SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह णीवृत्तिः -RESAMA ॥३२५॥ शेषकलारहित एव-वाणिज्याधुचितकलारहित एव साहसयुक्तश्च प्रकृत्या-खभावेन दक्षश्च सत्त्वोत्कटोऽविषादी अदत्तादाअदत्तादानोचितः भणितः स्कन्दरुद्रादिभिरिति ॥ ९२७ ॥ इदानीं च येषां हर्तव्यं येषा च न हर्त्तव्यमित्येतदाह नविरतौ चौरिकासमणाण माहणाणं दुक्खोवजितधणाण किवणाणं । या निर्दोइत्थीय(ण य)पंडगाण य णो हरियवं कदाचिदवि ॥ ९२८ ॥ षतानिराश्रमणाना-संयतानां माहनानां-ब्राह्मणानां तथा दुःखोपार्जितधनानां कृपणानां स्त्रीणां पण्डकानामिति करणं नपुंसकानां संबन्धि न हर्त्तव्यं कदाचिदपि, तदपहरणे तेषामतीव दुःखसंभवादिति ॥ ९२८ ॥ सेसाण तु हरियत्वं परिगरविहववयकालमादीणि । णाउं णायपराणं जह दोण्हवि होइ न विणासो ॥ ९२९ ॥ ॥३२५॥ शेषाणां तु संबन्धि धनादिकमपहर्तव्यं, कथमित्याह-परिकरविभववयःकालादि ज्ञात्वा, यथा द्वयोरपि न्यायपरयोर्मोष्यमोषकयोनं भवति विनाश इति ॥९२९ ॥ सांप्रतमित्थं परद्रव्यापहरणे तीर्थान्तरीयाभिहिताऽऽमुष्मिकदो-18 पश्रवणात् कश्चिन्न प्रवर्त्ततापि ततस्तं प्रत्युपदेशमाह CHAR Jain Educationakala For Private & Personel Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy