Book Title: Suyagadanga Suttam Part 01
Author(s): Punyavijay
Publisher: Prakrit Granth Parishad
Catalog link: https://jainqq.org/explore/600156/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ रायगडंगमुत्ते अथमा भाग Page #2 -------------------------------------------------------------------------- ________________ ||न्न्मो त्यु ण समणस्स भगवओ महैमहावीरवद्धमाणसामिस्स ॥ पंचमगणहरसिरिसुहम्मसामिवायणाणुगतं बीयमंगं suuygddNgsuttN। Nijutti-चुण्णिसमलंकियं । ॥ पढमो सुय्क्ख्ण्धो॥ पढमं समयज्झयणं । पढमो उद्देसो। ॥AUM नमः सिद्धेभ्य्ः॥ णमो अरहताणं । णमो सिद्धाणं । णमो आयरियागं । णमो उवज्झायाणं । णमो लोए सब्बसाहूणं । मंगलादीणि सत्थाणि मंगलमज्झाणि मंगलावसाणाणि । मंगलपरिम्गहिआ सिस्सा अवग्गइहा-'वाय-धारणासमत्था 1 अरिहं vA0 mo0॥ Jain Educati o nal www.ainelibrary.org. Page #3 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं ॥ 1 ॥ oodoXXXXXXXX सत्थाण पारगा भवंति, ताणि य सत्थाणि लोगे विरायंति वित्थारं च गच्छंति । तत्थाऽऽदिमंगलेण सिस्सा आरंभप्पमिति णिव्विसाता सत्थं पडिवज्जिऊणं अविग्घेण सत्थस्स पार गच्छंति, मज्झमंगलेण तदेव सत्थं परिजितं भवति, अवसाणमंगलेण XsuyakkhaMdho सिस्स-पसिस्ससंताणे पडिवाएन्ति । IF आह-आचार्याः ! मङ्गलकरणाच्छास्त्रं न मङ्गलमापद्यते, अथ चेह मङ्गलात्मकस्यापि शास्त्रस्यान्यन्मङ्गलमुच्यते अतस्त 1 समयज्झस्याप्यन्यत् तस्याप्यन्यन्मङ्गलमादेयमित्यतोऽनवस्था, न चेदनवस्था प्रतिपद्यते ततो यथा मङ्गलमपि शास्त्रमन्यमङ्गलशून्यत्वान्न यणं मङ्गलं तथा मङ्गलमपि अन्यमङ्गलशून्यत्वादमङ्गलमिति मङ्गलाभावः, उच्यते-यस्य शास्त्रादर्थान्तरभूतं मङ्गलं तं प्रत्येषा पढमुद्देसो कल्पना भवेत् , इह त्वस्माकं शौस्त्रमेव मङ्गलम् , यद् मङ्गलमुपादीयते किमत्रामङ्गलम् ? का वाऽनवस्था ? इति, नायमस्मत्पक्षः; किन्तु यस्यापि शास्त्रादर्थान्तरभूतं मङ्गलं तस्यापि नामङ्गलप्रसङ्गो न चानवस्था, कुतः ?, स्व-परानुग्रहकारित्वान्मङ्गलस्य, प्रदीपवद् ल्व्न्नादिव्द्वा। आह-मङ्गलत्रयान्तरालद्वयं न मङ्गलमापद्यतेऽर्थापत्तितः, यदि वा इह सर्वमेव शास्त्रं मङ्गलमिति प्रतिपद्यते मङ्गलत्रयग्रहणमनर्थकम् ?, उच्यते-समस्तमेव शास्त्रं त्रिधा विभज्यते, कुतोऽन्तरालद्वयपरिकल्पनं यदमङ्गलं । भवेत् ? / कथं पुनः सर्वमेव शास्त्रं मङ्गलम् ? इति चेत्, उच्यते-निर्जरार्थत्वात् , तपोवत् । आह-यदि स्वयमेव शास्त्रं मङ्गलमित्यतः किमिह मङ्गलग्रहणं क्रियते !, उच्यते-ननूक्तं 'नैवेह शास्त्रादर्थान्तरभूतं मङ्गलमुपादीयते, किन्तु मङ्गलमिदं हस्तचिह्नमध्यवर्त्ययं समग्रोऽपि चूर्णिग्रन्थसन्दर्भश्चर्णिकृता विशेषावश्यकमहाभाष्यस्वोपज्ञटीकातोऽक्षरश आहृतोऽस्ति ॥ 2 शास्त्रमेव मङ्गलात्मकत्वाद् मङ्गलमयमुपादीयते किमत्रा]मङ्गलम् ? का वाऽनवस्था? इति इति विशेषावश्यकखोपज्ञटीकायां पाठः ॥ 3देग्द्वयममङ्गलदेग् vikho0॥ Jain Educati onal For Private Personal Use Only Mainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ Kod शास्त्रमिति केवलमुच्चार्यते' / आह-तदुच्चारणं किंफलम् ? यदि मङ्गलमिति ने सम्बध्यते किं तदमङ्गलं भवति ?, उच्यतेशिष्यमतिमङ्गलपरिग्रहार्थं तदभिधानम् , इह शिष्यः कथं शास्त्रं मङ्गलैमित्येवं मङ्गलबुद्ध्या परिगृहीयात् ? इति, यस्मादिह मङ्गलमपि मङ्गलबुद्ध्या परिगृह्यमाणं मङ्गलं भवति, साधुवत् । आह-ततः सर्वमेवेदं मङ्गलमित्येतावदस्तु नार्थो मङ्गलत्रय। बुद्धिपरिग्रहेण, उच्यते-ननु तत्रापि कारणमुक्तम् , यथैव हि शास्त्रं मङ्गलमपि सद् न मङ्गलबुद्धिपरिग्रहमन्तरेण मङ्गलं भवति, साधुवत् , तथा मङ्गलत्रयकारणमपि अविघ्नपारगमनादि न मङ्गलत्रयबुद्ध्या विना सिध्यतीत्यतस्तदभिधानमिति । मगेर्गत्यर्थस्य अलप्रत्ययान्तस्य मङ्गलमिति रूपं भवति । मयतेऽनेन हितमिति मङ्गलम् , मझ्यते [अधिगम्यते] साध्यत इति यावत् । अथवा मङ्गः-धर्मः, "ला आदाने" मङ्गं लातीति मङ्गलम् , धर्मोपादानहेतुरित्यर्थः । अथवा निपातनादिष्टार्थप्रकृति-प्रत्ययोपादानाद् मङ्गलम् । इष्टार्थाश्च प्रकृतयः-"मकि मण्डने, मन् ज्ञाने, मदी हर्षे, मेदि मोद-स्वप्न-गतिषु, मह पूजायाम्" इति, एवमादीनामलप्रत्ययान्तानां मङ्गलमित्येतन्निपात्यते । मयते अनेन मन्यते वाऽनेनेति मङ्गलमित्यादि लक्षणशास्त्रानुवृत्त्या योजनीयमिति । अथवा मां गालयति भवादिति मङ्गलम् , संसारादपनयतीत्यर्थः । अथवा शास्त्रस्य मा गलो भूदिति मङ्गलम् , गल:-विनम् । मा गालो वा भूदिति मङ्गलम् , गलनं गालः, नाश इत्यर्थः । सम्यग्दर्शनादिमार्गलयनाद्वा मङ्गलमित्यादि नैरुक्ता भाषन्त इति । [विशेषा0 gA0 15 तः 24 पर्यन्तगाथानां स्वोपज्ञटीका] 1न संशब्द्यते किं विस्खो0 ॥ 2देग्लमित्येवं परि विस्खो0 ॥ 3देग्करण pu0 sN0॥ 4 मन्यते अधिगम्यते साध्यते विखो0॥ 5 मदि मोद-मद-स्वप्न-गतिषु विस्खो । "मदि स्तुति-मोद-मद-वन-कान्ति-गतिषु" इति पाणिनिधातुपाठे, माधवीयधातुवृत्ती |च पत्र 42 ॥ 6 शाख्याऽनुवा0 mo0 / शास्त्रीययाऽनु mu0॥ 7 विघ्नः vikho0॥ Jain Educatio n al Mainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ गिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो 1समयज्झ यणं पढमुद्देसो ॥ 2 ॥ तं च नामादि चतुर्विधं पि जधा आवस्सए [चूर्णी भाग 1 पत्र 5] तधा परूवेतव्वं जाव जाणगसरीरभवियसरीरवैरित्तं दव्वमंगलं दध्यक्षत-सुवर्ण-सिद्धार्थकादि । भावमंगलं पि तहेव ॥ अथवा भावमंगलं णिज्जुत्तिकारेणं चेव वुत्त * तित्थगरे य जिणवरे सुत्तगैरे गणधरे य णमिऊणं । सूतकडस्स भगवतो णिजृत्तिं कित्तयिस्सामि ॥ 1 ॥ इह तीर्थकरणात् तीर्थकरा वक्ष्यन्ते । तत्र "तू प्लवन-तरणयोः" इत्यस्य तीर्थमिति । तं च नामादि चतुर्विधम् । तत्थ दव्वतित्थं मागहादि, अहवा सरिआदीणं जो अवगासो समो णिरपायो य । तिजति जं तेण तहिं वा तरिजइ ति तित्थं । एवं दव्वतित्थे पसिद्धे तरिता तरणं तरियव्वं च पसिद्धाणि चेव । तत्थ तारओ पुरिसो, तरणं बाहोडुवादि, तरियव्वं णदी समुद्दो वा। तं च देहादितरितव्वतारणतो दाहोवसमणतो तण्हाछेदणओ बज्झमलपवाहणतो अणेगंतियं अणचंतियं फलतो य, स्वयं च द्रव्यात्मकत्वाद् द्रव्यतीर्थमुच्यते । अपि चदाहोवसमं तहाए छेदणं मलपवाहणं चेव । तिस अत्थेसु णियुत्तं तम्हा तं दव्वतो तित्थं ॥ 1 ॥ [आव. नि. gA0 1066 पत्र 194-1] भावतित्थं चउवण्णो संघो । जतो सुत्ते भणियं-"तित्थं भंते ! तित्थं ? तित्थकरे तित्थं ?, गोतमा! अरहा ताव णियमा तित्थंकरे, तित्थं पुण चाउव्वण्णाइण्णो संघो । " [भग za0 20 u0 8 sU0 681 पत्र 792-2] / तम्मि य 1-2 करे खं 1 खं 2 पु 2 ॥ 3 सुत्तगडस्स खं 1 / सूयगडस्स pu 2 ॥ ॥ 2 ॥ Jain Education S ainelibrary.org. Page #6 -------------------------------------------------------------------------- ________________ pasiddhe तरिता तरणं तरियव्वं च पसिद्धाणि चेव । तत्थ तरिता साधू, तरणं सम्मैंसण-णाण-चरित्ताणि, तरितव्वं bhvsmuddo। all jato णाणादिभावतो मिच्छत्त-'ण्णाणा-'विरतिभवभावेहितो तारयति तेण भावतित्थं ति । अधवा कोध-लोभ-कम्मरयदाह-तण्हाछेद-कम्ममलावणयणमेगंतिअमचंतियं च तेण कज्जति त्ति अतो भावतित्थं । अपि च कोहम्मि उ णिग्गहिते अतुलोवसमो भवे मणूसाणं । लोभम्मि उ णिग्गहिते तण्हावोच्छेदणं होति ॥ 1 ॥ अट्ठविहो कम्मरओ बहुएहिं भवेहिं संचितो जम्हा । तव-संजमेण धोव्वति तम्हा तं भावतो तित्थं ॥ 2 ॥ अधवादसण-णाण-चरित्तेहिं णिउत्तं जिणवरेहिं सव्वेहिं । तिहि अत्थेहिं णिउत्तं तम्हा तं भावतो तित्थं ॥ 3 ॥ [Ava0ni0 gA0 1067-69 पन्न 498-2] तं भावतित्थं जेहि कतं ते तित्थकरे । तित्थकरग्रहणेन अतीता-'णागत-बट्टमाणा सव्वतित्थकरा गहिता । जिणे त्ति दव्वजिणा भावजिणा य । व्यजिणा जेण जं दव्यं जितं, यथा जितमनेनौषधमिति, सङ्ग्रामे वा शत्रुजयाद् द्रव्यजिना भवन्ति । भावजिणा जेहिं कोध-माण-माया-लोभा जिता । जिणगहणेण उवसामग-वेदग-सजोगिजिणा तिण्णि वि गहिता । तदणंतरं । जेहिं ] सुत्तं सुत्तकतं ते गणधरा एक्कारस वि । चाहणेण सेसगणधरवंसो वि । सूतकडस्स त्ति उवरिं भणिहिति । अत्थ-जस-धम्म-लच्छी-पयत्त-विभवाण छण्हमेतेसिं । भग इति सण्णा सो जस्स अत्थि सो भण्णती भगवं ॥ 1 ॥ 1ण वोश्चति चूसप्र0 / लिपिदोषविकृतोऽयं पाठः ॥ 2 मग-खवग-सजों mu0॥ 3 सुत्तं सुत्तं कतं चूसप्र0 ॥ For Private Personal Use Only . Page #7 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं सुयक्खंधो ॥ 3 ॥ 1समयज्झ. यणं पढमुद्देसो अतो सूतकडस्स भगवतो णिज्जुत्तिं ति निश्चयेन-आधिक्येन सार्थादितो वा युक्ता नियुक्ताः, सम्यगवस्थिताः श्रुताभिधेयविशेषा जीवादयः । तथाहि-सूत्रे त एव नियुक्ताः, यत् पुनः रचनयोपनिबद्धास्तेनेयं निर्युक्तानां युक्तिः नियुक्तयुक्तिः, युक्तशब्दलोपाद् नियुक्तिः । आह-यदि सूत्र एव निर्युक्ताः सम्यगवस्थानात् सुखबोधा एव ते अर्थाः किमिह तेऽर्था निर्युक्ताः ?, उच्यते-निर्युक्ता अपि सन्तः सूत्रेऽर्थाः नियुक्त्या पुनरव्याख्यानान्न सर्वेऽवबुध्यन्ते, अतो णिति कित्त यिस्सामि प्रूवेस्सामि॥ 1 ॥ अधवा भावमंगलं गंदी । सा वि णामादि चतुर्विधा । दव्वे स्ण्ख्बार्स्ग्तूर्स्ण्घातो। भाषणंदी पंचविधं णाणं । "णादसणिस्स णाण" [ उत्त0 a0 28 gA0 30] मिति काऊगं दसणमवि तदन्तर्गतं चेव, दसणपुन्वगं च चरित्तमवि गहितं । णदिं वण्णेऊणं सुतणाणेण अधिगारो। उक्तं चएत्थं पुण अधिकारो सुतणाणेणं जतो सुतेणं तु । सेसाणमप्पणो वि य अणुओग पदीव दिढतो ॥ 1 ॥ [Ava0ni0 गा.79 पत्र 501 जतो य सुतणाणस्स उद्देसो समुद्देसो अणुण्णा अणुयोगो य पवत्तति, तत्थ वि उद्देस-समुद्देस-अणुग्णातो गतातो, इह तु अणुयोगेण अहियारो । सो चतुर्विधो । तं जधा-चरणकरणाणुयोगो 1 धम्माणु0 2 गणिताणु0 3 दव्वाणुयोगो 4 / तत्थ कालियसुयं चरणकरणाणुयोगो 1 इसिभासिओत्तरज्झयणाणि धम्माणुयोगो 2 मूरपण्णत्तादि गणिताणुयोगो 3 दिद्विवातो दव्वाणुजोगो त्ति 4 / अधवा दुविधो अणुयोगो-पुधत्ताणुयोगो अपुधत्ताणुयोगो य । पुधत्ताणुयोगो जत्थ एते चत्तारि 1 सूत्रत एव pu0 विना ॥ Jain Educat i onal Nainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ अणुयोगा पिहप्पिहं वक्खाणिजंति । अपुहत्ताणुजोगो पुण जं एक्ककं सुत्तं एतेहिं चतुहिं वि अणुयोगेहिं सत्तहि य णयसतेहिं वक्खाणिज्जति । केचिरं पुण कालं अपुधत्तं आसि ?, उच्यतेजावंति अजवैरा अपुधत्तं कालियाणुयोगस्स । तेणाऽऽरेण पुधत्तं कालियसुत दिद्विवाते य ॥ 1 ॥ [Ava0ni0 gA0 763 पत्र 285-2] केण पुण पुधत्तं कतं ?, उच्यतेदेविंदवंदितेहिं महाणुभागेहिं रक्खितजेहिं । जुगमासज्ज विभत्तो अणुयोगो तो कतो चतुधा ॥ 1 ॥ [Ava0ni0 gA0 774 पत्र 296-1] अजरक्खितउट्ठाण-पारियाणियं परिकधेऊण पूसमित्ततियं विझं च विसेसेऊणं जहा य पुत्ती कता तधा भाणिऊण इह चरणाणुयोगेण अधिकारो । सो पुण इमेहिं दारेहिं अणुगंतव्यो । तं जधा णिक्खेवे 1 गट्ठ 2 णिरुत्त 3 विधि 4 पबत्ती 5 य केण वा 6 कस्स 7 / तद्दार 8 भेद 9 लक्खण 10 तदरिहपरिसा 11 य सुत्तत्थो 12 ॥ 1 ॥ [कल्पभाष्ये gA0 649 पत्र 46] 1 आर्यरक्षितस्थविराणां पुष्यमित्रत्रिकस्य विन्ध्यस्य च चरितं आवश्यकचूर्णि भाग 1 पत्र 401, Ava0 हारि0 वृत्ति पत्र 300 मध्ये द्रष्टव्यम् ॥ 2 दुर्बलिकापुष्यमित्रः घृतपुष्यमित्रः वस्त्रपुष्यमित्रश्चेतिनामानस्त्रयः स्थविराः पुष्यमित्रत्रिकत्वेन ख्याति प्राप्ताः ॥ Jain Educati o nal Ayainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंयो णिन्जुत्तिसुण्णिजयं सूयगडंग सुत् |1 समय यण पढमुद्देसो ॥ 4 ॥ तत्थ णिक्खेवो णासो णामादि । एगद्वियाणि सक-पुरंदरवत् , ताणि पुण सुत्तेगट्ठियाणि अत्थेगट्ठिताणि य । णिच्छितमुत्तं णिरुतं, णिन्वयणं वा णिरुत्तं, तं पुण अत्थणिरुत्तं सुत्तणिरुत्तं c। विधी काए विधीए सुणेतव्वं । पवत्ती कधं अणुयोगो पवत्तति ? / केवंविधेण आचार्येण अत्थो वत्तव्यो? / एताणि दाराणि जधा आयारे कप्पे [भाष्य gA0 149 तः 805] वा परूविताणि तधा परूवेतव्वाणि । जाव एवंविघेण आयरिएण कस्स अत्थो वत्तव्वो? त्ति, उच्यते-सव्वस्सेव सुतणाणस्स, वित्थरेण पुण सुत्तकडस्स, जेणेत्थ परसमयदिट्ठीओ परूविजंति । कस्स त्ति वत्तव्वे जति सूतकडस्सा अणुयोगो सूतकडं णं किं अंग अंगाई ? सुतक्खन्धो सुतक्खन्धा ? अज्झयणं अज्झयणा ? उद्देसो उद्देसा?, उच्यते-सूयगडं णं अंगं णो अंगाई, णो सुयक्खंधो सुयक्खंधा, णो अज्झयणं अज्झयणा, जो उद्देसो उद्देसा, तम्हा सुत्तं णिक्खिविस्सामि, कडं णिक्खिविस्सामि, सुतं णिक्खिविस्सामि, खधं णिक्खिविस्सामि, अज्झयणं णिक्खिविस्सामि, उद्देसं णिक्खिविस्सामि ॥ * सुत्तकडं अंगाणं 'बितियं तस्स य इमाणि णामाणि । सूतकडं सुत्तकडं तूंयगडं चेव गोण्णाई ॥ 2 ॥ सुअपुरुसस्स बारसंगाणि मूलत्थाणीयाणि । सेससुतक्खंधा उवंगाणि, कलाच्यङ्गुष्ठादिवत् । तेसिं बारसहं अंगाणं एतं बितियं अंगं । णामाणि एगट्ठियाणि इन्द्र-शक्र-पुरन्दरवत् । तं जधा-सूतकडं ति वा सुत्तकर्ड ति वा सूयकडं ति वा । XOXOXOXOXOXOXAX // 4 // 1सूयगडं खं 1 खं 2 पु 2 ॥ 2बीयं खं 1 ॥ 3सूयगडं सुत्तगडं सूयगडं खं 1 ख 2 पु 2 ॥ 4सूयागडं इति वाच्ये सूयगडं इति हस्खता बन्धानुलोम्यात् , "नीया लोवमभूया य आणिया दीः-बिण्दु-दुन्भावा|" इत्यादिवचनात् , तथा च न पर्यायैक्यम् ॥ 5गुण्णाणि खं 1 ॥ Jain Educale relational min.jainelibrary.org. Page #10 -------------------------------------------------------------------------- ________________ BXCXBXCX णामं पुण दुविधं गोणं इतरं च । गुणेभ्यो जायं गौणम्, जधा तवतीति तवणो, जलतीति जलणो एवमादि, तत्थेताणि गणिमाणि गोण्णातिं । तत्थ सूतकडं - " पूङ् प्राणिप्रसवे" सो पसवो दुविधो--दव्वे भावे य, द्रव्यपसवो स्त्रीगर्भप्रसववत्, भावप्रसवो गणधरेभ्य इदं प्रसूतम्, अधवा "अत्थं भासति अरहा0" [ Ava0 ni0 gA0 92 पत्र 68- 2 ] ततः सूत्रं प्रसवति । सुत्तकडन्ति यथा - गृहवास्तुसूत्रवत् तदनुसारेण कुड्यं क्रियते, कटुं वा सुत्ताणुसारेण करवत्तिज्जत्ति, भावसूत्रेण तु सूत्रानुसारेण निर्वाणपथं गम्यते । सूतकडं णामादि चतुर्विधम्, वैरित्ता दव्वसूयणा जधा लोए सूयग-लग-वरूवगा, लोहसूयगादी वा दव्वसूयगा । भावे इमं चैव खयोवसमिए भावे ससमय परसमयसूयणामेत्तं ॥ 2 ॥ अधवा सुत्तं णामादि चतुर्विधम् । तत्थ दव्त्रसुत्ते इमा णिज्जुत्तिअद्धगाथा * दव्वं तु पोंडेगादी भावे सुत्तमह सूयगं णाणं । I दुव्वसुतं अंडजं 1 पोंडजं 2 कीडजं 3 वागजं 4 वालजं 5 / से किं तं अंडजं ? हंसगब्भादि 1 पोंडजं कप्पासादी 2 कीडजं कोसियादि 3 वागजं सण-अयसिमाती 4 बालजं हि (णि) यादि 5 / भावे इमं चैव भवति । सूयगं णाणं, णाणं णाणेण चेव सूइज्जइ । अधवा इमेण णाणेणं णाणाणि य अण्णाणाणि य सूइज्जंति, तं पुण जधा - "बुज्झिज्ज तिउट्टिज्ज" [ sU0 gA0 1] ति ॥ तं सूत्रं चतुर्विधम् * सण्णा संगह "वित्ते जातिणिबद्धे य कत्थादि ॥ 3 ॥ 1 पुंडगाई खं 1 | बोंडयादी पु 2 ॥ 2 सुत्तमिह खं 1 खं 2 2 0 / / 3 उट्टियादि mu0 ॥ कच्छादि चूसप्र0 ॥ Jain Educatiocational वित्ती जातिणिबंधे य jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ * णिज्जुत्तिचुणिजुयं सूयगडंग पढमो सुयक्खंधो 1 समयज्झ यणं पढमुद्देसो XXXX8XOXOXOXOXOXOXOXOXE तत्थ सण्णासुत्तं तिविधं-ससमए परसमए उभये त्ति । ससमए ताव-विगिती' पढ मिया, "जे छेए सागारियं ण से सेवे" [AcA0 zru0 a0 5 u0 1 sU01] "सवामगंधं परिण्णाय णिरामगंधो प्रिव्वे|" [माचा0 zru0 10 2 u0 5 sU0 2] एवमादीणि । परसमए यथा-पुद्गलो संस्काराः क्षेत्रज्ञः सत्ता । उभये-जं ससमए परसमए य संभवति । सङ्ग्रहसूत्रमपि यथा-द्रव्यमित्याकारिते सर्वद्रव्याणि सङ्ग्रहीतानि, तद्यथा--जीवा-'जीवद्रव्याणीति, जीव त्ति संसारत्था असंसारत्था य सव्वे संगहिता, अजीव त्ति सव्वे ध्म्म्त्थिकायाद्यो। वित्ते जातिणिबद्धं सुत्तं जाव वृत्तबद्धं सिलोगादिबद्धं वा । तं चउव्विधं, तं जधा-आद्यं पद्यं कथ्यं गेयम् । गद्यं चूर्णिग्रन्थः ब्रह्मचर्यादि [वा] / पद्यं गांधासोलसगादि । कथनीयं कथ्यम् , जधा उत्तरज्झयणाणि इसिभासिताणि णायाणि योगेयं णाम यद् गीयते सरसंचारेण, जधा काविलिज्जे । "अधुवे असासयम्मी संसारम्मि दुक्ख्पुराए|" [उत्त0 ma08 गा..] ॥ 3 ॥ एवं सुयं गतं भवति । इदाणिं बितियं पयं कडे त्ति । तत्थ गाधा करणं च कारगो या कर्ड च तिण्हं पि छक्क णिक्खेवो । दब्वे खेत्ते काले भावेण उ कारगो जीवो ॥ 4 ॥ ॥ 5 ॥ 1 विगती vA0 mo0॥ 2 वित्तिजा चूस्प्र्.॥ 3 आचाराङ्गप्रथमश्रुतस्कन्धः, उत्तराध्ययनसूत्रसत्कं षोडशं ब्रह्मचर्यसमाधिस्थानाख्यमध्ययनपूर्वार्ध वा ॥ 4 सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धादीत्यर्थः ॥ 5वा खं 1 ॥ Jain Educa t ional TOONainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ XXXX CXCX करणं च कारगो या कडं ca0 गाधा । तत्र कट इत्याकारिते कर्त्ता करणं कार्यमित्येतत् त्रितयमपि गृह्यते । तत्थ कारगो कडं च अच्छंतु, केरणं ताव भणामि । तं करणं णामादि छव्विधं । णामकरणं जस्स करणमिति णामं, अधवा णाम णामतो वा जं करणं तं णामकरणं भण्णति । ठवणाकरणं करणणासादिअक्खणिक्खेवो, जो वा जस्स करणस्स आकारविसेसो ति । दव्वस्स दव्वेण वा दव्वम्मि वा जं करणं तं दव्त्रकरणं ति । तं दुविहं-- आगमओ य णोआगमओ य । आगमओ जाणए अणुवउत्ते । गोआगमओ जाणगसरीरभवियसरीरवतिरित्तं दुविधं -- सण्णाकरणं नोसण्णाकरणं च । तत्थ सण्णाकरणं अणेगविधं, जम्मि जम्मि दव्वे करणसण्णा भवति तं सण्णाकरणं, तं जधा -- कडकरणं अद्धाकरणं पेलुकरणादि । सण्णा णाममेव तव मती होज्ज तं ण भवति, जम्हा णामं जं वत्थुणोऽभिधाणं ति, जं वा तदत्थविगले णामं कीरति, यथा भृतकस्य इन्द्र इति णामं, दव्वलक्खणं तु द्रेवति द्र्यते वा द्रव्यम्, द्रवति - स्वपर्यायान् प्राप्नोति क्षरति चेत्यर्थः, द्रूयतेगम्यते तैस्तैः पर्यायविशेषैः । अधवा गच्छति tA~stAn पर्यायविशेषानिति द्रव्यम् । पेलैकरणादीति पुणण तदत्यविहूणं, ण सहमेतं ति भणितं होति । आह जै ण तदत्थविहीणं तो किं दव्वकरणं ? जतो तेण । दव्वं कीरति सण्णाकरणं ति य करणरूढीतो ॥ 1 ॥ [ विशेषा0 gA0 3306 ] 1 अत्र व्यावर्ण्यमानकर णखरूपातिबहुसमानं करणखरूपव्याख्यानं आवश्यकसूत्रचूर्णी भाग 1 पत्र 595 तः 601 मध्ये तथा उत्तराध्ययनसूत्रचूर्णी पत्र 103 तः 108 मध्ये द्रष्टव्यम् ॥ 2 द्रवते pu0 saM0 ॥ 3 " पेलुकरणादि लाटविषये रूतप्राणिका, महाराष्ट्रविषये saiva pelurityucyate " vikho0 // Jain Educatio National xoxoxoxoxoxoxoxoxoxXOXOX ainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ पढमी सुयक्खंधो णिज्जुत्तिचुण्णिजयं रायगडंग सुत्तं आह-जति तदत्थविरहितं ण भवति तो किं दव्वकरणं भण्णति ? भावकरणमेव भवतु, उच्यते-जतो तेण दव्वं । कीरति, जहा पेलुओ णाणियाओताओ कीरंति, एवमादि सण्णाकरणं ति य करणरूढीतो ॥ 4 ॥ इदाणिं णोसण्णाकरणं, तत्थ णिज्जुत्तिगाधा * दव्वे पओग बीसस पयोगसा मूल उत्तरे चेव । उत्तरकरणं वंजण अंत्यो उ उवक्खरो सव्वो ॥ 5 ॥ णोसण्णादव्वकरणं दुविधं--पयोगकरणं विस्ससाकरणं c। पयोगकरणं दुविध-जीवपयोगकरणं अजीवपयोगकरणं c। होति पयोगो जीवव्वावारो तेण जं विणिम्माणं । सजीवमजीवं वा पयोगकरणं तयं बहुहा ॥ 1 ॥ 1समयज्झ यणं पढमुद्देसो तत्थ जीवप्पयोगकरणं दुविधं-मूलप्पयोगकरणं उत्तरप्पयोगकरणं च । मूले करणं मूलकरणं, आद्यमित्यर्थः । उत्तरओ करणं उत्तरकरणं, संस्करणादित्यर्थः । अधवा उत्तरकरणस्स अत्थो णिज्जुत्तिगाधाचतुत्थपादेण भण्णति-अत्थो उ उवक्खरो सव्वो, उवकारीत्यर्थः, येन वा कृतेन तद् मूलकरणं अभिव्यज्यते, उवकारसमर्थ भवतीत्यर्थः, यथा हस्त इति कलाचि-अङ्गुलतलोपतलसमुदयः, तस्य उक्खेवणादि उत्तरकरणं, अधवा संडासयं करेति मुर्द्धि वा । अधवा सर्वा एव शरीरगर्भता मूलकरणम् , उत्तरकरणं तु चङ्क्रमणादि ॥ 5 ॥ अथवा 1 अत्थो तदुवक्खरो ख 1 ॥ 2 अङ्गुष्ठतलों पु* विना ॥ Jain Educa t ional Let ainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ मूलकरणं सरीराणि पंच तिसु कण्ण-खंधमादीयं । दविंदियाणि परिणामियाणि विस-ओसधादीहिं ॥ 6 ॥ मूलकरणं सरीराणि पंच0 गाधा । ओरालियादीणि पंच सरीराणि मूलकरणं । उत्तरकरणं जं णिष्फण्णातो । णिप्फज्जति । तं च एतेसिं चेव ओरालिय-वेउव्विया-'ऽहारयाणं तिण्हं उत्तरकरणं, सेसाणं णत्थि । ओरालियादीणं तिण्हं मूलकरणं अटुंगाणि, अंगोवंगाणि उवंगाणि य उत्तरकरणं । ताणि य तं जधा सीसं उरो य उदरं पट्टी बाहा य दो य ऊरूओ। एते अटुंगा खलु सेसाणि भवे उर्वगाणि ॥ 1 ॥ होति उबंगा अंगुलि कण्णा णासा य पइंजणणं चेव । णह केस दंत मंसू अंगोवंगेवमादीणि ॥ 2 ॥ अधवा ओरालियस्सेवेगस्स इमं उत्तरकरणं-दंतरागो कण्णवद्धणं णह-केसरागो खधं वायामादीहिं पीणितं करेति, एतं । ओरालियस्स । वेउव्विए उत्तरकरणं उत्तरवेउब्वियं रूवं विउव्व्ति|आधारे णत्थि एताणि, इमं वा-आहारगस्स ग्म्न्नादीन्नि। अधवा पंचेंदियाणि (दविदियाणि) सोइंदियादीणि मूलकरणं, सोइंदियं कलंबुगापुप्फसंठितं एवं मूलकरणं, उत्तरकरणं तु कण्णवेह-वालाईकरणादि । अथवा यदुपहतस्योपकरणस्य तदुपकारित्वाद् य उपक्रमः क्रियते विसेण ओसधेण वा । एवं सेसाणं पि। यावन्तीन्द्रियाणि सन्ताणि शोभानिमित्तं अर्थोपलब्धिनिमित्तं वा उत्तरगुणतो निवर्तयति । शोभा वर्ण-स्कन्धादि, अर्थोप 1विविहोसहाईसु ख 1 ॥ 2 इयं गाथा अंगोवंगाई सेसाई इति चतुर्थचरणपाठभेदेन उत्तराध्ययननिर्युक्तौ 152 तमी 189 तमी च वर्तते ॥ 3"होति उवंगा कण्णा NAsa'cchI हत्थ जंघ पाया य । णह केस मंस अंगुलि ओट्ठा खलु अण्गुव्ण्गाई॥" उत्त0 pAi0 पत्र 2सूयगड II 143-2 ॥ 4 पययणं चूस्प्र्0॥ 5 आहारके इत्यर्थः ॥ 6 सतानि शोभा pu0 sN0॥ Jain Education c lonal For Private Personal Use Only . Page #15 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं को लब्धिस्तु बाधिर्य-तिमिर-प्रसुप्तयादीनामुपक्रमतः पुनः स्वस्थकरणम् । अथवा दग्विन्दियाणि परिणामियाणि विसेण अगदेण वा वर्ण-उपयोगघाताय भवन्ति, अथवा विसमेव विधिणा उपजुज्जमाणं रसायणीभवति । औषधप्रामाश्च ये शरीरोपकारिणः सुयखंधो पथ्यभोजनक्रियाविशेषाः सर्व एव वाऽऽहारः, अथवा स्वरभेद-वर्णभेदकरणानि ॥ 6 ॥ इदानीं एतेसिं चेव पंचण्हं सरीराणं तिविधं करणं भवति । तं जधा-संघायणाकरणं परिसाडणाकरणं संघायपरि 1 समयज्झसाडणाकरणं । तेया-कम्माणं संघातणवजं दुविधं क्र्न्न्ण्। एताणि तिण्णि वि करणाणि कालतो मग्गिजंति-तत्थोरालियसंघात- PAL यणं करणं एगसमयियं जं पढमसमयोववण्णगस्स, जधा तेल्ले ओगाहिमओ छूढो तप्पढमताए आदियति, सेससमएसु सिहं पढमुद्देसो गिण्हइ वि मुंचइ वि, एवं जीवो वि उववजंतो पढमे समए एगंतसो गेहति ओरालियसरीरपाउम्गाणि दव्वाणि, ण पुण किंचि वि मुयति । परिसाडणा वि समओ चेव, सो मरणकालसमए एगंतसो चेव मुंचति । मज्झिमे काले किंचि गेण्हति किंचि मुंचति, सो जहण्णेणं खुड्डागभवम्गहणं तिसमयूणं, उक्कोसेणं तिण्णि पलितोवमाणि समयूणाणि । किह पुण खुट्टागभवम्गहणं तिसमयूणं भवति ?, उच्यते दो विग्गहम्मि समया समयो संघातणाए तेहूणं । खुड्डागभवम्गहणं सव्वजहण्णो ठितीकालो ॥ 1 ॥ उक्कोसो समयूणो जो सो संघातणासमयहीणो । किह ण दुसमयविहीणो साडणसमएऽवणीतम्मि? ॥ 2 ॥ भण्णति भवचरिमम्मि वि समए संघाय-साडणा चेव । परभवपढमे साडणमतो तदूणो ण कालो त्ति ॥ 3 ॥ 1देग्षणा ठिती कालो pu0 sN0॥ Jain Educatiladona Dinelibrary.org Page #16 -------------------------------------------------------------------------- ________________ jadi परपढमे साडो णिव्विग्गहतो य तम्मि संघातो । णणु सव्वसाड-संघातणाओ संमए विरुद्धाओ॥4॥ उच्यतेजम्हा विगच्छमाणं विगतं उप्पजमाणमुप्पण्णं । तो परभवादिसमए मोक्खा-'ऽदाणाण ण विरोधो ॥ 5 ॥ चुतिसमए णेहभवो इह देहविमोक्खतो जहाऽतीते । जै ण परभवो वि तहिं तो सो को हौ स्ण्सारी?॥ 6 ॥ णणु जध विमाहकाले देहाभावे वि परभवग्गणं । तह देहाभावम्मि वि होजेहभवो वि को दोसो ? ॥ 7 ॥ ज चिय विग्गहकाले देहाभावे वि तो परभवो सो। चुतिसमए उ ण देहो ण विग्गहो जै स को धोतु ॥ 8 ॥ इदाणिं अंतरंसंघातंतरकालो जहण्णओ खुड्डयं तिसमयूणं । दो विगहम्मि समया ततिओ संघातणासमयो ॥ 9 ॥ तेहणं खुडुभवं धरितुं परभवमविग्गहेणेव । गंतूण पढमसमए संघातयतो स विण्णेयो ॥ 10 ॥ उक्कोसो तेत्तीसं समयाहियपुव्वकोडिअहियाई । सो सागरोवमाइं अविग्गहेणेध संघातं ॥ 11 ॥ काऊण पुनकोडिं धरिउं सुरजे?मायुगं तत्तो । भोत्तूण इहं ततिए समए संघातयंतस्स । / 12 ॥ [विशेषा0 gA0 3318-29] 1 समयं उत्तचू0 ॥ 2जह विह विग्ग vA0 mo0 ॥ 3 भोतु mu0 / बोतु चूसप्र0 / 'धोतु' भवतु इत्यर्थः, होतु इत्यत्र हस्य घविधानाद् रूप्निस्स्प्त्तिः॥ Jain Education commational Jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो |1 समयज्झ यणं ॥ 8 ॥ | पढमुद्देसो इदाणिं वेउब्वियस्सवेउब्वियसंघायो समओ सो पुण विउव्वणादीए । ओरालियाणमधवा देवादीणाऽऽदिगहणम्मि ॥ 1 ॥ उक्कोसो समयदुर्ग जो समयविउव्विओ मतो बितिए । समए सुरेसु वच्चति णिव्विग्गहतो य तं तस्स ॥ 2 ॥ उभयं जहण्ण समयो सो पुण दुसमयविउव्वियमतस्स । परमतराई संघातसमयहीणाई तेत्तीसं ॥ 3 ॥ [विशेषा0 gA0 3333-35] वेउब्वियपरिसाडणकालो वि समय एव । इदाणिं अंतरं--वेउब्वियसरीरसंघातंतरं जहण्णेणं एगसमयं, सो पढमसमयविउव्वियमयस्स विग्गहेण ततिए समए वेउव्विएसु देवेसु संघातेंतस्स भवति, अधवा ततियसमयवेउव्वियमतस्स अविग्गणं देवेसु [संघातेंतस्स] | संघात-परिसाडणंतरं जहण्णेणं समय एव, सो पुण चिरविउव्वितमतस्स देवेसु अविगहेणं संघातेंतस्स भवति । साडस्स अंतरं जपणेणं अंतोमुहुत्तं । तिण्ह वि एतसिं अंतरं उक्कोसेणं अणंतकालं वणस्सतिकालो । इदाणिं आहारगस्सआहारे संघातो परिसाङग य समवं समं होति । उभयं जहण्णमुक्कोसयं च अंतोमुहुत्तस्स ॥ 1 ॥ बंधण-साडुभयाणं जहण्णमंतोमुहुत्तमंतरणं । उक्कोसेण अवर्ल्ड पोग्गलपरियट्ट देसूणं ॥ 2 ॥ ॥ 8 ॥ 1देघतो तयं तस्स viA0 / 'हतोय जं तस्स उत्त्चू0॥ 2 साडो य आव* भाष्ये ॥ Jain Educati o nal establikinelibrary.org Page #18 -------------------------------------------------------------------------- ________________ तेया-कम्माणं पुण संताणाणादितो ण संघातो । भव्वाण होज साडो सेलेसीचरिमसमयम्मि ॥ 3 ॥ उभयं अणादिणिहणं संतं भव्वाण होज केसिंच । अंतरमणादिभावादचन्तविओगतो सिं ॥ 4 ॥ [भाव0 भाष्ये. gA0 170-173 पत्र 461-62 विशेषा0 gA0 3339-40] ॥ 6 // जीवमूलप्रयोगकरणं गतं । इदाणिं जीवउत्तरप्पयोगकरणं । तत्थ गाधा * संघातणा य परिसाडणा य मीसे तव प्द्दिसेहो। पड संख सगड थूणाउड्ड-तिरिच्छाण करणं तु ॥ 7 ॥ तत्थ संघायणाकरणं जधा पडो तंतुसंघातेण णिव्वत्तिज्जति । परिसाडणाकरणं जधा संखगं परिसाडणाए णिव्वत्ति। जति । संघातपरिसाडणाकरणं जधा सगडं संघातणाए पडिसाडणाए य णिव्वत्तिज्जति । णेव संघातो व परिसाडो जधा। थूणा उड्डा तिरिच्छा कीरति ॥ 7 ॥ जीवउत्तरकरणं गतं । जीवपयोगकरणं सम्मत्तं । इदाणिमजीवप्पयोगकरणंजं जं णिज्जीवाणं कीरति जीवप्पयोगतो तं तं । वण्णाति रूवकम्मादि वा वि तमजीवकरणं ति ॥ 1 ॥ [विशेषा0 gA0 3342] वण्णकरणादि जहा वत्थाणं कुसुंभरागादि कजंति । रूवकम्माति व त्ति कट्ठकम्मादिरूवा कजंति । अजीवप्पयोगकरणं गतं । पयोगकरणं परिसमाप्तम् । इदाणिं विस्ससाकरणं-विस्रसेति कोऽर्थः ?, वि-विपर्यये अन्यथाभाव इत्यर्थः, अथवा "सु गतौ" विविधा गतिबिनसा । एत्थ णिजुत्तिगाथा 1संघायणे य परिसाडणे य ख 1 ॥ 2देग्च्छादिकरणं ca rkha 1 kha 2 pu 2 vR0|| Jain Educatio n al rainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्तं 1 समयज्झ यणं ॥ 9 ॥ * 'खंघेसु अ दुपदेसादिएसु अब्मेसु विजमातीसु । णि फावगाणि दव्वाणि जाणि तं वीससाकरणं ॥ 8 ॥ तं विस्ससाकरणं दुविधं-सादीयं अणादीयं च । अणादीयं जधा धम्मा-'धम्मा-'ऽगासाणं अण्णोण्णसमाहाणं ति। णणु करणमणादीयं च विरुद्धं भण्णती ण दोसोऽयं । अण्णोण्णसमाधाणं जमिधं करणं ण णिवत्ती ॥ 1 ॥ [विशेषा0 gA0 3309] अधवा परपञ्चयादुपचारमात्रं करणम् , यथा--गृहमाकाशीकृतम् , उत्पन्नमाकाशं विनष्टं गृहम् , गृहे उत्पन्ने विनष्टमाकाशम् । इदाणिं सादीयं विस्ससाकरणं, तं दुविधं-चक्खुफासियं अचक्खुफासियं च । जं चक्खुसा दीसति तं चक्खुफासियं, taM0-अब्भा अब्भरुक्खा एवमादि । चक्खुसा जंण दीसति तं अचक्खुफासियं, जधा दुपदेसियाणं परमाणुपोग्गलाणं एवमादीणं जं संघातेणं भेदेणं वा करणं उप्पज्जति तं ण दीसति छउमत्थेणं ति तेण अचक्खुफासियं । बादरपरिणतस्स अणंत पदेसियस्स चक्खुफासियं भवति । तेसिं दसविधो परिणामो, तं जधा बंधण 1 गति 2 संठाणे 3 भेदे 4 गंध 5 रस 6 वण्ण 7 फासे य 8 / अगुरुअलहुपरिणामे 9 दसमे वि य सहपरिणामे 10 ॥ 1 ॥ पढमुद्देसो ॥ 9 ॥ 1 गाथेयं उत्तराध्ययननिर्युक्तौ 187 तमी पत्र 196-2 ॥ 2 अब्मेसु अब्भरुक्खेसु उत्तनि । अब्मेसु विज्जुमातीसु इति पाठमेदोऽपि उत्त0 पाइयवृत्तौ निर्दिष्टोऽस्ति ॥ 3 निष्फण्णगाणि खं 1 खं 2 pu 2 uttani0 / / Jain Educati o nal For Private Personal Use Only mimjainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ बंधणपरिणामे दुविधे पण्णत्ते--णिद्धबंधणपरिणामे य लुक्खबंधणपरिणामे य । निद्धस्स निद्धेण दुआहिएणं लुक्खस्स लुक्खेण दुआहिएणं । णिद्धस्स लुक्खेण उवेति बंधो जधण्णवज्जो विसमो समो वा ॥ 1 ॥ समणिद्धताए बंधो ण होति समलुक्खताए वि ण होइ । वेमायणिद्ध-लुक्खत्तणेण बंधो तु खंधाणं 1 ॥ 2 ॥ [प्रज्ञा0 पद 13 sU0 185 पत्र 288] गतिपरिणामो तिविहो उक्कोस जहण्ण मज्झिमो चेव । लोगंता लोगंतं गमणं एगेण समएणं ॥ 3 ॥ तध य पदेसि पदेसा जहण्ण समएण होति संकंती । अजहण्णमणुकोसो तेण परं खेत्त काले य ॥ 4 ॥ एमेव य गंधाणं (खंधाणं ) गतिपरिणामो जहण्णमुक्कोसो । कालो जहण्ण तुल्लो उक्कोसेणं असंखेजो ॥ 5 ॥ समयादी संखेजो कालो उक्कोसएण उ अस्ण्खो। परमाणू-खंधाण य ठितीय एवं परीणामो 2 ॥ 6 ॥ परिमंडले 1 य बट्टे 2 से 3 चौरंस 4 आयते 5 चेव । संठाणे परिणामो saha'NitthattheNa 6 छ भेदा ॥ 7 ॥ पयर-घणा सब्बेसी सेढी सूदी य आय्त्विसेसो। सव्वेते [खलु] दुविहा पदेस उक्कोसग-जहण्णा ॥ 8 ॥ माणु परिमंडलस्स उ सव्वेसि जहण्णमोय-जुम्मगमा । उक्कोस जहणं पुण पदेसओगाहणकमेणं ॥ 9 ॥ 1 एतद् बन्धखरूपं किञ्चित् समानरूपेण किञ्चिञ्च रूपान्तरेण व्यावर्णितं उत्तराध्ययनचूर्णौ वर्तते, पत्र 17-18 ॥ 2कालो pu0॥ 3 मानु pari pu0 sN0॥ Jain Educati onal For Private Personal Use Only stainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंघो सुत् ॥ 10 ॥ 1 समयमा यणं पढमुद्देसो पंतपदेसुकोसं तह य मसंखप्पदेसमोगाढं । वीसा चत्तालीसा परिमंडले दो जहण्णगमा ॥ 10 ॥ पंचग बारसगं खलु सत्त य बत्तीसगं च वट्टम्मि । तिय छक्का पणतीसा चत्तारि य होहि (होति) तंसम्मि ॥ 11 ॥ णव चेव तहा चौरो सत्तावीसा य अट्ठ चौरंसे । तिग दुग पण्णर छक्कं पणयाला बार चरिमस्स ॥ 12 ॥ एसो संठाणगमो पएसओगोधणापडिट्ठिओ । दुगमादीसंयोगे हवति अणित्थत्थसंठाणं 3 ॥ 13 ॥ भेदस्स तु परिणामो संघात-वियोयणेण दव्वाणं । संघातेणं बंधो होदि वियोगेण भेदो त्ति ॥ 14 ॥ भेदेण सुहम खंधो संघातेणं च बादरो खंधो । सुहमपरिणाममीसकमेण भेदेण परमाणू ॥ 15 ॥ अध बादरो उ खंधो चक्खुद्देसे य अंतगपदेसो । संघात-भेद-मीसग पड-संखय-सगडओवम्मा ॥ 16 ॥ खंडग पयरग चुण्णिय अणुतडि उकारिया य तध चेव । भेदपरिणामो पंचध णायव्वो सव्वखंधाणं ॥ 17 ॥ खंडेहिं खंडभेदं पतरसभेदं jadha'bbhapaDalassa / चुण्णं चुण्णियभेदं अणुतडितं वंससकलं तं (v)॥ 18 ॥ बुंदसि सयारोहे भेदे उक्कारियाए उक्कारं । वीसस पयोग मीसग संघात वियोग विविधगमो 4 ॥ 19 ॥ 'जति कालगमेगगुणं सुकिलयं पि य हवेज बहुयगुणं । परिणामिजति कालं सुकेण गुणाधियगुणेण ॥ 20 ॥ जति सुक्किलमेगगुणं कालगदव्वं तु बहुगुणं जति य । परिणामिजति सुकं कालेण गुणाहियगुणेणं ॥ 21 ॥ 1मकारोऽत्र उभयत्र अलाक्षणिकः, असञ्जयप्रदेशावगाढमित्यर्थः ॥ 2 ओगाधणा अवगाहना इत्यर्थः ॥ 3 अनित्वंस्थसंस्थानम् ॥ 4 पयरमेयं vR0॥ 5वंसवक्कलियं vR0॥ 6दुंदुम्मि समारोहे vR0 / 'दुंदुम्मि' शुष्कतडागे इति सागरानन्दाः । "बुंदसि' इति काष्ठघटनो बुन्दः" इति सूत्रकृताङ्ग vi0p0॥ 7 इत आरभ्य गाथापञ्चकं उत्तराध्ययनचूर्णावपि वर्तते पत्र 18 ॥ FoXXXXXXXXXXX // 10 // Jain Educati onal umrainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ Jain Educatinational jati सुकं एगगुणं कालयदव्वं पि एगगुणमेव । कावोयं परिणामं तुल्लगुणं तेण संभवति ॥ 22 ॥ एवं पंच वि वण्णा संजोएणं तु वण्ण परिणामे । एगत्तीसं भंगा सव्वे वि य वण्णपरिणामे 5 ॥ 23 ॥ एमेव य परिणामो गंधाण रसाण तथ य फासाणं । संठाणाण य भणिओ संजोएणं बहुविकप्पो 6-7-8 ॥ 24 ॥ अगरुलहुपरिणामो परमाणूदारब्भ जाव असंखेज्जपदेसिया खंधा । सुहुमपरिणया वि खंधा अगरुलहुगा चेव 9 / तत वितते घण सुसिरे भासाए मंद-घोर मिस्सा य । सदस्स वि परिणामा एवमणेगा मुणेयव्वा 10 ॥ 25 ॥ छाया य आतवो या उज्जोतो तध य अंधगारो य । एसो वि पोग्गलाणं परिणामो फंदणा जा य ॥ 26 ॥ सीता णादिपगासा छाया णायव्विया, बहुविकप्पो । उण्हो पुण प्पगासो णायव्वो आयवो णामं ॥ 27 ॥ ण विसीतो ण वि उण्हो समो पगासो य होति उज्जोतो । कालमैलं तमं पि य वियाण तं अंधयारं ति ॥ 28 ॥ दैव्वस्स [य] चलण- फंदणाउ सा पुण गति ति णिद्दिट्ठा । वीसस पयोग मीसा अत्त परेणं उभयतो वि ॥ 29 ॥ अन्द्रधन्वादीनां च परिणामकरणं ॥ 8 ॥ दव्वकरणं गतं । इदाणिं खेत्तकरणं ण विणा आगासेणं कीरति जं किंचि खेत्तमागासं । वंजणपरियावणं उच्छुकरणमादियं बहुहा ॥ 9 ॥ ण विणा आगासेणं0 गाधा । यत् किञ्चिदिति उत्क्षेपणा 'पक्षेपणादि घटादिकरणा-'करणादि च न क्षेत्रमन्तरेण 1. परमाणुत आरभ्य इत्यर्थः ॥ 2 नातिप्रकाशा छाया ज्ञातव्या ॥ 3 दव्वस्स चलण-पप्पंदणाउ vR0 ॥ By-By-By-By-By-Boyyayayaya . Page #23 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो सुत्तं णिज्जुत्ति-अल् अल्क्रियते । क्षेत्रं आकाशम् तस्स करणं नत्थि तधावि वंजणपरियावणं उच्छुकरणं सालिकरणं, जधा वा साधूहिं अच्छचुणिजुयं XI माणेहिं खेत्तीकतो गामो णगरं वा, जम्मि वा खेते करणं कीरति भणिज्जति वा । / 9 / कालकरणं तिसूयगडंग कालो जो जावतियो जं कीरै जम्मि जम्मि कालम्मि । ओहेण णामतो पुण करणे एकारस भवंति ॥ 10 ॥ कालो जो जावतियो0 गाधा । जावता कालेणं क्रियते, यस्मिन् वा काले क्रियते, एवं ओहेण । णामतो पुण इमे एक्कारस करणे पवं च बालवं चेव कोडवं थीविलोयणं । गराइ वणियं विट्ठी सुद्धपडिवए णिसादीया ॥ 1 ॥ रक्खतिधयो दुगुणिता जोण्हे दो सोधये ण पुण काले । सत्तहिए देवसियं तं चिय रूवाहियं रत्तिं ॥ 2 ॥ 1 समयज्झ यणं पढमुद्देसो 1 करणा एक्कारस खं 2 पु 2 / करणाणेक्कारस खं 1 ॥ 2 दशमगाथानन्तरं चूर्णिकृताऽनङ्गीकृतं वृत्तिकृता शीलाङ्केन च व्याख्यातं नियुक्तिगाथात्रिकमधिकं नियुक्त्यादर्शेषूपलभ्यते । तच्चेदम् बवं च बालवं चेव कोलवं थीविलोयणं । गरादि वणिय चेव विट्ठी हवति सत्तमा ॥ सौणि चउप्पय नागं किंच्छुग्धं च करणं भवे एयं । एते चत्तारि धुवा करणा सेसा चला सत्त ॥ चाउद्दसिरत्तीए सौणी पडिवजए सया करणं । तत्तो अहक्कम खलु चउप्पया नाग किंच्छुग्छ । sA0 कोलवं थीविलोयणं स्थाने कोलवे तेत्तिलं तहा इति पाठो वर्त्तते ॥ 3कोडिवं vA0 mo0 ॥ ॥ 11 // Jain Educa htional Wjainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ "सुचराऽष्टदिवैकर पूर्णदिवा, कृतृरा सदिवा दर भूतदिवा । " एतेसु वित्त्त्थी। पुद्धे पडिवयरत्तिं दिवसस्स य paMcama'hamIratiM / दिवसस्स बारसी पोण्णिमाए रत्तिं ववं होति ॥ 1 ॥ बहुलचतुत्थीए दिवा बहुलस्स य सत्तमी हवति रत्तिं । एक्कारसिं च बहुले दिवा बवं होति करणं तु ॥ 2 ॥ सौणि चतुप्पय णागं किंत्थुगं च चतुरो धुवा करणा । किण्हचउद्दसिरत्तिं सौणी सेसं तियं कमसो ॥ 3 ॥ ] ॥ 10 // कालकरणं गतं । इदाणिं भावकरण-भावस्स भावेण भावे वा करणं । तत्थ निज्जुत्तिगाथा * भावे पयोग वीसस पयोगसा मूल उत्तरं चेव्। उत्तर कम-सुत-जोव्वण-वण्णादी भोयणादीसु ॥ 11 ॥ __ भावकरणं दुविधं-पयोगसा वीससा य । पयोगकरणं दुविधं-मूलपयोगकरणं उत्तरपयोगकरणं c। [मूलपयोगकरणं] पंच शरीराणि, ताणि पुण उदैयभावणिफण्णाणि । का तहिं भावणा ?, उदइयो हि भावो दुविधो-जीवोदइओ अजीवोदइओ य । तत्थ जीवोदइओ पंचण्डं सरीराणं अण्णतरेणोदितो जीवः स तथाभूत इति जीवोदयभावो, अध पुण जीवोदयोदितानि शरीरारम्भकाणि द्रव्याणि तथासमुदितानि तत्थ शरीरे भवन्तीत्यर्थः । अजीवोदयिको हि भावः यथा च तत्र द्रव्यकरणोपदिष्टं "दव्वेंदियाई परिणामिताइं विस-ओसधादीहिं" [ ni0 gA06] तथेहापि, तेषु परिणामस्तु भावोऽभिसम्ब 1 अस्यायमर्थः-सु शुक्लपक्षे च चतुर्थ्यां रा रात्रौ, अष्ट अष्टम्यां दिवा दिने, एक एकादश्यां र रात्री, पूर्ण पूर्णमास्यां दिवा दिने । कृ कृष्णपक्षे तृ तृतीयायां रा रात्रौ, स सप्तम्यां दिवा दिने, द दशम्यां र रात्रौ, भूत चतुर्दश्यां दिवा dine ॥ Jain Educati o nal wwwjainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग सुत्तं ॥ 12 ॥ यणं । ध्यते, तानि हि द्रव्येन्द्रियाणि विषौषधादिद्रव्यविशेषैः परिणाम्यमानानि औदयिकमेव भावं परिणमन्ति । तेसु सरीरेसु इंदिएसु ITI पदमो वा किं मूलकरणं ? उच्यते--सरीरपज्जत्ती मूलकरणं, सेसं तु मूलकरणस्सेव उत्तरकरणं भवति । जधा-उत्तर कम सुत- सुयक्खंधो जोव्वण-चण्णादी भोयणादीसु, गब्भवतिएसु ओरालिएसु ताव जोणीजम्मणणिक्खंतस्स कल्प-कौमार-यौवन-मध्यम-स्थावि। र्याणि क्रमशः प्रजायन्ते, निषेकादिक्रमो वा यथा भवति, तथा वृक्षेष्वपि अङ्कर-पत्र-कन्द-नाल-गर्भ-तुष-शूक-कणपाकक्रमाः 1 समयज्झ. XIkramazo निष्पद्यन्ते । सुते ति कलाधिगमो व्याकरणादिभाषापाटबं वा सौस्वयं वा यतो भवति, तिर्यग्योनिजातीनामपि शुकादीनां भवति । उक्तं च-"तेण परं सिक्खापुव्वगं वा उत्तरगुणलद्धिं वा पडुच्च भासाविसेसो भवति" [ ] जोव्वणे ति पुनर्नवं यौवनं भवति औषधादिभिः कस्यचित् । वर्णकरणं च भोजनादिमिः क्रियते, यथा स्नेहं पिबतो वर्ण पडमुद्देसो प्रसादो भवति, आदिग्रहणाद् अभ्यङ्गोद्वर्तनादिभिर्वा वर्णविशेषो भवति । वेउव्वियस्स वि उत्तरकरणं मिण्णमुहत्तो णरएसु भवति । उक्तं हि-"उत्तरवेउव्वियं रूवं विउव्वति" [ दशा0 अध्य0 8 sU027] ति ॥ 11 ॥ _वुत्तं पयोगभावकरणं । इदाणिं विस्ससाभावकरणं । तत्थ गाथा वण्णादिगा य वण्णादिगेसु जो कोइ वीस्सामेलो॥ ते होंति थिरा अथिरा छाया-'ऽतव-दुद्धमादीसु ॥ 12 ॥ वण्णादिगा य वण्णादिगेसु0 गाधा । वर्णादिगा णाम vnnnn-gNdh-rs-phaasaa| द्वितीयवर्णादिग्रहणं वर्णादिगेसु दम्वेसु ॥ 12 ॥ यथा परमाणुद्रव्यस्य कृष्णादिभिर्वर्णविशेषैः परिणामतः यः परिणामविश्रसाभावः, गंध-रस-फरिसेसु वि । विस्रसामेलो णाम 1 नालतुषगर्भशूकपु0 ॥ 2 जे केइ वीससामेला खं 1 खं 2 pu 2 vR0॥ Jain Educat i onal lainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ * दोण्हं तिण्हं चतुण्डं पंचण्डं वा वण्णाणं संयोगविसेसेणं उप्पजते, जहा अब्भाणं अब्भरुक्खाणं संझाणं गंधव्वणगराणं इंदधणु। मादीणं ति । ते पुण थिरा अथिरा वा । थिर त्ति ते केच्चिरं कालं भवंति ?, जधण्णेणं एक समयं उक्कोसेणं जच्चिरं kaalN। अथिरा उत्पत्त्यनन्तरविनाशिनः कालान्तरावस्थायिनश्च सन्ध्यारागादयः । ये तु परमाण्वादिषु स्थिरास्ते असङ्ख्येयमपि कालं भवन्ति । तथा च छायां प्राप्य छायात्वेन परिणमन्ति, पुद्गलाण विस्रसापरिणामादेव । एवमुष्णमपि तथैव, विश्रसापरिणामादेव । प्रायोगिकमपि स्थिर (क्षीरं) भूत्वा दधि-मस्तु-किलाटा-'निष्ट-नवनीत-घृतत्वेन परिणमति ॥ 12 ॥ भणितं भावकरणं । एत्थ भावकरणेण अधियारो । तत्थ णिज्जुत्तिगाथा * मूलकरणं पुण सुते तिविधे जोगे सुभा-'सुमे झान्ने॥ ससमयसुतेण पगयं अज्झवसाणेण य सुभेणं ॥ 13 ॥ सुते मूलकरणं दुविधं लोइयसुतकरणं लउत्तरियसुतकरणं च । तत्थ लोए ताव जो जस्स सत्थस्स कत्ता, यथा सलसा यज्ञवल्कश्च तन्तुग्रीवश्च, अस्माकमपि गणधरैब्धम् । तत् कतरेण योगेन कृतम् ?, उच्यते-त्रिविधेनापि मनसा तावदुपयुक्तः, वाचा भाषते, कायेन प्रगृहीताञ्जलिः तीर्थकराभिमुख उत्कुटुकः । भङ्गिकश्रुतोपयुक्तस्य वा त्रिविध उपयोगो भवति । एवमीर्यासमितस्यापि त्रियोगतैकेकाले भवति, मनसा तावत् पथ्युपयुक्तः, वाचा किञ्चित् पृष्ठो व्याकरोति, कायेन 1"सामान्यपूर्वका हि लोके विशेषा दृष्टाः, तद्यथा-क्षीरपूर्वका दधि-मस्तु-द्रप्स-नवनीत-घृता-स्रिष्ट-किलाट-कूर्चिकाभावाः । " इति नयचक्रवृत्ती पत्र 321 paM0 14 ॥ 2 तैय कालो भदेग् चूसप्र. ॥ 3सूयगडं Jain Educat d ational Anjalnelibrary.org Page #27 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो बुण्णिजयं सूयगडंग सुत्तं ॥ 13 ॥ गच्छत्येव, एवं त्रिविधमपि तस्य भवति । सुभा-सुमे ज्झाणे त्ति जं सम्मट्ठिई करेति । एत्थ वि सुतकरणे ससमयसुतेण पगतं, णो परसमयेण सुतेणं । अज्झवसायेणं सुभेण गणधरेहिं कतं । एवं ताव गणधराणं मूलकरणं, तस्सिस्साणं तु उत्तरकरणं । अथवा तेसिमवि मूलकरणं घडेति, यदुत अपूर्वमेव पठन्ति । वक्तारोऽपि च भवन्ति-अनेन साधुना आचारः कृत इति । यत्तु विस्मृतं पुनः संस्क्रियते तदुत्तरकरणमस्य ॥ 13 ॥ उक्तं करणम् । इदानीं कारकः-ज्ञान-दर्शन-चारित्रसंयुक्ता गणधरा एव कारकाः । तदेव च क्रियमाणं सूत्रं "कज्जमाणे कडे" [ भग0 za0 9 u0 33 sU0 386 पत्र 485-1] त्ति काऊणं कडं भवति । तं पुण गणधरेहिं किं उक्कोसकालहितीएहिं कम्मेहिं वट्टमाणेहिं कतं ? जधण्णहितीएहिं0 ? अजहण्णमणुकोसहितीएहिं0 ? एत्थ गाधा * ठिति अणुभावे बंधण णिकायण णिवत्त दीह हुस्से य । संकम उदीरणाए उदए वेदे उवसमे य ॥ 14 ॥ ठिति त्ति अजहण्णमणुकोसहितीएहिं कम्मेहिं वट्टमाणेहिं कतं । तेहिं पुण किं तिव्वाणुभावेसु मंदाणुभावेसु ? 1 समयज्झ यणं पढमुद्देसो FoXXXXXXXXXXX ॥ 13 // 1हुस्सेसु खं 1 / हस्सेसु खं 2 पु 2॥2"त्त्र् कर्म स्थिति प्रति अजघन्योत्कृष्टकर्मस्थितिभिर्गणधरैः सूत्रमिदं कृतमिति । तथा 'अनुभावः' विपाकस्तदपेक्षया मन्दानुभावैः । तथा बन्धमङ्गीकृत्य ज्ञानावरणीयादिप्रकृतीर्मन्दानुभावा ब्न्द्भिः। तथाऽनिकाचयद्भिः, एवं निधत्तावस्थामकुर्वद्भिः । तथा दीर्घस्थितिकाः कर्मप्रकृतीहसीयसीर्जनयद्भिः । तथा उत्तरप्रकृतीबध्यमानासु सङ्गमयद्भिः, तथा उदयवां कर्मणामुदीरणां विदधानः, अप्रमत्तगुणस्थैस्तु साता-'साता-s'yUMdhyanudIrayadbhiH / तथा मनुष्यगति-पञ्चेन्द्रियजात्यौदारिकशरीर-तदङ्गोपाङ्गादिकर्मणामुदये वर्तमानैः । तथा वेदमङ्गीकृत्य पुवेदे सति । तथा 'उवसमे' त्ति सूचनात् स्त्रमिति क्षायोपशमिके भावे वर्तमानैर्गणधारिभिरिदं सूत्रकृताज हब्धमिति ॥ " इति शीलाङ्कटीका ॥ Jain Educa t ional vAn jainelibrary.org, Page #28 -------------------------------------------------------------------------- ________________ [मंदाणुभावेसु कतं ] / बंधणे ति किं बंधतेहिं कतं णिज्जरंतेहिं कतं?, तदावरणिज्जाई पडुच्च णो बंधतेहिं कतं । णो णिवत्तंतेहिं, [णो] णिकायतेहिं अणिकायंतेहिं, णो दीघीकरेंतेहिं हुस्सीकरेंतेहिं, उत्तरपगडीसंकमं करेंतेहि वि अकरेंतेहि वि कतं । तदावरणिज्जाई कम्माई अणुदीरेंतेहिं सेसाई उदीरेंतेहि वि अणुदीरेंतेहि वि कयं । उदए त्ति केसिंच उदए वटुंतेहि केसिंच अणुदए, पुरिसवेदे वटुंतेहिं कतं । उपसमे त्ति केसिंच उपसमे केसिंच अणुवसमे, अथवा उवसमे त्ति खयोवसमिए भावे वट्टतेहिं कतं । कर्तार एव तस्योपदिश्यन्ते ॥ 14 ॥ कथं पुण तेहिं कतं? सोतूण जिणवरमतं गणधारी कातु तक्खओवसमं । ___ अज्झवसाणेण कतं सुत्तमिणं तेण सुत्तगर्ड ॥ 15 ॥ सोतूण जिणवरमतं0 गाधा। तव-णियम-णाणरुक्खं आरूढो केवली अमितणाणी । तो मुऐ णाणबुद्धिं भवियजणविबोधणट्ठाए ॥ 1 ॥ तं बुद्धिमएण पडेण गणधरा गेण्हिउं गिरवसेसं । तित्थकरभासिताई गंथंति ततो पवयणट्ठा ॥ 2 ॥ [आवनि. gA0 89-90] एयं गणधरसलद्धिएहिं कृतं, सेसाणं गणधरवजाणं पुव्वकतं अधिजतेहिं तदावरणिजाणं कम्माणं खयोवसमं काऊण कतं ति । एवं गणधरेहिं कृते को गुणः ?, उच्यते 1सूयगडं खं 2 pu 2 ॥ Jain Education Linelibrary.org Page #29 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्तं 1समयज्झ यण पढमुद्देसो ॥ 14 ॥ घेत्तुं च सुहं सुहगुणण-धारणा दातु पुच्छिउं चेव । एतेण कारणेणं जीतं ति कतं गणधरेहिं ॥ 1 ॥ [भाव0ni0 gA0 91] अज्झवसाणेण कतं ति पसत्थेहिं अज्झवसाणेहिं कतं, ण पूया-सकार-वित्तिहेतुं वा । उक्तं हि-"पंचहिं ठाणेहिं । सुत्तं अधिजेज्ज, तं जहा-णाणट्ठताए0" [ स्थानाङ्गसूत्र sU0 468 पत्र 350-2] ॥ 15 ॥ वैजोगेण पभासितमणेगजोगकरणाण साधूणं । तो वैजोगेण कतं जीवस्स सभावियगुणेहिं ॥ 16 ॥ वईजोगेण पभासित0 गाधा । यद् भगवान भाषते स वाग्योग एव, [न] श्रुतम् , श्रुतस्य क्षायोपशमिकत्वादित्युक्तम् , वाग्योगस्तु नामप्रत्ययत्वादौदयिकः, विज्ञानमप्यस्य क्षायिकत्वात् केवलम् , शब्दस्तु पुद्गलात्मकत्वाद् द्रव्यश्रुतमात्रम् , अतो न भावश्रुतमिति, अतो वैजोगेण अरहता अत्थो पगारेहिं भासितो प्भासिओ। केसिं ? अणेगजोगकरणाण साधूर्ण । ते य के ?, गणधरा । कधं पुणेते अणेगजोगकरणा ?, उच्यते-जतो अणेगविधलद्धिसंपण्णा, तं जधा-कोटबुद्धी बीयबुद्धी पयाणुसारी खीर-सप्पि-मधुआसवा । तो वैजोगेण कतं ति, तित्थगरेहिं वैजोगपभासितेहि गणधरेहिं वैजोगेण चेव सुत्तीकतं । तं पुण जीवस्स सभावियगुणेहिं ति पागतभासा, एस स्वभावगुणः, वैकृतस्तु संस्कृतभाषा, आगन्तुक इत्यर्थः ॥ 16 ॥ तं च पुण एवं गहितं 1 "णाणवयाते 1 दंसणट्ठयाते 2 चरित्तद्वयाते 3 विग्गहविमोतणट्ठयाते 4 अहत्थे वा भावे जाणिस्सामीति कठ्ठ 5 / " इति पूर्णः पाठः ॥ |2देग्जोगंधराण साखं 1 खं 2 पु 20 ॥ 3 गुणेणं खं 1 ख 2 पु 2 vR0॥ 4 वैजोगो पभातिसति0 cuuspr0॥ ॥ 14 // Jain Educat i onal Mainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ अक्खरगुण-मतिसंघातणाए कम्मपरिसाडणाए य । तदुभयजोगेण कयं सुत्तमिणं तेण सुत्तकडं ॥ 17 ॥ अक्खरगुणमतिसंघातणाए0 गाथा । अक्खरगुणो णाम एकैकमनन्तपर्यायमक्षरम् , अक्षराभिलापो वा अक्षरगुणः, असौ ह्यमिलाप्योऽर्थो न शक्यते अक्षरमन्तरेण प्रकाशयितुम् , प्रदीवमन्तरेणेव तमसि घट इत्यतोऽभिलाप्य एवाक्षरगुणः । मति ति मतिणाणविसुद्धताए सव्वे वि समा, अक्षरसंघातणाए लद्धितो वि सव्वे समा, सुत्तकरणं कम्मणिज्जरं च पडुच्च सव्वे समा । अधवा जधा जधा अक्षराणि मतिविसुद्धताए संघाएंति तथा तधा णिजरा भवति । तदुभययोगेणं ति मतिणाणेणं वाइएण य जोगेणं ति कृतं सूत्रकृतं सूत्रकडं ॥ 17 ॥ सूचनाद्वा सूत्रम् सुत्तेण सूइत त्ति य अत्था तह सूइता य जुत्ता य । तो बहुविधप्पजुत्ता ससमयजुत्ता अणादीया ॥ 18 ॥ सूयगडं ति गयं । सुत्तेण सूइत त्ति ya0 गाधा । 'मुइता' प्रोता इत्यर्थः, उपलब्धव्या वा । ते सुत्तपदेण अत्थपदा सूइता सूत्राणुसारेण ज्ञायन्त इति, नासूत्रोऽर्थो वै विद्यते, तेन पुनयुज्यमाना योजिताः नायुज्यमानाः, यो हि येनार्थेन सह घटते स तथैव पूर्वा 1देग्महसंघाडणाए खं 2 / "मैसंजोगणाय खं 1 ॥ 2पडिसा खं 1 ॥ 3 अक्षरमतिगुणसं चूसप्र0 ॥ 4'योगेणं ति वाइएण माणसेण य जोगेणं ति कृतं सूत्रकृतं सूत्रकृतं सूत्रं सूत्रकृतं सूचनाद्वा mu0॥ 5 सुत्तिय च्चिय खं 2 पु 2 vR0॥ 6देग्विहं पौत्ता सं 110 ॥ 7त्ता पया पसिद्धा अणा खं 1 ख 2 पु 20 ॥ 8 विपद्यते pu0 se0 ॥ 9 माना उपलब्धव्याः , yo hi vA0 mo0 // Jain Educa t ional . Page #31 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो 1 समयज्झ ॥ 15 ॥ FOXOXOXOXOXOXXXX यण पर्यसम्बन्धेन योजितः, अयुज्यमानास्तु अपार्थक-निरर्थकादयो न योजिताः। तो बहुविधप्पगारा जुत्त त्ति गद्यं पद्यं कथ्यं गेयं चउबिहेण जातिबंधेण पयुत्ता, अथवा प्रतिज्ञादिपञ्चावयवविशेषेण प्रयुक्ताः । ते पुण ससमयजुत्ता अणादीया, सम्प्रतिकालं तावत् प्रतीत्य सङ्ख्येयानि पदानि । कधं पुण ते अणंता गमा अणता पन्जवा?, अतीता-'णागतं कालं पडुच्च अणंता गमा अणंता पजवा, पण्णवगं वा पडुच्च अणंता गमा अणंता पजवा, जेण चोद्दसपुत्वी चोइसपुव्विस्स छट्ठाणपडिओ । गम्यते अनेनार्थ इति गमकः । गणधरा पुणो सव्वे अक्खरलद्धितो मतिलद्धिओ य तुल्ला, यथा तुल्यवर्ति-स्नेहाः प्रदीपाः प्रकाशेन तुल्या आदित्या वा तथाऽक्षर-मतिलाभाभ्यां तुल्याः । अथवा यथा आदित्यः स्वभावतः प्रकाशयति एवं गणधरा अपि गणनिर्वर्त्तकस्य कर्मण उदयाद् गणधारित्वं कुर्वन्ति । / 18 ॥ एत्थ पुण इमाओ वि गाधाओ भाणितवाओऽकताकतं 1 केण कतं 2 केसु य दब्वेसु कीरती वा वि 3 / काहे व कारओ 4 णयतो 5 करणं कतिविधं 6 कधं ॥ 1 ॥ [Ava0 ni0 gA0 1027 पत्र 467-1 / विशेषा0 gA0 3363] एताणि सत्त पयाई । तथा ( तत्थ ) सुत्तकडं किं कतं कज्जति अकयं कजति ?, जं भणियं किं उप्पण्णं कज्जति अणुप्पण्णं कजति ? / एत्थ णएहिं मम्गणं-केइ उप्पण्णं इच्छंति, केइ अणुप्पण्णं ति । ते य णेगमादी सत्त मूलणया । तत्थ णेगमोतत्थाऽऽदिणेगमस्स अणुप्पण्णं कीरति, णो उप्पण्णं कीरति । कम्हा ?, जधा पंचत्थिकाया णिच्चा एवं सूतकडं पि ण कयादि पढमुद्देसो ॥ 15 ॥ 1 एतत्सप्तपदव्याख्यासमानार्थका आवश्यकचूर्णिरवश्यमवलोकनीया, भाग 1 पत्र 502 तथा 601-4 ॥ Jain Educa t ional wjainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ णाऽऽसी ण कदाइ ण भवै ण कयाइ ण भविस्सति, भूवं च भवै य भविस्सति य, धुवे णितिए अक्खए अब्बए अवहिए णिचे, ण एस भावो केणै उप्पायिते त्ति कट्ट । जया वि भरधेरवतेसु वासेसु वोच्छिज्जति तया वि महाविदेहे वासे अवोच्छिण्णमेव । सेसाणं णेगमाण छह य संगहादीणं णयाणं उप्पण्णं कीरति, जेण पण्णरससु वि कम्मभूमीसु पुरिसं पडुप उप्पजति । जति उप्पण्णं तिविधेणं सामित्तेणं उप्पण्णं-समुट्ठाणसामित्तेण 1 वायणासा0 2 लद्धीसा0 3 ॥ एत्थ को णयो के समुप्पत्तिं इच्छति ?, तत्थ जे पढमवज्जा णेगमा संगह-ववहारा [य] ते तिविधं पि उप्पत्तिं इच्छंति-समुट्ठाणं जधा तित्थकरस्स सएणं उट्ठाणेणं 1 वायणाए वायणायरियस्स णिस्साए, जधा भगवता गोतमखामी वाइतो 2 लद्धीए जधा भवियस्स किंचि निमित्तं दऋस्णं जातिस्मरणादिगं तदावरणिजाणं कम्माणं खयोवसमेणं उप्पज्जति 3 / उज्जुसुतो समुट्ठाणं णेच्छति, किं कारणं? भगवं चेव उट्ठाणं स एव वायणायरिओ गोतमप्पभितीणं तेण दुविधं, बायणासामित्तं [लद्धिसामित्तं] च । तिण्णि सद्दणया लद्धिमिच्छंति, जेण उट्ठाणे वायणायरिए य विजमाणे वि अभवियस्स ण उप्पज्जति, अभावात् । कताकतं ति गतं 1 / केण कयं ति य बबहारतो जिणिंदेण गणधरेहिं च । तस्सामिणा तु णिच्छयणतस्स तत्तो जतो Na'NNaM ॥ 1 ॥ 2 / [विशेषा0 gA0 3382] 'केसु दब्वेसु कीरति' त्ति णेगमस्स मणुण्णेणु दब्बेसु कीरति । जधामणुण्णं भोयणं भोच्चा मणुण्णं सयणा-'ऽसणं । मणुण्णंसि अगारंसि मणुण्णं झायते मुणी ॥ 1 ॥ Jain Educati o nal M ainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजुयं सूयगडंग 1 समय यणं ॥ 16 ॥ णेगंतेण मणुण्ण हवै हु परिणामकारगं दव्वं । वभिचारातो सेसा विति ततो सव्वव्वेसु ॥ 1 ॥ [विशेषा0 gA0 3386] ण सव्वपज्जवेसु, जेण "सुते ण सव्वपज्जवा" [ ] इति वचनात् । केसु दन्वेसु त्ति गतं 3 / काहे य कारओ भवति उद्दिढे चिय णेगमणयस्स कत्ताऽणधिजमाणो वि । जं कारणमुद्देसो तम्मि य कजोवतारो त्ति ॥ 1 ॥ संगह-ववहाराणं पच्चासण्णतरकारणतणतो । उद्दिटुंसि तदत्थं गुरुपयमूले समासीणो ॥ 2 ॥ [विशेषा0 gA0 3391-92] उज्जुसुतस्स पढंतो अपुव्वसुतपज्जवे समये [समये] अक्कममाणो उवयुत्तस्स वा अणुवयुत्तस्स वा णो सुतं भवति, संमत्ते अज्झयणे सुयं भवति । तिण्हं सद्दणयाणं अपुव्वे सुतपज्जवे समये समये अक्कममाणस्स णियमा सम्महि हिस्स उवयुत्तस्स णो सुयं भवति, संमत्ते कारओ सुतं भवति । एत्थ गाधा अंगस्सुतोवयुत्तो कत्ता सेह-किरियाविउत्तो वि । सद्दादीण मणुण्णो परिणामो जेण सुत्म्तिओ॥ 1 ॥ 4 / पढमुद्देसो XXXXXXXXX(c)******* // 16 // 1पणं मणुण्णपरिणामकारणं दव्वं vishessaa0॥ 2-3 सम्मत्ते pu0॥ 4 अंगेसु ताव युक्तो कत्ता चूसप्र0 / विशेषावश्यकमहाभाष्ये सामायिकसूत्रस्याधिकारात् सामाइओवउत्तो इति पाठो वर्तते, किचात्र सूत्रकृताङ्गसूत्रस्याधिकारात् अंगस्सुतोवयुत्तो I इति पाठो निर्दिष्टोऽस्ति ॥ 5सद्दकिरियोवउत्तो वि । सद्दादीणमणण्णा परि चूसप0 / किक्ष नार्य पाठो विशेषावश्यकवृत्तिकृता शकोहार्य-कोव्याचार्य-हेमचन्द्रसूरीणां sammato'sti । / Jain Educatio n al Girl.jainelibrary.org. Page #34 -------------------------------------------------------------------------- ________________ कत्ता णयतोऽभिहितो अथवा णयतो त्ति णीतियो यो । सामाइयहेतुपयोजकारओ सो णयो य इमो ॥ 2 ॥ आलोयणा इ 1 विणये 2 खेत्त 3 दिसाभिग्गहे य 4 काले य 5 / रिक्ख 6 गुणसंपया वि य 7 अभिवाहारे य अट्ठमये 8 ॥ 3 ॥ [भाव0 bhA0 gA0 178 पत्र 469.2 तथा विशेषा0 गा. 3394-96] नयतीति नैयायिकः, गमयति एभिः प्रकारैः, एवंगुणसंपण्णाय जो सूत[क]डं देति सो णायकारी णायवादी य भवति । आलोयणा च सुतोवसंपयाय दायव्वा, पडिच्छगेणं सिस्सेणावि जति मूलगुण-उत्तरगुणा वा विराधिता ताधे उद्देसाविन्तेण णिस्सल्लेण होतव्वं 1 / आलोयणसुद्धस्स वि देज विणीयस्स णाविणीयस्स । ण हि दिज्जति आभरणं पलियत्तियकण्ण-हत्थस्स ॥ 1 ॥ [विशेषा0 gA0 3401] सो विणीतो केरिसो ?, अणुरत्तो भत्तिगतो अमुयी अणुअत्तओ विसेसण्णू । उज्जुत्त अपरितंतो इच्छितमत्थं लभति साधू ॥ 1 ॥ 2 / विणयवतो वि य कयमंगलस्स तयविग्धपारगमणाय । देज सुकतोवयोगो देव्वादिसु सुप्पसत्येसुं ॥ 2 ॥ [विशेषा0 gA0 3402-3] 1 सूतदंडं वा* mo0॥ 2 खेत्तादिसु विशेषा0 ॥ Jain Educat i onal For Private Personal Use Only www.ainelibrary.org. Page #35 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्तं 1 समयज्झ यणं पढमुद्देसो ॥ 17 ॥ X तत्थ दव्वे सालि-वीधिय-गोधुम-जवादिधण्णसमीपे, ण तु तिल-चणगादिसमीवे । खेत्तं पसत्थमपसत्थं चउच्छवणे सालिवणे paiumasaire kusumie va vnnsNdde| गंभीर साणुणाए पदाहिणजले जिणघरे वा ॥ 1 ॥ दिज्ज ण उ भ्ग्ग्-झामित्-सुसान्न्-सुन्न्न्ना-'म्न्नुन्न्न्न्गेहेसुण्। छारंगार-कयारा-उमेज्झादीदव्वदुढेसु ॥ 2 ॥ [विशेषा0 gA0 3404-5] अधवा अस्थि काणीयि खेत्ताणि जेसु सज्झायो चेव ण कीरति, जधा वैदेसे पण्णत्ती सिंधुविसए य ण पढिज्जति मसाणादिसु वा, एवं जो जहिं 3 / इदाणिं तिणि दिसाओ अभिगिज्झ उद्दिसितव्वंपुव्वाभिमुहो उत्तरमुहो व देजाऽहवा प्द्दिच्छेज्जा। जाए जिणादयो वा दिसाए जिणचेइआई वा ॥ 1 ॥ 4 / [विशेषा0 gA0 3406] काले त्ति-इमं अंगं कालेण पढिजति राति-दिणाणं पढम-चरिमासु पोरिसीसु । अधवा उदिसंतोचाउद्दसि पण्णरसिं वज्जेज्जा अट्ठमी च णवमीं च । छडिं च चउत्थिं बारसिं चै दोण्हं पि पक्खाणं ॥ 1 ॥ 5 / [गणि0 gA0 * तथा विशेषा0 gA0 3400 ] 1 पयुमसरे vA0 mo0 ॥ 2देग्सरे पुष्फफलितवणसंडे । गंभीर साणुणादे पदाहिणावत्तौदगादी ॥ Ava0 चूर्णी भाग 1 पत्र 603 ॥ 3ca सेसासु देजाहि विशेषावश्यके । / ॥ 17 ॥ Jain Educat i onal KDWjainelibrary.org. Page #36 -------------------------------------------------------------------------- ________________ XOXOX pasatthe वट्टति रिक्खेसु मसिरमा पुसो तिणि य पुव्वाइं मूलमस्सेसा । हत्थो चित्ता य तथा दस विद्धिकराई णाणस्स ॥ 1 ॥ [विशेषा0 gA0 3408 ] जस्स वा जं अणुकूलं । अधवा संझागयं रविगतं विड्डेरं सम्यहं विलंबिं च । राहुहतं गहभिण्णं च वज्जए सत्त णक्खत्ते । / 1 / / [ विशेषा0 gA0 3409 / गणि0 pra0 gA0 15 ] संझागतम कहो होति कुमत्तं विलंबिणक्खत्ते । विदुरे परविजयो आइचगते अणिव्वाणी ॥ / 1 ॥ जं सहम्मि कीर णक्खत्ते तत्थ वुग्गहो होइ । राहुहयम्मि य मरणं गभिण्णे लोहिओगालो ॥ 2 ॥ [ गणि0 pra0 gA0 18-19] पण्णत्ती दिडीवातो य दिवखेत्ते उद्दिसंति 6 / गुणसंपया णाम पुव्वि विणेयो जै विणीतो इमे य से गुणा jai asthi to uddissati - Jain Educationtematonal piyadhammo दढधम्मो संविग्गोऽवज्जभीरु असढो य । खंतो दंतो मुत्तो थिरव्वत जितिन्दिओ उज्जू ॥ 1 ॥ असढो लासमाण समितो तह साधुसंगधरयो य । गुणसंपदोववेदो जोग्गो सेसो अजोग्गो तु ॥ 2 ॥ 1 साधुसङ्ग्रहरतः ॥ Page #37 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग par3हमो सुयक्खंधो 1 समयझ यणं ॥ 18 ॥ णेयोऽमिव्वाहारोऽभिव्वाहरणमहमस्स साधुस्स । इदमुद्दिसामि सुत्तत्थोभयतो कालिअसुतम्मि ॥ 3 ॥ दव्व-गुण-पज्जवेहि य भूतावायम्मि गुरुसमादिहे । बेदुट्टिमिणं मे icchAma'NusAsaNaM सिस्सो ॥ 4 ॥ 7 / [विशेषा* gA0 3410-13] साउणो वा पसत्थो वा अभिवाहरति 8 / 5 / करणं तव्वावारो गुरु-सीसाणं चतुविधं तं च । उद्देसो वायणता तधा समुद्देसणमणुण्णा ॥ 1 ॥ 6 / [विशेषा0 gA0 3414] कधं लब्भति त्ति जधा न्न्मोकारो। णाणावरणिज्जस्स दुविधाणि फजुगाणि-सव्वघातीणि देसघातीणि य, तत्थ । सव्वघातीहिं उग्घातितेहिं देसघातीहिं उदिण्णेहिं उग्घातितेहिं अणुदिण्णेहिं उवसामिएहिं कमसो विसुज्झमाणस्स लभति । कधं लभति त्ति गयं 7 ॥ भणितं सूतकडं ति णामं अंगस्स । तस्स पुण सूतकडस्स * दो चेव य सुतखंधा अज्झयणाई हवंति तेवीसं । तेत्तीसं उद्देसं आयारातो दुगुणमेतं ॥ 19 ॥ पढमुद्देसो ॥ 18 ॥ 1 शकुन इत्यर्थः ॥ 2 दो चेव सुतक्खंधा अज्झयणाई च होंति तेवीसं । तेत्तीसं उद्देसा आयारातो दुगुणमंगं ॥ खं 1 खं 2 पु 2 vR0 / अत्र गाथायां तेत्तिसुदेसणकाला आया इति पाठमेदः pu 2 ॥ Jain Education are anal ainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ ......... // 19 // ........... ................................ // 20 // ] गाधा सोलसगम्मी जेसिं अज्झयणाणं ते इमे गाधासोल्स्गा। महन्ति अज्झयणाणि अधवा महंति च ताणि अज्झयणाणि च महज्झयणाणि । तत्थ पढमो सुतखंधो [गाधा सोलसगा, ताई ताव भण्णंति त्ति कातूणं तेण गाधा णिक्खिवितव्वा सोलस णिक्खिवितव्वा सुतं णिक्खिवितव्यं खंधो णिक्खिवितब्बो ॥ 20 ॥ णिक्खेवो गाधाए चउबिहो छविहो य सोलससु । निक्खेवो ये सुयम्मि य खंधे य चउन्विहो होइ ॥ 21 ॥ णिक्खेवो गाधाए0 गाथा। [गाधा णामादि चतुर्विधा । णाम-ठ्ठवणाओ गताओ । दव्वे जाणगसरीरभवियसरीरवैरित्ता ptty-potthylihitaa| भावगाधा दुविधा-आगमतो णोआगमतो य । आगमतो जाणए उवयुत्ते । णोआगमतो एयं चेव । सोलसयं णामादि छव्विधं । णाम-ठवणाओ तह चेव । वैरित्तं सोलसं सचित्त-अचित्त-मीसगाणि दव्वाणि । खेत्तसोलसगं सोलस आगास्प्देसा। कालसोलसयं सोलस समया सोलससमयद्वितीयं वा द्व्व्ण्। भावसोलसयं इमाणि चेव सोलस 1 अत्र दो चेव य सुतखंधा0 इति गाथायावर्णिः अग्रेतनचूर्युक्तार्थसंवादिनी नियुक्तिगाथा तत्प्रतीकादिकं च चिरन्तनकालादेव त्रुटितमिति । सम्भाव्यते, निर्युक्त्यादर्शेष्वप्येतदर्थसंवादिनी गाथा नोपलभ्यते, नापि वृत्तिकृता शीलाकेन व्याख्याता दृश्यते, तदत्रार्थे तज्ज्ञा एव प्रमाणम् ॥ 2 उ सुयम्मी खं खं 1 ॥ 4सूयगड Jain Education anal Malainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं KOT पढमो सुयक्खंधो 1समयज्झ ॥ 19 ॥ यणं पढमुद्देसो FoXXXXXXXXXXXX अज्झयणाणि खयोवसमिए भावे। सुते खंधे य चतुक्को णिक्खेवो पूर्ववत् जाव भावखंधो । एतेसिं चेव सोलसहं अज्झयणाणं समुदयसमितिसमागमेणं गाधासोलसयसुतखंधो तिलब्भति ॥21॥गाधासोल्स्यान्न्ण् इमे अत्थधिकारा भवंति ससमय-परसमयपरूवणा य 1 णाऊण बुज्झणा चेव 2 / / संबुद्धस्सुवसग्गा 3 थीदोसविवज्जणा चेव 4 ॥ 22 ॥ ससमय-परसमयपरूवणा ya0 गाधा । पढमज्झयणे ससमय-परसमयपरूवणाए अधियारो 1 / बितियज्झयणाधियारो पुण ते ससमयगुणे परसमयदोसे य णाऊणं ससमए संबुज्झितव्यं 2 / ततियज्झयणाधिगारो संबुद्धो संतो जधा उवसम्गेहिं ण चालिज्जइ 3 / चउत्थज्झयणाओ इत्थिदोसविवज्जणा, ते वि अणुलोमौवसग्गा चेव 4 ॥ 22 ॥ उवसग्गभीरुणो थीवसस्स गैरएसु होज उववाओ 5 / एव महप्पा वीरो जयमाह तहा जएज्जाह 6 ॥ 23 ॥ उवसग्गभीरुणो थीवसस्स0 गाधा । पंचमाज्झयणाधियारो जो उवसग्गभीरू इत्थीवसमोगओ य पावं अज्जिऊण । णरएसु उववज्जति 5 / छट्ठस्स एवं जाणिऊणं महप्पा महावीरो उवसग्गाणि जिणित्तु इत्थीपसंगदोसा य दोसे जाणित्तु इत्थिगाओ वजेत्ता णेव्वाणं गतो भगवान जतो अतो आयरिओ वि एवं चेव सीसस्स उबदिसन्तो वक्खाति-जधा ससमए जतिअव्वं उवसग्गा य णिज्जिणितव्या इत्थिगाओ वजेतब्वाओ, एवं सीलबं बंभवं च भवति 6 ॥ 23 ॥ OXOXOX x // 19 // 1 नरगसुखं 1 ॥ 2 जाहि खं 2 ॥ Jain Educati o nal Mainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ णिस्सील-कुसीलजढो सुसीलसेवी य सीलवं चेव 7 / णाऊण वी रियदुर्ग पंडितविरिए पइयतितव्यं 8 ॥ 24 ॥ णिस्सीलकुसील0 गाधा । सत्तमए णिस्सीला गिहत्था, दुस्सीला अण्णउत्थिया, ससमए वि पासस्थादयो कुसीला । वजेतव्वा, सयं च शीलवता भवितव्यं 7 / अट्ठमस्स सयं सीलवता णाऊण वीरियदुगं पंडितवीरिए पयतितव्वं 8 ॥ 24 ॥ सेसाणं पुण इमो अहियारो धम्मो 9 समाहि 10 मग्गो 11 समोसढा चउसु 12 सव्ववादीसु 13 / सीसगुण-दोसकहणा गंथम्मि सदा गुरुनिवासो 14 ॥ 25 ॥ A~yANiya संकलिया आयाणिजम्मि आयतचरितं 15 / अप्परगंथे पिंडकवयणे गाधाए अहिगारो 16 ॥ 26 ॥ धम्मो समाधि मग्गो0 गाधा । बितिया वि आयाणिय संकलिया0 गाधा । एवं पंडितवीरियाभिगमण- | हृताए धम्मो कहिज्जइ, पंडियवीरियट्ठितो वा धम्मं कधेति 9 / दसमस्स समाधिवासो उवदिस्सति, समाधी वा से उवदिस्सति 10 / णाणादिसंजुत्तो बा से मग्गो उवदिस्सइ, सो वा परेसिं उवदिसति एक्कारसमस्स 11 / बारसमस्स एवं मापडिवण्णो परिचत्तनितील-कुसील सुसील संविग्ग सीलवं चेव 7 sA0 vR0 / परिचत्तनिसील-कुसील सुसीलसेवी य सीलवं होइ 7 खं 2 पु 2 / णिस्सील-कुसीलजढो इत्यादिकञ्चूर्णिकृत्सम्मतः पाठः खं 1 प्रतौ वर्तते ॥ 2 पयायव्वं खं 2 पु 2 / य जइयब्वं खं 1 / पयट्टेइ saa0॥ 3 आदाणिय संकलिया आदाणिजम्मि खं 2 पु 2 ॥ 4 पिंडियवयणेणं hoi ahi' sA0 ॥ Jain Education For Private Personal Use Only ainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं X |1 समयज्झ यणं पढमुद्देसो ॥ 20 ॥ गामातगं वा उवस्सए वा भिक्खायरियगयं वा दूइज्जमाणं वा परौत्थिगा परौत्थिगभाविता वि गिही चोदेज, तेर्सि पडिसेधणट्ठा समोसरणज्झयणे तिण्ह वि तिसट्ठाणं पासंडियसताणं असब्भावकुदिट्ठीओ पडिसेधिजंति 12 / तेरसमस्स जधा पडिसेधेन्ता अधवा मग्गो परिकधिज्जति सव्वे वि ते धम्म समाधिमगं वा ण याणंति 13 / चोदसमस्स समाधिमग्गट्ठितस्स वि सीसगुण-दोसा परिकधिज्जति, सीसगुणसंपण्णेण य गुरुकुलवासो बसितब्बो 14 ॥ 25 ॥ पण्णरसमस्स आयाणिजे आत्मार्थिकेन आयतचरित्तेणं भवितव्वं, सुत्तत्थो य पायेण संकलियाणिबद्धो 15 / एतेसिं पण्णरसह वि अज्झयणाणं गाधाए पिंडकवयणेणं अत्थोऽभिव्बजति, दरिसिज्जति विभाष्यत इत्यर्थः 16 ॥ 26 ॥ गाधासोलसगाणं पिंडत्थो वण्णितो समासेणं । एत्तो एकेक पुण अज्झयणं कित्तयिस्सामि ॥ 1 ॥ तत्थ पढमज्झयणं समयो त्ति । तस्स इमे अणुयोगदारा भवंति । तं जधा-उवक्कमो 1 णिक्खेघो 2 अणुगमो 3 णयो 4 / उपक्रम्यते अनेनेत्युपक्रमः, "क्रमु पादविक्षेपे" उप-सामीप्ये, सत्थसामीवीकरणं, सत्थस्स णामदेसमाणयणमिति भणितं होति 1 / तथा निक्षिप्यतेऽनेनेति निक्षेपः, "क्षिप प्रेरणे" इति, नियतो निश्चितो क्षेपो निक्षेपः, न्यासः स्थापनेति यावत् 2 / अनुगम्यतेऽनेनेत्यनुगमः, अणुनो वा-सूत्रस्य गमो अनुगमः, अनुरूपार्थगमनं वा अनुगमः, सूत्रानुसरणमित्यर्थः 3 / "णील प्रापणे" तस्य नय इति भवति, सूत्रप्रापणव्यापारोपायान् नयतीति नयः, नीयते वा अनेनेति नयः, वस्तुनः पर्यायाणां । सम्भवतोऽभिगमनमित्यर्थः 4 / ॥ 20 ॥ 1चोदेजेतेसिं vA0 mo0॥ Jain Educati o nal 4 ainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ ********XXXXXX एतेसिं च उवकमादिदाराणं एसेव कमो, यतो नानुपक्रान्तं असमीपीभूतं सद् निक्षिप्यते, न च नामादिभिरनिक्षिप्तमर्थतोऽनुगम्यते, न च नयमतविकलो अनुगम इति । जतो सत्थं सम्बन्धात्मकेन उपक्रमेण स्थापनासमीपमानीयते, नामादिन्यस्तनिक्षेपमर्थतोऽनुगम्यते नानानयैः, अतोऽयमेवानुयोगद्वारक्रम इति । सो को छवि णामोवकमो ठवणो0 दव्ब0 खेत्त0 काल0 भाववक्कमो । छव्विहो वि जधा आवस्सए [ Ava0 चूर्णी भाग 1 पत्र 80 ] तथा परुवेतव्वो । अधवा उवकमो छव्विधो-- आणुपुव्वी 1 णामं 2 पमाणं 3 वत्तव्वया 4 अत्था धियारो 5 समोतारो 6 / एते वि जधा अणुयोगद्दारे [sU0 70 पत्र 51 - 1] तथा भासितव्वा जाव समोतारो सम्मन्तो । एवं समयज्झयणं आणुपुव्वादिएहिं दारेहिं जत्थ जत्थ समोतरति तत्थ तत्थ समोतारेयव्वं । आणुपुव्वी उत्तिणाणुपुवीए गणणाणुपुव्वीए य समोतरति । सा तिविहा -- पुव्याणुपुथ्वी पच्छाणुपुब्बी अणाणुपुब्वी । समयज्झयणं पुव्वाणुपुव्वीए पढमं पच्छाणुपुब्बीए सोलसमं, अणाणुपुव्वीए एताए चेव एगादियाए एगुत्तरिआए सोलसगच्छगताए सेढीए अण्णमण्णब्भासो दुरूवूणो । एत्थ पत्थारविहीकरणं इमं एकाद्या गच्छपर्यन्ताः परस्परसमाहताः । राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् ॥ 1 ॥ गणितेऽन्त्यविभक्ते तु लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत् स्थाप्यं, विकल्पगणिते क्रमात् ॥ 2 ॥ 1 / [ ] Jain Educationtional णामे छविधणामे समोतरति, तत्थ छव्विधो भावो वण्णिज्जति, तत्थ वि वयोवसमिए भावे समोतरति, जतो सव्वमेव सुयं खयोव समिए भावे वट्टति 2 / XCXCXCXCXBXCXXX Xxx ainelibrary.org. Page #43 -------------------------------------------------------------------------- ________________ XOXON णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं ॥ 21 ॥ पमाणं चउठिवधं-दब्बप्पमाणं खेत्तप्पमाणं कालप्पमाणं भावप्पमाणं च । प्रमीयतेऽनेनेति प्रमाणम् । तत्थ समयो भावा पढमो त्मकत्वादू भावप्रमाणगोचरम् । तं भावप्पमाणं तिविधं-गुणप्पमाणं णयप्पमाणं संखप्पमाणं । गुणप्पमाणं दुविधं-जीवगुणप्प सुयक्खंधो माणं अजीवगुणप्पमाणं च । तत्थ जीवाणण्णत्तणओ समयस्स जीवगुणप्पमाणे स्मोतारो। जीवगुणप्पमाणं तिविधं-णाणगुणप्पमाणं दंसणगुणप्पमाणं चरित्तः । तत्र बोधात्मकत्वात् समयस्स णाणगुणप्पमाणे स्मोतारो। णाणप्पमाणं चतुर्विधम्-पञ्चक्खं 1 समयज्झाणुमाणं ओवमं आगमो । तत्थ समयस्स पायं परोवदेसत्तणतो आगमप्पमाणे समोतरति । आगमो दुविधो-लोइओ लोशु- [ यणं त्तरोय, लोगुत्तरिए स्मोत्र्ति|सो तिविधो-सुत्ते अत्थे तदुभते त्ति, तिसु वि स्मोत्र्ति। अधवा आगमो तिविधो-अत्तागमो* पढमुद्देसो अणंतरागमो परंपरागमो य । तत्थ समयस्स अस्थतो तित्थकरस्स अत्तागमो गणधराणं अणंतरागमो गणधरसिस्साणं परंपरागमो, सुत्तत्तो गणधराणं अत्तागमो गणहरसीसाणं अणंतरागमो, तेण परं सुत्त-'त्था वि णो अत्तागमो णो अणंतरागमो प्र्ण्प्राग्मो। गुणप्पमाणं गतं । इदाणिं णयप्पमाणं, तत्थमूढणेयियं सुतं कालियं तु ण णया समोतरंति इधं । आसज्ज तु सोतारं गए णयविसारतो बूया ॥ 1 ॥ [Ava0ni0 gA0 762 ] ण इदाणिं णयप्पमाणे समोतरति, पुरा पुण जाव चतुण्ह अणुयोगाण अपुहत्तं आसि ताव सुत्ते णया अवतारिजंता, ॥ 21 ॥ इयाणिं पुहत्ताणुयोगे णावतारिजंति । 1 सुत्तत्थो गण चूस्प्र्0॥ 2देग्णययं vA0 mo0 ॥ Jain Education For Private Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ इदाणिं संखप्पमाणं तं अट्ठविधं तं जधाणामसंखा ठवणसंखा दुव्व0 खेत्त0 कालसंखा परिमाण0 पज्जव0 भावसंखा चैव तत्थ परिमाणसंखाए समोतरति । परिमाणसंखा दुविधा -- -- कालियसुतपरिमाणसंखा य दिट्ठिवायसुतपरिमाणसंखा य, कालियसुयपरिमाणसंखाए समोतरति । कालियसुतपरिमाणसंखा दुविधा -- अंगपविद्धं अंगबाहिरं च अंगपविट्ठे समोतरति । पज्जवसंखाए अनंता पज्जवा, जतो भणितं - "सव्वागासपदेसग्गं सव्वागासपदेसेहिं अनंतगुणितं पेज्जवग्गं अक्खरं लब्भति" [ नन्दी0 sU0 42 ] "संखेज्जा अक्खरा संखेज्जा संघाता संखेज्जा पदा संखेज्जा सिलोगा संखेज्जाओ गाधाओ संखेज्जा वेढा संखेज्जा अणुयोगदारा" [ अर्थतः समवा0 sU0 137 | नन्दी0 sU0 46 ] 3 / I इदाणिं वत्तव्वया, सा तिविधा - ससमयवत्तव्त्रया परसमयवत्तव्वया ससमयपरसमयवत्तव्वया, तत्थ ससमयवत्तव्यया समोतरति । परसमए उभयं वा सम्मद्दिट्ठिस्स ससमयो जेण । तो सव्वज्झयणाई ससमयवत्तव्वणियताई ॥ 1 ॥ मिच्छत्तसमूहमयं सम्मत्तं जं च तदुवकारम्मि । वट्टर परसिद्धंतो तो तस्स तओ ससिद्धंतो ॥ 2 ॥ 4 / [ विशेषा0 gA0 953-54 ] अत्याहिकारो दुविधो ---- अज्झयणत्थाधिकारो य उद्देसत्थाधिकारो य । तत्थ अज्झयणत्थाहिगारो ससमय-परसमयपरूवणाए । उद्देसत्थाधिकारो इमो--पढमुद्देसए ताव इमे छ अत्थाधिकारा भवंति । तं जधा 1 नन्दीसूत्रे तु पज्जवग्गक्खरं इति पाठः ॥ Jain Education national XCXCXCXXXXXCXX CXXX jainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ Nijjuti - पुण्णजयं सूयगडंग सुतं ॥ 22 ॥ CXCXCXXXCXX CXCXXXX * मेघपंचभूत 1 एकप्पए य 2 तज्जीवतस्संरीरी य 3 / तय अंकारगवादी 4 तच्छट्टो 5 अफलवादी 6 ॥ 27 ॥ ॥ 27 // बितियए चत्तारि अत्थाधिकारा । तं जधा * बितिए नियतीवायो 1 अण्णाणी 2 तह य णाणवादी यै 3 / कम्मं चयं ण गच्छति चतुब्विधं भिक्खुसमयम्मि 4 ॥ 28 ॥ * तइए आहाकम्मं 1 कडवादी अध य ते पवादी तु 2 / किच्वमा य चत्थे परप्पवादी अविरतेसु ॥ 29 ॥ ततिएत्थ अत्थाधिकारो आहाकम्मं परवादिका य । चउत्थे एगो चेव अधिगारो किचुवमा परप्पवादिगाणं 5 ॥ 29 ॥ एवं समोतारेण जत्थ जत्थ समोतरति तत्थ तत्थावतारितं 6 / उवक्कमो गतो । इदाणिं णिक्खेवो । सो तिविहो-- ओघणिफण्णो णामणि0 सुत्तालावयणिप्फण्णो ति । ओहो णाम-अं सामण्णं सत्थस्स णामं तं चउव्विधं - अज्झयणं अज्झीणं 1 णामं 1 ठवणा 2 दविए 3 इति त्रिंशत्तमी गाथा वृत्तिकृता मधपंचभूत0 इति गाथायाः प्राग् व्याख्याताऽस्ति, निर्युक्तत्यादर्शेष्वपि च तथैव वर्त्तते ॥ 2 'स्सरीरे य खं 1 खं 2 पु 2 vR0 ॥ 3 अगारगवाती खं 2 पु 2 ॥ 4 अत्तच्छट्टो sA0 ॥ 5 एतनाथाचूर्णि प्रथमाध्ययनद्वितीयो द्देशकोत्थानिकायां द्रष्टव्या । बीए नियतीवायो 1 अन्नाणिय 2 तह खं 2 पु 2 ॥ 6 उ खं 1 खं 2 पु 2 ॥ 7 कडवायं जध खं 1 ॥ 8 पवादीआ खं 1 vR0 ॥ 9 य बिरदेग् चूसप्र 0 ॥ Jain Education tional पढमो सुयक्खंधो 1 समयज्झ य पढमु ॥ 22 ॥ ainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ आयो ज्झवणा । अज्झयणं णामादि चतुर्विधम् , दव्वज्झयणं पत्तय-पोत्थयलिहितं, भावज्झयणं इदमेव समयं ति । अज्झीणं णामादि चतुम्विधं, दव्वज्झीणं सव्वागाससेढी, भावज्झीणं इदमेव समयज्झयणं, ण खीयति दिजंतं अण्णेसिं । तत्थ गाधाजध दीवा दीवसतं पदिप्पदी सो य दिप्पती दीपो । दीपसमा आयरिया दीप्पंति परं च दीवेंति ॥ 1 ॥ [अनुयोगद्वारे पत्र 252-2] इदाणिं आयो--सो वि नामादि चतुम्बिधो, दब्वओ सचित्तादि, सच्चित्ते दुपयादि 3, मिस्से स एव साभरणाणं । दुपदादीणं, अचित्ते हिरण्णादी 4, भावओ इदमेव समयज्झयणं । इदाणिं झवणा-सा वि णामादि चतुविधा, दव्वझवणा "पल्हत्थियाए पोत्ती झविज्जति घोडओ विव्ज्झाए|" [ ] एवमादि । भावज्झवणा दुविधा-पसत्थभावझवणा य अपसत्थभावज्झवणा य । पसत्थभावझवणा णाणस्स 3 झवणा, अपसत्थभावज्झवणा कोधस्स 4 / चउसु वि एतेसु समयज्झयणं भावे समोतरति । इदाणिं एतेसिं चउण्ह विणिरुत्तेण विहिणा वक्खाणं भण्णति । तत्थ णिरुत्तगाधाओजेण सुहझप्पयणं अज्झप्पाऽऽणयणमधिअमयणं वा । बोधस्स संजमस्स व मोक्खस्स व तो तमज्झयणं ॥ 1 ॥ [विशेषा0 gA0 960] जेण सुहज्झप्पं जणेति अतो अज्झप्पजणं, [प्पगारलोवाओ अज्झयणं । अहवा अज्झप्पस्स आणयणं, ] पगार[आकार-]णकारलोवाओ अज्झयणं ति । अधवा बोधादीणं आधिक्केण णज्झयणं (अयणं ) अज्झयणं, अयनं गमनमित्यर्थः । / 1 अत्राथें उत्तराध्ययननियुक्तिसत्का पल्लत्थिया अपत्था0 इति दशमी गाथा द्रष्टच्या ॥ 2 बजाए mu.॥ TOXOXOXOXOXOXOXOXOXO Jain Educati o nal wwwjainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग XXXXXX पढमो सुयक्खंधो 1 समयज्झ ॥ 23 ॥ अज्झीणं दिजंतं अव्वोच्छित्तिणययो अलोगो व्व । आयो णाणादीणं झवणा पावाण खवण त्ति ॥ 1 ॥ [विशेषा0 gA0 961] गतो ओहणिप्फण्णो न्निक्खेवो। [णामणिप्फण्णे ] समयो त्ति । सो बारसविधो *णामं 1 ठवणा 2 दविए 3 खेत्ते 4 काले 5 कुतित्थि 6 संगारे 7 / / __कुल 8 गण 9 संकरसमए 10 गंडी 11 तध भावसमए य 12 ॥ 30 ॥ णाम-ठवणाओ तधेव 2 / वतिरित्तो दव्वसमओ जो जस्स सचित्तस्स अचित्तस्स वा सभावो । तं जधा-सचित्तस्सो. वयोगो, सेसाणं गति-ठिति-अवगाह-गहणाणि । अधिपिधत्तेण दव्याणं सभावा भवंति वण्ण-गंध-रस-फासेहिं-वण्णतो कालतो भमरो, णीलं उप्पलं, रत्तो कंबलसाडो, पीतिया हरिदा, सुकिलो स्सी। [गंवेण] सुगंधं चंदणादि, दुगंधो वच्छो (ब्च्चो)| रसेण कडुआ सुंठी, तित्तो जिंबो, कसायं-तूविरं कविट्ठ, अम्बं अम्बयं, महुरो गुलो। [फासतो] कक्खडो पासाणो, स एव गुरु, लहुगं उलूगपत्तं, सीतं हिमं, उण्हो अग्गी, णिद्धं घतं, लुक्खा छारिया एवमादि । अधवा जो जस्स दव्वस्सोवयोगकालो सो तस्स समयो, तं जधा-खीरस्स ताव उण्हमणुण्हं सीतमसीतं वा, एवमण्णेसि पि पुप्फ-फलादीणं विभासितव्वं । अथवा - वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चाऽऽमलकरसो घृतं वसन्ते गुडो वसन्तस्यान्ते ॥ 1 ॥ 3 / पढमुद्देसो ॥ 23 ॥ 1संकर 10 गंडी 11 बोधवे भाव खं 1 खं 2 पु 2 ॥ 2 अवगाहणाणि pu0॥ 3 अधपिध mu0॥ 4 दुग्गंधो ल्हसुणादी, कडुआ mu0॥ Jain Educati o nal HDinelibrary.org. Page #48 -------------------------------------------------------------------------- ________________ OXOXOXOX khettasamayo आगासरस धम्मता, एगेण वि से पुणे दोहि वि पुण्णे सतं पि माएज्जा । [ लक्खसएण वि पुण्णे कोटिसहस्सं पि माएजा ॥ 1 ॥ ] [ ] अधवा जो जेसिं गामातीणं खेत्ताणं ससभावो, जधा - गामे गामधम्मो नगरे णगरधम्म इति, देवकुरादीणं वा खेत्ताणं पि जो सभावो, अधवा जधा परिपक्कस्स सालिखेत्तस्स लुणितव्वसमये, अधवा उड्डलोग अधोलोग- तिरियलोगस्स वा जो भाव 4 / कालसमयो जो जस्स कालस्स सभावो -- उस्सप्पिणी अवसप्पिणी, उस्सप्पिणी उस्सप्पति, [अवसप्पिणी अवसप्पति ] | तथा - "सुभाणुभावा मुदिता एगंता सुसमा सुभा । " [ ] एवं छवि वि कालो वण्णेतव्वो जधा जंबुद्दीवपण्णत्तीए [ वक्ष0 2 sU0 19 तः पत्र 92] 5 / पासंडसमयो जो जस्स पासंडस्स सभावो धम्मतेत्यर्थः, तं जधा --केती आरंभेण धम्मं ववसिता, केसिंचि णाणाण ( णाणेण) धम्मो, केसिंच अभिषेचनोपवास- गुरुकुलवासादिभिः 6 / संगारसमयो हि यस्य येन यस्मिन् कालः-अवधिर्दत्तः संगारसमयो, जधा पुव्वकयसंगारेण सिद्धत्थसारधिणा बलदेवो सम्बोधितो, पुट्टिलाए तेयलिपुत्तो [ ज्ञाता0 zru0 1 a0 14 सूत्र 102 पत्र 189 - 2] पभावतीए उद्दायणो एवमादि [ Ava0 चूर्णी भाग 1 पत्र 399, Ava0 हारि0 वृत्ति पत्र 298 ] 7 / कुलसमयो जो जस्स कुलस्स धम्मो आचार इत्यर्थः, तद्यथा-- शकानां आवपितृशुद्धिः खण्डशुद्धिः, आभीराणां अमातृमन्थनी शुद्धिः मन्थनी शुद्धी 8 / गणसमयो जो जस्स गणस्स समयो, तं जधामलगणस्स जो मल्ल अणाहो मरति स मल्लैः संस्कार्यते पतितं चैनमुद्धरन्ति 9 / गण्डिसमयो जहा -- भिक्खुणं गोसे पेज्जागंडी, मज्झण्डे भावण1 खखभावः ॥ 2 "शकानां पितृशुद्धिः, आभीरकाणां मन्थनिकाशुद्धिः" इति शीलाङ्कवृत्तौ ॥ Jain Education ional _8XXXXXXXX www.ainelibrary.org. Page #49 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुणजयं सूयगडंगसुतं ॥ 24 ॥ BXCXCXX गंडी, अवर धम्मकधागंडी, संझाए समितिगंडी 10 / भावसमयो इमं चैव अज्झयणं खयोवसमिए भावे 11 / एतेण चैव ettha'dhigAro, सेसाणि मतिविकोवणत्थं परूविताणि ॥ 30 ॥ णामणिफण्णो क्खेइवो गतो । इदाणिं सुत्तालावगणिष्फण्णो णिक्खेवो, सो पत्तलक्खणो वि ण णिक्खिप्पति, कम्हा ?, लाघवत्थं, जम्हा अस्थि इतो ततियं अणुयोगदारं अणुगमो ति, तहिं वा णिक्खित्तं इहं णिक्खित्तं, इहं वा णिक्खित्तं तहिं णिक्खित्तं भवति, तम्हा तहिं चैव णिक्खिविस्सामीति । अह यदि प्राप्तावसरोऽप्यसौ न संन्यस्यते किमिहोच्यते ? इति उच्यते, निक्षेपमात्रसामान्यादसौ केवलमिहोपदर्श्यते, न तु न्यस्यते, गुरुता मा भूदिति । उक्तो निक्षेपः ॥ इदाणिं ततियमणुयोगद्वारं अणुगमो त्ति । सो दुविधो-- सुत्ताणुगमो निज्जुत्तिअणुगमो । णिज्जुत्तिअणुगमो तिविधोणिक्खेवणिज्जुत्तिअणुगमो उवघातणिज्जुतिअणुगमो सुत्तफासियणिज्जुत्तिअणुगमो । तत्थ णिक्खेवणिज्जुत्ती अणुगता, जं एवं हेट्ठा क्विवक्खाणं भणितं । इदाणिं उवघातणिज्जुत्तिअणुगमो उवघातो णाम प्रभवः प्रसूतिः निर्गम इत्यर्थः । मेघेच्छन्नो यथा चन्द्रो न राजति नभस्तले । उपोद्घातं विना शास्त्रं तथा न भ्राजते विधौ ॥ 1 ॥ यथा हि दृष्ट सर्वाङ्ग संवीतवदनो नरः । अभिव्यक्तिं न यात्येवं शास्त्रमुद्धातवर्जितम् ॥ 2 ॥ Jain Educationational [ so ya उवघातो इमेहिं छब्वीसाए दारेहिं अणुगंतव्वो । तं जधा 1 मेघच्छने यथा saM0 vA0 mo0 ॥ 2 शास्त्रं न राजति तथाविधम् इति पाठभेदो बृहत्कल्प मलय0 वृत्तौ patra 2 ॥ xxxxx xx x x x x x x पढमो सुयक्खंधो 1 समयज्झयणं पढमुद्देसो ॥ 24 ॥ jainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ उद्देसे 1 णिहेसे य 2 णिग्गमे 3 खेत्त 4 काल 5 पुरिसे य 6 / कारण 7 पञ्चय 8 लक्खण 9 गये 10 समोतारणा 11 'णुमते 12 ॥ 1 ॥ किं 13 कतिविधं 14 कस्स 15 कहिं 16 केसु 17 कधं 18 केच्चिरं हवति कालं 19 / कति 20 संतर 21 मविरहियं 22 भवा 23 'ऽगरिस 24 फासण 25 णिरुत्ती 26 ॥ 2 ॥ [Ava0 ni0 gA0 140-41 पत्र 104] एताणि जधा सामाइयणित्तीए तधा भाणियव्वाणि । उवग्यायणिज्जुत्ती गता । / संपति सुत्तप्फासियणिज्जुत्ती जं सुतस्स वक्खाणं । तीसेऽवसरो सा पुण पत्ता वि ण भण्णते इधति ॥ 1 ॥ किं ? जेणाऽसति सुत्ते कस्स तई ?, तं जदा कमप्पत्ते । सुत्ताणुगमे वोच्छिति होहिति तीसे त्दाऽव्स्रो॥2॥ अत्थाणमिदं तीसे जै तो सा कीस भण्णए इधई? / इध सा भण्णति णिज्जुत्तिमेत्तसामण्णतो णवरं ॥ 3 ॥ [विशेषा0 gA0 995-997 ] अतो एतेण संबंधेण । इदाणिं निजुत्तिअणुगमाणतरं सुत्ताणुगम भणामि, सुत्तस्स अणुगमो सुत्ताणुगमो, सुत्ताणुसरणमित्यर्थः । किमिह UNA-'धिक-विपज्जत्थादिदोसदुहस्स उआहु णिहोसस्स य वक्खाणं आरम्भति?, [] सदोसस्स, * अवणीतदोसस्स, अतो सुत्ताणुगमे सुत्तमुच्चारेयव्यं । सुत्तेऽणुगते सुद्धे ति णिच्छिते तध कते पदच्छेदे । सुत्तालावण्णासे णिक्खित्ते सुत्तफासो तु॥1॥ 5सूयगडं Jain Education wwjainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुचं ॥ 25 ॥ XXX एवं सुत्ताणुगमो सुत्तालावयकयो य णिक्खेवो । सुत्तप्फासियनिज्जत्ती णया य वच्चंति समगं तु ॥ 2 ॥ [विशेषा0 gA0 1000-1 ] " तत्थ सुत्ताणुगमे सुतं उच्चरितव्त्रं अहीणक्खरं अणच्चक्खरं अवाइद्धक्खरं अक्खलितं अमिलियं अविश्वामेलितं पडिपुण्णं पडिपुण्णघोसं कंट्ठो विप्पमुक्कं, तो तत्थ णज्जिहिहि ससमयपदं वा बंधपदं वा मोक्खपदं वा ससमयपदं वा णोससमयपदं वा, तो तम्मि उच्चारिते समाणे केसिंच भगवंताणं केइ अत्थाधिकारा अधिगता भवंति, केइ अणधिगता, तो तेसिं अणभिगाणं अत्थाणं अभिगमणट्ठताए पण पयं वत्तैस्सामि । तत्थ -- संहिता य पदं चैव पयत्थो पदविग्गहो । चालणा पञ्चवत्थाणं छव्विधं विद्धि लक्खणं ॥ 1 ॥ " [ अनुयोगद्वारसूत्रे sU0 155 पत्र 261] तत्थ संहितासुतं इमं - Jain Educationational * 1. vujjhijja तिउंहिजा बंधणं परिजाणिया । किमाहु बंधणं धीरे ? किं वा जाणं तिउद्यति ? ॥ 1 ॥ बुज्झति । कुत्र बुध्येत ? धर्मे बुध्येत इति, बुज्झितं वा बुज्झेज्ज । बुज्झेजा त्रिकालग्रहणम्, बुद्धो तमेवार्थं पुनः पुनर्बुध्यते, बुध्यमानो वा बुध्येत । किं पुनः तं ? बुज्झेन वा उवलभेज्ज वा भिंदेज्ज वा । एवमन्येऽपि ज्ञानार्था धातवो 1 "सामाइयपयं वा नोसामाइयपयं वा" इति अनुयोगद्वारसूत्रे पाठः sU0 155 पत्र 260 ॥ 2 तिउट्ठेज्जा खं 1 खं 2 / तितुट्टेज्जा 1 / तकुट्टेजा पु 2 ॥ 3 किमाह खं 1 खं 2 pu2 ॥ 4 वीरे खं 1 खं 2 पु 2 vR0 dI0 ॥ पढमो सुयक्खंधो 1 समयज्झ यणं पढमुद्देसो । / 25 / / ainelibrary.org. Page #52 -------------------------------------------------------------------------- ________________ वक्तव्याः, तद्यथा-जहेज वा आगमेज वा। समयो त्ति अधियारो प्रस्तुतः, स च त्रिविधः, तद्यथा-व 1 पर 2 तदुभयश्च 3 / समयः स्वभाव इति कृत्वा तेषां स्वभावं बुध्येत, 'के नु सम्यक्प्रतिपन्नाः ? के मिथ्याप्रतिपन्नाः ?' इत्येवं सर्वाध्ययनाधिकारं बुध्यते । अथवा बन्धं बन्धहेतुं वा बुध्येत । अत्राह-अविशिष्टमेवापदिष्टं 'बुध्येत' इति, न त्वपदिष्टम् 'इत्थं नाम बुध्येत बन्धं बन्धहेतुं वा ?,' उच्यते-नन्वपदिष्टमत्रैव द्वितीयपादेन 'बंधणं परिजाणिया' इति, तेनानुक्तमपि ज्ञायते यथा 'बन्धं बन्धहेतूंश्च बुध्येत' / तत्र बन्धहेतुः प्रमादः साम्परायिकस्य कर्मणः, राग-द्वेष-मोहा वा पाणातिवातमातिगाणि वा मिच्छादसणसल्लपज्जवसाणाणि आरंभ-परिग्गहा वा, एवं बंधहेतू बुज्झेज । एत एव विवरीता मोक्खहेतवो भवंति ते वि बुज्झितव्वा भवंति । उक्तो बन्धहेतुः । बन्धस्तु प्रकृति-स्थित्यनुभाव-प्रदेशा वक्तव्याः । तिउद्देज त्ति त्रोडेज । सा दुविधादव्बत्रोडणा य भावत्रोडणा य । दवे देसे सव्वे य । देसे एगतंतुणा एगगुणेण वा छिण्णेण दोरो त्रुट्टो बुज्झति, सव्वेण 'वि त्रुटो त्रुटो चेव भण्णति । भावतोट्टणा भावेणैव भावो त्रोटेतव्वो, णाण-दसण-चरित्ताणि अत्रोडयित्ता तेहिं चेव करणभूतेहिं अण्णाण-अविरति-मिच्छादरिसणाणि त्रोडितब्वाणि, जधुद्दिट्ठा वा पमातादिबंधहेतू त्रोडेज, बंधं च अट्ठकम्मणियलाणि तोडेज । [कई ?] उच्यते-बंधणं परिजाणिया, बन्धस्तद्धेतवश्वोक्ताः, तं णु जाणणापरिणाए णाऊण पञ्चक्खाणपरिणाए तिउद्देज । एतद् बन्धानुलोम्यात् सूत्रं गतम् , इतरथा हि बुझेज त्ति वा परिजाणेज त्ति वा एकट्ठमिति कातुं, तेन शुद्धः सन् बन्धनं परिज्ञाय तत् त्रोडेज । अथवा बुज्झेज त्ति जाणणापरिण्णा गहिता, बंधणं परिजाणेज त्ति प्न्य्च्क्खान्न्प्रिन्ना। 1 स्वः परः तदु mu0 ॥ 2 तत्तूपदिष्ट pu0 ॥ 3 वि त्रुटो ceva vA. mo0 ॥ XXOXOXOXOXOXXXXXXX Jain Educa t ional For Private Personal Use Only mjainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजुयं सूयगडंग सुत्तं ॥ 26 ॥ 1 समयज्झ यणं पढमुद्देसो किमाह बंधणं धीरो, किमिति परिप्रश्ने, आहुरिति एकान्तपरोक्षे, भगवति सिद्धिं गते जम्बूस्वामी अजसुधम्म पुच्छतिकिमाह बंधणं धीरे? / तत्थ बंधो अट्ठप्पगारं कम्मं । चतुम्बिधो बन्धहेतू । अत्राह-इह सूत्रे नोक्ता बन्धहेतवो न चानुक्तमुक्तं स्यात्, एवमुक्तमपि अनुक्तमस्तु, उच्यते-बन्धने उक्ते बन्धो बन्धहेतुश्च अपदिष्टो भवति । धीरो इति बुद्ध्यादीन गुणान् दधातीति धीर्ः। पुनराह-किं वा जाणं तिउद्दति ?, उच्यते-अथातः इहैव व्याकरणे तमेव बन्धं बन्धहेतूंश्च जाणणापरिणाए णातुं पच्चक्खाणपरिणाए पडिसेहेतुं पच्छा तिउट्टति । तिउद्दै ति बंधणाई तोडेइ, सो वा बंधणेहिं भिन्नो वटति । अधवा पुब्बद्धेण उद्देसो, पच्छद्रेण पुच्छा, बितियसिलोगेण वागरणं, तेन कारणे कार्यवदुपचारं कृत्वा बन्धनमपदिश्यते ॥ 1 ॥ 2.चित्तमंन्तमचित्तं वा परिगिज्झ 'किसाम्वि। ___ अण्णं वा अणुजाणोति एवं दुक्खा ण मुच्चति ॥ 2 ॥ चित्तमन्तमचित्तं vA0 सिलोगो। उक्तं हि-"आरम्भ-परिग्रहौ बन्धहेतू" [ ] येऽपि च रागादयः तेऽपि नाऽऽरम्भ-परिग्रहावन्तरेण भवन्तीति, तेन तावेव वा गरीयांसाविति कृत्वा सूत्रेणैवोपनिबद्धौ, तत्रापि परिग्रह निमित्त आरम्भः क्रियत इति कृत्वा स एव गरीयस्त्वात् पूर्वमपदिश्यते, पंचण्हं वा पाणातिवातादिआसवाणं परिगहो गुरुअतरो त्ति कातुं तेण पुव्वं परिगहो वुच्चति । तत्थ चित्तमंतं तिविधं-दुपदं चतुप्पदं अपदं । अचित्तमंतं हिरण्ण-सुवण्णादि । वा विभाषायाम् , मिश्र 1देग्मत्तम खं 1 ॥ 2 कसामवि सं 1 ॥ 3देग्णाए एवं खं 2 पु 1 पु 2 ॥ 4 मुच्चती खं 1 pu 1 ॥ ॥ 26 // Jain Education international . Page #54 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXXX ceti / parigijjha किसामवि, किसामवीति कृशं तनु तुच्छमित्यनान्तरम् , तृणतुषमात्रमपि । अथवा कषायमपीति इच्छामात्रं प्रार्थना; अथवा कषायतः असत्यपि विभवे कषायतः परिगृह्यमाणानि वस्त्र-पात्राणि परिग्रहो भवति । 'तमेव सई परिगिण्हइ, अण्णेण परिगिण्हावेति, परिगृण्हतं च त्ति सुत्तेण चेव भणियं, अण्णं वाऽणुजाणाति । सूचनामात्रं सूत्रं इति कृत्वा स्वयङ्करण-कारवणानि अणुमतीए गिहिताई, णवगो वा भेदो। एवं दुक्खा ण मुच्चति, एवं सो णवएण भेदेण परिग्गहे वट्टमाणो दुक्खातो न मुञ्चति । तत्र दुक्खं कर्म तद्विपाकश्च । एवं बुझेज-सपरिग्गहस्स णियमा पाणादिवायादयो भवंति, तेण पुव्वं परिग्गहो भणिओ, मेथुणं परिग्गहे चेव पडति, समजिणण-णासे य परिग्गहदोसा भान्नित्व्वा। उक्तं हि-'परिग्रहेप्वप्राप्त-नष्टेषु काङ्खा-मोहौ, प्राप्तेषु च रक्षणं, उपभोगे चातृप्तिः" [ ] ॥ 2 ॥ इदाणीमारंभो, सो य परिग्गहमेव, तत्थ सिलोगो 3. सयं तिवातए पाणे अदुवा अण्णेहिं घात्ये। हणंतं वाऽणुजाणाति वेरं वड्डेति अप्पणो ॥ 3 ॥ सयं तिवातए पाणे. [सिलोगो] / सयमिति स्वतः तिवायए त्ति आयुर्बल-शरीरप्राणेभ्यो त्रिभ्यः पातयतीति त्रिपातयति, त्रिभ्यो वा मनो-वाक्-काययोगेभ्यः पातयति, करणभूतैर्वा मनो-वाक्-काययोगैः पातयतीति त्रिपातयति । अतिपातयतीति वा वक्तव्यम् , अकारलोपं कृत्वाऽपदिश्यते तिपातयति । अदुवा अण्णेहिं घातये, अदुवा अन्यैर्घातयति यथा राजादयः । हणतं वा अणुजाणाति, जधा उद्दिट्ठभोयिणो पासंडा । अस्मिंत्रितये कश्चित् स्वयं त्रिविधेऽपि करणे वर्तते, 1 तमेव नो सई परिगिण्हइ, नो अण्णेण चूसप्र0 ॥ 2 काङ्क्षा-मोक्षी, प्रा चूसप्र0 ॥ Jain Education international . Page #55 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं ॥ 27 ॥ X1 समयज्झ. यणं कश्चिद् द्विविधे, kshcidekvidhe। सर्वथाऽपि वर्त्तमानो वेरं वड्ढेति अप्पणो, विरज्यते येन तद् वैरम् , सुणगवधिति (सुणगवधे वि) ताव परंपरं वट्टमाणे महासंगामे हवेज, किमंग पुण पुरिसवधे गोणादिवधे वा ? / एत्थोदाहरणं वारत्तएणं "महुबिंदुम्मि पसंगो" [ ] / अथवा 'vera'miti अट्ठप्पगारं कम्मं । उक्तं हि-"पावे वेरे वजेति ता वरं" [ प्राणातिपाताद्यैरारम्भैर्वर्द्धयन्ति, मृषावादा-'दत्तादाने अपि आरम्भान्तर्गते एव, एवं बुज्झेज ॥ 3 ॥ तत् किमर्थमारभते प्रतिगृह्णाति वा ? उच्यते 4. जंसी कुले समुप्पण्णो ऽजेहिं वा संवसे न्न्रे॥ ममाती लुप्पती बाले अण्णमण्णेहिं मुच्छिते ॥ 4 ॥ जंसी कुले समुप्पण्णो0 सिलोगो । परिग्रहावशेषमेवाभिधीयते-जंसी कुले समुप्पनो, यस्मिन्निति अनिर्दिष्टे कुले इति मातृ-पितृपक्षे । जेहिं वा संवसे णरे भज्जा-ससुर-सहवास-मित्तातिएहि । ममाती लुप्पती बालो, ममाती णाम ममैते बान्धवा इति, ममीकारदोसेण य लुप्पति उच्यते तिउट्टणधम्मातो त्ति, द्वाभ्यामाकलितो बालः । अण्णमण्णेहि मुच्छिते त्ति तेसु पुव्वसंथुतेसु पच्छासंथुतेसु वा। एत्थ चउभंगो-सो तेसु मुच्छितो ण ते तत्थ मुच्छिता 1 [ते तत्थ मुच्छिता ] ण सो तेसु 2 / सूत्राभिहितस्तु अण्णमण्णेहिं मुच्छिते त्ति सो वि तेसु ते वि तम्मि त्ति 3 चतुर्थः शून्यः 4 / एवं बुज्झेज ॥ 4 ॥ पढमुद्देसो ॥ 27 ॥ 1शुनकवध-वारत्तकामात्य-धर्मघोषसाधुसम्बद्ध मधुविन्दाहरणं पिण्डनिर्यक्तौ छर्दितदोषाधिकारे 628 गाथायां तट्टीकायां च वर्तते, पत्र 169-2 / Ava0ni0 gA0 1303 हारि0 वृत्ति पत्र 709, आव. चूर्णि विभाग 2 पत्र 197 ॥ 2जस्सि सं 1 खं 2 पु 1 पु 2 ॥ 3"जेहिं वा सद्धिं संवसई" आचा. zru0 1 a0 2 u01 सूत्र 2 ॥ 4लप्पति उवत्तेति उई धम्मातो mu.॥ Jain Educativational DIAwainelibrary.org. Page #56 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXX किश्चान्यत् , न केवलं स्वजनमूछिता लुप्यन्ते अन्यत्रापि मूञ्छिता लुप्यन्ते । तं जधा 5. वित्तं सोदरिया चेव सबमेतं न ताणए । संधाति जीवितं चेव कम्मणा उ तिउद्दति ॥ 5 ॥ वित्तं सोदरिया चेव सिलोगो । अधवा जं वुत्तं "अण्णमण्णेहि मुच्छिते" [sU0 gA0 4] त्ति एषा मूर्छा न त्राणाय भवतीत्यपदिश्यते ऽवित्तं सोदरिया चेव । विद्यत इति वित्तं, तं तिविधं सचित्तादी । सचित्तं त्रिविधं दुपयादि 1 अचित्तं हिरण्णादि 2 मीसयं तिविधं तदेव दुपदादि वक्तव्यम् 3 / सोदरिया णाम भाता भगिणी गालबद्धा वा समाणोदरिका सहोदरिका मनुष्यजातयो गृह्यन्ते, तत्रापि ये तैमाश्रिता अपरिचयंतो य कधं त्रोटयति(न्ति)?, इहापि ताव भवे ज्ञातयो परिग्रहश्च न त्राणाय, किमङ्ग पुण प्रेत्येति 2, पालकपादच्छेदोदाहरणं [Ava0 हारि0 वृत्ति पत्र 681, Ava0 चूर्णी भाग 2 पत्र 169] वक्तव्यम् । किश्च-यन्निमित्तमसौ परिग्रहः परिगृह्यते तदप्यसञ्जातानां संधाति जीवितं चेव, समस्तं धाति संधाति मरणाय धावति, जीवनवत् कामभोगाऽपि हि अग्नि-चौरादिविनाशाय बाधंति (धावंति) / एवं जीवितं कामभोगांश्चानित्यात्मकं जानीहि । मूछानामस्य कर्माणि बध्यन्ते, तेभ्यः स्वयं तिउद्देज ताणि वा तोडेज्ज । अधवा न केवलं मनसा 1 ताणते खं 1 ॥ 2 संखाए जीवितं खं 1 ख 2 पु 1 पु 2 चूपा. vR0 dI0 ॥ 3 कम्मुणा खं 1 ॥ 4 तमात्रिता pu0 विना ॥ 5 रिवयं वा mo0॥ 6 आवश्यकचर्णिकृता पालकस्थाने सुलस इति नाम निर्दिष्टमस्ति, तत् किल पालकस्य नामान्तर सम्भावनीयम् ॥ 7 मूर्च्छतामस्य mu.॥ Jain Educati o nal Vijainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजुयं स्यगडंग पढमो सुयक्खंधो सुत्तं 1समयज्झ यणं पढमुरेसो ॥ 28 ॥ X कर्माणि त्रोडेज्ज, इतरथाऽपि हि कर्माणि चेव त्रोडिजंति । पठ्यते च-"संखाए जीवितं चेव कम्मणा उ तिउद्धृति"| संखाए त्ति ज्ञात्वा जाणणासंखाए 'अणिचं जीवितं' ति, तेण कम्माई कम्महेतू य त्रोडेज ॥ 5 ॥ 6. एते गंथे विउक्कम्म एगे स्म्न्न्-माह्न्ना। अयाणंता वियोसिया सत्ता कामेसु माणवा ॥ 6 ॥ एते गंथे विउक्कम्म0 सिलोगो। तत्राऽऽरम्भग्रहणेन तिणि आसवा पाणातिवातादयो गहिता, परिगहगहणेण मेहुण-परिग्गहा गहिता भवंति । अधवा समयः प्रस्तुतः, ते सामयिकाः एते गंथे विउकम्म, एते इति ये प्रागुद्दिष्टाः "चित्तमंतमचित्तं वा" [sU0 gA0 2] अधवा "वित्तं सोदरिया" [ sU0 gA0 5] / आरंभ-परिग्गहो वा प्रध्यते येन स ग्रन्थः, ग्रन्थमात्रं वा ग्रन्थः, तं ग्रन्थं ग्रन्थहेतूंश्च विविधमुत्क्रान्ता विउक्कंता, अथवा विविधैः प्रकारैः उकामंति विउकमंति, विउक्कमित्ता पुणरवि तेसु चेव वटुंति, यथा शाक्यादयो, एगे त्ति नास्मदीयाः, श्रमणाः शाक्यादयः, माहणाः प्रिव्राज्काद्य्ः। | अयाणंता वियोसिया, अयाणता विरति-अबिरतिदोसे य, विविधं ओसिता विओसिता, बद्धा इत्यर्थः, बीभत्स वा उत्सृता "विउस्सिता" / कामाः शब्दादयः । मनोरपत्यानि मान्वाः। अथवा एतान् सचित्तादीन ग्रन्थान् अतिक्रम्य अस्मन्मतका अपि एके न सर्वे समणा लिंगत्था माहणा समणोवासगा, तत्पुरुषो वा समासः, श्रमणा एव माहणा श्रमणमाहणाः, नैश्चयिकनयं प्रतीत्य ते हि अयाणका एव, ये ये ज्ञानोपदेशे न तिष्ठन्ति पासत्थादयो ते वि परतित्थिया इव अपारगा, किमंग पुण कामभोगपवित्ता गृहस्था अप्पसत्थिच्छा कामेसु इच्छाकामेसु मयणकामेसु वा सत्ता? ॥ 6 ॥ 1 विउस्सित्ता ख 1 चूपा. vR0 दी । विओसित्ता खं 2 ॥ 2 कामेहिं mA kha 1 kha 2 pu 1 pu 2 ||3shktyaadyo cuuspr.|| // 28 // Jain Education DO Page #58 -------------------------------------------------------------------------- ________________ वुत्ता ओहतो समयपरिक्खा । इदाणिं विभागेण परतित्थियाण तिणि तिसट्ठाणि पावादियसदाणि परिक्खिजति । तत्थ पुत्वं पंचमहब्भूतवादिणो भवंति, उद्देसत्याधिकारे य भणितं-"महपंचभूत एक्कप्पये अ तजीवतस्सरीरी य" [ni0 gA0 27] तत्थ पंचमहाभूतियाण समयं परूवेति भगवं 7. संति पंच महन्भूता इहमेगेसि आहिता । पुढवी AU तेऊ वाऊ आगासपंचमा ॥ 7 ॥ संति पंच महन्भूता सिलोगो । संतीति विद्यन्ते, पञ्च, महाहणं तन्मात्रज्ञापनार्थम् , भूतानि पृथिव्यापस्तेजो वायुराकाशमिति, इहेति इह मनुष्यलोके एगेसिंण सव्वेसि, जे पंचमहब्भूतवाइया तेसिं एवं आहिता आख्याताः । तत्र यो ह्यस्मिन् शरीरके कठिनभावो तं पुढविभूतं, यावत् किश्चिद् रूपं तं आउभूतं, उसिणस्वभावो कायामिश्च तेउभूतं, चलस्वभाषं उच्छासनिःश्वासश्च वातभूतं, बदनादिशुषिरस्वभावमाकाशम् ॥ 7 ॥ 8. एते पंच महन्भूता तेब्भो एगो त्ति आहिता। अध तेसिं विसंयोगे विणासो होति देहिणं ॥ 8 ॥ 1 प्रावादुकशतानि ॥ 2 पुव्वमेव पंच मु.॥ 3देग्सिमाहिया खं 2 पु 1 पु 2 ॥ 4 यत् किश्चिद् द्रवं तं मु.॥ 5ते भो! एगो चूपा । ते भो! एको खं 2 पु 1 पु 2 ॥ 6अह तेसि विणासे णं विसं 1 pu1दी। अह एसि विणासे । उ वि सं 2 पु 2 vR0॥ 7 देहिणो खं 1 0 dii.॥ Jain Education Intematonal For Private Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं पूयगडंग सुयक्खंधो सुत्र ॥ 29 ॥ 1 समयज्झ यणं पढमुद्देसो एते पंच महब्भूता0 सिलोगो । एते इति ये उद्दिष्टाः, तेभ्य एक आत्मा भवति, पिष्ट-कण्वो(किण्वो)दकनिमित्तायाः सुराया मदवत् । अथवा-"ते भो! एगो" त्ति सिरसामनणं । एवमाख्याति-भौतिकोऽयं लोकः, चेतनमचेतनद्रव्यं सर्व भौतिकम् । अध तेसिं [विसंयोगे, अथ इति अव्ययं निपातः, तेषामिति तेषां भूतमयानां प्राणिनां विगतः संयोगो विसंयोगो, विणासो होति देहिण, विणासो नाम पञ्चस्वेव गमनम् , पृथिवी पृथिवीमेव गच्छति, वं शेषाण्यपि गच्छन्ति । उक्तं हि जध मजंगेसु मओ वीसुमदिट्ठो वि समुदये हौं । कालंतरे विणस्सति तध भूतगणम्मि चेतण्णं ॥ 1 ॥ अस्योत्तरम्पत्तेयमभावातो ण रेणुतेल्लं व समुदये चेता। मजंगेसुं तु मदो वीसं पि ण सव्वसो पत्थि ॥ 2 ॥ भमि-धणि-वितण्हयादी पत्तेयं पि हु जधा मदंगेसु । तध जै भूतेसु भवे ता तेसिं समुदये होज्ज ॥ 3 ॥ जै वा सव्वाभावो वीसुं तो किं तदंगणियमोऽयं? / तस्समुदयणियमो वा? अण्णेसु वि तो हविजाहि ॥ 4 ॥ तैस्सा(भस्म-)गोमयादिषु । भूताणं पत्तेयं पि चेतणा समुदए दरिसणातो । जध मजंगेसु मयो मति त्ति हेऊ ण सिद्धोऽयं ॥ 5 ॥ [विशेषा0 gA0 1651-55] 1भवे चेता तो समुदये इति विशेषावश्यके पाठः ॥ 2 "समुदितेषु तद्भस्म-गोमयादिषु मदः स्यात्" इति विशेषावश्यकस्खोपज्ञटीकायाम् । "भस्मा-'म्लादिमेलकादावपि स्यान्मदशक्तिः" इति विशेषा0 कोण्या टीकायाम् पत्र 517 / "भस्मा-'श्म-गोमयादिषु समुदितेषु" इति विशेषा0 मलधारीटीकायाम् patra 707 ॥ ॥ 29 // Jain Educa ational AATMainelibrary.org. Page #60 -------------------------------------------------------------------------- ________________ स्यान्मतिः-साधूक्तम् , यत् पृथगपि मद्याङ्गेषु मदसामर्थ्यमस्ति, एतदेव हि व्यस्तभूतचेतनायामुदाहरणम् । iha Ill व्यस्तेष्वपि भूतेषु चैतन्यमस्ति, तत्समुदये देरिसणा, मद्याओं मदवत्, यथा मद्यानेषु मदः पृथगणुत्वान्नातिस्पष्टः, तत्समुदये तु व्यक्तिमेति, तथा पृथग भूतेष्वणीयसी [चेतना तत्समुदाये भूयसी] भवतीति, उच्यते-यथाऽऽत्थ त्वं भूतसमुदयगुणाभिप्रायतो 'चेतनायाः तत्समुदये दर्शनात्' इत्ययमसिद्धः, न हि भूतसमुदयस्येयं चेतना, यदि भूतसमुदयस्येयं भवेद् व्यस्तभूतचैतन्यमपि प्रतिपद्येमहि । आह-ननु प्रत्यक्षविरुद्धमिदम् , यत् समुंदयोपलभ्या चेतना न समुदायस्येति, यद्वद् घटोपलभ्या रूपादयो न घटस्येति, [उच्यते-] न हि समुदयदर्शनादवश्यं तद्गुणत्वम् , अनुमानसद्भावात् , घटरूपादयस्त्वर्थान्तरस्येति नानुमान। मस्ति, भवत एव हि प्रत्यक्षविरुद्धमिदं भूतचैतन्यप्रतिज्ञानम्, [अनुमानाभावात् , भूतविशिष्टमात्रपुद्गलानामेव, न । | सात्मकानाम् , अविप्रतिपत्तेः । आह-न भूतसमुदयस्य चैतन्यमिति किमनुमानम् ? उच्यते-भूतेन्द्रियातिरिक्तः सञ्चेतयिता, तदुपलब्धार्थानुस्मरणात् , यो हि यैरुपलब्धानर्थानेकोऽनुस्मरति स तेभ्योऽन्यो दृष्टः, यथा गवाक्षरुपलब्धानर्थाननुस्मरन तेभ्यो देवदत्तः, यश्च यतो नान्यो नासावेकोऽनेकोपलब्धानामर्थानामनुस्मर्त्ता, यथा मनोविज्ञानम् । इतश्चेन्द्रियातिरिक्तो विज्ञाता, [तदुपरमेऽपि ] तदुपलब्धार्थानुस्मणात् , यो हि [ यदुपरमेऽपि] यदुपलब्धानामर्थानामनुस्मर्ता स तेभ्योऽन्यो 1 हस्तचिह्नमध्यगतः समग्रोऽपि चूर्णिग्रन्थसन्दर्भः विशेषावश्यकखोपज्ञटीकायां "भूताणं पत्तेयं0" प्रभृतिगाथाटीकारूपेण वर्त्तते । यचात्र कोष्ठकान्तरनुसन्धितं तत् तत एवेति ज्ञेयम् ॥ 2 दर्शना, मद्यावा. mo0 / दर्शनात्, मद्या विखो0 mu0 ॥ 3 मुदायों vA0 mo0 ॥ 4 चैतन्यं प्रतिज्ञानम् वा. mo0 mu0॥ 5 मात्र पुगवा मो* mu0॥ 6देग्मेव तदात्मका mu0॥ यथा विवृतगवा: viskho0 ॥ 8 yato'nanyo viskho0 // Jain Education Donal Jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुणिजुयं * रायगडंग सुयक्खंधो सुत्तं ॥ 30 ॥ 1 समयज्झ यणं पढमुद्देसो XXXXOXOXOXOXOXOXOXOXOX दृष्टः, यथा गवाक्षोपलब्धानामर्थानां गवाक्षोपरमेऽपि देवदत्तः, अनुस्मरति चायमात्मा अन्ध-बधिरादिकाले पञ्चेन्द्रियोपलब्धानर्थान् , अतः स तेभ्योऽर्थान्तरमिति । व्यतिरेकः पूर्ववत् । इतश्चेन्द्रियातिरिक्तो विज्ञाता, तब्यापारेऽप्यनुपलम्भतः, यो हि यद्व्यापारेऽपि यदुपलभ्यानर्थान् नोपलभते स तेभ्योऽन्यो दृष्टः, यथा विवृतगवाक्षोऽपि तदर्शनानुपयुक्तस्तेभ्यो देवदत्तः छ [विशेषा0 1655 तः 58 गाथानां स्वोपज्ञटीका] ॥ 8 ॥ इमं पुण णिज्जुत्तीए उत्तरं भण्णति * पंचण्हं संयोगे अण्णगुणाणं चै चेयणादिगुणो । पंचेंदियठाणाणं ण अण्णमुणितं मुणति अण्णो ॥ 31 ॥ ॥स्मो स्म्त्तो॥ सख्या ईश्वरकारणिका वैदिका वैशेषिका अनभिगृहीतमिथ्यादृष्टयश्च गृहस्थाः सर्वेऽपि भौतिकं शरीरं वर्णयन्ति, तेषां पुनर्भूतव्यतिरिक्तआत्माऽस्तिता ॥ 31 ॥ वुत्ता पंचमहब्भूतिया । अयमन्यो मिथ्यादर्शनविकल्पः-तत्र केचिद् एकात्मकं जगदिच्छन्ति, तत्र केषाश्चिद् विष्णुः कर्ता, केषाञ्चिद् महेश्वरः, स हि कृत्वा जगत् पुनः सलिपति । ते पुनर्यदा परैश्योद्यन्ते ऽकथमेकात्मकं विलक्षणं च जगदिति ?' इति चोदिता युवते 1देग्कालेऽपीन्द्रियो विस्खो0 ॥ 2देग्पलब्धानर्था चूस्प्र्0॥ 3 च चेइणाइगुणे पु 2 ॥ 4'त्मास्तिना ॥ 31 ॥ pu0 / 'मा नास्ति ॥ 31 ॥ saM0 vA0 mo0 // al // 30 // For Private Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ 9. जथा य पुढवीथूभे एगे नाणा हि दीसइ । एवं भो! कसिणे लोएं विण्णू नाणा हि दीसए ॥ 9 ॥ 9. जथा य पुढवीथूमे0 सिलोगो । यथेति येन प्रकारेण पृथिव्येव स्तूपः पृथिवीस्तूपः, तत्पुरुषसमासः, स एक एव । स्तूपो नानात्वेन दृश्यते । तद्यथा-निनोन्नत-सरित्-समुद्रोपल-शर्करा-सिता-गुहा-दरिप्रभृतिभिर्विशेषैर्विशिष्टोऽपि पृथिवीत्वेन [न] व्यतिरिक्तो दृश्यते, अथवा य एको मृत्पिण्डश्चक्रारोपितः शिवक-स्तूप-च्छन्न-मूल-घटादिभिर्विशेषैरुत्पद्यते । तथा चोक्तमेक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ 1 ॥ [ब्रह्मविन्दूपनिषत् श्लोक 12] एवं भो! कसिणे लोए, कसिणग्गहणं न ह्यनीश्वरात्मकं किञ्चिदस्ति । विष्णूरिति विद्वान् विष्णुर्वा । नाना अर्थान्तरत्वे देव-मनुष्या-'जा-अवि-कृमि-पिपीलिका-वृक्ष-गुल्म-लता-वितान-चीरुधादिभिर्विशेषैदृश्यते prinntH॥ 9 ॥ 1 जहा य पुढवीवूहे एगे णाणिहि दीसंती खं 1 ॥ 2 लोए एगे विज्जाऽणुवत्तए खं 1 0 दी । लोए विण्णू नाणा षीहिदीसए सं 2 / लोए विष्णू नाणा हि वट्ठई pu1pu2॥ 3degcchannamastaladeg mu0|| Jain Education anal vidinelibrary.org Page #63 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं KeXOXOXOKX पढमो सुयक्खंधो 10. एवमेगो त्ति जंपंति मंदा आर्ण्भ्न्निस्सिया। ऐगो किच्चा सयं पावं तेणं तिव्वं णियच्छति ॥ 10 ॥ 10.एवमेगोत्ति पंति सिलोगो|एव्ण् अनेन प्रकारेण योऽयमुक्तः एगोत्ति "एक एव पुरुषः" एवं प्रभाषन्ते मंदा नाम मन्दबुद्धयः, आरम्भे नियतं आश्रिता aarmbhnishritaaH| तेषामुत्तरम् -यदि विष्णुमयं सर्वं तेन एगो किच्चा सयं पावं, यदीश्वरः कर्ता तेन यदेकस्य सुखं दुःखं वा तत् सर्वेषामस्तु, एकात्मकत्वे हि सति एकः कृत्वा स्वयं पापं कथमस्य नु वेदको वेदयते ? नान्ये वेदयन्ते ? इति, यस्माच्च य एव पापं करोति स एव वेदयति, नान्यः, तेन एकात्मकत्वं न भवति । तेण तिव्वं णियच्छति त्ति य एव कर्ता स एव त्रिप्रकारं कायिकादि कर्म णियच्छति, वेदयतीत्यर्थः । अथवा त्रिभिस्तापयतीति त्रिप्रम् , किश्च तत् ?, कर्म । किश्चान्यत्-एकात्मकत्वे हि सति पितृ-पुत्रा-'रि-मित्रता न घटते । अथवा एकत्वे हि खल्वात्मनो न सुखादयः 'संविद्यन्ते, सर्वगतत्वात् , इह यत् सर्वगतं न तत् सुखादिगुणम् , यथाऽऽकाशम् । एवं न बध्यते, सर्वगतत्वात् , इह यत् सर्वगतं न तद् बध्यते , यथाऽऽकाशम् , यच्च बध्यते न तत् सर्वगतम् , यथा देवदत्तः । एवं न मुच्यते न कर्ता न भोक्ता [न मन्ता] न संसारीत्यादि । नाऽऽत्मैकत्वे सुखी, बहुतरोपघातात्, इह यो बहुतरोपघातो नासौ सुखी, यथा 1 समयज्झ यणं पढमुद्देसो OXOXXXXXX ॥ 31 // 1 एवमेगे त्ति खं 1 ख 2 . दी। एवमेगे ति pu1 पु 2 ॥ 2एगे कि खं 1 ख 2 पु 1 पु 2 vR0 दी.॥ 3 पाव तिब्धं दुक्खं नि' सं 1सं 2 . dI0 / पावं तेणं तिव्वं नि पु 1 पु 2 ॥ 4 निगच्छति dii0॥ 5 एतद्द्वाथानन्तरं खं 2 pu1pu2 प्रतिषु सर्वगतवादी गतः इति वर्तते ॥ 6 स्य न वेदको चूसप्र0 ॥ 7 हस्तचिहान्तर्गतोऽयं समग्रोऽपि चूर्णिग्रन्थसन्दर्भश्चर्णिकृताऽक्षरशः विशेषावश्यकखोपज्ञटीकात आहृतोऽस्ति ॥ 8 सम्पद्यन्ते विखो । सबटन्ते mu0॥ Jain Educati o nal ainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ सर्वरोगावृतो अमुल्येकदेशेऽरोगः, यश्च सुखी नासौ बहुतरोपघातः, यथेष्टविषयसम्पदुपेतो['नुपद्रवो] देवदत्तः । न चासौ मुक्तः, बहुतरोपनिबन्धनात् , इह यो बहुतरोपनिबन्धनो नासौ मुक्त इति व्यपदिश्यते, न चामुक्तः सुखमश्रुते, यथा सर्वाङ्गशीलितो विमुक्ताङ्गल्येकदेशः पुमान् ; यश्च मुक्तो नासौ बहुतरोपनिबन्धनो न च स्वल्पनिबन्धनः, यथाऽशीलितः पुमान् । त्वक्पर्यन्तमात्रशरीरव्यापी जीवः, तत्रैव तद्गुणोपलम्भात् , इह यस्य यावति गुणोपलम्भः स तन्मात्रो दृष्टः, यथा घटः, यश्च यत्रासन् न तस्य तत्र गुणोपलब्धिः ; यथाऽमेरम्भसि = [ विशेषा0 1584 तः 86 गाथानां स्वोपज्ञटीका ] ॥ 10 ॥ उक्ता एकात्मवादिनः । इदाणिं तज्जीवतस्सरीरवादी । ते भणंति 11. पत्तेयं कसिणे आया जे बाला जे य प्ण्द्दिता। संति पेचा ण ते संति णस्थि सत्तोपातिया ॥ 11 ॥ 11. पत्तेयं कसिणे आया0सिलोगो। पत्तेयं नाम पृथग् एकैकं शरीरं प्रति एक एवाऽऽत्मा भवति, न हि सर्वमेकात्मकम् । कसिणो णाम शरीरमात्रः, न तु शरीराद् व्यतिरिच्यते । बाला नाम मन्दबुद्धयः, पंडिता बुद्धिसंपण्णा, अथवा पंडिता जे एतं दरिसणं पवण्णा, तेषां प्रत्येकश एकैक आत्मा । तेषां तु संति पेच्चा ण ते संति, सन्तीति सन्ति आत्मानः, केवलं तु शरीरं आत्मा भूत्वेह च प्रेत्य न ते यान्ति । प्रेत्य नाम परभयो । कथम् ? न हि सत्ता औपपातिका विद्यन्ते ॥ 11 ॥ 1 पञ्चा खं 2 / पिच्चा vR0 dI0 ॥ 2देग्ववाइया खं 2 / विवायया पु 1 पु 2 ॥ 3 पच्चा vA0 mo0 ॥ 4 सत्त्वा इत्यर्थः । "न सन्ति' न विद्यन्ते 'सत्त्वाः' प्राणिनः उपपातेन निवृत्ता औपपातिकाः, भवाद् भवान्तरगामिनो म भवन्तीति तात्प्र्यार्थ्ः|" इति वृत्तिकृत्ः॥ Jain Educa t ional For Private Personal Use Only t.jainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ * पढमो सुयखंधो णिज्जुत्ति यतश्चैवं तेणचुण्णिजयं 12. णत्थि पुण्णे व पावे वा णत्थि लोगे इतो परं । सूयगडंग सरीरस्स विणासेणं विणासो होति देहिन्न्ण्॥12॥ 12. णत्थि पुण्णे व पावे वा सिलोगो। न हि किश्चित् तपो-दान-शीलैरप्याचर्यमाणैः पुण्यं बध्यते, हिंसायैर्वा पापम् । KNatthi लोगे इतो परं ति न चास्त्यन्यो लोकः यत्र पुण्य-पापे अनुकूल्येयाताम् । कस्मात् ? सरीरस्स विणासेणं विणासो ॥ 32 ॥ होति देहिणं । स्यादेतत्-यदि पुण्य-पापे न भवतः तेनायमीश्वरः अनीश्वरो [वा] न विद्यते, नन्वेकस्मादेव पाषाणाद् रुद्रादिप्रतिमा क्रियते पादप्रक्षालनशिला च, न चानयोः पुण्य-पापे स्तः, एवं स्वभावादेव ईश्वरो भवत्यनीश्वरो वा । उक्तं च कण्टकस्य च तीक्ष्णत्वं, मयूरस्य च चित्र्ता। पौर्णाश्च नीलताऽऽम्राणां स्वभावेन भवन्ति हि ॥ 1 ॥ सुत्तं 1 समयझ यणं पढमुद्देसो तेषामुत्तरम् - विद्यमानकर्तृकमिदं शरीरम् , आदिमत्प्रतिनियताकारत्वात् , इह यदादिमत् प्रतिनियताकारं च तद् विद्यमानकर्तृकं दृष्टम् , यथा घटः; यच्चाविद्यमानकर्तृकं न हि तदादिमत् प्रतिनियताकारं च, यथाऽऽकाशम् ; यत्कर्तृकं चेदं ॥ 32 ॥ 1परे खं 2 पु 1 पु 20 दी । वरे खं 1 ॥ 2 देहिणो खं 1 ख 2 पु 1 पु 2 vR0 pii0॥ 3 एतद्वाथानन्तरं खं 2 पु 1 Xpu 2 प्रतिषु तज्जीवतच्छरीरवादी गतः इति वर्तते ॥ 4 स्य विचित्रता वृत्तौ ॥ 5 पौर्णाश्वनीलताऽऽत्राणां स्वभा वा. mo0 saM0 / पर्णानां नीलता स्वच्छा स्वभा mu0 / वर्णाश्च ताम्रचूडानां स्वभा वृत्तौ ॥ 6 हस्तचिह्नान्तर्गतोऽयं granthaKI सन्दर्भश्चर्णिकृता अक्षरशः विशेषावश्यकस्वोपज्ञटीकात आहृतोऽस्ति ॥ Jain Educa t ional For Private Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ शरीरं स जीवस्तस्मादन्य इति । आदिमत्त्वविशेषणं जम्बूद्वीपादिलोकस्थितिनिषेधार्थम् । विद्यमानाधिष्ठातृकाणीन्द्रियाणि, करणत्वात् , इह यत् करणं तद् विद्यमानाधिष्ठातृकं दृष्टम् , यथा दण्डादयः कुलालाधिष्ठिताः; यच्चाविद्यमानाधिष्ठातृकं न तत् करणम् , यथाऽऽकाशम् , यश्चैषामधिष्ठाता स जीवस्तेभ्योऽर्थान्तरमिति । विद्यमानादातृकमिदं इन्द्रियविषयकदम्बकम् , आदाना-'ऽदेयभावात् , इह यत्राऽऽदाना-'ऽदेयभावस्तत्र विद्यमानादातृकत्वं दृष्टम् , यथा संदंशा-'यःपिण्डयोरयस्कारादातृकता; यच्चाविद्यमानादातृकं न तत्राऽऽदाना-'ऽदेयभावः, यथाऽऽकाशे, यश्च विषयाणामिन्द्रियैरादाता स तेभ्योऽर्थान्तरमात्मेति । विद्यमानस्वामिकमिदं (विद्यमानभोक्तृकमिदं) शरीरम्, इन्द्रियादिभोग्यत्वात्, इह यद् भोग्यं तद् विद्यमानभोक्तृकं दृष्टम् , यथाऽऽहार-वस्त्रादि; यच्चाविद्यमानभोक्तृकं न तद् भोग्यम् , यथा खरविषाणम् , यश्चैषां शरीरादीनां भोक्ता स तेभ्योऽर्थान्तरमात्मेति । विद्यमानस्वामिकमिदं शरीरम् , इन्द्रियादिसङ्घातत्वात् , यत् सङ्घातात्मकं तद् विद्यमानस्वामिकं दृष्टम् , यथा गृहम् ; यच्चाविद्यमानस्वामिकं तदसङ्घातात्मकम् , यथा खरविषाणम् , यश्चैषां शरीरादीनां स्वामी स तेभ्योऽर्थान्तरमात्मेति । यश्चायं कर्ता अधिष्ठाताऽऽदाता भोक्ता अर्थी चोक्तः स शरीरादन्यो जीवः, तथा चैवोदाहृतम् । स्यात्-कुलालादीनां मूर्तिमत्त्व-सङ्घाता-'नित्यत्वादिदर्शनादात्मनोऽपि तद्धर्मता, सा तैर्विरुद्धा प्रायः, तच्च न, संसारिणः खल्बदोषोत्, संसार्यवस्थायामेवायं साध्यते, न मुक्तावस्थायाम् । अयं चानादिकर्मसन्तानोपनिबन्धनत्वाद् द्रव्य-पर्यायार्थिकनयाभिप्रायाच्च तद्धर्माऽपीत्यदोषः । किञ्च-योऽयं जातिस्मरः स अविनष्ट इहायातः, तदनुभूतानुस्मरणात्, योऽन्यदेश-कालानुभूतमर्थमनु 1 कुलालाधिष्ठितारः, यच्चा चूस्प्र्0॥ 2 यथाऽयं चूसप्र0 ॥ 3 अर्थाचोक्तः शरी' चूस्प्र्0॥ 4 तद्धर्मतासक्तविरुद्धाभिप्रायः विखो0॥ 5 दोषाः विस्खो0 ॥ 6 सन्तानोपिनिबदेग् चूसप्र0 ॥ 7 इहार्थतः, tada visvo0 ॥ Jain Educati o nal ainelibraryong Page #67 -------------------------------------------------------------------------- ________________ ial पढमो सुयक्खंधो सुत्तं 1 समयज्झ यणं पढमुद्देसो, णिज्जुत्ति स्मरति सोऽविनष्टो दृष्टः, यथा बाल्यकालानुभूतानां यज्ञदत्तः । अथ मन्यसे-जन्मान्तरविनष्टोऽप्यनुस्मरति, विज्ञानसन्तानावचुण्णिजयं स्थानात्, उच्यते, एवमपि भवान्तरसद्भावः सर्वशैरीरेभ्यश्च विज्ञानसन्तानार्थान्तरता सिद्धा, अविच्छिन्नविज्ञानसन्तानात्मकश्चेसूयगडंग IxtyAtmeti शरीरादर्थान्तरमेव सिद्ध्ः। [विशेषा0 gA0 1567 तः 70 तथा 1667 तः 72 पर्यन्तगाथानां स्वोप्ज्ञ्य्त्तीका]| तथा च विण्णाणतरपुव्वं बालण्णाणमिह न्नान्न्भावातो। जध बालणाणपुव्वं जुवणाणं तं च देहहियं ॥ 1 ॥ ॥ 33 ॥ पढमो थणाभिलासो अन्नाहाराभिलासपुब्योऽयं । जध संपदाभिलासोऽणुभूतितो सो य देह्हितो॥2॥ [विशेषा0 gA0 1661-62] ॥ 12 // उक्तस्तजीवतच्छरीरवादी । / इदाणिं अकारकवादिणो भणंति । तेषामयं पक्षः 13. कुव्वं च कारवं चेव सव्वं कुव्वं ण विजति । एवं अकारओ अप्पा एवमेगे पगम्भिया ॥ 13 ॥ 13. कुव्वं च कारवं चेव सिलोगो । करोतीति कर्ता, सः "स्वतन्त्रः कर्ता" [पाणि0 sU01-4-54] इति कृत्वा न 1 "यथा बाल्यकालानुभूतानामन्यदेशानुभूतानां वाऽर्थानामनुस्मा देवदत्तः । यश्च विनष्टो नासावनुस्मरति, यथा जन्मान्तरोपरतः; न चान्यानुभूतानामर्थानामन्यस्याकृतसङ्केतस्यानुस्मरणमस्ति, यथा देवदत्तानुभूतानां यज्ञदत्तस्य । अथ मन्यसे" इति विस्खो0 पाठः ॥ 2 भावान्त' चूस्प्र्0॥ 3 शरीरिभ्यदेग् चूस्प्र्0॥ 4देग्लासो पुवो अन्नाहाराभिलासस्स । जध चूसप्र0 / 'लासो पुव्वं AhAra'bhilasamANassa / जध मु.॥ 5कारयं चेव सं 2 पु 1 pu2॥6विज्ती खं 1 पु 1 ॥ 7एवं ते उ पग' सं 1 . दी। ते उपवं पग खं 2 pu pu2॥ ॥ 33 // Jain Education D o nal dinelibrary.org Page #68 -------------------------------------------------------------------------- ________________ vidyate / कारवं चेव त्ति न चैनमन्यः कारयति विष्णुरीश्वरो वा । सव्वं कुव्वं ण विजति त्ति, सर्व सर्वथा सर्वत्र सर्वकालं । चेति, अथवा यदपि च किञ्चित् करोति तथापि सर्वकर्ता न भवतीति कृत्वा अकर्ता एव भवति । एवं अकारओ अप्पा, एवं अनेन प्रकारेण योऽयमुक्तः । एगे णाम साङ्ख्यादयः ॥ 13 ॥ 14. जे ते तु वादिणो एवं लोए तेसिं कुओ सिया। तमातो ते तमं जंति मंदा आरंभणिस्सिता ॥ 14 ॥ 14. जे ते तु वादिणो एवं0 सिलोगो । जे ते त्ति णिद्देसे । तु विसेसणे । अकर्तृवादिनो लोकत्वात् सम्यक्त्वलोको ज्ञान0 संयमलोको वा, अथवा योऽभिप्रेतो लोकः परोऽन्यो वा स तेषां नास्ति । तेन पुनरनभिप्रेतलोकमेव तमातो ते तमं जंति, तम इति मिथ्यादर्शनं अज्ञानं वा, तस्मात् तमसः तम एव यान्ति । तमो द्वेधा हि-द्रव्ये भावे च । द्रव्ये नरकः तमस्कायः कृष्णराजयश्च, भावे मिथ्यादर्शनं एकेन्द्रिया वा । मंदा उक्ताः [सूत्रगा0 10] / आरम्मे द्रव्ये भावे च । द्रव्ये षटूकायवधः, भावे हिंसादिपरिणता असुभसंकप्पा । अथवा-"मोहेण पाउता" मोहः अज्ञानं तेन प्रावृताः समाच्छन्नाः । / 14 ॥ ' उक्ताः अकारकवादिनः । इदाणिं आयच्छट्ठा-'फलवादि त्ति 1 अनेनैव प्र्कापु0॥ 2 को खं 2 ॥ 3 मंदा मोहेण पाउता चूपा0 ॥ 4 एतद्गाथानन्तरं खं 2 पु 1 पु 2 प्रतिषु अकिरियवादी गया इति वर्तते ॥ 5 चतुर्दशसूत्रगाथाव्याख्यानानन्तरं वृत्तिकृता श्रीशीलाकेनाकारकवादिमतनिरासार्थकं नियुक्तिगाथायुगलं व्याख्यातमस्ति । tadam Jain Educa t ional For Private Personal Use Only wnlm.jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुणिजुयं सूयगडंग सुयक्खंधों ॥ 34 ॥ 1समयज्झ यणं पढमुद्देसो 15. संति पंच महन्भूता इधमेगेसि आहिता। आतच्छट्ठा पुणेगाऽऽहु आया लोगे य सासते ॥ 15 ॥ 15. संति पंच महन्भूता0 सिलोगो । संति विद्य्न्ते। पंच इति तन्मात्रग्रहणम् । महब्भूता इति पृथिव्यादयः । इध त्ति इह कुपाप्न्न्द्दिलोके। एगेसिं ति ण सव्वेसिं । आहिता व्याख्याताः । ते तु आतच्छवा पुण एगे आहु-पंचमहब्भूतियं । 6] सरीरं, सरीरी छट्ठो, स च आत्मा लोकश्च शाश्वतः । लोको नाम प्रधानः सम्यक्त्वं चेति ॥ 15 ॥ 16. दुहतो ते ण विणस्संति णो य उप्पजए असं । सब्वे वि सब्वधा भावा णियतीभावमागता ॥ 16 ॥ " को बेपई अकय ? कयणासो पंचहा गई णस्थि । देव-मणुस्सगया-'ऽगइ-जाईसरणाइयाणं च ॥ 1 ॥ ण हु अफल-थोव-'णिच्छित-'कालफलत्तणमिहं अदुमहेऊ । णादुद्ध-थोषदुद्धत्तणे णगावित्तणे हेऊ ॥ 1 ॥ समओ स्म्त्तो॥ अत्र णगावित्तणे इति स्थाने खं 1 प्रतौ णमाइत्तणे इति तथा खं 2 प्रतौ णमायत्तणे इति च पाठमेदौ वर्तेते, पु 2 प्रतौ पुनः णगा। वित्तणे इत्येव पाठो वर्तते । एतद् गाथायुगलं नियुक्त्यादर्शेषु वरीवृत्यत एव, किञ्च चूर्णिकृता नास्त्यादृतं व्याख्यातं वा ॥ | 1 पुणेगाऽऽह खं 1 / पुणो आहु खं 2 पु 1 पु 2 / पुणेवाऽऽहु vR0 dI0 ॥ 2 प्रधानसम्य चूसप्र0 ॥ 3 ते विण पु 1 | pu2॥ 4 सव्वया खं 2 ॥ 5 एतद्गाथानन्तरम् खं 2 पु 2 आत्मस्वच्छ (षष्ठ) वादी गया इति वर्तते । पु 1 प्रतौ पुनः आत्म। छट्टवादी गया iti varttate ॥ // 34 // Jain Educata For Private Personal Use Only mainelibrary.org. Page #70 -------------------------------------------------------------------------- ________________ 16. duhato te Na विणस्संति0 सिलोगो। दुहतो णाम उभयतो, आत्मा प्रधानं चाक्षुषमचाक्षुषं वा ऐहिका-'ऽमुष्मिको X वा लोकः दुहतो ण विणस्संति त्ति । स एवं आत्मा न जायते न म्रियते कदाचित् , नायं भूत्वा भविता न भूयः । अब्भो ( अजो?) नित्यः शाश्वतोऽयं पुराणो, न हन्यते हन्यमाने शरीरे ॥ 1 ॥ [भगवद्गीता bha0 2 zlo0 20] नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ 1 ॥ अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥ 2 ॥ [भगवद्गीता a0 2 zlo0 23-24] न चोत्पद्यते असदिति असत्कार्यपरिग्रहः, मृत्पिण्डे हि विद्यते घटः । सव्वे वि सव्वधा भावा, सव्वे महतादयो विकाराः । नियतिर्नाम प्रधानम् तामागताः । सा कथं फलवती भवति ? इति, यत् करोति न तस्य लभते फलं आत्मा, न फलति प्रकृतिः, न फलवतीत्यर्थः ॥ 16 ॥ 1 अभिब्भो (अभिजो) वा. mo0 ॥ 2 अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ इति पाठभेदो गीतायाम् ॥ Jain Educald a tional Mananjainelibrary.org. Page #71 -------------------------------------------------------------------------- ________________ पिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं ॥ 35 ॥ 17. पंच खंधे वदंतेगे बाला उ खणजोइणो । अण्णा अणण्णो गाऽऽहु हेउयं वे अहेउयं ॥ 17 ॥ 17. पंच खंधे वदतेगे0 सिलोगो । ते इ खंधा इमे रूपं 1 वेदना 2 विज्ञानं 3 संज्ञा 4 संस्काराः 5 / रूपणतो रूपम् 1 वेतीति वेदना 2 विजानातीति विज्ञानम् 3 सञ्जानातीति संज्ञा 4 शुभाशुभं कर्म संस्कुर्वन्तीति संस्काराः 5 / ते पुण खणजइणो क्षणमात्रं युज्जंत इति परस्परतः । न चैतेष्वात्माऽन्तर्गतो [ भिन्नो ] वा विद्यते, संवेद्यस्मरणप्रसङ्गादित्यादि तेषामुत्तरम् । अण्णो अणण्णो णेगाऽऽहु, केचिदन्यं शरीरादिच्छन्ति केचिदनन्यम् । शाक्यास्तु केचिद् नैवाच्यम् (नैवान्यं । केचिच्च नाप्यनन्यम् ) / तथा स्कन्धमातृका हेतुमात्रमात्मानमिच्छन्ति बीजाङ्कुरवत् । अहेतुकं शून्यवादिका: [ 1 लोके यावत्संज्ञा सामग्र्यमेव दृश्यते यस्मात् तस्मान्न सन्ति भावाः । भावाः सन्ति, नास्ति सामग्री । एवं जगदपि केचिद्धेतुमत् केचिदहेतुमदिति । अथवा हेतुमदिति विष्णुरीश्वरो वाऽस्योत्पादहेतुरिति, अहेतुमन्नाम येषां स्वभावत एव उत्पद्यते । यथा लोकायतिकानाम् - 1 णेवाऽऽहु खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 5 शक्या चूसप्र0 ॥ mo0 ॥ हेतु प्रत्यय-सामग्री पृथग्भावेष्वसम्भवात् । तेन तेनाभिलाप्या हि भावाः सर्वे स्वभावतः ॥ 1 ॥ Jain Education Fonal 2 ca खं 1 खं 2 pu1 ॥ 3 वेयतीति mu0 ॥ 4 स्मरणाप्रस vA0 XCXBXCX XOXOXOX पढमो सुयक्खंधो 1 समयज्झयणं पढमुद्देसो ॥ 35 ॥ Cainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ "कः कण्टकानां प्रकरोति तैक्ष्ण्यं0" [ 18. पुढवी AU य तेऊ य तहा वाऊ य एकओ । चत्तारि धातुणो रूवं एवमाहंसु जाणगा ॥ 18 ॥ 18. पुढवी AU ऊ ya0 सिलोगो । केचिद् ब्रुवते चत्तारि धातुणो रुवं । एतेसिं उत्तरं जैत्तीए पंचमहब्भूतवादिणो [ सूत्रगा0 7 अवतरणतः ] आरम्भ ॥ 18 ॥ कथं अफलवाति ? ति ताव भण्णति 19. अगारमावसंता वि आरण्णा वा वि पइव्वगा । एतं दरसण मावण्णा सव्वदुक्खा विमुञ्चति ॥ 19 ॥ 19. अगारमावसंता0 सिलोगो । यथास्वं एतानि दर्शनानि प्रपन्नाः ते पुनरगारत्वे वा वसन्ति, अरण्ये वा तापसादयः पव्त्रगा णाम वचैत्ता ( पव्वता ) दगसोयरियादयो । ते सव्वे वि एतं दरिसणमावण्णा सव्वदुक्खा विमुचंति, तच्चणियाण उवसगी व सिज्यंति, आरोपगा वि अणागमणधम्मिणो य देवा ततो चेव 'णिव्वंति । साङ्ख्यानामपि गृहस्थाः 1 AU तेऊ खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 3 य वाऊ य चूसप्र0 ॥ 4 युक्तयेत्यर्थः । णिजुत्तीए चूसप्र0 vR0 dI0 ॥ 7 विमुच्चंती पु 2 / विमुञ्चती खं 1 खं 2 पु 1 ॥ 9 'णिव्वंति' निर्वान्ति, सिध्यन्तीत्यर्थः ॥ ॥ Jain Educationonal ] // 17 // anye bruvate - 2 यावरे vR0 दीपा0 / जाणगा खं 1 खं 2 पु 1 पु 2 dI0 pA0 ॥ 6 इमं दरि खं 1 खं 2 पु 1 पु 2 mo0 / गा वि विनंति pu0 ॥ 5 पव्वैया pu1 पु 2 ॥ 8 गा वि विजांति saM0 vA0 CXXXXXXXXBXBXXXCX jatinelibrary.org Page #73 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्तं ॥ 36 ॥ 1 समयज्झ यण पढमुद्देसो अपवर्गमाप्नुवन्ति । एवं दरिसणमिति एवं सक्कदरिसणं वा जाणि य मोक्खवादिदरिसणाणि वुत्ता ताई पवण्णो सबदक्खाण मुच्चै त्ति वुत्तं तं च ण भवति । कथं ते दशकुशलात्मके कर्मपथे स्थिता न निर्वान्ति ? यम-नियमात्मके वा सायादयः ? / तेषामर्थत एवोत्तरमनेनैव श्लोकेन अगारमावसंता तु, आरण्णा वा वि पव्वगा । एयं दरिसणमावण्णा, सव्वदुक्खा ण मुंचति ॥ 1 ॥ ॥ 19 ॥ किश्चान्यत् 20. तेणा विमं तिणच्चाणं ण ते धम्मविदूं ज्ञ्ना। जे ते तु वादिणो एवं ण ते ओहंतराऽऽहिता ॥ 20 ॥ तेणा विमं तिणच्चाणं ण ते धम्मविऊ ज्ञ्ना। जे ते तु वादिणो एवं ण ते संसारपारगा ॥ 21 ॥ 22. तेणा विमं तिणच्चाणं ण ते धम्मविऊ ज्ञ्ना। जे ते तु वादिणो एवं ण ते गम्भस्स पारगा ॥ 22 ॥ 1 ते णावि संधि णच्या खं 1 ख 2 पु 1 पु 2 vR0 दी। "ते' पञ्चभूववाद्याद्याः 'नापि' नैव 'सन्धि' छिद्रं विवरम्" इति शीलाङ्कपादाः ॥ 2"विओजणा saa0॥ 3 वातिणो खं 1 / वाइणो खं 2 पु 1 पु 2 ॥ 4-5 ते णावि संधि णचा खं 1 kha 2 pu 1 pu2 vR0 dii.|| // 36 // Jain Educati o nal Mainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ 23. तेणा विमं तिणच्चाणं ण ते धम्मविऊ ज्ञ्ना। जे ते तु वादिणो एवं ण ते जम्मस्स पारगा ॥ 23 ॥ 24. तेणा विमं तिणचाणं ण ते धम्मविऊ ज्ञ्ना। जे ते तु वादिणो एवं ण ते दुक्खस्स पारगा ॥ 24 ॥ 25. तेणा विमं तिणच्चाणं ण ते धम्मविऊ ज्ञ्ना। जे ते तु वादिणो एवं ण ते मारस्स पारगा ॥ 25 ॥ 20. तेणा विमं तिणचाणं. सिलोगो । तेण त्ति उपासकानामाख्या । कु(त्रि)ज्ञानेन त्रिपिटकज्ञानेन । [ण ते धम्मविद् विद्वांसो भवन्ति । जायन्ते इति ज्ञाः। ये ते तु वादिणो एवं यथाऽऽदिष्टाः, एतच्च वक्ष्यामः । सर्वे न ते ओहंतराहिता, ओहो द्रव्ये भावे च, द्रव्यौधः समुद्रः, भावौधस्तु अष्टप्रकारं कर्म यतः संसारो भवति । न ते तस्य उत्पादका वा आहिताः आख्याताः । / 20 ॥ 21. संसारे चैव संसरन् मोहमुपचिनोति, तस्याप्यपारकः ॥ 21 ॥ 22-25. ततो गर्भ-जन्म-दुःख-माराणि ॥ 22 ॥ 23 ॥ 24 // 25 // सूचनई 1-3 ते णावि साधणचा ख 1 ख 21 पु 20 pI0 ॥ 4 ख्याज्ञानेन vA0 mo0 ॥ Jain Education internal anal PHOnlinelibrary.org. Page #75 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजुयं सूयगडंग सुयक्खंधो मुत्तं ॥ 37 ॥ 1 समयज्झ यणं पढमुद्देसो 26. 'संसारचक्कवालम्मि भमंता [य पुणो पुन्नो]| उच्चावयं णियच्छंता gmbhmesNt'nnNtso|| 26 // त्ति बेमि ॥ ॥ पढमज्झयणे पढमो उद्देसओ 1 ॥ 26. संसारचक्कवालम्मि0 सिलोगो । एवमस्मिन् संसारचक्कवाले भ्रमन्तः चक्रवद् भ्रममाणा उच्चावयं णियच्छंता, उच्चाई उत्कृष्टानि अवचाई नीचानि मज्झिमाणि य दुक्खाई ताई अधिगच्छति । अथवा उच्चावचं अनेकप्रकारम् । संसारश्चानेकप्रकारः । तं णियच्छंता gambhamesaMta'NaMtaso, गब्भो तिरिक्खजोणिय-मणुस्सेसु गब्भातो जम्मं, "एष मार्गणे" तं गभं एसंति, अणंतसो त्ति अणंतखुत्तो । अथवा उच्चावयमिति नानाप्रकारं कम्मं तं णियच्छंता तदुपायाद् गर्भ-जन्म1 षड्विंशगाथास्थाने खं 2 प्रतौ सार्धा सूत्रगाथा वर्तते । तथाहि णाणाविहाई दुक्खाई अणुभवंति पुणो पुणो । संसारचकवालम्मि म्च्चु-चाहि-ज्राकुले। उच्चावयाणि गच्छंता gmbhmesNt'nntso||26|| त्ति बेमि ॥ वृत्तिकृता श्रीशीलाकेन दीपिकाकृता चापि एषा सार्धगाथव व्याख्याताऽस्ति । खं 1 pu1 पु 2 प्रतिषु पुनः उपयुलाखतसाधगाथानन्तरम् नातिपुत्ते (नातपुत्ते पु 1 पु 2) महावीरे एवमाह (देग्माहु पु 1 पु 2) जिणोत्तमे ॥ 27 ॥ त्ति बेमि। इति गाथार्धयोजनेन गाथायुगलं व्र्त्ते। चूर्णिकृत्परम्परायां तु प्रथमगाथापूर्वार्ध-द्वितीयगाथोत्तरार्धवर्जनरूपा एकैव गाथा वर्तत इति तैस्तदनुसारेणैव व्याख्यातमस्ति ॥ 2प्रथमोद्देशकः kha 1 ॥ ॥ 37 // Jain Educati o nal For Private Personal Use Only Jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ मरणानि दुःखान्यनुभवन्ति । तानि तु न एकशः अनन्तशः अणादीयं अणवदग्गं दीहमेद्धं चाउरन्तं संसारकंतारं अणुपरियति ॥ 26 ॥ इति परिसमाप्तौ । बेमि न्ति भगवन्तादेशाद् ब्रवीमि न स्वेच्छया इति ॥ ॥ समयस्स पढमो उद्देसो सम्मत्तो 1-1 ॥ [ समयज्झयणे बीओ उद्देसओ । ] / बितियौद्देसयाभिसंबंधो--- स एव सूतकड - सुत्तकडाधियारोऽनुवर्त्तते स एव च ससमयपरूवणाधियारो वट्टए । ते परसमया यथास्वं स्वं पक्षं ( स्वपक्ष) क्षेपतः प्ररूप्य प्रत्युत्सृष्टाः, तदाश्रितापायाच उक्ताः, जधा "gavbhamesaMta'NaMtaso" [ सूत्रगा0 26] न्ति । णाणाविधाभिग्गहमिच्छादिट्ठीसु वणिज्जमाणेसु अयमवि अभिग्गहितमिच्छादिद्विविकप्पो वणिज्जति । तरस इमे चत्तारि अर्थाधिकारा [ ni0 gA0 28 ], तं जधा -- बितिए णियतिवातात्याधियारो 1 अण्णाणवादी 2 णाणवादी 3 भिक्खुसमयाधियारो जेसिं चउव्विधं कम्मं चयं ण गच्छति 4 त्ति । एतेहिं चौहिं संसिया गन्भमेसंतणतसो ति, तदादीणि य दुक्खाणि पावंति इत्यतस्तं नाऽऽश्रयीत । तत्थ ताव णियतीवाद समयपरूवणत्थमिदमपदिश्यते-- 1 मद्धं वा उत्तरंता संसार vA0 mo0 ॥ Jain Education Sonal nelibrary.org Page #77 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो 1 समयज्झ यणं पढमुद्देसो णिज्जुत्ति 27. आघायं पुणिहेगेसिं उववण्णा पुढो जिया। चुण्णिजुयं - वेदयंती सुहं दुक्ख अदुवा लुप्पंति त्थान्नो॥1॥ सूयगडंग 27. आघायं पुणिहेगेसिं0 सिलोगो । आघातं णाम आख्यातम् । पुनर्विशेषणे । किं विसेसेति ?, पूर्वसमयेभ्यो * विशेषयति नियतिवादमिति । इहेति अस्मिंल्लोके समयाधिकारे वा, एकेषां न सर्वेषाम् , उपपन्नास्तासु [ तासु] गतिसु पृथक् इति पृथक् पृथग् न त्वेकात्मकत्वम् । जीवो त्ति वा पाणो त्ति वा एगहु~ / वेदयंती णाणाविधेसु ठाणेसु पृथग् ॥ 38 ॥ IXNANAvidhANi सुह-दुक्खाणि अणुभवंति । ते च तेभ्यो नानाविधेभ्यो दुःख[ स्थानेभ्यः सुख ] स्थानेभ्यश्च लुप्यन्ते, च्यवन्त इत्यर्थः ॥ 1 ॥ येन च ते दुक्खेन लुप्यन्ते तन्नेयम् 28. ण तं सयंकडं दुक्खं णे य अण्णकडं च न्न्ण्। सुहं वा जादि वाऽसुहं सेहियं वा असेहियं ॥ 2 ॥ 28. ण तं सयंकडं दुक्ख0 सिलोगो। येन नियतिः करोति तेण ताव ण तं सर्यकर्ड दुक्खं, न पुरुषकारकृतमित्यर्थः । यत् स्वयंकृतं न भवति इत्यतो ण [य] अण्णकडं च णं, अन्येन कृतं अण्णकडं । च पूरणे । अन्यो नाम पुरुषः । तदुभयकृतमपि न भवति, न चाकृतम् । तत् कथम् ?, उच्यते-सुहं वाजदि वाऽसुहं, अनुग्रहोपघातलक्षणे सुख-दुक्खे । सेधनं 1अक्खायं पु 1 पु 2 ॥ 2 पुण एगोसि खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 3 वेदयति खं 1 ख 2 pu1पु 2 ॥ 4 लपति खं 1 ॥ 5 कओ अण्ण खं 1सं 2 पु 1 पु 2 vR0 दी.॥ 6 जति वा दुक्खं खं 1 खं 2 pu 132 0 0 ॥ 1 // | / / 28 / / Jain Educatio n al Page #78 -------------------------------------------------------------------------- ________________ सिद्धिः, निर्वाणमित्यर्थः । इयन्तश्च जीवाश्रया भावाः सर्वे नियतीकृताः, न वीर्य पुरुषकारोऽस्ति, सर्वमहेतुतः प्रवर्तत इति ॥ 2 ॥ एषा णियतिवादिदिट्ठी । अकम्मिकाणं च कालवादीणं च टिटी 20ण सई कडं ण अण्णेहिं वेदयंति पुढो जिया। संगैयं तं तहा तेसिं इहमेगेसिमाहितं ॥ 3 ॥ 29. ण सई कडं ण अण्णेहिं0 सिलोगो । णियतीसभावमेत्तमेले । मंग गो। णियतीसभावमेत्तमेवेदं । संगैयं त] तहा तेसिं, संगतियं णाम सहगतं ] संयक्तमित्यर्थः अथवाऽस्याऽऽत्मनः नित्यं सङ्गतानि इति । संगतेरिदं संगतियं भवति. संगतेर्वा हितं संगतिकं भवति । तहा तेसिं ति जेण जधा भवितव्य ण तं भवति अण्णधा । इहेति इहलोके नियतिवाददर्शने वा एगेसिं ण सव्वेसिं आहित आख्यातम् ॥ 3॥ते तु नियतिवादिणो 30. एवमेताइं जंपंता बाला प्ण्द्दित्वादियो। णियता-'णियतं संतं अयाणमाणा अबुद्धिआ॥4॥ 30. ताई जंपता0 सिलोगो । एवं अवधारणे । कानि (यानि) एतानि कुदर्शनानि ताणि सद्दहंता नियैवाय 1 सयं कडं खं 1 ख 2 पु 1 पु 2 ॥ 2 संगतियं खं 1॥3'सि आहियं खं 1 ॥ 4 अथवा स्यान्मनः चूसप्र0 ॥ 5 मेयाणि खं 1 खं 2 pu1 pu2॥ 6 पंडियमाणिणो खं 2 पु 1 पु दीपंडियनाणिणो ख 1 ॥ 7णिययाऽणिययं खं 1 ख 21 pu2॥ 8 अयाणता अबु खं 1 अजाणता अबुखं 2 pu 1 pu2॥ Jain Educati o nal Wijainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुतं ॥ 39 ॥ अम्मादी आकर्मिकाः, अहवा परूवेइ नियैवाददर्शनम् । बाला पंडितवादिणो, बालास्तथा पंडितवादिणो अपण्डिताः पण्डितप्रतिज्ञाः । ते हि णियता 'णियतं संतं जे जधा कडा कम्मा ते तधा चैव णियमेण वेदिज्जंति त्ति एवं नियतं । तं जधा--णिरुवक्कमायू देव-णेरतिय त्ति, अणियतं सोवकमायुं ति । एतं णियता 'णियतं संतं सम्भूतं अयाणमाणा अबुद्धिआ, अबुद्धिकाः मन्दमेधस इत्यर्थः ॥ 4 ॥ ते अमेधस एवमेतं अयाणंता 31. एवमेगे तु पासत्था अजाणता विप्पगब्भिया । एवं वट्ठिता संता त्तदुक्खविमोयगा ॥ 5 ॥ 31. एवमेगे तु पासत्था0 सिलोगो । एवं अवधारणे । न जाणता अजाणता । किमयाणंत त्ति ? तमेव जियतमणियतं च अजाणता विप्रगल्भिता, तेनैव स्वयंविकल्पितमिथ्यादर्शनाभिनिवेशे असज्जना इवासत्कर्मभिर्धृष्टीभूता लज्जनीयेनापि न लज्जन्ते इत्यर्थः । एवं पुवट्ठिता संता, एवं नाम यद्यप्यभिगृह्य तानि नानाविधानि बालतपांसि स्वे स्वे दर्शने यथोतमुपास्थिता गुर्वादिविनययुक्ताः सर्वप्रकारेण यथोक्तज्ञानात्मनि न विसीदंति तथाप्यात्मानं न संसाराद् विमोचयन्ति । उक्तं च -- "मिथ्यादृष्टिरवृत्तस्थः 0" [ ] ॥ 5 ॥ 1 अबुद्ध्या अबुद्धि: मन्द चूस0 ॥ 2स्था ते भुजो विप्प खं 1 खं 2 पु 1 पु 2 vR0 pI0 ॥ 3 पवट्टिया pI0 ॥ 4उर्स् अग्क्ख विमोक्खगा vR0 / ण ते दुक्खविमोयगा दी। ण ते दुक्खविमोक्खया खं 1 खं 2 pu1pu 2 ॥ Jain Education national BXCXBXCXX CXCXXXCXXXX पढमो सुयक्खंधो 1 समयज्झ यणं पढमुद्देसो ॥ 39 ॥ jainelibrary.org. Page #80 -------------------------------------------------------------------------- ________________ स्यात्-कथं ते न संसारपारपारगा भवंति ?, मिथ्यादर्शनेनोपहतत्वात् । दृष्टान्तः 32. जविणो मिगा जधा संता परिताणेण त्जिता। असंकिताई संकंति संकिताई अस्ण्किन्नो॥6॥ 32. जविणो मिगा जधा संता0 सिलोगो । जब एषां विद्यत इति जविनः । के च ते ? मृगाः, तत्रापि वातमृगाः परिगृह्यन्ते । संतग्रहणान्निरुपहतशरीर-वयो-'वस्था अक्षीणपराक्रमाः । परितन्यत इति परितानः वागुरेत्यर्थः । तज्जिता वारिता, प्रहता इत्यर्थः, न शक्यमेतत् परितानं निस्सर्तुम् । सा च एगतो वागुरा, एकतो हस्त्यश्व-पदातिवती यथाविभवतो सेना, एकतः पाश-कूटोपगा यथाविभागशः । नित्यत्रस्ताः तत्र ते मृगाः स्वजात्यादिभिः परितुद्यमाना मरणभयोद्विना असंकिताई । संकेति ॥ 6 ॥ स्यात्-कि शङ्कनीयम् ? किं न ? इति, उच्यते 33. परिताणियाणि संकंता पासिताणि अस्ण्किन्नो। अण्णाणभयसंविग्गा संपलिंति तहिं तहिं ॥ 7 ॥ 33. परिताणियाणि संकंता सिलोगो । परि सर्वतः ततानि परिततानि । यानि वा तानि पुनः बज्झ-पोत-रज्जुमयानि तान्यशङ्कनीयाः परिशङ्किताः । त एवं वराकाः अण्णाणभयसंविग्गा, अज्ञानभयं नाम त एवं न जानते-यथैषा वागुरा दुर्लङ्घन्था, न चाधः शक्यते निस्सर्तुम् । ततस्तेऽज्ञाना भयेन संविग्ना तहिं तहिं संपलिंति अणुकूडिलेहिं अण्णपासेहिं; अथवा 1 वजिता खं 2 पु 2 0 dI0 / तज्जिता खं 1 पु 1 वृपा0 दीपा0 ॥ 2 परियाणियाणि खं 1 खं 2 पु 1 पु 2 ॥ 3 संपरिअंति पु. vR0 दी.॥ 4न वधः cuuspr0॥ Jain Education a nal dezanelibrary.org Page #81 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो सुतं 1 समयज्झ यणं पढमुद्देसो णिज्जुत्ति-IX एकतः पाशहस्ता व्याधाः, एगतो वागुरा, तन्मध्ये संप्रलीयन्तो भ्रमन्त इत्यर्थः, यावद् बद्धा मारिता वा स तेषामचुण्णिजुर्य ज्ञानदोषः ॥ 7 ॥ ते पुणसूयगडंग 34. अध तं पवज्ज वज्झ अह वज्झस्स वा वे। __ वेधेज पदपासातो तं च मंदे ण पेहती ॥ 8 ॥ 34. अध तं पवेज वझं0 [सिलोगो] / वधेज पदपासातो, पदं पासयतीति पदपाश: कूडः उपको वा। ॥ 40 ॥ पठ्यते च-"मुच्चेञ्ज पदपासादी" आदिग्रहणादू बन्ध-घात-मारणानि । तं च मंदे ण पेहती, स भावमन्दः न प्रेक्षति तम् ॥ 8 ॥ स एवं वराक: 35. अहिते हितपण्णाणा विसमं तेन्नुवाग्ते। से बद्धे पयपासेहिं तत्थं घंतं नियच्छति ॥ 9 ॥ 1 वज्झं अहे वास्स इति बंधं अहे बंधस्स इति पाठयुगलं वृत्तिकृता दीपिकाकृता च व्याख्यातमस्ति । तथाहि--"अथ' अनन्तराल्ल् मसौ मृगस्तत् 'वज्झ' ति वधं यदि वा बन्धनाकारेण व्यवस्थितं वागुरादिकं वा बन्धनं बन्धकत्वाद् ब्न्ध्मुच्य्ते|" इति । बजा अहे बज्झस्स पु॥ 2 मुच्चेज पदपासाओ खं 1 खं 2 vR0 दी । मुंचेज पयपासाओ पु 1 पुस । मुश्चेज पदपासादी चूआ. वृपा0 ॥ 3तं तु मंदे ण देहते खं 2 पु 2 / तं तु मंदे ण देहती खं 1 पु 1 vR0 dI0 ॥ 4 अहियप्पाऽहियपण्णाणे सं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 5 विसमतेणुवागते खं 1 पु 1 vR0 दी । विसमंतेऽणुवायए खं 2 पु 2 वृपा. दीपा ॥ 6पासादी तत्थ खं 1 वृ. दी। पासाई तत्थ खं 2 / पासायं तत्थ पु 2 / पासाओ तत्थ पु 1 / पासेणं तत्थ saa0॥ 7 तत्थ घायं नियच्छति खं 2 pu2 0 / तत्थ घायं निगच्छति खं 1 पु 1 दी* चूर्णौ ca ॥ ॥ 40 ॥ Jain Education For Private Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ 35. ahite हितपण्णाणा0 सिलोगो । विसमं णाम कूट-पाशोपगैः आकीर्णं तद् वागुराद्वारं तं विसमं समं च तेण गतः उपागतः । से बद्धे पयपासेहिं, से त्ति स मृगः बध्यते स्म बध्यः, पदं पाशयतीति पदपाशः, स च कूट: उपगो वा। तत्थेति तेहिं पासादिएहि बद्धे । धन्तः घातकः, घातक एवान्तः घन्तः, पातेन वाऽन्तं करोतीति घ्न्त्ः। नियतमधिकं वा घन्तं गच्छति नियच्छति ॥ 9 ॥ 36. एवं तु समणा एगे मिच्छादिट्ठी अन्नारिया। असंकिताई संकिंती संकिताइं असंकिणो ॥ 10 ॥ 36. एवं तु समणा ege0 सिलोगो। एवं अव्धार्न्ने। तुः विशेषणे । निम्रन्थैर्व्यतिरिक्ता एके न सर्वे । के च ते ?, नियतिवादिनः, जे य अण्णे णाणाविधदि ट्ठिणो । मिच्छादिदि ति विपरीतप्राहिणः । अणारिय त्ति णाण-दसण-चरित्ताणारिया । ते असंकिताई संकिंती, णाण-दसण-चरित्ताई [असंकणिजाई ] ताई तपोभीरुत्वाद् अन्यैश्च जीवबहुत्वादिभिः पदैर्नात्र शक्यते अहिंसा निष्पादयितुमिति संकंति ण सद्दहति; संकिताई कुदंसणाई ताई असंकिणो सद्दहति पत्तियति ॥ 10 ॥ स्यात्-किं शङ्कनीयम् ? किं न? इति उच्यते 37. धम्मपण्णवणा जा तु तीसे संकंति मूद्ध्गा। आरंभाय ण संकंति अवियत्ता अकोविता ॥ 11 ॥ 1'णा वेगे pu1॥ 2च्छद्दिट्ठी खं 2 पु 2 ॥ 3 संकंति खं 1 खं 2 पु 1 pu3 / संकिंता * दी*॥ 4aa सा तं तु संकंतिसं 1 सं 2 पु 1 पु 2 vR0 दी ॥ 5 आरंभाईण सं 1 kha 2 1 pu 2 va* dii.|| Jain Education national For Private Personal Use Only miniw.jainelibrary.org | Page #83 -------------------------------------------------------------------------- ________________ गिज्जुतिखुण्णिजयं सूयगडंग 37. धम्मपण्णवणा जा tu0 सिलोगो । यावान कश्चिद् ज्ञेयधर्मः समयेन प्रज्ञाप्यते सा धर्मप्रज्ञापना । अधवा दुविधो धम्मो सुतधम्मो चारित्तो य धम्मो य । दसविधो य समणधम्मो अगारमणगारिओ धम्मो ॥ 1 ॥ पढमो सुयक्खंधो 1समयज्झ ॥ 41 ॥ यणं पढमुद्देसो स जेण पण्णविजइ सा धम्मपण्णवणा । तीस संकंति बेभेन्ति दुक्खं कजति अधवा ण सद्दहति । अधवा किमेवं ण व त्ति वा संकति, पृथिव्यादिजीवत्वं शंकितं । मूढा अज्ञानेन दर्शनमोहेन आरंभाय ण संकंति दव्वारंभे भावारंभे य वटुंति, कुपासंडिणो तमेव आरंभं बहुमण्णंति । अवियत्ता णाम अव्यक्ताः, णाऽऽरंभादिसु दोसेसु विसेसितबुद्धयः । अकोविता अविपश्चित इत्यर्थः । मिच्छत्तकडदोसेण सब्भूतं णिग्गंथं पवयणं संकंति ण बुझंति ॥ 11 ॥ स्याद् बुद्धिः-यथा मृगाः पाशबद्धाः प्रचुरतृणोदकाद् वनवाससुखात् च्यवन्ते एवं मिथ्यादृष्टयः कुतश्चयवन्ते ? उच्च्यते 38. सवप्पगं विउक्कासं सव्वं णूमं विधुन्निया। अप्पत्तियं अकम्मंसे etamaE मिए चुते ॥ 12 ॥ 38. सब्बप्पगं विउक्कासं0 सिलोगो । सर्वत्राऽऽत्मा यस्य स भवति सर्वात्मकः, अथवा जे भावकसायदोसा ते वि सव्वे लोभे संभवंतीति सबप्पगं । उक्तं च-"लोभो सव्वविणासओ" [ दशवै0 a0 8 gA0 3.] / विविधं जात्यादि- भिर्मदस्थानैरात्मानं उकस्सति विउक्कस्सति । नूमं गहनमित्यर्थः । दव्वण्णूमं दुगं अप्पागासं वा, भावण्णूमं माया । एते 1 विउक्कस्सं खं 1 ख 2 पु 1 पु 2 ॥ 2 विधूणिया सं 1 kha 2 pu 1 pu 2 vR0 dI0 // // 41 // Jain Education ainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ | तिणि वि कसाया विविधैः प्रकारैः धुणिय विधुणिय, किंचि अप्पत्तियं णाम रूसियव्यं, तदपि अप्पत्तियं अकम्मंसे साधौ, अकम्मंसे एभिः सर्वैविधूणितैः अकम्मंसो भवति, न चाऽस्य बालबुद्धिः (द्धेः) अप्पत्तियं अकर्मत्वं भवति, सिद्धत्वमित्यर्थः । अधवा अप्पत्तियं कोधो, तेण जइया अकम्मंसे भवति, अंसगहणं तिण्णि तिण्णि कसायंसे से (सेसे ) काऊण खवेति, एवं sesANa'vi कम्माणि खवेत्ता जीवो अकम्मंसो भवति । तं पुण सम्मैंसण-चरित्त-तवो-विणएहिं खवेति, ण मिच्छादसण-अण्णाण-अविरतीहिं । एतमढें मिए चुते त्ति जो मियदिढतो भणितो [ सूत्रगा0 32] / यथा मृगः पाशं प्रति अभिसर्पन् प्रचुरतृणोदकगोचरात् खैरप्रचाराद वनसुखाद् भ्रष्टः मृत्युमुखमेति एवं ते वि णियतिवादिणो ॥ 12 ॥ 39. 'जे तेतं णाभिजाणंति मिच्छादिट्ठी अन्नारिया। मिगा वा पासबद्धा ते ghAyamesaMta'NaMtaso // 13 // 39. जे तेतं णाभिजाणंति सिलोगो कठो ॥ 13 ॥ णियतिवादो गतो । इदाणिं अण्णाणियवादिदरिसणं। अण्णाणेण वा कतो कम्मोवचयो ण भवति तत्प्रतिषेधार्थमपदिश्यते 40. माहणा समणा एंगे सव्वे णाणं सयं व्दे। सव्वलोगंसि जे पाणा ण ते जाणंति किंचणं ॥ 14 ॥ 1जे एतं खं 1 ख 2 पु 1 पु 2 vR0 दी॥ 2मिच्छद्दिट्टी खं 2 पु 1pu2॥ 3 वेगे खं 1 ॥ 4 सव्वलोगे वि जे खं 2 pu1pu 2 vR0॥ Jain Education intona For Private Personal Use Only gainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो सुत्वं XXXXXX 1 समयज्झ णिज्जुत्ति 40. माहणा समणा ege0 सिलोगो। माहणा णाम धीयारा। समणा समणा एव्। एगे णाम ण सव्वे, जो अण्णाचुण्णिजुयंणियबादी; अहवा अम्हंतणए मोत्तण ते सव्वे वि अप्पणो सपक्खं पसंसंता भण्णंति । सव्वलोगंसि जे पाणा ण ते जाणति सूयगडंग किंचणं, अस्मान मुक्त्वा सर्वलोकेऽपि वादिनः सर्वप्राणभृतो वा येऽस्मद्दर्शनव्यतिरिक्ता ण ते जाणंति संसारं मोक्खं वा॥14॥ ते हि मिच्छादिट्ठिणो सद्भावबुद्ध्याऽपि यथा स्वान् खान कुसमयान प्ररूपयन्तः न तत्र सद्भावं विन्द्न्ति। दृष्टान्तः 41. मिलक्खू अमिलक्खुस्स जहा वुत्तान्नुभास्ती। ॥ 42 ॥ ण हेतुं से वियाणेति भासियं ta'NubhAsatI ॥ 15 // 41. मिलक्खू अमिलक्खुस्स0 सिलोगो । यथा कश्चिद् म्छेच्छयुवा केनचिद् वृद्धेनाऽऽचार्येण पथि गृहे वाऽपदिष्टः-पुत्र ! कुत आगम्यते ? / ण हेतुं से वियाणेति ति यदर्थं तद् वचोऽभिहितम् , दृष्टि-मुखप्रसादादिभिराकारैः प्रि। शुद्धाकारं ज्ञात्वा किन्तु तमेव भाषितं प्रत्यनुभाषते । अथवा पृष्टः किश्चित् तत्त्वं पृच्छतः सोऽपि तथैवाऽऽह । आर्यकुमारको वा पित्राऽपदिष्टः-भण पुत्र ! सिद्धम् । एष दृष्टान्तः ॥ 15 ॥ 42. एवमण्णाणिया नाणं वैयंता वि सयं सयं । णिच्छयत्थं ण जाणंति मिलक्खू व अबोधिए ॥ 16 ॥ वर्ण पढमुद्देसो **OXOXOXOXOXOXOXOXOX // 42 // 1जह खं 1 ख 2 ॥ 2 भासप ख 2 पु 1 pu2॥ 3 विजाणाति 1 ख 2 पु 12 ॥ 4 भासए खं 2 पु 1 pu2॥ 5 वयंतो खं 1 ॥ 6णिच्छियत्थं खं 2 पु 1 pu2॥ 7 अबोहिया vR0 दी । अबोहितो खं 1 / अबोहिए सं 2 pu 132 ॥ Jain Educati onal ainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ स्थगड FOXOX-BY 42. एवमण्णाणिया नाणं0 सिलोगो । एवं अवधारणे । निश्चयार्थो नाम यथा भावोऽवस्थितः तह आत्मादिपदार्थान् दर्शयन्तोऽप्यन्येषां अचित्रकालाभिज्ञा इव न सद्भावतो वदन्ति । तदेवोदाहरणं - मिलक्खू व अबोधिए, अबोधः अज्ञानमित्यर्थः ॥ 16 ॥ स एवं तेषाम् -- 43. अण्णाणियाण वीमंसा णाणे णेव णियच्छति । अप्पणी य परं नालं कुतो अण्णाऽणुसासिउं ? / / 17 / / 43. अण्णाणियाण वीमंसा0 सिलोगो । संशयः सन्देहो वितर्कः ऊहा वीमंसेत्यनर्थान्तरम् । तेषां हि असर्वज्ञत्वादसौ वीमंसा प्रत्यक्षेष्वपि तावत् पृथिव्यादिषु संदिह्यते किं पुनरात्मादिषु अप्रत्यक्षेषु ? / तदेवं सा वीमंसा इह निश्चयज्ञाने न नियच्छति न युज्यते, न घटत इत्यर्थः । स एवं संदिग्धमतिस्तावदात्मानमपि न शक्नोति प्रत्याययितुं कुतस्तर्हि परम् ? संसारतो वा समुद्धर्तुम् ? / / 17 / / एवं ते मिच्छादिट्ठिणो तदुपदिष्टमनुपदिष्टं वा मिच्छादंसणं पडिवज्जति । उदाहरणम्44. वणे मूढे जधा जंतू मूढ - मूढाणुगामिए । | दुहतो व अकोविता तिव्वं सोयं णियैच्छति ॥ 18 ॥ 1 अन्नाणे नो नियच्छती खं 1 vR0 dI0 / णाणे 12 ॥ 3 मूढे याणुगामिए खं 1 खं 251 पु तिव्यं पु 1 पु 2 / दो वि अकोविया संता तिब्वं pR0 2 णेव नियच्छती खं 2 / णाणे णो व नियच्छती पु 1 पु 2 ॥ 2 'सासया vR0 dI0 ॥ 4 दो वि एए अकुविया तिब्धं खं 2 / दो वि एए अकोवीया pI0 / उभयो वि ण याणंति तिब्वं चूपा0 / 5 निगच्छती सं 1 ॥ Jain Education national OX XO XO-X-XX Page #87 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं ॥ 43 ॥ 44. वणे मूढे जधा जंतू0 सिलोगो । जधा कोइ महति वणे दिसामूढेण भण्णति-भ्रातः! कतरस्यां दिशि पढमो । पाटलपुत्रम् ? इति । तेनापदिश्यते--अहं ते तत्र नयामीति । ततो सो तेण सह प्त्त्त्तितो। तौ हि मूढ-मूढानुगामिनौ दुहतो वि सुयक्खंधो । अकोविता, दुहतो णाम तावेव द्वौ । अधवा-"उभयो वि णयाणंति" कुतो गम्यते आगम्यते वा ? किं वा गतमवशिष्टं वा ? * अकोविया णाम अयान्न्गा। तिव्वं सोयं णियच्छति, तीवं नाम अत्यर्थम् , पर्वता-'श्म-सरित्-कन्दरा-वृक्ष-गुल्म-लता-वितान 1 समयज्झगहनं श्रवन्ति तेनेति श्रोतं भयद्वारमित्यर्थः, नियतमनियतं वा गच्छति नियच्छति । अधवा खंधावारेण महासत्थवाहेण कोइ यणं । अग्गिमदेसिओगहितो, सो य दिसामूढताए अण्णतो णेइ, तत्थ जे मज्झिम-पश्चिमा ते जाणंति-अग्गिमगाण (ण) जाणंति पंथमिति, IXI बीउद्देसो ते वि मूढा मूढाणुगामिया दुहतो वि अकोविया ॥ 18 / / भणितो दिसामूढदिलुतो । इदाणिं अंधविलुतो भण्णति 45. 'अंधे अंधं पहं णेति दरमद्धाण ग्च्छ्ती। आवज्जे उप्पधं तो अदुवा पंथाणुगामिते ॥ 19 ॥ 45. अंधे अंधं पहं णेति0 सिलोगो । जधा कोइ अंधो अद्धाणे अद्धाणट्ठाणे वा किंचि अन्धमेव समेत्य ब्रवीतिअहं ते अभिरुयितं गाम णगरं वा णेमि त्ति तेण सैध पट्टितो । गच्छति दरमद्धाणं ति नासौ जानाति यत्र वस्तव्यं यातव्यं वा इत्यतस्तस्य तदपरिमाणमेव अध्वानमित्यतो दूराध्वान्म्। आवजे उप्पधं तो, स एवं पधेणं पत्थितो वि क्षणान्तरं पादस्पर्शन ॥ 43 ॥ 1देग्नुगमितौ दु चूस्प्र्0॥ 2 अंधो अंधं पहं णितो दूर खं 2 पु 1 पु 2 vR0 dii0॥ 3 जंतू खं 1 खं 2 पु 1 पु 2 vR0 dI0 चूपा0॥ 4 अहवा खं 2 पु 1 पु 2 ॥ 5सह इत्यर्थः ॥ XOXOXOXOXOXXX Jain Educati o nal For Private Personal Use Only EO Page #88 -------------------------------------------------------------------------- ________________ गत्वा उत्पथमापद्यते यत्र विनाशं प्राप्ते प्रपात-कण्टका-हि-श्वापदादिभ्यः, अथवा यहच्छया पन्थानमेवानुपतति । अधवा अन्धलएहिं बहुगेहिं दिढतो-बुग्गाहेतूण अन्धलया पव्वयं परियंचावेतूण अग्गिल्लं पच्छिल्लयस्स लाएउ पलाओ धुत्तो । ते वि 'इच्छितव्वं वयं भूमि वच्चामो' त्ति तत्थेव भमंति, सेसं तं चेव । "आवजे उप्प, जंतू" घुणाक्षरवत् ॥ 19 ॥ एते दिटुंता बदिसामूढेण चक्षुअंधेण य वुत्ता । तत्समवतार: 46. एवमेगे णियायट्ठी धम्ममाराहगा वयं । अदुवा अधम्ममावज्जे ण ते सव्वुजगं वए ॥ 20 ॥ 46. एवमेगेणियायद्वी0 सिलोगो । एवं अव्धार्न्ने। एगे ण सव्वे, भावदिसामूढा भावंधा य । नियतो नाम मोक्षः, नियतो नित्य इत्यर्थः, नियाकेन यस्यार्थः स भवति नियाकार्थः । वयमेव धर्माराधकाः नान्ये । ते एवंप्रतिज्ञाः अपि अधम्ममावजे, अपिपदार्थः सम्भावने । मूलपाठस्तु "अदुवा अधम्ममावजे" अदुवा णाम स्मरणार्थमेव, अप्येवं अधर्ममापद्यन्ते, यथाशक्त्या आरम्भप्रवृत्ता धर्मायोत्थिता अधर्ममेव आपद्यन्ते । येऽपि च कष्टतपःप्रवृत्ता आजीविकादयः तेऽपि धर्म अधर्मानुबन्धिनं प्राप्य पुनरपि गोशालवत् संसारायैव भवन्ति । ण ते सव्वुजगं वए, सव्वुजगो णाम संजमो, सर्वतो ऋजुः अकुटिलः निरुपधः, न कस्याश्चिदवस्थायामकल्पानुज्ञानमलिनो भवतीति ॥ 20 ॥ 1 अहवा अधम्म pu1पु 2 / अपि अधम्म चूपा॥ 2 सव्वज्जुयं खं 2 पु 1 पु 2 / सव्वजयं खं 1 ॥ 3 मालिनो चूसप्र0 ॥ Jain Education clonal For Private Personal Use Only malinelibrary.org. Page #89 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं 11 88 11 XXXX CX पुनरपि विशेषोपलम्भात् स एवार्थ उपसंहियते-- 47. एवमेगे वितकाहिं णो अण्णं पज्जुवासिया । अपणो यवितकाहिं अयमंजूं हि दुम्मती ॥ 21 ॥ Jain Educationonal 47. evamege वितकाहिं0 सिलोगो । उक्तं हि -- भणितं [तु] [एत्थ ] भण्णती तत्थ कारणं अस्थि । पडिसेधमणुण्णा कारणं विसेसोवलंभो वा ॥ 1 ॥ [ कल्पलघुभाष्ये gA0 2554 ] I अधवा द्वौ दृष्टान्तावुक्तौ, उपसंहारावपि द्वावेव । एवं अवधारणे । ऐते इति ये उक्ताः परतन्त्रतीर्थकराः । वितर्का मीमांसेत्यनर्थान्तरम् । एवं स्यादिति, ते तु नान्यं पर्युपासितवन्तः, अन्ये नाम ये छद्मस्थलोकादुत्तीर्णाः सर्वज्ञाः सर्वदर्शिनः । तानुपास्य अप्पणो य वितकाहिं चशब्दादन्यमतेश्च यथा व्यासः अमुकेन ऋषिणा एवमुक्तमितिहासमानयति, यथा कणादोऽपि महेश्वरं किलाऽऽराध्य तत्प्रसादपूतमनाः वैशेषिक [मत ] मकरोत् । एतैरात्मवितर्कैः परोपदेशैश्च यथास्वं अयमस्मिन मार्गः ऋजुः अऋजुर्वा । शेषाः प्रदुष्टमतयो दुर्मतयः ॥ 21 ॥ 1 नो ऽण्णं खं 22 / नो य णं पु 1 / नो परं vR0 dI0 ॥ इत्यस्य रूपान्तरम् एते एके इत्यर्थः । सूर्यप्रज्ञप्तिसूत्रे हि एतद् रूपं प्राचुर्येण दृश्यते ॥ 1 पु 2 ॥ 3 एते इति एगे 5 अयस्मिन् चूसप्र0 ॥ 4 न्यासः चूसप्र0 ॥ 2 मंजूहिं खं 2 पु KKKK 0X0X0) पढमो सुयक्खंधो 1 समयज्झयणं बिउसो ॥ 44 ॥ anelibrary.org Page #90 -------------------------------------------------------------------------- ________________ 48. एवं तकाए साघेता धम्मा-'धम्मे अकोविदा। दुक्ख ते णातिवद्दति सौणी पंजरं जधा ॥ 22 ॥ 48. एवं तत्काए साता0 सिलोगो । एवं अवधारणे । स्वमतिवितर्काभिः साधयन्तः योजयन्तः कल्पयन्त इत्य्र्थ्ः॥ धर्मो नाम यथाद्रव्य-पर्याय-स्वभावावस्थानम् , विपरीतोऽधर्म इति । अथवा धर्मोऽभ्युदय-नैःश्रेयसिकः सुखकारणमिति, दुःखकारणमधर्मः, तत्र अकोविदा धर्मा-'धर्माकोविदाः, असम्बुद्धा इत्यर्थः । दुक्खं ते णाति0, दुःखं संसारो तं नातिवर्तन्ते, न उत्तरंतीत्यर्थः । अथवा कारणे कार्यवदुपचारं कृत्वाऽपदिश्यते संसार-दुःखकारणमधर्मः । दिटुंतो-सौणी पंजरं जधा, यथा शुकः कोकिला मदनशिलाका द्रव्यपञ्जरं नातिवर्त्तते एवमिमे परतित्थिया दुक्खविमोक्खकारिणो भावपञ्जरं नातिवर्त्तन्ते । "तिउटुंति" त्रोटयन्ति अतिवर्त्तन्ते वा ॥ 22 ॥ त एवं परतबाः 49. सयं सयं पसंसंता गैरहंती परं व्दिण्। जे उ तत्थ विउस्संति संसरंते viu~ssiyA ॥ 23 // 49. सयं सयं पसंसंता0 सिलोगो । खं खं नाम आत्मीयमात्मीयं प्रशंसन्तः स्तुवन्तः ख्यापयन्तः-इदमेवैकं सत्यमिति, नान्यमतानि । गर्हन्ति परेषां वचनानि दोषं प्रकटीकुर्वन्ति । एवं ते परस्परविरुद्धदर्शनाः कुसमयतीर्थकराः मुमु 1 अकुब्बिया खं 2 / य कोविया पु 1 ॥ 2णाइतुटुंति vR0 दी । ण तिउटृति चूपा0 / णातिउटृति खं 1 खं 2 पु 1 पु 2 ॥ 3 गरहंता य परं वर्दि खं 1 / गरहंता परं वयं खं 2 / गरहंता परं वई पु 1 पु 2 ॥ 4संसारं ते खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 5वि उसिया खं 1 बृपा0 दीपा0 ॥ Jain Education Wi n al . Page #91 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं एयगडंगसुत् 1 समयज्झ यणं ॥ 45 ॥ बीउद्देसो क्षवोऽपि न स्ण्सार्प्न्य्ज्र्म्तिव्र्त्त्न्ते। येऽप्यन्ये तानाश्रितास्तेऽपि जे उ तत्थ विउस्संति, विशेषेण उस्संति इदमेवैकं तत्त्वमिति विशेषेण उच्छ्यंति गव्वेणं उस्संतीति, ते संसरंतो विउस्संति ॥ 23 ॥ अण्णाणिया वादी परिसमत्ता । इदानीं यत् "कर्म चतुर्विधं चयं ण गच्छति" त्ति णिज्जुत्तीए [ni0 gA0 28] वुत्तं शाक्यानां तत्प्ररूपणार्थमपदिश्यते 50. अधावरं पुरक्खायं किरियावादिदरिसणं । कम्मचिंतापणहाणं दुक्खक्खंधविवद्धणं ॥ 24 ॥ 50. अधावरं पुरक्खायं0 सिलोगो । अथेत्ययं निपातः पूर्वप्रकृतापेक्षः । तेभ्यः समयेभ्यः प्रकृतेभ्यः अथ इदमपरं पूर्वमाख्यातं पुरक्खायं । त एवं ब्रुवते-"गंगावालिकासमा हि बुद्धाः, तैः पूर्वमेवेदमाख्यातम्" / अथवा पुराख्यातमिति पूर्वेषु मिथ्यादर्शनप्रकृतेष्वाख्यातम् । अथवा प्रख्यातं पुराख्यातम् । क्रिया कर्मेत्यनान्तरम् , कर्मवादिदर्शनमित्यर्थः, विगतं बीभत्सं वा दर्शनम् , अशोभनमित्यर्थः । कम्मचिंता णाम यथा येन यस्य येषु च हेतुषु प्रवर्त्तमानस्य कर्म बध्यते ततो कर्मचिन्तातः प्रनष्टाः । अथवा अतिकर्माभीरुत्वात् तैः कर्माश्रवाः केचिदबन्धायापदिष्टाः, तत् तेषां कुदर्शनं दुःखस्कन्धविवर्द्धनम् , कर्मसमूहवर्द्धनमित्यर्थः, तेषां हि विज्ञानो[प]चितं ईर्यापथं स्वमान्तिकं च कर्म चयं न यातीत्यतस्ते ॥ 45 ॥ 1'वाईण दरिखं 2 ॥ 2 संसारपरिवडणं खं 1|स्ण्सार्[स्स् विवद्धणं वृपा0 / संसारस्स पवडणं खं 2 पु 1 पु 2 दी। दुक्खक्खंधविवद्धणं इति चूर्णि-वृत्तिकृत्सम्मतस्तु पाठो नोपलब्धः कुत्राऽप्यादर्शे ॥ 3 अविज्ञोपचित इति वृत्तौ ॥ Jain Educati o nal Dainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ कम्मचिंतापणट्ठा । स्यात्-कथं पुनरुपचीयते ?, उच्यते, यदि सत्त्वश्च भवति 1 सत्त्वसंज्ञा च 2 सैश्चिन्त्य सञ्चिन्त्य 3 जीविताद् व्यपरोपणं प्राणातिपातः 4 / अत्र भङ्गाश्चत्वारः-जीवो जीवसण्णा य, जीवो नजीवसण्णा ya0, प्रथमे भङ्गे बन्धः, त्रिध्वबन्धः । अथवा सत्त्वश्च भवति 1 सत्त्वसंज्ञा च 2 सश्चिन्त्य सश्चिन्त्य 3 जीविताद् व्यपरोपणम् 4, चतुसु पदेसु सोलस भंगा, पढमे बंधो, सेसेसु अबंधो ॥ 24 ॥ अधवा 51. जाणं कारण णाऽऽउट्टे अबुहो ऽजे य हिण्स्ती। पुट्ठो वेदेति परं अवियत्तं खु सावजं ॥ 25 ॥ 51. जाणं कारण णाऽऽउट्टि (1)सिलोगो। जानानः सत्त्वं यदि कायेण णाऽऽउदृति । कायाउट्टणं णाम जिघांसया उत्थानं htth-paadaadivyaapaaro| sa एवमणाउट्टमाणो जै वि हिंसति तधा वि अबंधगो । अबुहोजे य हिंसति त्ति, माता प्रसुप्ता पुत्रं मारयति स्तनेन मुखमावृत्य, अन्यतरेण वा गात्रेण, अधवा स एव अबुहो बालको यदा पिपीलिकादीन् सत्त्वान् घातयति माता-पितरौ किञ्चिदवचनं ब्रवीति न चास्य कर्मोपचयो भवति । यद्यपि च कश्चिद् भवति स तद्यथाऽस्माकमीर्यापथं तथा पुट्ठो वेदेति परं, पुट्ठो णाम स्पृष्टमात्र एव तत् कर्म वेदेति, मुञ्चतीत्यर्थः । अव्यक्तं नाम सूक्ष्मतन्तुबन्धनवत् शीघ्रमेव छिद्यते । सह अवद्येन सावद्यम् । 1-2 सञ्चित्य सञ्चित्य vA0 mo0॥ 3देग्ण[5]णाउट्टी वं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 4जं च हिं खं 1 खं 2 pu1 pu2 vR0 dii0|| Jain Education Arenal Page #93 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिखुण्णिजयं सूयगडंग सुत्तं ॥ 46 ॥ समयज्य । यणं । बिहउद्देसो अथवा जानन्निति षडभिज्ञस्य बुद्धस्य हिंसतोऽपि पापं न बध्यते, कारण णाति त्ति स्वप्नान्ते घातयन्नपि सत्त्वं न कायेन आउदृति, न समारभते इत्यर्थः । अबुहो णाम अप्रबुद्धेन्द्रियो बालः, सो हिंसादिकर्मसु वर्त्तमानोऽपि अबन्धक एव । अधवा अबुधो बालश्च यश्च पथि वर्तते, न च पथ्युपयुक्तः, असावपि अबुध्यमानो यानि सत्त्वानि व्यापादयति नानयोः पापोपचयो भवति । पुट्ठो वेदेति परं, एतानि चौरो वर्जयित्वा योऽन्यः स स्पृष्टः कर्मणा भवति, बध्यते इत्यर्थः, तं णियमा वेदयति । चतुर्यो बन्धहेतुभ्यः परत इत्यर्थः, तच्चाव्यक्तं सावधम् , अमूर्तमित्यर्थः, अथवाऽव्यक्तं तेषां त्रिकोटीशुद्धं मांसमपि भक्ष्यम् , अन्यथा त्वभक्ष्यमित्यतोऽव्यक्तं स्यात् । / 25 ॥ कथं पापं बध्यते ?, उच्यते 52. संतिमे तयो आदाणा जेहिं कीरै पाव्ग्ण्। अभिकम्माय पेसाय मणसा अणुजाणिया ॥ 26 ॥ 52. संतिमे तयो आदाणा सिलोगो। संतीति विद्यन्ते । आदान प्रसूतिराश्रयो वा । यैः क्रियते पापं कर्म, तं च अभिकम्माय पेसाय अभिमुखं क्रम्य अभिक्रम्य स्वयं घातयित्वेत्यर्थः, प्रेष्य नाम अन्यैः कारयित्वा, हतं हन्यमानं वा मनसा अनुजानन्ति ॥ 26 ॥ 53. एते तु ततो आदाणा जेहिं कीरै पावगं । एवं भावणसुद्धीए णेवाणमभिगच्छती ॥ 27 ॥ 1 जानंति त्ति (जाणं ति) चूसप्र0 ॥ 2 हिन्सतोऽपि पु. विना॥ 3देग्ण अणाउट्टिति चूसप्र0 ॥ 4हिन्सादि pu0 sN0॥ 5 अहिकमाय खं 1 पु 1 ॥ 6 भावविसोहीए खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 7 नेव्वाणं अहिगच्छतीखं 1 ॥ ॥ 46 ॥ Jain Educatio n al Page #94 -------------------------------------------------------------------------- ________________ KeXOXOXOXOXOXOXXXXXX 53. एते तु ततो आदाणा. पुव्वद्धं कंठं । एवं भावणसुद्धीए, भावयन्ति तां भाव्यते वाऽनयेति भावना । शुद्धिर्नाम नात्र विचिकित्सामुत्पादयन्ति ॥ 27 ॥ किश्च-एवं तस्य भावनाशुद्धात्मनः त्रिकोटीशुद्धभोजिनः यद्यपि कश्चित् 54. पुत्तं 'पिता समारंभ आहारट्ठमसंजते । भुंजमाणो वि' मेधावी कम्मुणा णोवलिप्पते ॥ 28 ॥ 54. पुत्तं पिता समारंभ0 सिलोगो। अपि पदार्थसम्भावने । उक्तं hi"prANinaH प्रियतराः पुत्राः" [ तेन पत्रमपि तावत् समारभ्य, समारम्भो नाम विक्रीय मारयित्वा तन्मांसेन वा द्रव्येण वा, किमंग णरपुत्रं शूकर वा छागलं वा आहारार्थ कुर्याद् भक्तं भिक्खूणं? / अस्संजतो णाम भिक्खूव्यतिरिक्तः, स पुनरुपासकोऽन्यो वा । तं च भिक्षुः त्रिकोटिशुद्धं भुञ्जानोऽपि मेधावी कम्मुणा णोवलिप्पते । तत्रोदाहरणम् उपासिकाया भिक्षुः पाहुणओ गतो । ताए लावगो मारेऊण ओवक्खडेत्ता तस्स दिण्णो । घरसामिपुच्छा । अहो! 1"पिता' जनकः" इत्येकपदत्वेन वृत्ति-दीपिकाकृतां व्याख्या ॥ 2खं 1 खं 2 पु 1 पु 2 आदर्शेषु चूर्णिप्रतीके च समारंभ इत्येव पाठो वर्तते । किञ्च-तृतीयोद्देशकप्रारम्भोत्थानिकायामेतत्पाठोद्धरणे पुनः समारब्भ इति पाठोऽस्ति, दृश्यता पत्रं 49-1 ॥ 3 आहारेज असं खं 1 खं 2 पु 1पु 2 ॥ 4 य खं 1 खं 2 पु 1 पु 2 ॥ 5"पुत्रं' अपत्यं 'पिता' जनकः 'समारभ्य व्यापाद्य" इति वृत्तिकृतो दीपिकाकृतश्च व्याख्या ॥ Jain Educa t ional . Page #95 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्ति- चुण्णिजुयं सूयगडंगसुत्तं 1 समयज्झ यणं बीउद्देसो ॥ 47 ॥ णिधिण त्ति । ताघे तेण भिक्खुणा कृतकशूलं कृतम् । मा कप्पारेण, हस्ताभ्यां गृहीत्वा खेदय, माऽङ्गारानिति, त्वमेव दह्यसे नाहम् । एवं मत्कृते घातक एव बध्यते, नाहम् ॥ 28 ॥ एषामुत्तरम् 55. मणसा जे पदुस्संति चित्तं तेसिं ण विज्ज्ती। अणवजं अतधं तेसिं ण ते संवुडचारिणो ॥ 29 ॥ 55. मणसा जे पदुस्संति सिलोगो । पूर्व हि सत्त्वेषु निघृणतोत्पद्यते, पश्चादपदिश्यते--यः परः जीववहं करोति न तत्र दोषोऽस्तीति । ते हि पुण्यकामकाः मातुरपि स्तनं छित्त्वा तेभ्यो ददति । अप्रदुष्टा अपि मनसा दुष्टा एव मन्तव्याः य उद्देशककृतं भुञ्जते । एवं तेषां सङ्घभक्तादिषु मत्स्याद्यशनेषु च मूच्छितानां प्रामादिव्यापारेषु च नित्याभिनिविष्टानां कुशलचित्तं न विद्यते, अशोभनं चित्तं व्याकुलं वा तदचित्तमेव, यथा अशीलवती । लोकेऽपि दृष्टम्-व्याकुलचित्ता भवति (भणंति) अविचित्तओ हं । एवं तेषां सावद्ययोगेषु वर्तमानानां अणवजं अतधं तेसिं, न तहं अतह, नास्तीत्यर्थः । का तर्हि भावना ?, न तेषामनवद्ययोगोऽस्ति, नित्यमेव हि ते असंवुडचारिणो बन्धहेतुषु वर्तन्ते, असंवृतत्वात् , ते हि तत्प्रदोष निह्नव-मात्सर्यादिष्वाश्रवद्वारेषु यथावं वर्तमानास्तदनुरूपमेव च यथापरिणामं कर्म बन्नन्ति । दव्यसंवुडा पावसियाल-चौरादयः, X भावसंवुडा साधवः । संवृतचारिणो नाम संवृतः संयमोपक्रमः तश्चरणशीलः संवृतचारी ॥ 29 ॥ 1णिक्खिण चूसप्र0 ॥ 2 नित्याभिविनष्टानां चूसप्र0 ॥ ॥ 47 ॥ Jain Educati o nal For Private Personal Use Only frainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ 56. इच्चताहिं दिट्ठीहि सातागार्व्न्निस्सिता। 'हियं ति मण्णमाणा तु सेवंती अहियं जणा ॥ 30 ॥ 56. इच्चेताहिं दिट्टीहिं0 सिलोगो । इति उपप्रदर्शनार्थः । एताहिं ति इहाध्याये या अपदिष्टा निय्तिकाद्याः। आ सातागारवो नाम शरीरसुक्खं तत्र निःसृताः (नि:श्रिताः) अज्झोववण्णा इत्यर्थः । हियं ति मण्णमाणा एवमस्माकं हितं भविष्यतीति मूर्खास्तु एतद् अहितमेव सेवन्ते ॥ 30 ॥ अथवा अस्मिन्नर्थेऽयं दृष्टान्तः 57. जंधा आस्साविणिं णावं जातिअंधो दुरूभिया। ईच्छंतो पारमागंतुं अंतरा य विसीयति ॥ 31 ॥ 57. जधा आस्साविणिं णावं0 सिलोगो । आश्रवतीति आश्राविणी अकतकोट्ठा भुण्णकोट्ठा वा । जात्यन्धग्रहणं नासौ नावामुखं पृष्ठं वा जानीते, यो वा अवल्लक-पत्रादेरुपकरणस्य यथोपयोगः । स एवमिच्छन्नपि पारं समुद्रपारं वा अन्तरा विषीदति सप्लव एव हियते निमजते वा । सो हि णिछिर्3e पि ण सक्केइ वट्टावेतुं, किमंग पुण सयछिटुं ? ॥ 31 ॥ 1सरणं ति मण्णमाणा सेवंती पावग जणा खं 1 खं 2 पु 1 पु 2 0 दी । दीपिकाया जणा स्थाने नरा इति पाठो वर्त्तते ॥ 2 जह खं 1 ॥ 3 आसाविणि खं 2 पु 2 / अस्साविणि पु 1 ॥ 4 इच्छई पारमागंतुं खं 2 वृ* dI0 / इच्छेज पारमागंतू खं 1 / इच्छेज्जा पारमागंतुं pu 1 pu2॥ Jain Education Theratonal For Private Personal Use Only . Page #97 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं पढमो सुयक्खंधो ॥ 48 ॥ एस दिटुंतो । उवसंहारो एसो 58. एवं तु समणा एगे मिच्छादिट्ठी अन्नारिया। संसारपारमिच्छता संसारे अणुपरियदृति ॥ 32 ॥ त्ति बेमि ॥ ॥बितिओ उद्देसओ स्म्म्त्तो2॥ 58. एवं तु समणा एगे सिलोगो । एवं अनेन प्रकारेण । तुः विशेषणे । [एगे] अस्मान् मुक्त्वा मिच्छादिट्ठी अणारिया णाम चरित्ताणारिया अणारियाणि वा कम्माणि कुव्वंति । ते संसारपारमिच्छंता संसारे ceva'NupariyaTThati / अवि णाम सो जातिअंधो देवतापभावेण वा अण्णेण वा केण]i उत्तारिजेज्ज, ण या मिच्छादिट्ठी संसारादुत्तरंति ॥ 30 ॥ ॥ बितिओ उद्देसओ सम्मत्तो 1-2 ॥ 1 समयज्झ यणं बीउद्देसो ॥ 48 ॥ 1देग्च्छद्दिट्ठी खं 1 ख 2 पु 1 पु 2 ॥ 2 पारखी ते संसारं खं 1 ख 2 पु 1 पु 2 vR0 dii0॥ 3 प्रथमस्य द्वितीयः खं 2 पु 1 पु 2 ॥ 4 उत्तारेज pu0 ॥ Jain Educatio n al For Private Personal Use Only braryong Page #98 -------------------------------------------------------------------------- ________________ [ समयज्झयणे तइओ उद्देसओ] समयाधिकारोऽनुवर्त्तत एव । तत्र प्रथमे द्वितीये च कुदृष्टिदोषा अभिहिताः । तृतीये तेषामेवाऽऽचारदोषा अभिधीयन्ते । अथ द्वितीयावसाने सूत्रम् - " पुत्तं पि ता समारब्भ आहारट्ठमसंजते" [ सूत्रगा0 54 ] आचारदोष उक्तः, इहापि स एवाऽऽचारदोषोऽभिधीयते दृष्टिदोषाश्च । तेषामेव तेरासिगवत्तवतं च भणिहिति इत्यतोऽपदिश्यते-- - 1 किंचि विपूदेग् खं 1 खं 2 पु भुंजे खं 1 2 15 2 0 dI0 // * सूयगड 59. जं 'किंचि उ पूतीकडं सही आगंतु ईहियं । सहस्संतरकर्ड भुंजे दुपक्खं चैव सेवति ॥ 1 ॥ 59. जं किंचि उ पूतीकडं0 सिलोगो । यदिति अणिद्दिट्ठस्स णिसो । किंचिदिति यदाहारिमं उवधिजातं वा । पूतिग्रहणादाधाकर्मणि गृहीतं आधाकर्मिकम्, एवं हि पूर्ति यदि च तदवयवोऽपि वर्त्तते । कथं तर्हि आधाकर्म तग्रहणाच सर्वा अविशोधिकोटिर्गृहीता ?, "एगग्गहणे गहणं" ति काउं तज्जातियाण सव्वेसिं तिण्णि विसोधिकोडी वि गहिता । श्रद्धा अस्यास्तीति श्राद्धी, आगच्छन्तीत्यागन्तुकाः, तैः श्राद्धीभिरागन्तूननुप्रेक्ष्य प्रतीत्य उवक्खडियं । अधवा सढि त्ति जे एगो बसंति तानुद्दिश्य कृतम्, तत् पूर्व-पश्चिमानां आगन्तुकोऽपि यदि सहस्संतरकर्ड भुंजे दुपक्खं णाम पक्षौ द्वौ सेवते, तद्यथा 1 / किंची पू पु 2 ॥ 2 सड्डीमागंतुमी हियं खं 1 ख 2 पु 1 पु 2 ॥ 4 दुप्पक्खं खं 2 पु 1 पु 2 ॥ 5 यथाऽऽहा चूसप्र0 ॥ 3 सहसंतरियं Tall . Page #99 -------------------------------------------------------------------------- ________________ Nijjutti - चुण्णजयं सूयगडंगसुत्तं ॥ 49 ॥ गृहित्वं प्रव्रज्यां च । अम्हंतणओ वि जो असुद्धं भुंजति सो वि दुपक्खं सेवति । कधं ? दव्वतो लिंगं भावतो असंजतो । एवं प्रव्रजिता अपि भूत्वा आधाकर्मादिभोजने गृहस्था एव सम्पद्यन्ते ॥ 1 ॥ 60. तमेवं अविजाणता बिसमंसि अकोविता । मैच्छा वेसालिया चेव उद्गैस्स अभिआगमे ॥ 2 ॥ 60. तमेवं अविजाणता0 सिलोगो । तमिति निर्देशे, यथोद्दिष्टमेतदर्थं एवं अनेन प्रकारेण मूलगुणे उत्तरगुणे तदुप - घातं च अवियाणता अविशुद्धभोगदोसेण । जधा - "आधाकम्मण्णं भंते ! भुंजमाणे किं पकरेति किं चिणाति0" / [ भगवती za0 1 u0 9 sU0 78, za0 7 0 8 sU0 298 ] / विसमो णाम बंध- मोक्खो, कम्मबंधो वि विसमो, जतो एक्केकं कम्ममणेगप्पगारं अणेगेहिं च पगारेहिं बज्झते अतो विसमंसि अकोविता, असम्बुद्धा इत्यर्थः । ते अयाणगा प्रत्युत्पन्नगृद्धाः अनागतदोष (घा) - दर्शनाद् आधाकर्मादिभिर्दोषैः कर्मबद्धा संसारे दुःखमाप्नुवन्ति । मच्छा वेसालिया चेव, विशालः समुद्रः, विशाले भवाः वैशालिकाः बृहत्प्रमाणा:, अथवा विशालकाः वैशालिकाः । पठ्यते च - "मच्छे वेतालिए चेव" वैताली कूलमिष्यते, लोकसिद्धमेवैतदभिधानम्, यथा- पूर्ववैताली दक्षिणाऽपरेति । सामुद्रकुलोद्भवो स वैशालिको बैतालीकूलो वा मत्स्यः सामुद्रकैर्वी चिप्रहारैर्मत्स्यैश्चान्यैर्वहद्भिर्न बाध्यते स कथचिदेव ततो निरुपसर्गान्निष्कण्टकात् समुद्रवेलया निसृष्टकायः 1 तमेव खं 1 खं 2 pu1 पु 2 vR0 dI0 ॥ 2 अवियाणंता विसमम्मि खं 1 खं 2 ॥ 3 मच्छे वेतालिए चेव चूपा0 ॥ 4 gassa'bhi सं 2 पु 1 पु 2 / gassa'hiyAgame खं 1 ॥ Jain Education ational XOXOXO X XO XO XOXOXOXOXOXO पढमो सुयक्खंधो 1 समयज्झ यणं तैउदेसो ॥ 49 ॥ Finelibrary.org Page #100 -------------------------------------------------------------------------- ________________ | यानारूढ इव पुमान् परप्रयोगेन अतुद्यमानः sa duurmphRtH। udagassa अभिआगमे त्ति, उदगस्य अभ्यागमो नाम समुद्रान्निस्सरणम् , केचित्तु पुनः प्रवेशः ॥ 2 ॥ स एवं शरीरसुखाय अजानानस्तत्रापायान् 61. udagassa'ppabhAveNaM सुकसि घंतमेति तु। ढंकेहि य कंकेहि य आमिसासीहि ते दुही ॥ 3 ॥ 61. udagassa'ppabhAveNaM0 सिलोगो । अप्पभावो णाम उदगस्स अल्पभावः, प्रत्यावृत्ते उदगे शुष्का एव वालुका संवृत्ता पड्को वा । अथवा अप्पैस्स भावः अप्पभावः, स्तोक इत्यर्थः, स च महाकायत्वान्न तत्र शक्नोति तर्तुम् , परिवर्त्तमानो वा नदीमुखे लग्यते, एवं अप्पकातो वि । घंतमेतीति घनघातेन वा अन्तं करोतीति घन्ता, "कर्मवत् कर्मकर्ता" इति कृत्वाऽपदिश्यते-स्वयमेवासौ घातारं एति प्राप्नोतीत्यर्थः । अथवा घेतो णाम मचू तं मचुमेति । कैः ? उच्यते-ढंकेहि य कंकेहि ya0 सिलोगो पच्छद्धं । एतेनान्ये आमिषाशिनः शृगाल-पक्षि-मनुष्य-मार्जारादयः क्रुधन्ति तत्रैव । यदृच्छया च केचित् पुनः वीचीमासाद्य वर्द्धमाने च उदके समुद्रमेव विशन्ति । दुहि त्ति तैस्तीक्ष्णतुण्डैः पिशिता शिभिरश्यमानास्तीव्र दुःखमनुभवन्तो अदृदुहट्टवसट्टा मरंति । एस दिटुंतो ॥ 3 ॥ 1 उदगस्स पभावेणं खं 1 pu1 vR0 दी । "उदकस्य प्रभावेन नदीमुखमागताः" इति वृत्ति-दीपिकाकृतः ॥ 2 सुक्खंसि ग्घायमेन्ति उ खं 1 / सुकम्मि घातमिति उ सं 2 pu1पु 2 vR0 dI0 ॥ 3 आमिसत्थेहि खं 1 खं 2 पु 1 पु 2 . dii0॥ 4 अप्पस्वभावः चूस्प्र्.॥ 5अल्पकाय इत्यर्थः ॥ 6घातयतीति चूस्प्र्0॥ 7घातं pati pu.॥ Jain Education For Private Personal Use Only . Page #101 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजुयं सूयगडंग सुयक्खंधो सुत्तं ॥ 50 ॥ 62. एवं तु समणा एगे व्त्त्त्त्मान्न्सुहेसिन्नो। मच्छा वेसालिया चेव 'घंतमेसंतणंतसो ॥ 4 ॥ 62. एवं तु समणा ege0 सिलोगो । एवं अनेन प्रकारेण वर्तमानमेव जिह्वासुखमिच्छन्ति अण्णउत्थिया पासत्थादयो । वा एगे समुद्रमुत्तरितुं अविसुद्धाणि आहारादीणि गवसंता जधा मच्छा एगभवियं मरणं पावेंति एवमणेगाणि जाइतव्वमरितव्वाणि पावंति । एवं पासत्थादयो वि जोऐतव्वा ॥ 4 ॥ 63. इणमण्णं तु अण्णाणं इहमेगेसिमाहितं । देवउत्ते अयं लोगे बंभौत्ते त्ति आवरे ॥ 5 ॥ 63. इणमण्णं तु अण्णाणं. सिलोगो । इदमिति जं भणिहामि जधा लोको उप्पज्जति विणस्सति य । इहेति इह्लोगे। एगेसिं ण सव्वेसिं । अधवा एगे णाम न ज्ञानसहायाः । तं कह ? देवउत्ते अयं लोगे0 सिलोगो [पच्छद्धं ] / केइ भणंति-देवेहि अयं लोगो कतो, उत्त इति बीजवद् वपितः आदिसर्गे, पश्चादकरवद् विसर्पमानः क्रमशो विस्तरं गतः । देवगुत्तो देवैः पालित इत्यर्थः । देवपुत्तो वा देवैर्जनित इत्यर्थः । एवं बंभौत्ते वि तिण्णि विकप्पा भाणितव्वा-बंभौत्तः बंभगुत्तः बंभपुत्त इति वा ॥ 5 ॥ 1 समयज्झ यणं तैउद्देसो ॥ 50 ॥ 1घातमें खं 1 ख 2 पु 1 पु 2 ॥ 2 जनितव्य-मत्तव्यानि ॥ 3 योजयितव्याः द्रष्टव्या वा इत्यर्थः ॥ 4 उत्ति त्ति खं 2 pu1pu2॥ Jain Educatio n al Harjainelibrary.org. Page #102 -------------------------------------------------------------------------- ________________ 64. इस्सरेण कते लोगे पहाणाति तहावरे । जीवा-'जीवहिं संजुत्ते सुह-दुक्खसमपिणए ॥ 6 ॥ 64. इस्सरेण कते लोगे0 सिलोगो । "ईश ऐश्वर्ये" ईश्वरः प्रभुः महेश्वरोऽन्यो वाऽभिप्रेतः । तथा प्रधानादि अन्ये इच्छन्ति, प्रधानमव्यक्तमित्यर्थः । जीवाश्चाजीवाश्च जीवाजीवाः, तैः जीवा-जीवैः स्ण्युक्त्ः। सुखं च दुक्खं च सुखदुक्खे, सम् एकीभावेन अन्वितः सुख-दुःखसमन्वितः । अन्वितः अनुगत इत्यर्थः ॥ 6 ॥ तथाऽन्ये इच्छंति 65. सयंभुणा कते लोगे इति वुत्तं म्हेसिन्ना॥ मारेण संथुता माया तेण लोए असासते ॥ 7 ॥ 65. सयंभुणा कते लोगे0 [सिलोगो] | स्वयं भवतीति स्वयम्भूः, स तु विष्णुरीश्वरो वा ब्रह्मा वा । इति वुत्तं ति, इतिरिति उपप्रदर्शनार्थः, 'उक्तं' कथितमित्यर्थः । महऋषी नाम स एव ब्रह्मा, अथवा व्यासादयो महर्षयः, यो वा यस्याभिप्रेतः स तं ब्रवीति महर्षिमिति । एवं यो यस्याभिप्रेतः स तं लोककर्तारमिच्छति । केचित् पुनस्त्रयाणामपि साधारणं कर्तृकत्वमिच्छन्ति । तद्यथा एका मूर्तिबिधा जाता ब्रह्मा विष्णुमहेश्वरः । कर्त्ता विष्णुः क्रिया ब्रह्मा करणं तु महेश्वरः ॥ 1 ॥ OXXXXXXXXXXXX 1 ईसरेण कडे खं 1 खं 2 पु 1 पु 2 ॥ 2 जीवसमाउत्ते खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 3प्रधानादन्ये चूसप्र0 ॥ 4 कडे लोए इती खं 1 ख 2 पु 1 pu2॥ . Page #103 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्तं 1समयज्झ यणं तैउद्देसो ॥ 51 ॥ ___ तत्र तावद् विष्णुकारणिका ब्रुवते-विष्णुः स्वर्लोकादेकांशेनावतीर्य इमान् लोकानसृजत् , स एव मारयतीति कृत्वा । मारोऽपदिश्यते, ततस्तेन मारेण संस्तुता माया। एके ब्रुवते यदा विष्णुना सृष्टा लोकास्तदा अजरामरत्वात् तैः सर्वा एवेयं मही निरन्तरमाकीर्णा, पश्चादसावतीवभराक्रान्ता मही प्रजापतिमुपस्थिता । नागार्जुनीयास्तु पठन्ति अतिवड्डीयजीवा णं मही विण्णवते प । ततो से मायासंजुत्ते करे logassa'bhiddavA // ततस्तेन परित्राणाय स्वयं मह्या विज्ञप्तेन 'मा भूल्लोकः सर्व एव प्रलयं यास्यति इति, भूमेरभावात्' तां च भयविह्वलागी अनुकम्पता व्याधिपुरस्सरो मृत्युः सृष्टः । ततस्ते धर्मभूयिष्ठाः प्रकृत्यावयुक्ता मनुष्याः सर्व एव देवेषूपपद्यन्ते स्म । ततः स्वर्गोऽपि अतिगुरुभाराक्रान्तः प्रजापतिमुपतस्थौ, ततस्तेन मारेण संस्तुता माया, मारो णाम मृत्युः, संस्तवो नाम साङ्गत्यम्, उक्तं हि-मातूपुव्वसंथवः, मृत्युसहगता इत्यर्थः । ततस्ते मायाबहुला मनुष्याः केचिदेकमृत्युधर्ममनुभूय नरकादिषु यथाक्रमत उपपद्यन्ते स्म । उक्तं च जानन्तः सर्वशास्त्राणि छिन्दन्तः सर्वसंशयान् । न ते तथा करिष्यन्ति गच्छ स्वर्ग न ते भयम् ॥ 1 ॥ ॥ 51 ॥ 1 विष्णुसलोकदेकांशे cuuspr0॥ Jain Educati o nal Linelibrary.org Page #104 -------------------------------------------------------------------------- ________________ (CXCX anye yena vA मारेण संस्तुता माया बितिया तेण लोए असासते । / 7 / / 66. माहणा समणा एंगे आह अंडकडे जगे । असो तत्तमकासी य अयाणंता मुखं वेदे ॥ 8 ॥ 66. माहणा समणा ege0 सिलोगो । माहणा धीयारा । समणा साङ्ख्यादयः । एगे ण सव्वे । अण्डात् कृतः, ब्रह्मा किलाण्डमसृजत्, ततो भिद्यमानात् शकुनवल्लोकाः प्रादुर्भूताः । एवमेते सर्वेऽपि लोकोत्पादवादिनः स्वं स्वं पक्षं प्रशंसन्तो - असो तचमकासी य अयाणंता मुसं वदे, असाविति असावेकः योऽस्मदभिप्रेतः विष्णुरीश्वरो वा तत्त्वं नाम, असावेव नान्यः लोकमकार्षीत् शेषास्तु लोकोत्पादमजानन्तो मुसं वदे । अथवा वयं ब्रूमः - ते वराका लोकस्वभावं अयाणंता मुखं वदे । कथम् ? जं ते वदन्ति - देव मणुस्सा तिरिक्ख-गारगा सुहिता दुःखिता, राज-जुवराजादि, सुत्थाणि वा विग्गहाणि वा, सुभिक्खाणि वा दुभिक्खाणि वा, सर्वमेतद् विष्णुकृतम् । ये चान्ये तत् सर्वं अयाणंता मुखं वदे ॥ 8 ॥ किंच जंते pu 2 vR0 dI0 ॥ Jain Education onal tu -- 1 vege खं 2 पु 1 पु 2 ॥ 2 वते खं 2 पु 1 पु 2 ॥ 3 सतेहिं परियातेहिं लोयं बूया कडे ति या खं 1 नं 2 पु 1 4 वूया लोए कडेविधि इति लोयं बूया कडे ति च इति चूण पाठभेदौ ॥ 5 णाभिजाणंति vR0 dI0 / ण विजाणती खं 1 खं 2 पु 1 पु 2 ॥ 6ण विणासि खं 1 खं 2 पु 1 पु 2 0 dI0 ॥ 7 कयाइ ति dI0 ॥ 67. सएण परियारण लोयं बूया कडेविधिं । तत्तं ते ण वि जाणंति णायं णाऽऽसि कैयाति वि ॥ 9 ॥ Page #105 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत् 1 समयजा ॥ 52 ॥ यणं तैउद्देसो 67. सएण परियाएण, लोयं व्या कडेविधि0 [सिलोगो] / स्वपर्यायो नाम आत्माभिप्रायः अप्पणिज्जो गमकः, य एवं खेन पर्यायेण ब्रुवते लोगस्स कडविधी, विधिविधानं प्रकार इत्यर्थः । तेषामुत्तरम्-तत्तं ते ण वि जाणंति. तस्य भावस्तत्त्वम् लोकसद्भाव इत्यर्थः, यथा उत्पद्यते प्रलीयते च स्वकर्मभिः एतत् तत्त्वं न जानन्तीति । उक्तं हि-"अणंता । जीवघणा उप्पज्जित्ता णिलिज्जंति, एवं परित्ता वि"[ ] इत्यर्थः । कर्मभिरुत्पद्यमानः प्रलीयमानश्च सन्ततीः प्राप्य नायं नासीत् कदाचिदपि नित्यः, दबट्ठताए सासतो पज्जवट्ठताए असास्तो॥ अधवा सव्व एवायं उत्तरसिलोगो-तेषां कडवादीनां विप्रसृतानि निशम्य सएण परियाएण बूया लोए कडेविधि, अप्पणियाएणं परियाओ णाम गमागमवक्तव्यता बूया, 'लोए कडे वा ण य' त्ति ते उ सव्वे कुवादिणो तत्तं ते ण वि जाणंति णायं णासि कयाति वि। तत्त्वं यथा भगवद्भिरुपदिष्टम् -"किमिदं भंते ! लोके त्ति पवुच्चति ?, पंच अत्थिकाया" [ भग0 za0 13 u0 4 sU0 481] / तथा "दव्यतो णं लोगे ण कयाइ णासि जाब णिच्चे, एवं TU, भावतो जे जधा भावा पज्जवा उप्पजंति विणस्संति च ते पडुच्च अणिच्चो" [भग0 za0 11 u0 10 sU0 420] / पठ्यते च-"लोकं बृया कडे ति c"| चशब्दादकडे ति च नित्य इत्यर्थः द्रव्यतः, भावं पडुच्च कडे ॥ 9 ॥ किश्चान्यत्-ते बसर्वज्ञा नैव दुक्खं जाणंति, ण च दुक्खुप्पायं, नैव तन्निरोधम् , कथं तर्हि लोकोत्पादं ज्ञास्यन्ति ? / कथम् ? 68. अमणुण्णसमुप्पादं दुक्खमेव विजान्निया। समुप्पादमयाणंता किह णाहिंति संवरं? ॥ 10 ॥ ॥ 52 // Jain Educati o nal REVDainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ 68. अमणुण्णसमुप्पाद0 सिलोगो । अमणुण्णो णाम असंजमो, न हि कस्यचिदसंजमतत्त्वं परेणाऽऽत्मनि क्रियमाणमिष्टम् इत्यतः असौ दुष्टाशीविषवत् सर्वस्यैवावमन्यः असंजमः । तेषां च यत् पूर्वं नासीत् पश्चाज्जातं तत् सर्वं दुक्खं, जं पि किंचि सुखसण्णितं तं पि दुक्खमेव, 'चक्कम्मितं दुक्खं, एवं ठिति आसितं सइयं दुक्खं, छुधा वि धातगत्तणं पि दुक्खं । एवमादीणि पुव्वं णासी पश्चाज्जायन्त इति दुक्खाणि तानि चेश्वरकृतानि नास्माभिरिति । त एवं तस्य दुःखस्य समुप्पादमयाता कि णाहिंति संवरं ? / का तर्हि भावना ? - तद्धि तैरात्मनैव पूर्वं पापं कृतम्, पश्चाद् हेत्वन्तरतः तेष्वपि विपक्क, तद्यथानाम कृष्यादीनि कर्माणि स्वयं कृत्वा तत्फलमुपभुञ्जाना ब्रुवते - यदस्मासु किश्चित् कर्म विपच्यते तत् सर्वमीश्वरकृत - मिति । एवं तस्स दुक्खस्स समुत्पादमयाणंता कहमणिपुणा संसारगतयो (गती) ज्ञास्यन्ति ? संसारदुक्खणिस्सरणोवायं च कथं णाहिंति संबरं ? / / 10 / / भणिया कडवादिणो । तेरासीया इदाणिं ते वि कडवादिणो चेव । तेरासिया णाम जेसिं ताई एकवीस सुत्ताइं तेरासियासुत्तपरिवाडीए ते भांति 69. सुद्धे अपावए आसी इहमेगेसि आहितं । 'कीलावण-पदोसेण रजसा अवतारते ॥ 11 ॥ 2 चकमितमि ( तं पि) दुक्खं pu0 saM0 ॥ 12 शयनमित्यर्थः ॥ 3 तृप्तत्वमपीत्यर्थः ॥ 4 "इचेयाई बावीस सुत्ताई तिकणइयाई तेरासियमुत्तपरिवाढीए" इति पाठः समवायाङ्गसूत्रे सूत्र 147 पत्र 128-2 तथा नन्दीसूत्रे सूत्र 56 पत्र 226-2 मध्ये दृश्यते ॥ 5 आया इह खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 6 पुणो किड्डा-पदो सेणं से तत्थ अवरज्झति खं 1 खं 2 पु 1 पु 2 vR0 dI0 / किड्डा स्थाने सं 2 पु 1 पु 2 कीडा पाठः ॥ Jain Educational ww. Page #107 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजुयं 6 सूयगडंग पढमो सुयक्खंधो ॥ 53 ॥ 1 समयज्झ यणं तैउद्देसो 69. सुद्धे अपावए AsI0 सिलोगो । तेषां हि यथोक्तधर्मविशेषेण घटमानोऽयमात्मा इह सुद्धाचारो भूत्वा मोक्खो अपापको भवति, अकर्मा इत्यर्थः । इहेति इहलोके मिथ्यादर्शनसमूहे वा । स मोक्षप्राप्तोऽपि भूत्वा कीलावण-प्पदोसेण रजसा अवतारते, तस्य हि स्वशासनं पूज्यमानं दृष्ट्वा अन्यशासनान्यपूज्यमानानि [च] क्रीडा भवति, मानसः प्रमोद इत्यर्थः, अपूज्यमाने वा प्रदोषः, ततोऽसौ सूक्ष्मे रागे द्वेषे वाऽनुगतान्तरात्मा शनैः शनैः निर्मलपटवदुपभुज्यमानः कृष्णानि कर्माण्युपचित्य स्वगौरवात्तेन रजसाऽवतार्यते ॥ 11 ॥ ततः पुनरपि 70. इंह संवुडे भवित्ताणं सुद्धे सिद्धीए चित्त्त्थ्ती। पुणो kAleNa'NateNaM तत्थ से अवरज्झती ॥ 12 ॥ 70. इह संवुडे भवित्ताणं सुद्धे सिद्धीए चिद्वती0 [सिलोगो]| इहेति इह आगत्य मानुष्ये वयः प्राप्य प्रव्रज्यामभ्युपेत्य संवृतात्मा भूत्वा, जानको नाम जानक एव आत्मा, न तस्य तज्ज्ञानं प्रतिपतति । यदि वा-एतत् शासनं न ज्वलति तत एवं प्रज्वाल्य किश्चित् कालं संसारेऽवस्थित्य "प्रेत्य पुनरपापको भवति" मुक्त इत्यर्थः । एवं पुनरनन्तेनानन्तेन कालेन स्वशासनं पूज्यमानं वा अपूज्यमानं वा दृष्ट्वा तत्थ से अवरज्झती, अवराधो णाम रागं दोसं वा गच्छति, ततः सापराधत्वात् चौरवद् राग-द्वेषोत्थैः कर्मभिर्बाध्यते, ततः कर्मगुरुत्वात् पुनरवतार्यते, तेनैव क्रमेण शासनं प्रज्वाल्य निर्वाति च । उक्तं च ॥ 53 ॥ 1देग्रात्मना शनैः pu0 ॥ 2 इह संवुडे मुणी जाते पच्छा होति अपावर । वियर्ड व जहा भुज्जो नीरय सरयं तहा । / खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 3 पेच्चा होति अपावर cuupaa0॥ 4 yatace(zcai)tat vA0 mo0 // Jain Education abonal For Private Personal Use Only Najainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ dagdhe पुनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ 1 ॥ [सिद्ध0 dvA0 2 zlo0 10] // 12 // यतश्चैवम् 71. एताणुवीयि मेधावी बंभचेरं न तं वसे । पुढो पावादिया सव्वे अक्खातारो सयं सयं ॥ 13 ॥ 71. एताणवीयि मेधावी. सिलोगो । एवं त्रैराशिकमते चान्ये प्रागुक्ताः कुवादिनः, तांश्च स्वच्छन्दबुद्धिविकल्पैः पूर्वा-'पराधिष्ठितमतीन अनुचिन्त्य ज्ञात्वेत्यर्थः, नैते निर्वाणायेति द्रव्यब्रह्मचेरं न तं वसे त्ति ण तं रोएज्जा आयरेज्जा वा, ण वा तेहिं समं वसेजा संसगिंग वा कुर्यात् तेहिं ति, मा भूत् सेहमतिं वुग्गाहेज्जा । उक्तं हि-"शङ्का काङ्क्षा जुगुप्सा ca0" [ ] / सव्वे वि एते पुढो पावादिया सव्वे अक्खातारो सयं सयं, पुढो णाम पृथक् पृथग् यथामति विकल्पशो वा खं स्वमिति स्खं स्वं सिद्धान्तं प्रशंसन्ति, परसिद्धान्तं च निन्दन्ति ॥ 13 ॥ 1 दग्धेन्धनः पुनरुपैति इति द्वात्रिंशिकायां पाठः ॥ 2णुवीति खं 1 ख 2 पु 1 पु 2 ॥ 3 बंभचेरे ण ते वसे । पुढो पावादुया खं 1 खं 2 pu 1 pu 2 0 dI0 // For Private Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ णिज्जुत्तिण्णजयं सूयगडंग सुतं ॥ 54 ॥ 72. संए सए उवट्ठाणे सिद्धिमेव न अन्नहा । अधोधि होति वसवत्ती सव्वकामसमप्पियो ॥ 14 ॥ 72. सएसए उट्ठा0 सिलोगो । स्खे खे आत्मीये [आत्मीये ] उपतिष्ठन्ति तस्मिन्निति उपस्थानम् । सिद्धिरिति निर्वाणम् । एवं अवधारणे । नान्यथेति नान्येन प्रकारेण मुच्यन्ते सत्त्वाः । अन्येषां तु स्वाख्यातचरणधर्मविशेषादिहैवाष्टगुणैश्वर्यप्राप्तो भवति, तद्यथा-- अणिमानं लघिमानमित्यादि । अहवा अधोधि होति वसवत्ती, अधोहि नाम अवधिज्ञानः । वशवर्त्ती नाम वशे तस्येन्द्रियाणि वर्त्तन्ते, नासाविन्द्रियवशकः । सव्वकामसमप्पियो णाम सर्वकामसमर्पितस्य यथेच्छातः उपनमन्तेत्यर्थः, तस्य सर्वकामा अर्पिताः, सर्वकामानां वा समर्पितः ॥ 14 ॥ 73. सिद्धा य ते अरोगा य इहमेगेसि आहितं । सिद्धिमेव पुराकाउं आसएहिं गढिता णरा । / 15 / / 73. सिद्धा य ते अरोगा ya0 सिलोगो । ते हि रिद्धिमन्तः शरीरिणोऽपि भूत्वा सिद्धा एव भवन्ति नीरोगाश्च । नीरोगा णाम वातादिरोगैरागन्तुकैश्च न पीड्यन्ते, ततः स्वेच्छातः शरीराणि हित्वा निर्वान्ति । एवं सिद्धिमेव पुराकाउं Jain Educatinational 1 sate sate खं 1 खं 2 पु 1 पु 2 ॥ 4 अबोहि चूसप्र0 ॥ 3 अबोधि चूसप्र0 ॥ 2 अहो वि होति वस' खं 1 खं 2 पु 1 0 dI0 / अहो इहेव वस पु 2 ॥ 5 सासए गढिता सं 1 खं 2 pu 1 pu 2 vR0dI0 // xaxaxax x x x x x xoxoxox पढमो सुयक्खंधो 1 समययणं तैउद्देसो ॥ 54 ॥ jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ आसपहिं गढिता णरा, सिद्धिं पुरस्कृत्येति सिद्धा एव वयम् , अनेन वाऽऽचारेण सिद्धिं यास्यामः, पूजापुरस्कारकारणात् । हिंसादिषु आश्रयेषु गढिता णाम मूर्च्छिताः, संसक्तभावात् ॥ 15 ॥ त एवं सिद्धाः सिद्धवादिनः ये चान्ये आश्रवगढितावादिनस्ते 74. असंबुडा अणादीयं भमिहिंति पुणो पुन्नो। कप्पकालुववजंति ठाणा असुर-किब्बिस ॥ 16 ॥ त्ति बेमि ॥ ॥त्तिओ उद्देसओ सम्मत्तो 1-3 ॥ 74. असवुडा0 (सलोगो । अणादीयं भमिहिंति पुणो पुणो, एतत् कण्ठ्यम् । कप्पकालुववजंति ठाणा असुरकिब्बिसा, कल्पपरिमाणः कालः कप्पकालः, कप्प एव वा कालः । तिष्ठन्ति तस्मिन्निति स्थानम् । आसुरेषूपपद्यन्ते किल्बिषिकेषु च । ततो उव्वट्टा अणतं कालं हिंडंति संसारे । इच्छेते कुसमये बुज्झेज तिउद्देज ति ॥ 16 ॥ ॥ ततिओ उद्देसओ सम्मत्तो 1-3 ॥ 1कालमुवजंति खं 1 खं 2 पु 1 पु 2 ॥ 2 आसुर-किबिसिय खं 1 kha 2 pu 1 pu 2 vR0 dI0 // Jain Education Btional wainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ [समयज्झयणे चउत्थो उद्देसओ] पढमो णिज्जुत्तिचुण्णिजुयं सूयगडंग सुयक्खंधो |1 समयज्झ यणं चउत्थुद्देसो उद्देसामिसंबंधो-"किच्चुवमा य चउत्थे" [ni0 gA0 29] णिज्जुत्तीए वुत्तं । किच्चेहिं कृत्यैरुपमीयन्ते इत्यतः कृत्योपमाः । सूत्रस्य सूत्रेण सह सम्बन्धने मोक्षार्थमुपस्थितः आत्मनोऽपि ताव सरणं न भवति जेण कप्पकालुववजंती, किमंग पुनरन्येषाम् ? इत्यतोऽपदिश्यते 75. एते जिता भो! न सरणं बाला प्ण्द्दित्मान्निन्नो। जहित्ता पुव्वसंजोगं सितकिच्चोवगा सिया ॥ 1 ॥ 75. एते जिता भो! [न] सरणं0 सिलोगो। एते इति य उद्दिष्टाः, श्रयन्ति तमिति शरणम् , भो! इति शिष्यामश्रणम् , जिता नाम विषय-कषायैस्ते जिता न भवन्ति शरणाय, दुर्बला इत्यर्थः । अधवा-"एते [जिता भो! असरणं" परीपहजितत्वात् अत्तणो य परेसिं च । स्यात् कथं अशरणाय भवन्ति ? उच्यते, येन बाला पंडितमाणिणो । अथवा पयण-पयावणादिआरंभ-विहार-धण-धण्ण-गो-महिस-सयणा-'ऽसणादिपरिच्छंदा णाणाविधेहिं दुक्खेहिं अभिभूता आत्मनः सरणं मण्णंते ॥ 55 ॥ 1 भो! असरणं चूपा0 / भोऽसरणं खं 1 pu1॥ 2 जत्थ बालेऽवसीयति खं 1 ख 2 पु 1 पु 2 वृपा0 दी । बाला पंडियमाणिणो vR0 दीपा0॥ 3 हेच्चा ण पुव्व खं 1 खं 2 पु 1 पु 2 ॥ 4 सिता किच्चोवदेसिता खं 2 पु 1 पु 2 वृपा0 / सिया किच्चोवदेसगा खं 1 ॥ Jain Educa t ional Page #112 -------------------------------------------------------------------------- ________________ te कधं अण्णेसिं सरणं भविस्संति ?, ते असरणे सरणबुद्धिया बाला पंडितमाणिणो । संजमो य भावसरणं अत्तणो य ताव परेसिं च । तं प्रति जिता जहिता पुव्वसंजोगं, के ते ?, कुतित्था लिंगत्था य, पुव्वसंयोगो णाम स्वजन-धन इत्यादि । तं च हित्वा सितकिच्चोवगा सिया, सिताः बद्धा इत्यर्थः, सितानां कृत्यानि सितकृत्यानि, तद्यथा-पचन-पाचना-'ऽरम्भ-परिग्गहादीनि, उपगा नाम योग्याः । अथवा सितकृत्योपगा इति सिताः गृहस्थाः, नित्यमेवारम्भोपजीवित्वाद् असुभाध्यवसिताः पापोपगा भवन्ति, ततश्च नरकोपका इति । एत्थ दिटुंतो सुयिवादिषोटेणं (? खोट्टेणं? बोड्डणं) अंतरदीवे एकस्स भिण्णवाहणियस्स पुव्वपविट्ठस्स उच्छुखाइयस्स समुद्रकूलावस्करस्थाने सुक्कसण्णं 'गुलमट्टियं' ति काऊण भक्षयति । इतरदर्शनम् । सब्भावे कधिते 'णस्थि किंचि सुइ' त्ति सगिहं चेव हव्वमागते ॥ 1 ॥ यतश्चैवं तेण 76. तं च भिक्खू परिणाय विज तेसु ण मुच्छे। अणुक्कसाए अणवलीणे मइज्झिमेण मुणि जावए ॥ 2 ॥ 76. तं च भिक्खू परिणायः सिलोगो । तदिति तत् तेषां आरम्भादि सितकृत्योपगत्वं चशब्दात् कुदर्शनग्रहणं । अन्यच्च छउमत्थं चौपज्जवं जाणणापरिणाए परिजाणिया [पञ्चक्खाणपरिण्णाए] पञ्चक्खातुं तदाचारस्य विजं नाम विद्वान् संस्कृतापभ्रंशः न मूछा तेषु कुर्यात् , यथा एते वि णिव्वाणाय । अथवा यत् तेषां परैः क्रियते "ण तत्थ मुच्छे"| अमूर्च्छमान 1 विजं ण तत्थ मुच्छए चूपा0 / विजं तेसि ण मुच्छए पु 1 पु 2 ॥ 2 अणुकस्से अप्पलीणे खं 1 ख 2 vR0 दी । अणुकसे अप्पलीणे पु 1 पु 2 / अणुकसे अणवलीणे चूपा0॥ 3 मज्झेण खं 1 ख 20 दी. चूपा0 ॥ 4 जावते खं 1 kha 2 pu1 pu 2 // Jain Educate For Private Personal Use Only lainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ पिज्जुतिचुण्णिजयं सूयगडंग सुतं ॥ 56 ॥ एव च अणुक्कसाए अणवलीणे, अणुक्कसायो नाम तणुकसायो, यथाऽणुत्वात् परमाणुर्नोपलभ्यते एवमस्यापि यद्यप्यक्षीणाः कषायास्तथाप्यणुत्वान्नोपलभ्यन्ते, निगृहीतत्वान्नोदीर्यन्त इत्यर्थः । पठ्यते चान्यथा सद्भि: - " अणुकसाए ( अणुक्कसे ) अणवलीणे" तत्र अणुक्कसो णाम न जात्यादिभिर्मदस्थानैरुत्कर्षं गच्छति, अपलीयते स्म अपलीनः, यो हि जात्यादिरहितः पूर्वमासीत् स नापलीयेत, न ग्राहयेदात्मानमित्यर्थः । तत आत्मोत्कर्षत्वा 'पलीनत्वे वर्जयित्वा मज्झिमेण मुणि जावए नोन्नमते न लज्जते इत्यर्थः । अथवा -- राग-द्वेषौ हित्वा तयोः "मध्येन" मुनिर्यापयेत्, अरक्त- दुष्ट इत्यर्थः ॥ 2 ॥ अथवा मध्यमिति-- 77. सपरिग्गहा य सारंभा इहमेगेसिं आहितं । अपरिग्गहे अणारंभे भिक्खू जाणं परिव्वए ॥ 3 ॥ 77. सपरिग्गहा य सारंभा0 सिलोगो । परिग्रहाऽऽरम्भावुक्तौ प्रथमोद्देशके [ सूत्रगा0 14 चूर्णइ ] / इहेति इहलोके, एकेन सर्वे आहितं आख्यातम् । यदेषामारम्भ-परिप्रहावाख्यातौ निर्वाणाय अतत्वम् । साधवस्तद्विपरीताः, तन्मध्ये अपरिग्गहे अणारंभे, ज्ञानवान् ज्ञानी, भिक्षुः पूर्वोक्तः, समन्ताद् व्रजेत् परिव्रजेत् ॥ 3 ॥ स्यादेतत्- अनारम्भा परिहवतो अपरिचयस्य च भिक्षोः कथं शरीरयापनाप्रक्रिया स्यात् ? इति न च शारीरो धर्मो भवति, तत उच्यते-- कडेसु घासमेसेज0 सिलोगो । अथवा "जावए" त्ति वृत्तं [ सूत्रगा0 76 ] सा चेयं यापना 1 सिमाहियं 2 ॥ 2 मिक्यू ताणं परिष्वते तं 1 खं 2 1 2 0 0 ॥ Jain Educationonal FOX-BY-BY-08-01-0 paDhamo suyakkhaMdho 1 samayajjAyaNaM cautthuso // 56 // lechlinelibrary.org Page #114 -------------------------------------------------------------------------- ________________ 78. कडेसु घासमेसेज विऊ दत्तेसणं च्रे। अमिद्धे विप्पमुक्के य अरेमा प्रिव्ज्जे॥4॥ 78. कडेसु बासमेसेञ्जः । तैरेवाऽऽरम्भ-परिग्रहवद्भिः पचमामकैः अर्थाय कृतेषु प्रासुकीकृतेष्वित्यर्थः, अस्यत इति ग्रासः, तेषु कृतवत्सु स भिक्षुर्याचेत, यदुक्तमेषणीयं चरेत् , "चर गति-भक्षणयोः" भुञ्जीतेत्यर्थः । एषमाहार-उवधि-सेज्जाओ वि । तदपि भुञ्जानः अगिद्धे विप्पमुक्के य, अगिद्धो अरक्त इत्यर्थः, बाथालीसदोसविप्पमुकं एसणं चरेदिति गवेसणा गहणेसणा य घिताओ। अगिद्धे त्ति घासेसणा । विष्पमुक्के त्ति न तेष्वाहारादिषु ममीकारः कर्तव्यः, यत्र वा इष्टो आहारो लभ्यते तत्रापि कुले प्रामे वा न सङ्गः कार्य इत्यतो विप्पमुक्को य । ओमाणं परिवजए त्ति, सपक्ख-परपक्खओमाणपेल्लियं च खेत्तं बज्जेतव्यं, मा भूद् एवं दोषाः स्युरिति । उवहि-सेन्जादि वि जोएज्जा आदिग्गहणं ॥ 4 ॥ किचुवमाधिकारो ग्तो। समयाधिकारोऽनुवर्त्तत एव । लोकस्य च पाषण्डलोकस्य च तदधिकारेऽनुवर्तमाने इदमपदिश्यते 79. लोगावायं णिसामेज इहमेगेसि आहितं । विपरीतपण्णसं या अण्णोण्णवुइताणुगा ॥ 5 ॥ 1 विज्जू खं 1 ॥ 2जते खं 1 ख 2 पु 1 पु 2 ॥ 3 लोगवायं णिसामेजा खं 1 ख 2 पु 1 पु 2 vR0 दी । लोकावाद णिसामेत्ता चूपा ॥ 4 संभूतं अण्णवुत्ततयाणुगं vR0 दी। संभूतं अण्णण्णबुतिताणुयं खं 1 / देग्संभूतं अणु(ण्णु)ण्णबुतिता pu12 संभूतं अधण ति बुतिताणुगं सं 2 ॥ Jain Education intematonal For Private Personal Use Only . Page #115 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग 79. लोगावायं णिसामेज0 सिलोगो। लोका नाम पाषण्डा गृहिणश्व, लोकस्य लोकयोर्वा वादः lokavAdastAvat"anapatyasya लोका न सन्ति, गावान्ताः नरकाः, तथा गोभिर्हतस्य गोध्नस्य नास्ति लोक्ः|" [ ] तथाजेसिं सुणया जक्खा विप्पा देवा पितामहा काया । ते लोगदुब्बियड्ढा दुक्खं मोक्खा विबोधितुं ॥ 1 ॥ पढमो सुयक्खंधो सुत्तं 1 समयज्झ यणं ॥ 57 ॥ चउत्थुद्देसो तथा पुरुषः पुरुष एव, स्त्री स्त्रीत्येव । तथा पाषण्डलोकस्यापि पृथक् तयोरिव (?) प्रसृताः केषाञ्चित् सर्वगतः असर्वगतः नित्योऽनित्यः अस्ति नास्ति चात्मा, तथा केचित् सुखेन धर्ममिच्छन्ति, केचिदू दुःखेन, केचिद् ज्ञानेन, केचिदाभ्युदयिकधर्मपराः नैव मोक्षमिच्छन्ति । इहेति इहलोके आहितं आख्यातम् । पठ्यते च-"लोकावादं णिसामेत्ता" णिसामेत्ता जाणित्ता य ण सद्दहेज । लोकस्वभावो नाम अज्ञानित्वाद् यत्किश्चिद्भाषिता । उक्तं च एवंस्वभावः खलु एष लोकः न स्वार्थहानिः पुरुषेण कार्या । ॥ 57 ॥ अथ कस्मान्न श्रद्धेयाः परसमयाः? इति, यस्मात् ते विपरीतपण्णसंभूया त्रयाणामपि ज्ञानानां विपरीतया प्रज्ञया स्म्भूताः। उक्तं हि-"मति-श्रुत-विभङ्गा विपर्ययश्च" [तत्त्वा0 a0 1 sU0 32], विपरीतप्रज्ञा सञ्जाता येषां ते विपरीतपण्णसंभृता । अन्योन्यस्य बुइतं अणुगच्छंतीति अण्णोण्णबुइताणुगा । तत् कथ्यं (कथम् ?), व्यासोऽपि हि इतिहास्य 1 लोकवादं pu0 sN0॥ JainEducation For Private Personal Use Only Drone Page #116 -------------------------------------------------------------------------- ________________ BXOXOXOXOXOXXXOXOXOXOXO | मानयनम(? यन्न)न्यस्य वचः प्रमाणीकरोति, तद्यथा-'अनुकपेन ऋषिणा एवं दृष्टम् , अन्येनैवम्' इति, नान्योन्यस्य वचनमतिवर्त्तते, प्रायेण हि वार्तानुवार्तिको लोकः । तथा चोक्तम्-"गतानुगतिको लोकः0" [. ] ॥ 5 ॥ अस्यामेव लोकचिन्तायां केचित् पाषण्डास्तच्छ्रावकाश्चैवं प्रतिपन्नाः80. अणंते णितिये लोए सासते ण विणस्सए । अंतवं णितिए लोए ऐवं वीरोऽधिपासति ॥ 6 ॥ 80. अणंते णियते (णितिये ) लोए. [सिलोगो] / अनन्तो नाम नास्ति परिमाणमस्य क्षेत्रतः कालतोऽपीति । णितिये नित्य इत्यर्थः । तनुः (ते तु) के ? साङ्ख्याः , तेषां सर्वगतः क्षेत्रज्ञः कूटस्थः ग्रहणम् । [सासते ति] यथा वैशेषिकाणां परमाणवः शाश्वतत्वेऽपि सति क्रियावन्तःण विणस्सए त्ति न तेषां कश्चिद् भावो विनश्यति उत्पद्यते वा । अन्ये तु ब्रुवते-'अंतवं णितिए लोए, यथा पौराणिकानां सप्त द्वीपाः सप्त समुद्राः क्षेत्रलोकपरिमाणम् , कालतस्तु नित्यः, केषाश्चिदन्तवान् नित्यश्च । एवं अवधारणे । वीरो जावकः । अधिकं अन्येभ्यः सत्त्वेभ्योऽन्यतीर्थकरेभ्यो वा पश्यति अधिपश्यति ॥ 6 ॥ किश्चान्यत् 1"गतानुगतिको लोको न लोकः पारमार्थिकः । पश्य मूर्खेण लोकेन हारितं ताम्रभाजनम् ॥ " इति सम्पूर्णः श्लोकः ॥ 2 स्सति खं 1 | खं 2 पु 1 पु 2 ॥ 3 इति धीरोऽतिपासति खं 1 ख 2 पु 1 पु 2 30 dI0 ॥ 4 अणतेवं cuuspr0॥ Jain Education For Private Personal Use Only . Page #117 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिखुण्णिजयं सूयगडंगसुत् 1 समयज्झ ॥ 58 ॥ यण चउत्युदेसो 81. अमितं जाणती वीरे इहमेगेसि आहितं । सव्वत्थ सपरिमाणं इति वीरोऽधिपास्ती॥7॥ 81. अमितं जाणती वीरे0 [सिलोगो] / न मितं अमितम् । का तर्हि भावना ?-केषाञ्चित् सर्वज्ञवादिनां अनन्तं ज्ञानं सर्वत्र चाप्रतिहतमिति, अधवा लोगमेव अमितं जाणंति । अमितो णाम अपरिमाणो लोकः, तच्च सर्वज्ञो वीरः तथैव जानाति । अन्ये पुनः सव्वत्थ सपरिमाणं इति वीरो त्ति, सर्वत्रेति तिर्यगूर्द्धमधश्चेति क्षेत्रतः, कालतः केषाञ्चिद् दिव्यं वर्षसहस्रं केषाञ्चिदन्यथा, इति उपप्रदर्शनार्थः, वीरः उक्तः, अधिकं पश्यतीति अधिपश्यति । / 7 ॥ एवं यस्य परिमाणमिष्टं स तेनार्थाभिप्रेतेन परिमाणेन नानन्तलोकमिच्छति । तत्र ये ब्रुवते-"अणंते णितिए लोए" IT [सूत्रगा0 80] त एवं ब्रुवते-यो हि यथा भावः स तथैवात्यन्तमविकल्पो भवति । तद्यथा-यस्त्रसस्नस एव स्थावरः स्थावर एव, सर्वकालं [न त्रसत्वं जहाति ] न स्थावरत्वं जहाति, एवं देवा देवा एव, मनुष्येषु स्त्री-पुं-नपुंसका इति । अथवा यदुक्तम् "लोकावादं णिसामेज" [सूत्रगा0 79] ते च लोकवादा उक्ताः । अथवा स्त्री स्त्री एव, एवं त्रसस्त्रस एव, स्थावरः स्थावर एव । भट्टारगो भणति-मिच्छा एतं, जो जधा सो तहेव अव्वत्तं भण्णति । अयं तु स्वभावो 82. जे केइति तसा पाणा चिट्ठतेऽदुव थावरा । परियाए अत्थि से जायं जेण ते तस-थाबरा ॥ 8 ॥ 1 अपरिमाणं विजाणाति इह खं 1 ख 2 पु 1 पु 2 वृ. dii0॥ 2इति धीरोऽतिपासति खं 1 खं 2 pu1 pu2 vR0 आईदी0॥ 3लोकवाद pu0 saM0 ॥ 4 केति तसा खं 1 खं 2 पु 1 पु 2 ॥ 5 चिटुंति अदु व खं 1 ॥ 6 से अंजू खे 1 खं 2 pu1 पु 2 vR0 kii0॥ 7 तेण खं 1 pu 20 dii0॥ Jain Education a nal Linelibrary.org Page #118 -------------------------------------------------------------------------- ________________ 82. je keiti तसा पाणा0 सिलोगो। जे त्ति अणिहिट्ठणिद्देसे । केचिदिति न सर्वे त्रसाः, न स्थाव्राः। तत्र वसन्तीति त्रसाः, तिष्ठन्तीति स्थाव्राः। परियाए अस्थि से जायं, पर्यायो नाम पर्यायः प्रकार इत्यर्थः । अथ कोऽर्थः 1 अस्त्यसौ कश्चित् प्रकारः येन ते वसा भवन्ति स्थावरा वा । तत्र तावत् त्रसनिर्वर्तकानि कर्माण्युपचित्य सा भवन्ति । एवं स्थावरा अपि ॥ नागार्जुनीयास्तु पठन्ति-सनामौदयेण वसं न तु स्थावरोदयनामेन । उक्तं च-"अणिञ्चमावासमुर्विति जंतयो, / पलोइया सोच्च समेञ्च इंतयं । " तथा चोक्तम्-"ठाणी विविधा ठाणा0" [ सूत्रगा0 419] / अन्यच्चोक्तम्-"अशाश्वतानि स्थानानि" [ ] / यो हि यथाकर्मा स तथा भवतीति, तद्यथा-नारगो तिर्यक मनुष्यो देवो वा, तथा स्त्री-पुं-नपुंसकं वा, न तु जातिमनुष्योऽस्ति जातिस्त्री वेत्यादि । यतश्चैवं तेनायमन्यः पर्यायो भवतीति वाक्यशेषः, येन ते त्रसा भवन्तीति स्थावरा वा । किञ्चाम्यत्-इहैव तावद् दासो भूत्वा राजा भवति, राजा भूत्वा द्रमकः, तथा बाल-कौमार। यौवन-मध्यम-स्थाविर्याण्यन्योपमर्दैन प्रमर्दैन प्राप्नोति, गति-स्थान-शयना-'ऽसन-स्वप्न-बोधादयोऽन्येऽपि विशेषा वक्तव्या इति । ॥ 8 ॥ किश्चान्यत्-प्रत्यक्षेण परोक्षं साध्यते, न त्वमी सत्त्वाः 1 अत्र स्थाने नागार्जुनीयाचार्याणां कोऽपि पाठभेदो वाचनाभेदो वा नास्ति, किन्तु व्याख्याभेद एवात्र दृश्यते ॥ 2 आचाराङ्गसूत्रद्वितीयश्रुतस्कन्धे विमुल्यध्ययमाश्यचतुर्थचूलायाम् "मणिचमावासमुर्विति जंतुणो पलोयए सुथमिणं अणुत्तरं । " (गा. 1) इतिरूपः पाठो vattete ॥ Jain Educ a tional For Private Personal Use Only . Page #119 -------------------------------------------------------------------------- ________________ णिज्जुचिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो 1 समयज्झ ॥ 59 ॥ यणं चउत्थुदेसो 83. उरालं जगतो जोगं विवज्जासं पलिंति य । सव्वे अकंतदुक्खा ये अतो सव्वे अहिंसगा ॥ 9 ॥ 83. उरालं जगतो जोग0 सिलोगो । उरालं प्रागडं स्थूलम् । जगतो योगो, तद्यथा-गर्भ-बाल-कौमार-यौवनमध्यम-स्थाविर्याणि उरालानि प्रागडानि जुज्जति विजुजंति । तथा च तस्मिन्नेव वयसि कश्चिद् दासो भूत्वा राजा भवति, ईश्वरश्च भूत्वा निर्धनो भवति । "अस भुवि" विपरीततामेवैति विपर्यासः, विपर्यासेन प्रलीयन्ते, अन्यथाभावगमनेनेत्यर्थः । चशब्दान्न सर्वथा प्रलीयन्ते, द्रव्यतो हि अवस्थिता एव, अनेन प्रत्यक्षदृष्टेन सामान्येनानुमानेनैव साध्यन्ते । यथेह जातिस्मरणाद्वा बहवो विशेषा दृश्यन्ते एवं भवान्तरगतस्य अप्रत्यक्षा गति-कायेन्द्रिय-लिङ्ग-बस-स्थावर-राज-युवराज-ईश्वरादि-दास-भृतकद्रमकादयश्चोत्तमाद्या विपर्यासा भवान्तरेष्वपि प्र्त्येत्व्याः। एते तु प्रत्यक्ष-परोक्षास्तांस्तान् पर्यायविशेषान् परिणमन्तः सव्वे अकंतदुक्खा य, सर्वे इत्यपरिशेषाः कान्तं प्रियमित्यर्थः, न कान्तमकान्तम् , दुक्खं अणिटुं अकंतं अप्पियं जाव अमणामं दुक्खं । अनुकूलमपि चैतद् ज्ञायते--तधा सव्वे इट्ठा सुभा, कंता सुभा, जाव मणामा सुभा । अतो इति अस्मात् कारणाद् अहिंसगा एवं ज्ञात्वा सर्वसत्त्वानि अस्य साधोरहिंसनीयानि ॥ 9 ॥ किं कारणम् ? तदुच्यते XOXOXXXXX 1 विपरीयासं पलेति य खं 2 / विपरीयंसं पलिंति य खं 1 पु 1 पु 2 ॥ 2 अक्कत खं 1 ख 2 पु 2 vR0 दी । अर्कत पु 1 वृपा0 दीपा0॥ 3त खं 2 ॥ 4 अहिंसिया खं 1 pu 2 vR0 dii0|| Jain Educatio n al Page #120 -------------------------------------------------------------------------- ________________ XOXOXOXOHORootooXeXOX0 84. एतं खु णाणिणो सारं जंण हिंसति किंचणं । अहिंसासमयं चेव एतावंतं वियाणिया ॥ 10 ॥ 84. एतं खु णाणिणो सारं0 सिलोगो । एतदिति यदुक्तम् उच्यते वा सारं, विद्धीति वाक्यशेषः । यत् किम् ?, | उच्यते-जं ण हिंसति किंचणं, किंचिदिति त्रसं स्थावरं वा, अहिंसा हि ज्ञातागमस्य फलम् । तथा चाह-"योऽधीत्य शास्त्रमखिलं."[ ] "एतं खु णाणिणो सारं जं न भासति अलियपयं" एवं अदत्तं मेहुणं परिग्गहं च । जं च रागादिअज्झत्थदोसे विवजेति तदप्युच्यते एतं खुणाणिणो सारं । स्यात्-किं कारणं सत्त्वा न हिंसनीयाः, उच्यते-अहिंसासमयं चेव, अहिंसासमया नाम तुल्यता, यथा मम दुक्खमप्रियं एवं सर्वसत्त्वानाम् । एतां अहिंसां समतामात्मनः सर्वजीवैः एतावंतं वियाणिया "न हिंसति कंचणं" इति वर्त्तते । एतावांश्च ज्ञानविषयः यदुत सर्वत्र समया भाव्येति । तथाऽनृता-'दत्ता। दानादिष्वपि आश्रवेषु यथासम्भवमायोज्यमिति ॥ 10 ॥ उक्ता मूलगुणाः । उत्तरगुणसिद्धये व्यपदिश्यते 85. बुसिए य विगतगेही आयाणं सार्क्खे। चरिया-'ऽसण-सेज्जासु भत्त-पाणे य अंतसो ॥ 11 ॥ 85. वुसिए य विगतगेही आयाण सिलोगो । वुसिते त्ति स्थितः, कस्मिन् ?, धर्मे । विगतगृद्धिरिति अलुद्ध्ः। 1 कंचणं खं 2 पु 1 vR0 दी॥ 2 इत्तावत्तं वि खं 2 / इत्तावय विखं 1 पु 1 pu2॥ 3 समता इत्यर्थः ॥ 4 अकसायी सदाऽधिगतगेधी चूपा । जुसिए य विगतगेही य आखं 1 / वुसिए य विगतगेही य आदेग् खं 2 पु 1 पु 2॥5स्ण्र् खं 2 pu 1 ॥ Jain Educator national Page #121 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो सुवं । 1 समयज्झ यणं चउत्थुद्देसो णिज्जुत्ति-IXAdirantyena sahite"ti अक्रुद्धः अमानः अमायावी । पठ्यते [च]-"अकसायी सदाधिगतंगेधी" कषायाः क्रोधाद्याः, वृणिजुयं x ग्रेधिः लोभः, "एगग्गहणेण gahaNa"miti "आदिरन्त्येन सहिते'"ति वा प्रेधिग्रहणात् सर्वे आकृष्टाः । आदाणं सारक्खए त्ति पूयगडंग- आत्मानं सारक्खति असंजमातो; आदीयत इति आदानं ज्ञानादि, तं सारक्खति मोक्खहेतुं । किं च-चरिया-'ऽसण सेज्जासु भत्त-पाणे य अंतसो, सारक्खते इति वर्त्तते, चरिय त्ति इरियासमिती गहिता, चरिआए पडिवक्खो आसण सयणे, एत्थ आदाणं सारक्खति । अधवा चरियागहणेण समितीओ गहिताओ, आसण-सयणगहणेण कायगुत्ती, "एक्करगहणेण ॥ 6 ॥ गहणं" ति काऊण मण-वैगुत्तीओ वि गहिताओ । भत्त-पाणग्गणेण एसणासमिई, एवं आदाण-परिट्ठावणियाई सूइयाओ। अंतसो इति जाव जीवितान्तः ॥ 11 ॥ 86. एतेहिं तिहिं ठाणेहिं संजमेज सया मुन्नी। उकासं जलणं ममज्झत्थं ca vigiNce॥12॥ 86. एतेहिं तिहिं ठाणेहिं सिलोगो। एतानीति यान्युक्तानि । इरिया एगं ठाणं 1 आसण-सयणं ति बीयं 2 भत्त-पाणे Xti ततियं 3 / अहवा एतेसु चेव इरियाइगेसु मणो-वयण-काएणं, अहवा इरियं मोत्तण सेसेसु उग्गम-उप्पाथणेसणासु संजमेज सया मुणी, सदा सर्वकालम् । इयाणिं एतेसु संजभंतो इमानन्यानध्यात्मदोषान् परिहरेत् , तद्यथा-उक्कासं जलणं णूमं0 सिलोगो [पच्छद्धं] / उक्स्यतेऽनेनेति उक्कासो मानः । ज्वलत्यनेनेति ज्वलनः क्रोध्ः। नूमं णाम अप्रकाशं माया । अज्झत्थो 1 गतबोधी" चूसप्र0 ॥ 2 संजते सततं मुणी खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 3 उक्कसं खं 1 ख 2 पु 1 पु 2 ॥ TA4 मं मज्झत्थं च सं 2 41 पु 20 दी । गर्म मज्झं च सं 1 ॥ ॥ 6 ॥ Jain Educa t ional For Private Personal Use Only jalne baryong Page #122 -------------------------------------------------------------------------- ________________ ष्णाम अभिप्रेतः, स च लोभः ॥ 12 ॥ स एवं 'परसमयाः न सद्भावः' इति मत्वा सम्यग्दृष्टि-ज्ञानवान् यथोक्तेषु मूलोत्तरगुणेषु यतमानः 87. समिते तु सदा साधू पंचसंवरसंवुडे । सितेहिं असिते भिक्खू आमोक्खाए परिव्वएज्जासि ॥ 13 ॥ tti bemi // ||pddhmN अज्झयणं सम्मत्तं 1 ॥ 87. समिते तु सदा साधू0 सिलोगो। समिते तु तेषामेवोत्तरगुणानां पूर्वोक्तानां परिसमाननं क्रियते । सदा । नित्यम् । तुः विशेषणे । साधयतीति साधुः । पञ्च संवराः प्राणातिपातविरमणाद्याः, तत्संवृतत्वान्न पापमादत्ते इति । स एवं संवृतत्वात् सितेहिं असिते भिक्खू, सिता बद्धा इत्यर्थः, गृहि-कुपापण्डादिमिर्गृह-कलत्र-मित्रादिभिः सङ्गैः सिताः, तेषु सितेषु असितः अबद्ध इत्यर्थः, तैर्याच्यमानः ता[न] नाश्रितो वा अणसितः । एवं कथम् ?, उक्तं हि-"जणमझे वि वसंतो एगंतो0" [ ] AG-मर्यादा-'भिविध्योः, परि-समन्ताद् आदि-मध्या-'वसानेषु, यावन्न मुच्यसे ताव आमोक्खाए~ परिधएजासि त्ति बेमि, शिष्योपदेशः ॥ 