________________
-2
ग्रन्थकार
परिचयः
तितेन ताथागतनृपबलेन सह युध्यन्तौ पञ्चत्वमापतुः, इत्यादिविविधविकल्पमेतयोश्चरितं हरिभद्रचरितस्याप्यधिकामभिरोंचकतामापादयतीति विदितमेव विदुषाम् ।
श्रौतदन्तानां हरिभद्रसूरीणामपि बौद्धेषु कोपातिरेकः, तद्वैरप्रतीकारनिश्चयः, सूरसेनभूपालसभायां तेषामपाकरणम् , तैलकटाहे| हवनाय व्योमपथेन तेषामाकर्षणम् , गुरुप्रेषितमुनियुगलमुखतो "गुणसेण-अग्गिसम्मा" इत्यादिगाथाकदम्बकश्रवणेन सहसा कोपोपशमश्च | इत्यादि वृत्तं सत्यमेवैषामलौकिकं सामर्थ्यमादर्शयतीति । | "रेखात्रयाङ्कस्तत्कण्ठे चक्रे । 'बुद्धोऽयं जात' इति कृत्वोपरि पादो दत्तः । उपरिचटितौ । गुरुणा दृष्टौ निषण्णौ तौ गुर्वास्यच्छायापरावर्त दृष्ट्या तत्कैतवं तत्कृतमवगम्य जठरपीडामिषेण ततो निरक्रामताम् । कपालिकां लात्वा गतौ तौ चिराद् नाऽऽयातौ । विलोकापितौ । न स्तः । राजा टू कथितम्-'सितपटौ उत्कटकपटौ तत्त्वं लात्वा यातः' । कपालिकानयनाय तत्पृष्ठे सैन्यमल्पं गतम् । दत्तदृष्टी द्वावपि सहस्रयोधौ तौ । ताभ्यां निहतं राजसैन्यम् । उद्वत्तनष्टरुपराजं गत्वा कथितं तत्तेजः । पुनर्बहुसैन्यप्रेषः । दृष्टिमेलापकः । युद्धमेकः करोति । अपरः करपरिकापाणिनष्टः ।। हंसस्य शिरश्छित्त्वा राज्ञे दर्शितं तैः । तेनापि गुरवे दत्तम् । गुरुराह-'किमनेन ? करपरिकामानय' । आयाता भटाः । रात्रौ चित्रकूटे प्राकारकपाटयोर्दत्तयोस्तदासन्ने सुप्तस्य परमहंसस्य शिरश्छित्त्वा तैस्तत्रार्पितम् । तेषां बौद्धानां तत्सूरेश्च संतोषः । प्रातः श्रीहरिभद्रसूरिभिः शिष्यकबन्धो
दृष्टः । कोपः । तैलकटाहाः कारिताः । अग्निना तापितं तैलम् ।१४४० बौद्धा होतुं खे आकृष्टाः । गुरुभिवृत्तान्तो ज्ञातः । साधू प्रहितौ । 8 ताभ्यां गाथा दत्ता:-"गुणसेण" । बोधः । शान्तिः । १४४० ग्रन्धाः प्रायश्चित्तपदे कृताः"-इत्येवं संक्षिप्तमपि चित्रतागर्भमवर्णयन् ।
Jain Educhland
For Private & Personel Use Only
T
ww.jainelibrary.org