SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ धर्म | संग्रहणि ॥२४२॥ ISHSASASAGOSTOSSASSIS एतेणं समुदायो पडिभणिओ चेव होइ नायवो। जं दुयणुमादिजोगं विहाय णो जुजए सोवि ॥ ६५० ॥ एतेन परमाणुनिराकरणेऽपि समुदायोऽपि प्रतिभणित एव-निराकृत एव भवति ज्ञातव्यः, समुदाय्यभावे समुदायाभावात् । अन्यच सोऽपि परमाणुसमुदायो यस्मान्न घणुकादियोगं-घणुकत्र्यणुकादिसंबन्धं विना युज्यते ॥ ६५० ॥ ततः किमित्याह संयोगोऽवि य तेसिं देसेणं सवहा व होजाहि ? । देसेण कहमणुत्तं ? अणुमेत्तं सवहाभवणे ॥ ६५१ ॥ संयोगोऽपि च तेषां परमाणूनां किं देशेन भवेत् सर्वात्मना वा ?। यदि देशेन ततः कथं तेषां परमाणुत्वं ?, निरंशस्यैव परमाणुत्वाभ्युपगमात् , देशाभ्युपगमे सांशताप्रसङ्गात् । अथ सर्वथेति पक्षस्तत्राह-'अणुमेत्तं सबहाभवणे सर्वथा-सर्वात्मना संयोगस्य भवनेऽभ्युपगम्यमाने अणुमात्रं प्राप्नोति, परमाणोः परमाण्वन्तरेसर्वात्मना प्रवेशात् ६५१ अह अपरोप्परपच्चासन्नत्तणमो उ होइ संजोगो। ॥२४२॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy