SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ज्ञानानां धर्मसंग्रहणीवृत्तिः पञ्चप्रकारता ॥२९८॥ MALASSOCHAMPARAN णक्षयभावे 'हन्त' भावो युज्यते, नैव कथंचन, न्यायस्योभयत्रापि समानत्वादिति ॥८३३॥ द्वितीयं पक्षमधिकृत्याह सिय चरमए च्चिय खओ कह तीरइ एत्तियस्स काउंति ? । ___ण य पोग्गलाण समए अणंतकालं ठिती भणिता ॥ ८३४ ॥ स्यादेतत्-चरमसमये केवलज्ञानावरणस्य क्षयोऽभ्युपगम्यते नतु प्रतिसमयं ततो यथोक्तदोषानवकाश इति । नन्वेवमपि चरमसमयमात्रेण कथमेतावतोऽनन्तकालोपार्जितकेवलज्ञानावरणपरमाणुसंघातस्य क्षयः कर्तुं शक्यते?, नैव कथंचनेतिभावः, कालस्य सर्वस्तोकत्वात् , घात्यस्य च कर्माणुसंघातस्यातीवप्रभूतत्वात् । भवतु वा समयमात्रेगापि तावतः क्षयस्तथापि नैतदभ्युपगन्तुं युक्तमागमविरोधात्तथा चाह-'नयेत्यादि । चो हेतौ। न यस्मात् पुद्गलानामनन्तकालं स्थितिः समये-प्रवचने भणिता, किंत्वसंख्येयं कालं, चरमसमये चावरणक्षयाभ्युपगमे कर्मपुद्गलानामनन्तकालं स्थितिरभ्यनुज्ञाता भवेत् , तथा च सत्यागमविरोध इति ॥ ८३४ ॥ उपसंहरन्नाह तम्हा अवग्गहातो आरब्भ इहेगमेव णाणंति। जुत्तं छउमत्थस्साऽसगलं इतरं तु केवलिणो ॥ ८३५॥ ॥२९ ॥ Jain Education in For Private & Personel Use Only ww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy