________________
धर्मसंग्रह- तरस्य भावो नेष्यते तर्हि तस्थान्यतरस्यावरणमकारणमेव जातं, कारणस्य कर्मलक्षणस प्रागेव सर्वथाऽपगमात् , तथा
केवलयुगणीवृत्तिः च सति सदैव भावाभावप्रसङ्गः, तथा चोक्तम्-"नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां.
ले क्रमयु
गपदेकोप॥४३॥ कादाचित्कत्वसंभवः ॥१॥ इति" ॥ १३३९ ॥
योगता तह य असवण्णुत्तं असवदरिसित्तणप्पसंगो य।
एगंतरोवयोगे जिणस्स दोसा बहुविहा य ॥ १३४० ॥ 5 तथा चेति समुच्चये । यदि क्रमेणोपयोग इष्यते तर्हि भगवतोऽसर्वज्ञत्वमसर्वदर्शित्वप्रसङ्गश्च प्राप्नोति, तथाहि-I यदि क्रमेण केवलज्ञानदर्शनोपयोगाभ्युपगमस्तर्हि न कदाचिदपि भगवान् सामान्यविशेषावेककालं जानाति पश्यति । वा, ततोऽसर्वज्ञत्वासर्वदर्शित्वप्रसङ्गः, पाक्षिकं वा सर्वज्ञत्वं सर्वदर्शित्वं च प्रसज्यते, तथाहि-यदा सर्वज्ञो न तदा सर्वदर्शी, दर्शनोपयोगाभावात् , यदा तु सर्वदर्शी न तदा सर्वज्ञः, ज्ञानोपयोगाभावादिति । एवमेकान्तरोपयोगेऽभ्युपगम्यमाने सति जिनस्य दोषा बहुविधाः प्राप्नुवन्तीति ॥ १३४०॥ एवं परेणोक्ते सति आगमवादी जिनभद्रगणिक्षमाश्रमण आह
भण्णति भिन्नमुहुत्तोवयोगकाले वि तो तिणाणस्स ।
SCSACROSHOCUMSHORM
॥४३७॥
Jain Education in
For Private & Personel Use Only
wajainelibrary.org