________________
धर्मसंग्रह
णीवृत्तिः
-RESAMA
॥३२५॥
शेषकलारहित एव-वाणिज्याधुचितकलारहित एव साहसयुक्तश्च प्रकृत्या-खभावेन दक्षश्च सत्त्वोत्कटोऽविषादी अदत्तादाअदत्तादानोचितः भणितः स्कन्दरुद्रादिभिरिति ॥ ९२७ ॥ इदानीं च येषां हर्तव्यं येषा च न हर्त्तव्यमित्येतदाह
नविरतौ
चौरिकासमणाण माहणाणं दुक्खोवजितधणाण किवणाणं ।
या निर्दोइत्थीय(ण य)पंडगाण य णो हरियवं कदाचिदवि ॥ ९२८ ॥
षतानिराश्रमणाना-संयतानां माहनानां-ब्राह्मणानां तथा दुःखोपार्जितधनानां कृपणानां स्त्रीणां पण्डकानामिति
करणं नपुंसकानां संबन्धि न हर्त्तव्यं कदाचिदपि, तदपहरणे तेषामतीव दुःखसंभवादिति ॥ ९२८ ॥
सेसाण तु हरियत्वं परिगरविहववयकालमादीणि । णाउं णायपराणं जह दोण्हवि होइ न विणासो ॥ ९२९ ॥
॥३२५॥ शेषाणां तु संबन्धि धनादिकमपहर्तव्यं, कथमित्याह-परिकरविभववयःकालादि ज्ञात्वा, यथा द्वयोरपि न्यायपरयोर्मोष्यमोषकयोनं भवति विनाश इति ॥९२९ ॥ सांप्रतमित्थं परद्रव्यापहरणे तीर्थान्तरीयाभिहिताऽऽमुष्मिकदो-18 पश्रवणात् कश्चिन्न प्रवर्त्ततापि ततस्तं प्रत्युपदेशमाह
CHAR
Jain Educationakala
For Private & Personel Use Only
jainelibrary.org