SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ॥२८॥ स खवेउ निग्गुणो च्चिय किंथ पुणो दंसणादीहिं ॥ ७९० ॥ न संग्रहणि AL यदि तावत् कर्मस्थितिः सुदीर्घा-पल्योपमासंख्येयभागसमधिकैकोनसप्ततिसागरोपमकोटीकोटीलक्षणा निर्गुणे नैव सता तेन जीवेन यथाप्रवृत्तिकरणतः क्षपिता, तर्हि शेषमपि स जीवो निर्गुण एव सन् क्षपयतु किमत्र दर्शनादिभिःप्रार्थ्यमानः कार्यमिति ? ॥७९॥ अत्राह पाएण पुवसेवा परिमउई साहणम्मि गुरुतरिया । होइ महाविजाए किरिया पायं सविग्घा य ॥ ७९१ ॥ इह यथा महाविद्यायाः पूर्वसेवा-पूर्वक्रिया परिमृद्वी-सुकरा भवति तथाविधाल्पसामत्र्यपेक्षत्वात् । साधने चेति-सिद्धिः साधनं तस्मिन् सिद्धिवेलायामितियावत् क्रिया जापादिलक्षणा गुर्वी भवति-अत्यन्तदुष्करा भवति, अन्तश्चित्तसुप्रणिधानादिबहिर्जापादिलक्षणसकलसामग्रीसन्निधानापेक्षत्वात् । तथा प्रायः सविना च-विभीषिकोत्थानादिविनबहुला च भवति ॥ ७९१॥ तह कम्मठितिक्खवणा परिमउई मोक्खसाहणे गुरुई। %9-30-OCOCCANCSC-CREAM-96 ॥२८३॥ 4-% Jain Education Malinal For Private & Personal Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy