SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ H+S+ S XCCCCCESSAX "इह विरह इति याकिनीमहत्तरासूनोराचार्यहरिभद्रस्य" योगविन्दुटोकायां तत्कार: "विरह इति च भगवतः श्रीहरिभद्रसूरेः प्रकरणाङ्कयोतकः" इति । प्रवन्धकोशे राजशेखरसूरयश्च "तत्प्रथमं याकिनीधर्मसूनुरिति हरिभद्रग्रन्थेष्वन्तेऽभूत् , १४४० पुनर्भवविरहः” इति । तत्र "अष्टकाख्यं प्रकरणं कृत्वा यत्पुण्यमर्जितम् । विरहात् तेन पापस्य भवन्तु सुखिनो जनाः॥" इत्यष्ठकप्रकरणे, “स तत्र दुःखविरहादत्यन्तसुखसंगतः। तिष्ठत्ययोगो योगीन्द्रवन्द्यस्त्रिजगदीश्वरः॥" इति धर्मबिन्दौ, "कृत्वा यदर्जितं पुण्यं मयैनां शुभभावतः। तेनाऽस्तु सर्वसत्त्वानां मात्सर्यविरहः परः॥" इति ललितविस्तरायाम्, Jain Education Intel For Private & Personel Use Only Mainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy