SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ग्रन्धकार ॥ ७ ॥ Jain Education एते सूरिवृषभा जिनप्रवचनस्य किंकिंविधान्महोपकारानकृषत इति पृच्छायाः प्रतिवचने तु एतद्रचितग्रन्थगणं बौद्धपराजयं वा विमुच्य नान्यदसामान्यं कारणमुपदर्शयितुं पारयामः । हन्त ! महदेवास्मद्दुर्भाग्यविलसितमिदम्, नैतादृशामपि पुरुषरत्नानां समर्थां अपि पूर्वकवयः कथेतिवृत्तलेखकाश्च यथायथमामूलचूलजीवनव्यतिकराणि चरितानि लिलिखुरिति शिलोष्छवृत्तिरेवात्र समादरणीया भवति । जैनज्ञातिवंशवृत्तलेखकपुस्तकेंषु तु एतत्कृता मद्दत्येव शासनसेवा प्रतिपाद्यते । तत्र हि "मेदपाटदेशे हरिभद्रसूरिभिः प्राग्वाट ( पोरवाड) वंशस्य स्थापना विहिता तद्वंश्याश्च जैनधर्माभिरताः” इत्यादयः समुल्लेखाः विलोक्यन्ते, ते च यदि सत्यमेव सत्यस्पर्शिनस्तर्हि जैनधर्मस्य विशेषतश्च प्राग्वाटज्ञातीयजैनानां - बहूपकृतमेतैरित्यवश्यमेव वक्तव्यं स्यात् । केचित्तु — "सावयजणमुहपत्ति (त्तिं) चरवलो ( चरवलयं) समय संघसंजुत्ता। हरिभद्दसूरिगुरुणा (णो ) दशपुरनयरंमि ठावेइ (वेंति ) ” इति गाथां पठन्तः श्रावकजनस्य मुखवस्त्रिका - रजोहरणस्थापका अपि हरिभद्रसूरय इति प्रतिपादयन्ति एतच्च न सत्यमाभाति, तत्प्राचीनेष्वपि आवश्यकचूर्ण्यादिषु श्राद्धानां मुखवस्त्र - रजोहरणयोरुपादेयत्व स्वीकारात् । इदमप्यासीदेतद्विषयकं केषांचित् प्राचामभिमतम् - यदेते सूरयः संविग्नपाक्षिकाः समभूवन् । इदमेवाभिप्रेत्य यशोविजयगणयोऽपि दानद्वात्रिंशिकायाम् १ - "श्रावकजनमुखवस्त्रिका (कां) रजोहरणं समयसंघसंयुक्ताः । हरिभद्रसूरिगुरुणा (रख :) दशपुरनगरे स्थापयन्ति ( स्थापयन् ) ।” 1 For Private & Personal Use Only জ ছ % परिचयः ॥ ७ ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy