SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter एते भावेमाणो एएसिं चैव निग्गुणत्तणओ । एईए परिसम्म विरज्जती सहा तेसु ॥ ११७३ ॥ एतानि - निदान खरूपविषयफलानि प्राकृतत्वात्पुंस्त्वनिर्देशः उक्तेन प्रकारेण भावयन् एतेषां तत्त्वेन निर्गुणत्वतरतस्याः भावनायाः प्रकर्षे सति सर्वेष्वेतेषु रागादिषु सर्वथा विरज्यते - विरक्तो भवतीति ॥ ११७३ ॥ भावनामेव प्रकारान्तरेणाह - नाणादिगाsहवेसा सवच्चिय तेसि खयनिमित्ता उ । पविक्खभावणा खलु परमगुरूहिं जतो भणियं ॥ ११७४ ॥ अथवा एषा प्रतिपक्षभावना तेषां रागादिदोषाणां क्षयनिमित्तभूता सर्वैव ज्ञानादिका - ज्ञानादिखरूपा ( प्रतिपक्षभावना) खलु बोद्धव्या, यतो- यस्मात्परमगुरुभिरर्हद्भिर्भणितम् ॥ ११७४ ॥ किं तदित्याहनाणं पगासगं सोहओ तवो संजमो य गुत्तिकरो । तिरपि समायोगे मोक्खो जिणसासणे भणिओ ॥ ११७५ ॥ अस्य व्याख्या-इह यथा कचवरसमन्वितमहागृहशोधने प्रदीपादीनां पृथग्व्यापारस्तद्वज्जीवगृह कर्मकचवरशोधने For Private & Personal Use Only ainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy