________________
Jain Education
विषयाः
शब्दानां चित्रार्थतयापि नाऽनिश्चयहेतुता आचार्य परम्परकस्याऽप्रामाण्ये दोषापत्तिः अज्ञानिकमतनिरासायैव युक्तिविशेषाः ज्ञानस्य गुणनिबन्धनता
सूत्रसाक्ष्येण ज्ञानस्य चारित्रोपकारकताभिधानम्
...
अथोत्तरार्द्धम् ।
1104
कर्तृत्वद्वारम् -
जीवस्य कर्तृत्वप्रसाधकमनुमानम् लोकव्यवहारतोऽपि कर्तृत्वम्
...
...
...
...
पत्राङ्काः पृष्ठम्
२०६ २
२०६ २
२०७
१
२०९
२
२१०
१
२११
२११
१
१
विषया:
सुखदुःखानुभवान्यथानुपपस्या तत्कारणत्वेन स्वकृतकर्मसिद्धिः
स्वभाववादनिराकरणम्
नियतिकालादीनामप्यपाकरणातिदेशः सुखाभिलाषिणोऽपि जीवस्य दुःखफलकर्मकर्तृत्वम् इतरेतराश्रयनिवारणपूर्वकं कर्म - मिध्यात्वयोरुद्भव -
For Private & Personal Use Only
व्यवस्था
कर्मणः कृतकत्वेपि प्रवाहरूपेणाऽनादिमत्वम् कर्मणोऽनादित्वे दृष्टान्तीभूतस्य कालस्यानादित्वम् कर्मणो जीवकृतकत्व स्वीकारे हेतुः
भोक्तृत्वद्वारम् -
अनुभव - लोकाssगम प्रमाणैर्भोक्तृत्व सिद्धिस्तदस्वीकारे
दोषश्च
...
पत्राङ्काः पृष्ठम्
...
२११ २
२११ २
२१६
१
२१७
१
२१८ १
२१८ २
२१९ १
२१९
२
२२१
v.jainelibrary.org