________________
धर्म
संग्रहणि
॥२२८॥
पावलावरणम् , आवरणशब्दः प्रत्येकमभिसंबध्यते, मतिज्ञानावरणं श्रुतज्ञानावरणमित्यादि । मतिज्ञानादीनां च खरू-
पमुपरिष्टाप्रपञ्चतः खयमेव वक्ष्यति । द्वितीयं च दर्शनावरणं नवविकल्पं निद्रापञ्चकं दर्शनचतुष्कं चेति ॥६०९॥ तत्र निद्रापञ्चकमाह
निदा निद्दानिदा पयला तह होति पयलपयला य ।
थीणद्धी य सुरोद्दा निदापणगं जिणाभिहितं ॥ ६१०॥ | नितरां द्राति-कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा। "उपसर्गादातोऽङि"ति करणेऽङ्, सुखप्रबोधा खापावस्था, यत्र नखच्छोटिकामात्रेणापि पुंसः प्रबोधः संपद्यते, तद्विपाकवेद्या कर्मप्रकृतिरपि कारणे कार्यो
पचारान्निद्रा । एवमन्यत्रापि यथायोगमुपचारभावना कार्या । तथा निद्रानिद्रा-निद्रातोऽभिहितखरूपाया अतिहै शायिनी निद्रा निद्रानिद्रा, शाकपार्थिवादिवत् मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, दुःखप्रबोधात्मिका
खापवास्था, अस्सामस्फुटीभूतचैतन्यभावतो दुःखेन प्रभूतैोलनादिभिः प्रबोधो जन्यत इति । उपविष्ट ऊर्दू स्थितो ४ वा प्रचलति यस्यां खापावस्थायां सा प्रचला, सा हि उपविष्टस्य ऊर्दू स्थितस्य वा स्वप्तर्भवतीति । प्रचलातोऽभिहितखरूपाया अतिशायिनी प्रचला प्रचलाप्रचला, सा पुनरध्वानमपि गच्छतो भवति, अत एव स्थानस्थितखप्तप्रभव
ALLOCOCOCCM
॥२२८॥
CCCCCCCC
Jain Education
a
l
For Private Personal Use Only
X
w
.jainelibrary.org