________________
धर्म
॥२६५॥
Jain Education
प्रतिषेधबुद्धेर्निमित्तं भवन् विरुध्यते ॥ ७२५ ॥ अथ कदाचित्परस्य स्वपक्षसिसाधयिषुतातरलितमतित्वादेवमपि श्रद्धा संग्रहणिः, भवेत् यथा वयमप्येवमर्थस्य प्रतिषेधं करिष्याम इत्यत आह
एवं किमत्थि अन्नं ? जमेत्थ उद्दिस्स अत्थजोगस्स ।
कीरs पडिसेहो सति च तम्मि अत्थो कहं नत्थि ? ॥ ७२६ ॥
एवं यथा - 'नास्ति वन्ध्यापुत्र' इत्यादौ पुत्रादिस्तथा किमन्यदस्ति विज्ञानातिरिक्तं यत् उद्दिश्य अत्र - विज्ञाने अर्थयोगस्य - अर्थसंबन्धस्य प्रतिषेधः क्रियते ? । अस्तीति चेदत आह- 'सह य' इत्यादि, सति च तस्मिन् - विज्ञानादन्यस्मिन् वस्तुभूते कथमुच्यते - 'अर्थो नास्तीति' । विज्ञानातिरिक्तस्य सर्वस्याप्यन्यस्य वस्तुभूतस्यार्थशब्दवाच्यत्वात् ।। ७२६ ।। पर आहसिय सक्खोवक्खारहिओ वंझासुओ मओ एत्थ ।
कह तम्मि हंत नाणं अभिहाणं वावि पुव्वुत्तं ? ॥ ७२७ ॥
स्यादेतत् अत्र 'नास्ति वन्ध्यापुत्र' इत्यादौ प्रतिषेधे न संबन्धाभावमात्रं विषयत्वेन मतं, किंतु सर्वाख्योपाख्याविरहितो वन्ध्यासुतः, उपलक्षणत्वादेतस्य खरशृङ्गादिरपि, ततस्तदवस्थ एव असन् सोऽर्थः कथं बुद्धेः कारणं भवतीत्यस्य
For Private & Personal Use Only
॥२६५॥
jainelibrary.org