SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः 8 सर्वज्ञ सिद्धि: ॥४१६॥ पामण्णं च सतो चिय इमस्स ता कह णु दोसत्ति? ॥ १२७०॥ सूत्रस्य-आगमस्य योऽर्थस्तस्य वक्ता सर्वज्ञः, नतु सूत्रस्य कर्ता, स च तस्मिन्-आगमे फलभूतः, न चास्यागमस्य तद्वक्त- त्वेनैव प्रामाण्यं किंतु कथंचित् खत एव, 'ता' तस्मात्कथं नु इतरेतराश्रयो दोषो?, नैव कथंचनेतिभावः ॥१२७०॥ यचोक्तम्-'पडिसेहगं च माणमित्यादि' तत्र दूषणमभिधित्सुराह पडिसेहगे पमाणे सो सवण्णु त्ति अस्स को अत्थो ? । जति किंचिण्णू णणु किं तेण ण णायं ति वत्तवं ? ॥ १२७१ ॥ प्रतिषेधके प्रमाणे यदुक्तं-'सोऽसर्वज्ञ इति तस्य भाषितस्य कोऽर्थः १, यदि किंचिज्ज्ञ इति, तथाहि-'अनुदरा कन्ये त्यादाविव नञोऽल्पार्थत्वविवक्षायां असर्वज्ञ इति, किमुक्तं भवति ?-किंचिज्ज्ञ इति । ननु तर्हि किं तेन न ज्ञातमिति वक्तव्यं ?, यदज्ञानादयं किंचिज्ज्ञ इत्युच्येत, सर्वमपि तेन ज्ञातं, तथोपदेशादिति भावः ॥ १२७१ ॥ अत्र परस्याभिप्रायमाह अह जागादिविहाणं मिच्छारूवेण णिच्छियं चेव । भणिता य तेण हिंसादीया कुगतीऍ हेतु त्ति ॥ १२७२ ॥ SASHAUGESUCRIS** ॥४१६॥ Jain Education X onal For Private & Personel Use Only R avjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy