SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह- तरस्य भावो नेष्यते तर्हि तस्थान्यतरस्यावरणमकारणमेव जातं, कारणस्य कर्मलक्षणस प्रागेव सर्वथाऽपगमात् , तथा केवलयुगणीवृत्तिः च सति सदैव भावाभावप्रसङ्गः, तथा चोक्तम्-"नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां. ले क्रमयु गपदेकोप॥४३॥ कादाचित्कत्वसंभवः ॥१॥ इति" ॥ १३३९ ॥ योगता तह य असवण्णुत्तं असवदरिसित्तणप्पसंगो य। एगंतरोवयोगे जिणस्स दोसा बहुविहा य ॥ १३४० ॥ 5 तथा चेति समुच्चये । यदि क्रमेणोपयोग इष्यते तर्हि भगवतोऽसर्वज्ञत्वमसर्वदर्शित्वप्रसङ्गश्च प्राप्नोति, तथाहि-I यदि क्रमेण केवलज्ञानदर्शनोपयोगाभ्युपगमस्तर्हि न कदाचिदपि भगवान् सामान्यविशेषावेककालं जानाति पश्यति । वा, ततोऽसर्वज्ञत्वासर्वदर्शित्वप्रसङ्गः, पाक्षिकं वा सर्वज्ञत्वं सर्वदर्शित्वं च प्रसज्यते, तथाहि-यदा सर्वज्ञो न तदा सर्वदर्शी, दर्शनोपयोगाभावात् , यदा तु सर्वदर्शी न तदा सर्वज्ञः, ज्ञानोपयोगाभावादिति । एवमेकान्तरोपयोगेऽभ्युपगम्यमाने सति जिनस्य दोषा बहुविधाः प्राप्नुवन्तीति ॥ १३४०॥ एवं परेणोक्ते सति आगमवादी जिनभद्रगणिक्षमाश्रमण आह भण्णति भिन्नमुहुत्तोवयोगकाले वि तो तिणाणस्स । SCSACROSHOCUMSHORM ॥४३७॥ Jain Education in For Private & Personel Use Only wajainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy