SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Jain Education परिसुद्धा एसा रागोऽवि वदंति समयसारण्णू । विहिताणुट्टाणपरस्त जह तु सज्झायझाणेसु ॥ १२८७ ॥ न चाप्येषा-विवक्षा परिशुद्धा सती रागः, अपि भिन्नक्रमः स च यथास्थानं योजित इति वदन्ति समयसारज्ञाः| सिद्धान्तोपनिपत्परिज्ञानकुशलाः, यथा विहितानुष्ठानपरस्य स्वाध्यायध्यानेषु वर्त्तमानस्य साधोः, तस्माद्भवन्त्यपि भगवति विवक्षा न दोषाय, परिशुद्धखरूपायास्तस्या रागत्वायोगात् ॥ १२८७ ॥ अपि च organ विवक्खा णय केवलिणो मणस्सऽभावातो । अवि णाणपुगि चिय चेट्ठा सा होइ णायवा ॥ १२८८ ॥ न च केवलिनः - सर्वज्ञस्य मनः पूर्विका - भावमनः कारणिका विवक्षा, कुत इत्याह- मनसोऽभावात् - भावमनसोऽभावात् अपि तु ज्ञानपूर्विकैव केवलज्ञान पूर्विकैव । ततः सा विवक्षा चेष्टा - आत्मपरिस्पन्दरूपा भवति ज्ञातव्या, न त्विच्छा, मनसा हि पर्यालोचनमिच्छा लोकेऽभिधीयते इति ।। १२८८ ॥ एतो चि सा सततं ण पवत्तति तह य संगतत्थाऽवि । पत्तम्मि अवंझफला परिमियरूवा य सा होति ॥ १२८९ ॥ For Private & Personal Use Only w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy