________________
धर्म
| संग्रहणि
॥२४२॥
ISHSASASAGOSTOSSASSIS
एतेणं समुदायो पडिभणिओ चेव होइ नायवो।
जं दुयणुमादिजोगं विहाय णो जुजए सोवि ॥ ६५० ॥ एतेन परमाणुनिराकरणेऽपि समुदायोऽपि प्रतिभणित एव-निराकृत एव भवति ज्ञातव्यः, समुदाय्यभावे समुदायाभावात् । अन्यच सोऽपि परमाणुसमुदायो यस्मान्न घणुकादियोगं-घणुकत्र्यणुकादिसंबन्धं विना युज्यते ॥ ६५० ॥ ततः किमित्याह
संयोगोऽवि य तेसिं देसेणं सवहा व होजाहि ? ।
देसेण कहमणुत्तं ? अणुमेत्तं सवहाभवणे ॥ ६५१ ॥ संयोगोऽपि च तेषां परमाणूनां किं देशेन भवेत् सर्वात्मना वा ?। यदि देशेन ततः कथं तेषां परमाणुत्वं ?, निरंशस्यैव परमाणुत्वाभ्युपगमात् , देशाभ्युपगमे सांशताप्रसङ्गात् । अथ सर्वथेति पक्षस्तत्राह-'अणुमेत्तं सबहाभवणे सर्वथा-सर्वात्मना संयोगस्य भवनेऽभ्युपगम्यमाने अणुमात्रं प्राप्नोति, परमाणोः परमाण्वन्तरेसर्वात्मना प्रवेशात् ६५१
अह अपरोप्परपच्चासन्नत्तणमो उ होइ संजोगो।
॥२४२॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org