SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Jain Education विषयाः शब्दानां चित्रार्थतयापि नाऽनिश्चयहेतुता आचार्य परम्परकस्याऽप्रामाण्ये दोषापत्तिः अज्ञानिकमतनिरासायैव युक्तिविशेषाः ज्ञानस्य गुणनिबन्धनता सूत्रसाक्ष्येण ज्ञानस्य चारित्रोपकारकताभिधानम् ... अथोत्तरार्द्धम् । 1104 कर्तृत्वद्वारम् - जीवस्य कर्तृत्वप्रसाधकमनुमानम् लोकव्यवहारतोऽपि कर्तृत्वम् ... ... ... ... पत्राङ्काः पृष्ठम् २०६ २ २०६ २ २०७ १ २०९ २ २१० १ २११ २११ १ १ विषया: सुखदुःखानुभवान्यथानुपपस्या तत्कारणत्वेन स्वकृतकर्मसिद्धिः स्वभाववादनिराकरणम् नियतिकालादीनामप्यपाकरणातिदेशः सुखाभिलाषिणोऽपि जीवस्य दुःखफलकर्मकर्तृत्वम् इतरेतराश्रयनिवारणपूर्वकं कर्म - मिध्यात्वयोरुद्भव - For Private & Personal Use Only व्यवस्था कर्मणः कृतकत्वेपि प्रवाहरूपेणाऽनादिमत्वम् कर्मणोऽनादित्वे दृष्टान्तीभूतस्य कालस्यानादित्वम् कर्मणो जीवकृतकत्व स्वीकारे हेतुः भोक्तृत्वद्वारम् - अनुभव - लोकाssगम प्रमाणैर्भोक्तृत्व सिद्धिस्तदस्वीकारे दोषश्च ... पत्राङ्काः पृष्ठम् ... २११ २ २११ २ २१६ १ २१७ १ २१८ १ २१८ २ २१९ १ २१९ २ २२१ v.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy