SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ -SERIALSCREE यथाविप्लवमावेगप्रतिपत्तिदर्शनेऽपि कथं प्रत्यक्षवत् स्पष्टामं तेषां दर्शनमित्याह-परोक्षस्य गतिः-ज्ञानं तस्याः संज्ञाशनिश्चयस्तस्यां सत्यां तेन प्रकारेण वृत्तेः-प्रवृत्तेरावेगादिरूपाया अदर्शनातू, तस्मात् भूतमभूतं वा यत् यदेवातिशयेन भाव्यते तत भावनाप्रकर्षे सति स्फुटाकल्पकधीफलं-स्फुटाया अकल्पिकाया धियो हेतुर्भवतीत्यर्थः। तत्र यत असत्यं तत् पूर्वविज्ञानारूढं तस्मादव्यतिरिक्तमुत्तरज्ञानस्य हेतुर्भवति, यत् पुनः सत् तत् भाव्यमानं खभावेनैव हेतुर्भवति, न ज्ञानरूढतयेति कृतं प्रसङ्गेन ॥१३२४॥ तदेवं केवलज्ञानं यथोपपन्नं भवति तथाऽभिधाय सांप्रतं साकारानाकारताचिन्तया तदभिधातुमुपक्रमते तं पण विसयागारं सो य इमस्सेव गहणपरिणामो। णतु बिंबसंकमादी पोग्गलरूवत्ततो तस्स ॥ १३२५ ॥ तत-केवलज्ञानं पुनःशब्दो वक्तव्यतान्तरप्रदर्शनार्थः, विषयाकारं-विषयस्य परिच्छेदकतया संबन्धी आकारो यस्य तद्विषयाकारम् । कः पुनरस्याकार इति चेत् अत आह-स चाकारोऽस्यैव ज्ञानस्य विवक्षितविषयगोचरो। ग्रहणपरिणामः, अन्यथा तदभावाविशेषतः सर्वस्य सर्वार्थपरिच्छित्तिप्रसक्त्या सर्वज्ञत्वप्रसङ्गात् । अन्ये त्याहुः-"विषय-17 बिम्बसंक्रमादिराकार" इति, तन्मतं दूपयितुमाह-'न उ' इत्यादि नतु बिम्बसंक्रमादि-बिम्बसंक्रम आदिशब्दात् Jain Educatio n al For Private & Personel Use Only Tww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy