________________
Jain Education Inter
एते भावेमाणो एएसिं चैव निग्गुणत्तणओ ।
एईए परिसम्म विरज्जती सहा तेसु ॥ ११७३ ॥
एतानि - निदान खरूपविषयफलानि प्राकृतत्वात्पुंस्त्वनिर्देशः उक्तेन प्रकारेण भावयन् एतेषां तत्त्वेन निर्गुणत्वतरतस्याः भावनायाः प्रकर्षे सति सर्वेष्वेतेषु रागादिषु सर्वथा विरज्यते - विरक्तो भवतीति ॥ ११७३ ॥ भावनामेव प्रकारान्तरेणाह -
नाणादिगाsहवेसा सवच्चिय तेसि खयनिमित्ता उ ।
पविक्खभावणा खलु परमगुरूहिं जतो भणियं ॥ ११७४ ॥
अथवा एषा प्रतिपक्षभावना तेषां रागादिदोषाणां क्षयनिमित्तभूता सर्वैव ज्ञानादिका - ज्ञानादिखरूपा ( प्रतिपक्षभावना) खलु बोद्धव्या, यतो- यस्मात्परमगुरुभिरर्हद्भिर्भणितम् ॥ ११७४ ॥ किं तदित्याहनाणं पगासगं सोहओ तवो संजमो य गुत्तिकरो ।
तिरपि समायोगे मोक्खो जिणसासणे भणिओ ॥ ११७५ ॥
अस्य व्याख्या-इह यथा कचवरसमन्वितमहागृहशोधने प्रदीपादीनां पृथग्व्यापारस्तद्वज्जीवगृह कर्मकचवरशोधने
For Private & Personal Use Only
ainelibrary.org