________________
धर्मसंग्रह ० विषया
॥ ४३ ॥
Jain Education
विषयाः
प्रकृत एव दूषणान्तरम् ... कार्यस्य स्वभाव नियमविघटनम्
पत्राङ्काः पृष्ठम्
१२२ २
१२३ २
१२५
१
१
१२८
१
प्रतीत्योत्पादे एव दूषणान्तरम् न प्रत्यक्षानुपलम्भादिनापि कार्यकारणभावावसायः १२६ सत्तामात्रेण कारणस्य कारकत्वेऽतिप्रसङ्गः 'तं चं घेप्पइ' इत्यादिपरोक्तस्य निषेधनपूर्वकं कार्यकारणभावस्थितेः प्रदीर्घेकानुभवत्वसाधनम् १३० 'क्षणिकं वस्तु' 'अविकल्पकं ज्ञानम्' इत्यादिविचारोपि प्रदीर्चेकानुभवस्थित्यैव युज्यते नान्येन ज्ञानेन निर्विकल्पक बुद्धेर्विचारकत्वनिराकरणम् निश्चयबुद्धिरपि न वस्तुयाथात्म्यनिश्चयनिबन्धनम् न राजशासनाद् नित्यादेरघटमानता निर्विकल्पकेनाऽग्रहणेपि न सा
....
....
१
१३२ २
१३३ १
१३३
२
१३४
२
१३५
१
विषयाः आलोचनयापि न तथा..... अर्थक्रियाविरोधोऽपि न नियेऽपि तु क्षणिके वस्तुनि १३६ कार्ये कारणधर्मानुगमाभावे कार्यकारणभावनियमस्याऽनवगमपूर्वकत्वम्
उत्तरावर स्थितक्षणद्विकग्रहणेनापि न कार्यकार
णभावावगमः
....
For Private & Personal Use Only
....
....
....
....
प्रतिवस्तु सर्वथाभेदवादिनां बौद्धानां मते सामान्यविशेषयोरघटमानतया न कार्यकारणभावा
वगमः
....
....
वासनयापि न कार्यकारणभावोपपत्तिः एकान्तक्षणिकादिपक्षे सुखाद्ययोगादात्मनः परिणामिता परिणामित्वे हेतूपदर्शनम्
....
....
पत्राङ्काः पृष्ठम् १३५
२
....
१३८
१३८
१३८
१४१
१४२
१४२
१
२
२
ऽनुक्रमः ।
॥ ४३ ॥
www.jainelibrary.org