SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह- णीवृत्तिः अदत्तादानविरतौचौरिकाया निर्दोपतानिरा ॥३२६॥ AGRICAOCALCULANCCLAS करणं कर्मणि तत्-मरणं तुल्यम् , तथाहि-समुद्रादिषु वाणिज्याद्यर्थ प्रवर्त्तमानाना मरणं लोके सुप्रतीतमेवेति ॥९३१॥ परद्रव्यापहरण एव विधिशेषमाह हरिएवि पुवगं चिय खंदादी देवए य वीरे य। संपूजिऊण विहिणा पच्छा पुजेज तं रत्थं ॥ ९३२॥ हृतेऽपि परद्रव्ये पूर्वमेव स्कन्दादीन् आदिशब्दात् रुद्रादींश्च देवान् वीरांश्च पुरुषान् स्तेनगुणैरतीव प्रसिद्धान् |विधिना संपूज्य पश्चाद्यया रथ्यया गन्तुमिष्यते तां रथ्यां पूजयेत् ॥ ९३२ ॥ लोगम्मि य परिवादं अकालचरियाविवज्जणादीहिं । जत्तेणं रक्खेजा तदभावे सबहा ण भयं ॥ ९३३ ॥ लोके च परिवादम्-अपकीर्तिमकालचर्याविवर्जनादिभिरादिशब्दात स्त्रीपण्डकादिद्रव्यापहरणवर्जनेन च यत्नेन रक्षयेत्, तदभावे च लोकपरिवादाभावे च सर्वथा इह अमुष्मिन्नपि च नास्य भयम् , अपकीर्तिर्हि नरकादिकुगतिविनिपातसंभवहेतुः"अकीर्ति तु निरालोकनरकोद्देशदूतिका"मित्यादिवचनात्, सा चाकालचर्याविवर्जनादिना दूरतोऽपास्तेति ॥ ९३३॥ सांप्रतमित्थं प्रवृत्तावपि कदाचिद्दवयोगादारक्षकैर्गुह्येत ततस्तस्याश्वासनार्थमुपदेशमाह ॥३२६॥ Jan Educa For Private Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy