SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ AC-* -*-* णासिटुं इह णासइ दज्झइ जलणेण जेण अहितंपि । लब्भइ नयाणुवत्तं सिप्पमिव एत्थवि अलाभो ॥ ९३०॥ इह न परेषां धनादिकमसृष्टं नश्यति किंतु सृष्टमेव, येन कारणेन तत् अहृतमपि-अनपहृतमपि ज्वलनेन दह्यते, न च तैरपि स्तेनैस्तत्र हर्त्तव्यमनुपात्तं लभ्यते किंतूपात्तमेव, यतोऽत्रापि-परधनादिकापहरणे शिल्प इव-वाणिज्यादिकर्मलक्षणे कस्यचित्कदाचिदलाभोऽपि भवति, अन्यथा सर्वस्य सर्वदा लाभ एव स्यात् , विशेषहेत्वभावात् , ततो वाणिज्यादिकलाखिव न परद्रव्यापहरणे कश्चिद्दोषः ॥९३० ॥ तथाचाह इय वत्थुसहावं जाणिऊण सुमणो उ संपयट्टेजा। णय मरणा बीहेज्जा अन्नत्थवि जं तयं तुल्लं ॥ ९३१ ॥ इतिः-एवं प्रदर्शितेन प्रकारेण वस्तुखभावं ज्ञात्वा सुमना एव-प्रशस्तमना एव सन् तुरेवकारार्थः परद्रव्यापहरणे प्रवर्तेत, विधौ सप्तमी, ततः परद्रव्यापहरणे निःशङ्को भूत्वा प्रवृत्तिं कुर्यादितियावत् । कश्चिदैहिकमरणलक्षणापा-3 यभीत्या न प्रवर्त्ततापि तमपि प्रति शिक्षामाह-'नयेत्यादि' नच मरणाद्विभीयात् यस्मादन्यत्रापि-वाणिज्यादि --* Jain Education nal For Private & Personel Use Only HOMr.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy