SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार परिचयः ॥२०॥ "कृत्वा टीकामेनां यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः॥" इति पञ्चवस्तुकटीकायाम् , "कृत्वा प्रकरणमेतद् यदवाप्तं किञ्चिदिह मया कुशलम् । भवविरहबीजमनघं लभतां भव्यो जनस्तेन ॥" इति शास्त्रवार्तासमुच्चये, "योग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनान्वितैः । मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये ॥" इति योगदृष्टिसमुच्चये, "एते प्रवचनतः खलु समुदृता मन्दमतिहितार्थं तु । आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः ॥" इति षोडशकप्रकरणे, "कृत्वा प्रकरणमेतद् यदवाप्तं कुशलमिह मया तेन । मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः॥". इत्यनेकान्तजयपताकायाम् , "समुद्धृत्यार्जितं पुण्यं यदेनं शुभभावतः। भवान्ध्यविरहात्तेन जनः स्ताद् योगलोचनः॥" इति योगबिन्दौ, Join Education For Private & Personel Use Only X w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy