SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ । विषयाः पत्राङ्काः पृष्ठम् विषयाः पत्राङ्काः पृष्ठम् स्वपक्षे पूर्वोक्तदूषणाऽयोगप्रदर्शनम् .... १४३ २ आत्मनोऽणुमात्रत्वनिवारणम् १६३ द्रव्य-पर्यायात्मकवस्तुविषयानुमवे बाधकाभावः १४४ २ आत्मनः सप्रदेशतासाधनम् | केवलभेदाऽभेदवादिनां नैयायिकबौद्धानां मतखण्ड पूर्वप्रतिपादितस्य परिणामित्वस्य स्मारणा नपूर्वकं जात्यन्तरात्मकभेदाऽभेदपक्षसंसाधनम् १४५ दृष्टान्तपुरस्सरमात्मनो नित्याऽनित्यत्वव्यवस्थापना १६६ भेदाऽभेदपक्षे एव परस्य तर्कस्तदुत्तरं च .... १५० १ कारणधर्माणां कार्येऽन्वयव्यतिरेकव्यवस्थापनम् १६६ द्रव्य-पर्याययोनिवृत्त्यनिवृत्तिव्यवस्था .... १५२ विनाशहेत्वयोगसाधनपूर्वकं भावानां विनश्वरस्वभाद्रव्यनिवृत्तिसाधकविकल्पस्याऽगृहीतग्राहितासाधनम् १५३ ___वमङ्गीकुर्वाणानां सौगतानां पूर्वपक्षस्तत्खण्डनं च १६७ तस्यैव निर्विषयत्वभिराकरणम् अनुगम-व्यतिरेकबलात् प्रत्यक्षेण वस्तु परिणामि १७३ द्रव्य-पर्याययोः कथञ्चिद् भेदसाधनम् .... १५६ बौद्धैः प्रत्यक्षत्वेनाभिमतस्य निर्विकल्पकज्ञानस्य निराशरीरात्मनोः कथञ्चिदभेदसाधनम् ___ करणं सविकल्पकस्य प्रमाणताप्रसाधनं च आत्मनः सर्वगतत्वमपाकृत्य शरीरप्रमाणतासाधनम् १५८ क्षणस्थितिधर्माणं भावमेव विनाशमाचक्षाणस्य आत्मस्थमेव ज्ञानं वस्तु प्रकाशयति न तु तदासाद्य १५९ परस्य निराकरणम् .... ..... १८० केवलज्ञानस्य सर्बगतत्वमिराफरणम १६३ १ | नाशस्यैव निर्हेतुकतानिराकरणम् .... १५७ Jan Education a l For Private Personal Use Only w.ainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy