SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ न च वाच्यं सत्यप्यावरणाभावे देशादिविप्रकर्षा विवन्धका भविष्यन्तीति कथं सर्वविशेषावगमसामर्थ्यमनुमीयत इत्यत आह-'नेत्यादि' न प्रतिबन्धा देशादिविप्रकर्षाः, आदिशब्दात् कालखभावपरिग्रहः । कथं न ते प्रतिबन्धा इत्याह-सामान्येनोपलम्भात् । यदि हि देशादिविप्रकर्षा अविशेषेण ज्ञानस्य प्रतिवन्धका भवेयुस्ततः सामान्येनापि उपलम्भं प्रतिवनीयुर्न च प्रतिबनन्ति, तथाऽप्रतीतेः, ततः क्षीणसकलतदावरणस्यापि न सकलविशेषावगमनं प्रतिभंत्स्यन्तीति ॥ १२१७॥ ___णय सामण्णेण वि गमणभोयणं सबविसयमिह दिटुं। ता कह णु विसेसेणं होही तं सबविसयं तु ?॥ १२१८॥ न च सामान्येनापि गमनभोजनमिह-जगति सर्वविषयं दृष्टं, किंतु परिमितविषयमेव, अविगानेन तथासकललोएकप्रतीतेः । 'ता' ततः कथं नु तकत-गमनभोजनं विशेषेण सर्व विषयं भविष्यतीति !, नैव भविष्यतीति भावः। ॥ १२१८ ॥ एतदेव भावयति परिमियसामत्थो चिय देहो गमणादियासु किरियासु । १ प्रतिबन्ध इति कपुस्तके । २ प्रतिबन्ध इति कपुस्तके । Jain धर्म, ६८ For Private & Personal Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy