ कम्माणं ॥" इति पञ्चाशकप्रकरणे, १-कृत्वा प्रकरण मिदं प्राप्तं यत् कुशलमिह मया तेन । दुःखविरहाय भव्या लभन्तां जिनधर्मसंबोधिम् ॥" २-याकिनीमहत्तराया रचिता एते तु धर्मपुत्रेण । हरिभद्राचार्येण भवविरहमिच्छता ॥" ३-यस्मादेष शुद्धोऽनिदानो भवति भाचितमतीनाम् । तस्मात कुरुत सम्यग् यथा विरहो भवति कमेणाम् ॥" Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy