SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ जारम्मः .... विषयाः पत्राङ्काः पृष्ठम् विषयाः पत्राङ्काः पृष्ठम् | बाघार्थानां दोषकारणताज्ञापनम् २४७ १ भावधर्मनिरूपणारम्भः ... २७१ १] निर्दिष्टपूर्वपक्षस्य सप्रपञ्चं निराकरणपूर्वकं बायार्थ भावधर्ममूलभूतस्य सम्यक्त्वस्य प्राप्तित्रकारः .... २७१ २ सिद्ध्यापादनम् २४७ सम्यक्त्वादिगुणरहितस्य जीवस्य बहुतरो बन्धः परमाणुस्वरूपं तत्सम्बन्धोपपत्तिश्च २५८ २ स्तोका च निर्जरा इति कथं प्रन्थिभेदं यावत्तस्य अवयविस्वरूपं तत्सिद्धिश्च २६२ २ प्राप्तिः । इति शङ्का तदुत्तरं च .... २७२ भ्रमात्मकज्ञानेनापि बाह्यार्थसिद्धिः अनन्तभवभावितस्यापि संसारस्य सम्यक्त्वप्रात्यनन्तरं २६३ २ विज्ञानमात्रपक्षे दोषहेतुत्वमबाधितम् २६४ शीघ्रविनाशे युक्तिः .... २७८ ... २ अभावस्यैकान्ततुच्छतामङ्गीकुर्वतां धर्मकीर्त्यादिसौगत सर्वेषां जीवानां प्रन्थिभेदनिमित्तं वीर्योत्कर्षः कथं न जायते ? इत्याशङ्का समाधानं च ... २७९ विशेषाणामपाकरणम् ... ... २६६ १ दैव-पुरुषकारयोस्तुल्यबलत्वव्यवस्थापनम् .... ज्ञानस्य साकारतान्यथानुपपत्त्या बाह्याथेसिद्धिः २६६ २ । प्रन्थिभेदस्य कष्टसाध्यता .... ... २८३ बुद्धस्य दानपारमितान्यथानुपपत्त्या बाह्यार्थस्वीकारण यथा सुबहुमपि कर्मस्थिति सम्यक्त्वादिरहितो जीव: , पुरःसरं कर्मणो मूर्तत्वव्यवस्थापनम् ... २६८ १ क्षपितवान् शेषामपि स्तोकावशिष्टां तथैव क्षपयतु । अष्टानामपि कर्मणामुत्कृष्टेतरस्थितिप्रमाणप्रतिपादमम् २७० २ । किमत्र दर्शनादिभिरिति शङ्का तत्समाधानं च । २८३ CRACCCCCCC Jain Education Konal For Private & Personel Use Only hiww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy