________________
धर्मसंग्रह- णीवृत्तिः
अदत्तादानविरतौचौरिकाया निर्दोपतानिरा
॥३२६॥
AGRICAOCALCULANCCLAS
करणं
कर्मणि तत्-मरणं तुल्यम् , तथाहि-समुद्रादिषु वाणिज्याद्यर्थ प्रवर्त्तमानाना मरणं लोके सुप्रतीतमेवेति ॥९३१॥ परद्रव्यापहरण एव विधिशेषमाह
हरिएवि पुवगं चिय खंदादी देवए य वीरे य।
संपूजिऊण विहिणा पच्छा पुजेज तं रत्थं ॥ ९३२॥ हृतेऽपि परद्रव्ये पूर्वमेव स्कन्दादीन् आदिशब्दात् रुद्रादींश्च देवान् वीरांश्च पुरुषान् स्तेनगुणैरतीव प्रसिद्धान् |विधिना संपूज्य पश्चाद्यया रथ्यया गन्तुमिष्यते तां रथ्यां पूजयेत् ॥ ९३२ ॥
लोगम्मि य परिवादं अकालचरियाविवज्जणादीहिं ।
जत्तेणं रक्खेजा तदभावे सबहा ण भयं ॥ ९३३ ॥ लोके च परिवादम्-अपकीर्तिमकालचर्याविवर्जनादिभिरादिशब्दात स्त्रीपण्डकादिद्रव्यापहरणवर्जनेन च यत्नेन रक्षयेत्, तदभावे च लोकपरिवादाभावे च सर्वथा इह अमुष्मिन्नपि च नास्य भयम् , अपकीर्तिर्हि नरकादिकुगतिविनिपातसंभवहेतुः"अकीर्ति तु निरालोकनरकोद्देशदूतिका"मित्यादिवचनात्, सा चाकालचर्याविवर्जनादिना दूरतोऽपास्तेति ॥ ९३३॥ सांप्रतमित्थं प्रवृत्तावपि कदाचिद्दवयोगादारक्षकैर्गुह्येत ततस्तस्याश्वासनार्थमुपदेशमाह
॥३२६॥
Jan Educa
For Private Personel Use Only
www.jainelibrary.org