________________
ग्रन्थकार
परिचयः
॥२०॥
"कृत्वा टीकामेनां यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः॥" इति पञ्चवस्तुकटीकायाम् , "कृत्वा प्रकरणमेतद् यदवाप्तं किञ्चिदिह मया कुशलम् । भवविरहबीजमनघं लभतां भव्यो जनस्तेन ॥" इति शास्त्रवार्तासमुच्चये,
"योग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनान्वितैः । मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये ॥" इति योगदृष्टिसमुच्चये, "एते प्रवचनतः खलु समुदृता मन्दमतिहितार्थं तु । आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः ॥"
इति षोडशकप्रकरणे, "कृत्वा प्रकरणमेतद् यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः॥". इत्यनेकान्तजयपताकायाम् ,
"समुद्धृत्यार्जितं पुण्यं यदेनं शुभभावतः। भवान्ध्यविरहात्तेन जनः स्ताद् योगलोचनः॥" इति योगबिन्दौ,
Join Education
For Private & Personel Use Only
X
w.jainelibrary.org