13 ॥ गतः सूत्राणुगमो । इदाणिं NayA__णायम्मि गेण्हितव्वे0 गाधा ॥ सव्वेसि पि णयाणं0 गाधा ॥ ॥ प्रथमाध्ययनं समाप्तम् 1 ॥ 1 आमोवखाय पु 2 सा. vR0 dI0 ॥ 2 समयज्झयणं सम्मत्तं पु 2 ॥ 3 पाताया, चूस्प्र्0॥ 4 क्खाये पवा* mo0 ॥ For Private Personal Use Only wgainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं ॥ 61 ॥ [ ॥ बीयं वेयालियज्झयणं ॥ ] [पढमो उद्देसओ] 2 वेयालिय ज्झयणं पढमुद्देसो FoxoXXXXXXXXXXX अज्झयणाभिसंबंधो-ससमयगुणे णाऊण परसमयदोसे य ससमए जयमाणो कम्मं विदालेजासि त्ति वेतालियज्झयणमागतं । तस्सुवकमादि चत्तारि अणुयोगद्दारा । अज्झयणस्थाधिकारो 'कम्मं वेयालियव्वं' ति । उद्देसत्थाधिकारो पुण पढमे ऽसंबोधि अणिच्चया ये 1 बितियम्मि मान्न्व्ज्ञ्न्ता। अहिगारो पुण भणिओ तहा तहा बहुविहो तत्थ 2 ॥ 1 ॥ 32 ॥ पढमे संबोधि अणिच्चया ya0 गाहा । पढमे उद्देसए हिताहिता संबुज्झितव्यं अणिचता य, "डहरे वुढे य पासधा0" [ सूत्र gA0 89] एवमादि 1 / बितिउद्देसए माणवजणता माणो वजेतव्यो, "जे यावि अणायए सिदा" [सूत्र gA0 112] एवमादि 2 ॥ 1 ॥ 32 ॥ X // 61 // 1संबोधो सं 2 पु 2 vR0॥ 2 य बीयम्मि सं 1 खं 2 pu 2 ॥ Jain Educatio n al . Page #124 -------------------------------------------------------------------------- ________________ uddesammi ya tatie micchattacitassa avacayo भणितो 3 / बजेयव्यो य सया सुहप्पमाओ जैजणेणं ॥ 2 ॥ 33 ॥ उद्देसम्मि [य] ततिए. गाहा । ततिए मिच्छत्तादिचितस्स कम्मस्स अवचयो, "संवुडकम्मस्स भिक्खुणो" [सूत्र gA0 142] एवमादि ॥ 2 ॥ 33 ॥ णामणिप्फण्णे णिक्खेवे वेतालियं ति । तत्थ गाधा * वेतालियम्मि वेतालगो य वेतालणं वितालणियं । तिण्णि वि चउक्कगाई वितालगो एत्थ पुण जीवो ॥ 3 ॥ 34 ॥ तत्थ वेतालगो णामादि चतुविधो । णाम-ढवणाओ तधेव । दव्ववेतालगो जो हि जं दव्वं वितालयति र्थ्कारादिः। भावे णोआगमतोभावविदालगो साधुः । जीवो कम्मं विदालयति कम्मं वा जीवं ॥ 3 ॥ 34 ॥ विदालणं पि णामादि चतुविधं, तत्थ गाधा दव्वं च परसुमादी दंसण-णाण-तव-संजमा भावे । दव्वं च दारुगादी भावे कम्मं विदालणियं ॥ 4 ॥ 35 ॥ 1तइए अण्णाणचियस्स खं 1 ख 2 पु 2 vR0 ॥ 2 वेयालियं ति वे खं 1 vR0॥ 3 वियालणगं खं 1 ॥ 4 वियाल खं 1 ख 2 पु 2 ॥ www.gainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंघो ॥ 62 ॥ 2 वेयालिय ज्झयणं पढमुद्देसो दव्वं च परसुमादी गाधा । विदालणमिति करणभूतम् । तत्र द्रव्ये परश्वादि । ज्ञानाद्यात्मकेन भावेन भाव एव मिथ्यात्वादिरूपो विदार्यते । भावे विदारणं णाण-दसण-चरित्ताणि । विदालणियं पि नामादि चतुर्विधम् । णाम-ठवणाओ तधेव । द्रव्यविदालणियं दारुगं । भावे अट्ठविधं कम्मं विदारिजति ॥ 4 ॥ 35 ॥ वेतालियस्स गाधाए णिरुत्तं भण्णति वेतालियं इहं देसियं ति वेतालियं ततो होति । घेतालियं' इहं वित्तमत्थि तेणेव य णिबद्धं ॥ 5 ॥ 36 ॥ वेतालियं इहं देसियं ति वेतालियं ततो होति । एतदेव करणभूतं वैतालिकमध्ययनम् । किं विदारयति ?, तदेव कर्म । आह--यद्येवं कर्मविदालणत्वाद् वैतालिकम् तेन सर्वाध्ययनानां वैतालिकत्वं प्रसज्यते, न वा तानि कर्मविदालणानि, विशेषो वा वक्तव्यः, उच्यते यो विशेषः-वेतालियं इहं वित्तमत्थि तेणेव य णिबद्धं, वैतालियनामवृत्तजातितया वा बद्धत्वाद् वैतालियं ॥ 5 ॥ 36 ॥ अस्योपोद्धात: * कामं तु सासतमिणं कधितं अट्ठावयम्मि उसमेण । अट्ठाणौतिसुताणं सोऊण य ते वि पब्वैता ॥ 6 ॥ 37 ॥ भरघेण भरधवासं णिजिऊण अट्ठाणौती वि भातरो भणिता-ममं ओलमगध, रज्जाणि वा मुयध त्ति । अहावते । भगवन् उसमसामी पुच्छितो-एवं भरधो भणति, किमेत्थ अम्हेहिं करणीयं ? ति । ततो भगवता तेसिं अंगारदाहगदिद्रुतं 1वेतालीयं इह दे ख 2 ॥ 2 वेयालिकं तओ खं 1 ख 2 पु 2 ॥ 3 लिकं तहा वित्त खं 1 खं 2 पु 2 ॥ 4 सोऊणं ते खं 2 / सोऊण वि ते खं 1 pu 2 ॥ ॥ 62 // Jain Educati o nal jainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ भणिऊण इदमध्ययनं कथितम् । यद्यपि चेदमध्ययनं शाश्वतं तथापि तेन भगवता पुत्राः सम्बोधिता इति कृत्वा स एव विशेषाल् stIrthakarairapyasyopoddhAte'nuvaya'te स्म इति । एवं उवघातणिजत्तीए "उद्देसे निद्देसे य णिग्गमे0" [भाव0 ni0 gA0 140-41] त्ति अक्खाणगं समोतारेतव्वं ॥ 6 ॥ 37 ॥ स भगवान् तान् तत्संसारविमुमुक्षुराह 88. भो! संबुज्झह किण्णु बुज्झहा?, संबोधी खइलु पेच दुल्ल्भा। णो एवणमंति रातिओ, णो सुलभं पुणरावि जीवियं ॥ 1 ॥ KI 88. भो! संबुज्झह किण्णु बुज्झहा. वृत्तम् । सम्यक् सङ्गतं समस्तं वा बुध्यते संबुज्झध । स्यात् कुत्र बुध्यते ?, धर्मे । किमिति परिप्रश्ने । स्यात् किं कारणं बुध्यते ? उच्यते, संबोधी खलु पेच दुल्लभा, सम्बोधिस्त्रिविधा-णाण-दसणचरित्ताणि । खलु विशेषणे । चारित्रसम्बोधिरधिक्रियते मनुष्यत्वे, न शेषगतिष्विति । अधवा बुज्झध "किं रजेहिं विसएहिं कलत्रेहिं वा करेस्सध ?" [ ] / प्रसुप्तस्य सम्बोधिर्भवतीत्यतः सुप्ता एव वक्तव्याः । एत्थ णिजुत्तिगाधा* दवं णिहउवेतो दरिसण-णाण तव-संजमो भावो । अधिकारो पुण भणितो णाणे तह दंसण चरित्ते ॥ 7 ॥ 38 ॥ ॥इति प्र्थ्म्ः॥ 1भो । इति पदं खं 1 ख 2 पु 1 पु 2 vR0 vI0 नास्ति ॥ 2किन्न व खं 1 सं 2 पु 1 पु 20 dI0 ॥ 3पुण dii0॥ 4 राइओ खं 1 पु 2 ॥ 5णिहावेदो खं 1 ॥ 6दसण खं 1 ख 2 पु 2 ॥ 7देग्संजमा खं 2 पु 2 ॥ 8भाषेसं 1 kha 9 pu2 vR0|| For Private Personal Use Only w.jainelibrary.org. Page #127 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुतं ॥ 63 ॥ सुत्तो दुविधो--दव्वसुत्तो भावसुत्तो य । तत्थ दव्वसुत्तो दुविहो -- उपचारसुत्तो णिद्दासुत्तो य । उपचारसुप्तः पतित ओदनः । निद्रासुप्तो नाम निद्रावेदोदयाविष्टः स्वपिति, पञ्चानामपि विषयाणां तत्कालमावन्नो । भावसुप्तस्तु ज्ञानादिविरहित: अज्ञानी मिध्यादृष्टिरचारित्री च । जो दव्त्रसुत्तो सो भावतो विभइतो । एवं जागरिओ वि । द्रव्यजागरता भावसुप्तेन चाधिकारः ॥ 7 ॥ 38 ॥ स्यात् कथं सम्बोधिदुर्लभा ?, उच्यते, "माणुस्स देस-कुल- काल0" गाधा । [ मरणसमाधिप्रकीर्णके gA0 633 ] इतच सम्बोद्धव्यं धर्मे यस्मात् -- णो हूवणमंति रातिओ णो सुलभं पुणरावि जीवियं, न ह्यतिक्रान्तरात्रयः पुनरुपनमन्ते । कथम् ? न हि बालरात्रयो यौवनरात्रयो वाऽतिक्रम्य पुनरुपनमन्ते । का तर्हि भावना ? - न वृद्धो भूत्वा पुनरुत्तानशायी क्षीराहारो बालको भवति, न वा शिल्पक-कलाग्रहणसमर्थः कुमारको रक्तगण्ड-मंसू भवति, न वाऽभिनवश्मश्रुभूषिताधरोष्ठकपोल: कामभोगोल्बणमना युवा भवति । अत्रोदाहरणं लौकिकम् नन्दः किल मृत्युदूतैराकृष्ट आह - कोटीमहं दद्यां यद्येकाहं जीवेत्, तथापि न लब्धवानिति । अतः णो सुलभं पुणरावि जीवितं, जहणेण अंतोमुहुत्ताऊहि उक्कोसेणं पुव्वकोडीआयुगेहि अधियाऊहि ॥ 1 ॥ एत्यंतरे केरसैदुपक्कमो होज, तं पुण छिण्णं ण सक्कति पुणो वढावेतुं, सदोपक्रमो अनियतो, तद्यथा 1 "माणुस्स- देस -कुल-काल-जाइ-इंदिय-बलोवयाणं च । विष्णाणं सद्धा दंसणं च दुलहं सुसाहूणं ॥ 633 ॥ पूर्णा गाथा ॥ 2 कस्यचिदुपक्रमः ॥ Jain Educationational XOXOXOX CXCXXCXXXCXX padamo सुयक्खंधो 2 वेयालिय ज्झयणं पढमुद्देस ॥ 63 ॥ Page #128 -------------------------------------------------------------------------- ________________ 89. डेहरा बुड्ढा य पासधा, गन्भत्था ये चयंति माणवा । सेणे जह वयं हरे एवं, आउखयम्मि तुहई ॥ 2 ॥ 89. डहरा बुड्ढा य पासधा गन्भत्था य चयंति माणवा । मनोरपत्यानि मानवाः, मानवग्रहणेन मनुष्याणां कथ्यते, अथवा सर्व एव मानवा अपदिश्यन्ते । सेणे जह वट्टयं हरे, यथेति येन प्रकारेण, वट्टगा नाम तित्तिरजातिरेव ईषदधिकप्रमाणा उक्ता वार्तकाः । एवं अवधारणायाम् । आयुषः क्षयः आयुःक्षयः, स उपक्रमादन्यथा वा तुट्टइति विद्य (त्रुट्यति ) जीवः [ शरीरात् ] शरीरं वा जीवात्, अथ [ वा ] मनुष्यजीवितात् त्रुट्यति स्वजनादिभिर्वा ॥ 2 ॥ योऽपि नाम कश्चित् स्वजनात् प्रमत्तो न बुध्यते--यथा माता - पितरौ मे वृद्धौ, ताभ्यां मृताभ्यां धर्मं करिष्यामीति, एतदप्यकारणम् । कथं तर्हि ? उच्यते-- 90. माताहि पिताहि लुप्पते, णो सुलभा सुगती ये पेचओ । एताणि भयाणि देहिया, आरंभा विरमेज सुव्वते ॥ 3 ॥ 90. माताहि पिताहि लुप्प0 वृत्तम् । मातृभ्य इति सर्वमातृग्रामो गृह्यते । पितृभ्य इति पितृग्रामः । लुप्पत इति 1 दहरा खं 1 ॥ 2 वि खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 3 आतुखयम्मि खं 2 / आउखयं ति पु 1 ॥ 4 माता ति पिता ति लुप्पति खं 1 / माया इ पिया इ लुप्पई पु 2 / माता पितरो य भातरो विलभेजसु केण पेच्चए इति नागार्जुनीयः पाठभेदः चूर्णौ ॥ 5 वि सं 1 vR0 ॥ 6 ययातिं भयाति पेहिया खं 2 / एयाई भयाई पेहिया पु 1 पु 2 / एयाई भयाई देहिया खं 1 ॥ 7 सुट्ठिते वृपा0 दीपा0 ॥ Jain Education national XXXXXXXXXXXX Nainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ पढयो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंघो सुत्तं 2 वेयालियज्झयणं ॥ 64 ॥ पढमुदेसो छिद्यते, तेषु जीवत्स्वेव कदाचित् पूर्वतरं म्रियते, न च सैव माताऽन्यत्रापि भवति पिता वा, अथैकेन्द्रियादिषु प्रक्षिप्तः नैव माता-पितृसम्बन्धं लभते । न वा सुगतिः प्रेत्य सुलभा भवति, सुगतिर्नाम [सुकुलम्, प्रेत्ययोनिरेव । नागार्जुनीयास्तु पठन्ति माता पितरो य भातरो, विलभेजसु केण पेच्चए । नारक-देवैकेन्द्रिया-'संज्ञिषु च । यतश्चैवं तेण एताणि भयाणि देहिया, एतानि यान्युक्ताने "णो हवणमंति राइओ" [ sU0 gA0 88 ] पेक्खिया देहिया पस्सिया । आरम्भो नाम असंयमः, अनुक्तमपि ज्ञायते परिग्रहाच्च । कथम् ? आरम्भपूर्वको परिग्रहः, स च निरारम्भस्य न भवतीत्यत आरम्भग्रहणम् ॥ 3 ॥ स्यादारम्भादनिवृत्तस्य को दोषः ?, उच्यते 91. जमिणं जगती पुढो जगा, कम्मेहिं लुप्पंति पान्निन्नो। सयमेव कंडेऽभिगाहए, णो तेणं मुच्चे अपुट्ठवं ॥ 4 ॥ 91. जमिणं जगती पुढो जगा. वृत्तम् । यदिति यस्मात् कारणात् तस्मिन् जगति पुढो नाम पृथक् कम्मेहि ति यथाकर्मभिः लुप्पंति त्ति नरकादिषु विविधैर्दुःखैऌप्यन्ते सर्वसुखस्थानेभ्यश्च च्यवन्ते । किञ्च-सयमेव कडेभिगाइए, 1प्रेतयोस्त्विनिरेव pu0 विना ॥ 2 कडेहिं गाहती णो तस्सा मुच्चे खं 1 खं 2 पु 1 पु 2 vR0 दी । कडेहिं स्थाने खं 1 कडेभि इति पाठो वर्त्तते ॥ / स च निरारम्भस्या आरम्भो नाम असंवा एतानि यान्युक्तानि "posa ॥ 64 ॥ Jain Educa t ional For Private Personal Use Only Mainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ Na इस्सरादीकतपच्चयेन, यथा कर्म कृतमसम्बोधिदोषाद् अष्टप्रकारं आत्मनि अवगाहति, आत्मा कर्मसु वा, अकारलोपं कृत्वा तमेव अवगाहति । णो तेणं मुच्चे अपुदृवं नासौ तेन कर्मणा मुच्यतेऽस्पृष्टमस्यास्तीति । आह हि-"पावाणं च भो! कडाणं कम्माणं0" [ दशवै0 चूलिका 1 ] ॥ 4 ॥ किश्च-न केवलमिहानित्यभावना भवति, अन्यत्राप्येषणा भवत्येव । तथा92. देवा गंधव्व-रक्खसा, असरा भूमिगता सिरीसिस्सा। राया-णर-सेहि-माहणा, ठाणा ते वि चयंति दुक्खिया ॥ 5 ॥ 92. देवा गंधव्व-रक्खसा असुरा. वृत्तम् । अथवा मा भूत् कश्चिद् देवसुखेसु सङ्गं करिष्यतीत्यतस्तदनित्यत्व। ज्ञापनार्थ अपदिश्यते--देवा गंधव्व-रक्खसा, देवग्रहणाद् वाणमन्तरभेदाः, असुराणां प्रतिपक्षः सुरा वैमानिकाः, भूमिगता असुरा एव, अथवा भूमिगता भूमिजीवा एव, अथवा भूमिगता सरीसृपा गृह्यन्ते । इहापि च राया-णर सेट्टि-माहणा, राजानः चक्रवाद्याः, नराः पृथग्जनाः, सेट्ठी न्नेग्माद्य्धिपाः। [अथवा-"अधिपास्तु" अधिकं पान्तीत्यधिपाः, ते तु मत्रि-महामत्रि-गणक-दौवारिकादयः । माहनग्रहणाद् जातिभेद्ः। त एते सर्व एव या (? वा) स्थानेभ्यश्यवन्ते, दु:खिता नाम न वा स्यात् कस्यचिन्मरणमिष्टम् । उक्तं च-"मरणमिति महद्भयं0" [ ] ॥ 5 ॥ 1भूमिचरा खं 1 ख 21 पु 2 . दी.॥2न्न्र्-अधिप्-माह्न्ना चूपा. ()3देग्माहणा ते वि चयति ठाणाई दुक्खिया सं 2 pu1॥ 4 दुकिया खं 1 ॥ Jain Education international Riv.jainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं सुयक्खंधो 2 वेयालियज्झयणं पढमुद्देसो तदपि च कालवशेन, किम् ? योऽपि कामनिमित्तं नोद्यमते तत्प्रत्यादेशः 93. कामेहि य 'संथवेहि य, कम्मसहे कालेण ज्ण्त्वो। ताले जध बंधणचुतो, एवं आउखए वि तुति ॥ 6 ॥ 93. कामेहि य संथवेहि ya0 वृत्तम् । कामा अप्पसत्थिच्छाकामा मयणकामा य, अविशिष्टा वा शब्दादयः । कामोपग्रहाश्च रूयादयः संस्तुता वर्तन्ते, अथवा संस्तुता इति पूर्वा-'ऽपरसंस्तवो गृह्यते । स एवं तेभ्यः कामेभ्यः संस्तवेभ्यश्च कम्मसहि त्ति कर्मभिः सह त्रुट्यतीति, कोऽर्थः ? , नते कामाः संस्तुताश्चैनं गच्छन्तमनुयास्यन्ति । कालेनेति सोपक्रमेणान्यतरेण वा। जायन्त इति ज्ञ्त्व्ः। ताले जध बंधणचुतो, तले जातं तालं, तालं हि गुरुत्वाद् दूरपाताच्च शीघ्र पततीत्यतस्तद्रहणम् । तालस्यापि द्विधा पातः--उपक्रमात् कालेन च । एवं आउखए वि तुट्टति जीवोऽपि सोपक्रमेणान्यथा वा ॥ 6 ॥ किचन केवलं कामेषु संस्तुतेषु च सक्ता गृहिणस्तावत् पतन्ति, अन्येऽपि हि तथैव । तं जधा94. जे यावि भवे बहस्सुता, धम्मिय माहण भिक्खुए सुयी। अभिनूमकरेहिं मुच्छिया, तिव्वं ते कम्मेहिं किचंति ॥ 7 ॥ 1 संथवेहि गिद्धा कम्म पु 1 पु 2 vR0 dI0 ॥ 2 कम्मसहा खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 3 आउखयम्मि तु खं 1 खं 2 पु 2 vR0 दी । आउखयंति तु पु 1 / 4 जे यावि बहुस्सुते सिया, धम्मिय माहण भिक्खुए सिया खं 1 ख 2 पु 1 पु 2 vR0 दी। भिक्खुए स्थाने खं 2 भिखए इति पात्थ्ः॥ 5 अभिणूमकडेहिं मुच्छिए, तिव्वं से कम्मेहिं किच्चती खं 1 ख 2 पु 1 पु 2 / किञ्चती स्थाने खं 1 कञ्चति इति पाठः ॥ ॥ 65 ॥ Jain Educatio n al , Page #132 -------------------------------------------------------------------------- ________________ CXCXCXCXCXCXCX NEXXX 94. je यावि भवे बहुस्सुता धम्मिय माहण भिक्खुअइ सुयी । धर्मे नियुक्तो धार्मिकः । बृहन्मना ब्राह्मणः । भिक्खणसीलो भिक्खू । सुचिरिति यथावत् स्वधर्मव्यवस्थितः परिव्राजको वा । अभिनूमकरेहि मुच्छिया, नूमं नाम कर्म माया बा, अभिमुखं नूमीकुर्वन्तीति अभिनूमकराः विषयाः तेषु मूर्च्छिताः गृद्धाः, लोभो गृहीतः । "एगगणे गहणं" सेकसाया विहिता । कथं तं नेच्छन्ति पेच्छति पेच्छिति च अण्णेहिं ? ते हि आहारादिसु कामेसु सक्ताः इह च परत्र च तीव्रमेव तदुपचितैः कर्मभिः कृत्यन्ते कामजनितैरित्यर्थः ॥ 7 ॥ स्यात् -- कथं ते कर्मभिरेव कृत्यन्ते न निर्वान्ति ?, उच्यते-- 95. अह पास विवेगंमुट्ठिते, अवितिण्णे इह भासती धुतं । हिसि आरं कतो परं ?, वेहासे कस्मेहिं किचति ॥ 8 ॥ 95. अध पास विवेगमुट्ठिते 0 वृत्तम् । अथेति प्रकृत्य (ता) पेक्षम् । अथवा किं न पश्यसि विवेगमुट्ठिते । विवेगो नाम स्वजन - गृहादिभ्यः प्रव्रज्यास्थानमैनुत्तरम् । अथवा - "कम्मविवागो" यत्र स्थिताः कर्मनिर्वाणायेत्यर्थः । विविधं तीर्णा वितीर्णाः, न वितीर्णा अवितीर्णाः, न कामभोगाभावतीर्णाः । इहेति आस्मिंल्लोके । अथवा इहेति पूरणार्थः । धुतं णाम येन कर्माणि विधूयन्ते, वैराग्य इत्यर्थः । चारित्रमपि केचिद् भणन्ति, वयं स्वतः विरताः, विरताः अपापकर्माणः । अथवा 1e बहुसुयी चूस0 ॥ 2 विवाग चूपा0 ॥ 5 णेहिसि खं 2 / ण णेहिसि चूपा0 ॥ 6 कञ्चति खं 1 ॥ Jain Educationational 3 avi तिष्णे चूपा0 ॥ 7 मन्यतरम् pu0 विना ॥ 4 धुवं खं 1 kha 2 pu 1 pu 2 vR0 dI 0 // axoxoxoxxx Page #133 -------------------------------------------------------------------------- ________________ पढमो सुयक्खं धो णिज्जुत्तिचुण्णिजयं सूयगडंग सुतं ॥ 66 ॥ 2 वेयालियज्झयणं पढमुद्देसो "अपि" सम्भावने, तीर्णा अपि गृहादिसङ्ग्रन्थं केवलं भाषन्ते, न तु कुर्वन्ति । स एवं भाषमाणः पाषण्डी पाषण्डगणो वा, "अणेगेसु च एकादेशो भवत्येव" / णाहिसि आरं कतो परं, ज्ञास्यसि आरं गृहस्थत्वम् , परं प्रव्रज्या । किमुक्तं भवति ? न त्वं जानीये कैः कर्मभिः गृही भवति प्रव्रजितो वा ? अजानन् कथं कुशलानि वेत्स्यसि ? / अथवा आरमिति अयं लोकः, परस्तु परलोकः । अयं सौत्रोऽर्थः-आरः संसारः, परः मोक्स्स्ः। तदिति आरं पारं वा न ज्ञास्यति, कुतः ? कुमार्गाश्रयात् । अथवा-"ण Nehisi"tti न नयिष्यसि मोक्षमात्मानं परं वा । तत्राऽऽत्मा आरं, परं पर एव । अथवा णाहिसि गिही ण पव्वैतो, आरः गृही, परः प्रव्रजितः । वेहासं नाम अन्तरालम्, न गृहित्वे नापि श्रामण्ये, अन्तराले वर्त्तते । ते हि आहारादिषु कामेषु सक्ता इह परत्र च तीव्रमेव तदुपचितैः कर्मभिः कृत्यन्ते, कामजनितैरित्यर्थः ॥ 8 ॥ ___ आह-एते तावदवितीर्णत्वाद् मा भूवन निर्वाणाय, अथ ये इमे उद्दण्डिकाः चूर्णिकादयश्च एते कथं न तन्निर्वा। णाय ?, उच्यते 96. जै वि य णिगिणे किसे चरे, जह वि य भुजिय मास्म्ण्त्सो। जै विह मायादि मिज्जती, आगंता ग्म्भाद्न्न्ण्त्सो॥9॥ 96. जै वि [य] णिगिणे किसे चरे0 वृत्तम् । यदीति अभ्युपगमे । णिगिणो नाम नमः । शस्तपोनिष्टप्तत्वाद् 1मासमेत्तसो खं 1 ॥ 2 जे इह खं 1 ख 2 पु 1 पु 2 vR0 दी ॥ 3मायावि दी । मायाति खं 2 पु 1 पु 2 ॥ 4देग्भाय गं सं 1 kha 2 pu 1 pu 2 vR0 dii.|| Jain Education international Page #134 -------------------------------------------------------------------------- ________________ आतापनादिभिः । मासो सङ्ख्यातप्रतिभाग इति कृत्वा मासस्य अन्ते सकृद् भुत इति मासान्तशः । चउत्थ-छ?-'हमदसम-दुवालसमेहिं स एवं तपोनिष्टप्तशरीरोऽपि जै विह मायादि मिजती, अणिहिट्ठणिईसा माया आदिर्येषां कषायाणाम् , आदीयत इत्यादिः, "माङ् माने" कथं मीयते पूर्यत इत्यर्थः? मायादीनां कषायाणां 'योजनम् । अथवा मीयत इति यथा धान्यस्य कुडो मीयते एवं मायादिभिः कषायैः स मीयते, पूर्यत इत्यर्थः । स एवं कषायाणामाकण्ठं मितः मरणमेता आगंता गम्भादणंतसो, आगमिष्यतीति आगन्ता, गर्भः आदिर्यस्य संसारक्रमस्य स भवति गर्भादिः, तद्यथा-गर्भ-प्रसव-बाल्यकौमार-यौवन-मध्यम-स्थाविर्य-मरण-नरकदुःखान्त इति । उत्तीर्णस्य च नरकात् स एव ध्रुवः, पुनः स एव क्रम इति ॥ 9 ॥ यतश्चैवं मिध्यादर्शनोपहतं तपोऽपि न दुर्गतिनिवारकमित्यतो मद्दर्शितमार्गमास्थाय 97. पुरुसोरम पावकम्मुणा, पलियंतं मणुयाण जीवितं । सन्ना इह काममुच्छिता, मोहं जंति नैरा असंवुडा ॥ 10 ॥ 97. पुरुसोरम पावकम्मुणा. वृत्तम् । पुरुशयनात् पुरुषः, हे पुरुष ! पुरुषाः! वा, उपेत्य रम उपरम । पापानि प्राणातिपातादीनि मिच्छादसणसल्लंताणि अट्ठारस ठाणाणि । स्यात् कामभोग-जीवितनिमित्तं नोपरमः स्याद् इत्यतोऽपदिश्यतेपलियतं मणुयाण जीवितं, परि समन्तात् आदिजीवितस्य परं वर्षशतम् , अथवा प्रलीयं कर्म यावदायुर्निर्वर्तितं 2 30 dI0 ॥ 3 कम्मुणो खं 2 dI0 ॥ 4 सत्ता पु 1 ॥ यगड 125 1 भोजनम् चूसप्र0 ॥ 2 पुरिसों खं 1 से 2 पु 1 असंखुडा मरा खं 2 pu1॥ Jain Education G ational jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ पढमो गन्जुत्तिएण्णिजयं यगडंग [ सुयक्खंधो सुत् । तत्सरिक्षयान्तम् , अथवा यस्यान्तोऽस्ति तत् प्राप्तमेव वेदितव्यमिति । आह हि-"दूरस्थमपि भावित्वाद् आगतमेव" ] / तथा उद्धीन्यपि दिवि उषितो । जे पुण असंजमजीवितेण कलत्रादिपकावसन्ना इह मनुष्यलोके शब्दादिविषयेषु मच्छिता अध्युपपन्नाः । मोहं जंति नरा असंवुडा, मोहो नाम कर्म तं जंति, मोहतश्च गर्भ-जन्म-मरणादिः स एव संसारक्रमः । असंवुडा हिंसादिएहिं इंदिएहिं वा ॥ 10 ॥ यतश्चैवं तेन 98. जतयं विहराहि जोगवं, अणुपाणा पंथा दुरुत्त्रा। अणुसासणमेव परक्कमे, 'वीरेहिं सम्मं पवेदितं ॥ 11 ॥ 98. जतयं विहराहि जोगवं0 वृत्तम् । जतयं नाम "गामे एगरादीयं नगरे पंचरादीय" [ दशाश्रु0 a0 8 sU0 119] यत्नतः । योगो नाम संयम एव, योगो यस्यास्तीति स भवति योगवान् । जोगा वा जस्स बसे वटुंति स भवति योगवान् णाणादीया । अथवा योगवानिति समिति-गुप्तिषु नित्योपयुक्तः, स्वाधीनयोग इत्यर्थः, यो हि अन्यत् करोति अन्यत्र चोपयुक्तः स हि तत्प्रवृत्तयोगं प्रति अयोगवानेव भवति । लोकेऽपि च वक्तारो भवन्ति-विमना अहं, तेन मया नोपलक्षितमिति । अतः स्वाधीनयोग एव योगवान् । स्यात्-किमर्थं नित्योपयोगः ?, उच्यते, अणुपाणा पंथा दुरुत्तरा, अणवः प्राणा । येषु ते इमे भवन्ति अणुपाणाः, सूक्ष्मा यदुक्तं भवति । तानविराधयद्भिः [दुःखेन ] उत्तीर्यन्त इति दुरुत्तराः अतः । 2 वेयालिय ज्झयणं पढमुद्देसो । 67 ॥ ॥ 67 ॥ 1जततं खं 1 / जयतं खं 2 पु 1 / जययं पु 2 ॥ 2 अणुपत्थि पाणा दुरुदेग् चूपा0 (1) ॥ 3 पक्कमे खं 1 ख 2 पु 1 pu2 vR0 dii0॥ 4धीरेहिं खं 2 ॥ 5देग्पयुक्तः? pu0॥ Jain Educa t ional Aw.jainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ [अथवा-]"अणुपत्थि पाणा" अणुपत्थि बीय-हरितादि । अणुसासणमेव परकमे, अनुशास्यतेऽनेनेति अनुशासनं सूत्रम्, यद् यथा सूत्रोपदेशेनानुशास्यते यच्चाऽऽचार्यैस्तदन्तरा, अनुशासनमेव पराक्रमः भृशं क्रमेः । स्यात् केनेदमनुशासनम् ?, उच्यते, वीरेहिं सम्मं पवेदितं, "नित्यमात्मनि गुरुषु च बहुवचनम्" [ ] तेन वीरेहिं सम्म पवेदितं, अथवा सर्व एवार्हन्तो वीरास्तैः प्रवेदितम् ॥ 11 ॥ स्यादेतत्-के वीराः ? इति, उच्यते 99. 'वीरा विरता हु पावका, कोधा-कात्रियादिपीस्न्ना। पाणे ण हणंति सब्वसो, पापातो विरताऽभिणिव्वुडा ॥ 12 ॥ 99. वीरा विरता हु पावका0 वृत्तम् । यो विरतः स वीरः । कुतः ? पापात् । अथवा विराजमानाः विदालयन्तीति वा वीराः सम्यगुत्थिताः संजमसमुट्ठाणेणं । स्यात् किं पापकं यतस्ते विरताः ?, उच्यते, कोधा-कातरियादिपीसणा, कातरिया णामा माया, कोधग्गहणाद् मानोऽपि गृहीतः, कातरियाग्रहणाल्लोभः, पीसणा णाम क्रोध-कातरिकादयः कषायाः, किं पीषयन्ति ? ज्ञान-दर्शन-चारित्राणि । अथवा त एव वीराः पीषणाः । पीषणा दव्वे भावे य । दव्वे कुंकुमादिपसत्थदव्वपीसणा विषादिअप्पसत्थदव्वपीसणा । भावे पसत्थभावपीसणा य अप्पसत्थभावपीसगा य, अपसत्थभावपीसणेहिं अधिकारो । त एवं पीसणा पाणे ण हणंति सव्वसो, सव्वसो नाम सव्वप्पकारेण योगत्रिक-करणत्रिकेण । पापं नाम कर्म, येन च हिंसादिकर्मणा तत् पापं बध्यते तस्मिन् कारणे कार्यवदुपचारात् कृत्वाऽपदिश्यते पापातो विरताऽभिणिव्वुडा, अभि 1विरया वीरा समुट्ठिया कोहाका खं 1 kha 2 pu 1 pu 2 vR0 dii.|| *OXXXXXXXXXXX Jain Educa t ional For Private Personal Use Only m.jainelibrary.org Page #137 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं पढमो सुयक्खंधो ॥ 68 ॥ 2 वेयालिय ज्झयणं पढमुदेसो मुखं णिव्वुडा अभिणिव्वुडा अभिप्रसन्नाः, यथोष्णमुदकं सीतं भूतं णिव्वुडमित्यपदिश्यते एवम् , अथवा कषायोपशमाच्छीतीभूता अभिनिव्वुडा वुचंति ॥ 12 ॥ स्यात्-तस्याभिनिर्वृतात्मनः साधोः परीषहोपसर्गाः प्रादुर्भवेयुः, ततस्तेन इदमालम्बनं कृत्वा अधियासेतव्वा100. ण वि ता अहमेव लुप्पधे, लुप्पंती लोगंसि पान्निन्नो। एवं सहितेऽधिपासए, अणिहे से पुट्ठोऽधियासए ॥ 13 ॥ 100. ण वि ता अहमेव लुप्पधे0 वृत्तम् । नाहमेक एव शीतोष्ण-दंश-मशकादिभिः परीषहोपसगैऌप्यामि, अन्ने |वि असंयताः पुत्र-दारभरणादिभिः शैऌप्यन्ते, तथा च चोर-पारदारिकादयः पराधीना लुप्यन्ते, अनपराधिनोऽपि कर्षकादयः करभर-विष्टयादिभिरुपलेशै प्यन्ते । एवं सहिते. एवं अनेन प्रकारेण सहिते णाणादीहिं, आत्मनो वा हितः स(? स्व)हितः, अधिकं पृथग्जनान् पश्यति अधिपश्यति । अनिहो नाम परीषहोपसगर्न निहन्यते, तव-संजमेसु वा संतपरकम ण णिहेति । से इति णिहेसे । स एव भिक्षुः कथश्चित् परीषहोपसगैः स्पृश्यते ततः सो पुट्ठोऽधियासए, अकारलोपो द्रष्टव्यः ॥ 13 ॥ स एवं परीषहसहिष्णुः101. धुणिया कुलियं व लेववं, कसए देह्म्न्नास्न्नादिहिण्। __ अविहिंसामेव पव्वए, अणुधम्मो मुणिणा पवेदितो ॥ 14 ॥ 1 लुप्पए खं 1 ख 2 / लुप्पइ पु 1 पु 2 ॥ 2 लोगम्मि पु 1 पु 2 ॥ 3 सहिपहिं पासर खं 2 पु 1 / सहिए वि पासते खं 1 पु 2 / सहिए व पासए pu 2 vR0 dI0 ॥ // 68 // Jain Educar For Private Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ 101, धुणिया कुलियं व लेववं0 वृत्तम् । धुणिया णाम धुणेजा कम्मं । कधं ?, जधा करणकुटुं उभयोपासलित्तं चिरेण कालेण जुण्णलेवं सततं लिप्पंते वा जोगं वा लेतीमं, उपमाने वति । कसए त्ति कृशं कुर्यात् । दिह्यत इति देहः । यथा कुडं लकुटादिभिः प्रहारैः लेपापगमात् कृशीभवति एवं साधुरपि अनशनादिभिः तपोविशेषैः कृशं देहं कुणति, देहे च सम्यक्तपोभिरेव कृश्यमाणे कर्मदेहोऽप्यपकृश्यत एव । द्रव्यकर्षणा कुड्ये शरीरे वा, भावकर्षणा राग-द्वेषौ कर्षयति यः । स एवं अनशनादितपोयुक्तः राग-द्वेषापकृष्टः अविहिंसामेव पव्वए, न विहिंसा अविहिंसा, अतस्तामविहिंसां पव्वए । कथमहिंसकः स्यादिति ? अनुधर्मो अनु पश्चाद्भावे, यथाऽन्यैस्तीर्थकरैस्तथा बर्द्धमानेनापि मुनिना प्रवेदितम् । अणुधर्मः सूक्ष्मो वा धर्मः । | पुष्पवद् वृन्तम् अप्पसत्यभावे धुगणं, तम्मि विधुए कम्मरयो विधुत एव भवति ॥ 14 ॥ स्यात्-कथं धूयते ?, 102. सौणी जध पंसुगुंडिता, विधुणिय धंसयती सितं रयं । एवं दविओवधाणवं, कम्मं खवति तवस्सि माहणो ॥ 15 ॥ 102. सौणी जध पंसुगुंडिता0 वृत्तम् । सौणि काउल्ली धूलीए वालेट्टितुं तद् रजः पक्षावुभौ धुन्वती ध्वंसयति, | सितं बद्धं, रञ्जयतीति रजः, एष दृस्स्त्तान्त्ः। एवं दविओवधाण, दविओ राग-दोसरहितो, द्रव्यमात्रमेव उवदधातीति उपधानम् , तदस्यास्तीत्युपधानवान् । कर्म क्षपति तवस्सि माहणो, समणे त्ति वा माहणे त्ति वा ॥ 15 ॥ 1 कम्म खवेति सं 1 ॥ Jain Educac ational Page #139 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं ॥ 69 ॥ अथ तं कश्चित् पढमो 103. उद्वितमणगारमेसणं, समणट्ठाणठितं तवस्सियं । सुयक्खंधो डहरा वुड्डा य पत्थए, अवि सुस्से ण य तं लेभे जणो ॥ 16 ॥ 103. उद्वितमणगारमेसणं0 वृत्तम् । उद्वितो णाम धर्मे प्रव्रज्यायाम् । नास्यागारं विद्यते अनगारः, अनगारत्वमेषति, र वेयालियाधवा मोक्षमेव एस्स्ति। समणाणं ठाणे ठितं चरित्ते णाणातिसु वा, तपःस्थितं तपस्सियं, बारसविधे तवे । तमेवं धम्मे दृढ- ज्झयणं प्रतिज्ञं डहरा वुड्डा य पत्थए, डहरि त्ति पुत्त-णत्तुआदयः, तेसु विसेसतो हो भवति कालुणियं करेंतेसु । वड[त्ति] माति-पिति-IX पढमुद्देसो मातुल-पितृव्यादयः, पत्थए त्ति उप्पव्वावेतुं इच्छति । ते अजेमएण ठिता तण्हाए छुडाए य अवि सुस्से ण [य] तं लभे जणो, अवि मरेज ण वि उप्पव्वावेतुं सक्केति, जनानामधर्मव्यवस्थितत्वाद् जनवत् स तान् पश्यति, न तु स्वजनवत् ॥ 16 ॥ 104. जै कालुणियाई से करे, जै रोयंति य पुत्त्कार्न्ना। दवियं भिक्खुं समुट्टितं, णो लब्भंति ण सण्णवेत्तए ॥ 17 ॥ 104. जै कालुणियाई से कए (करे)0 वृत्तम् । कालुणिया णाम 1 समणं ठाणठितं तवस्सिणं खं 1 खं 2 पु 1 पु 2 0 dI0 ॥ 2 लमे जणं खं 1 ख 2 पु 2 / लभेज णं पु 1 / लमे जणा vR0 dI0 ॥ 3 अजेमकेन अभोजनेनेत्यर्थः ॥ 4 याणि कासिया, जति खं 2 pu1पु 2 vR0 दी। "यं अकासिया, जति खं 1 ॥ ॥ 69 ॥ 5रोवंति व पुत्त सं 1 ख 2 पु 1 पु 2 vR0॥ 6लभिति खं 1 पु 2 vR0 दी। लज्जति pu1॥ 7न संथवित्तए खं 1 खं 2 . दी। न संठवित्तए पु 1 pu2॥ FoXXXXX Jain Educa t ional ww.jainelibrary.org. Page #140 -------------------------------------------------------------------------- ________________ णाह ! पिय! कंत! सामिय!? अईसण ! णिप्पणत्त ! भुवणम्मि । सव्वं सुण्णं पणइणि-] पुत्ता ते पितुवियोगवेलप्पा ॥ 1 ॥ सेणी गामो गोट्ठी गणो व तं जत्थ होसि स्न्न्न्निहितो। दिप्पति सिरीए सुपुरिस ! किं पुण णियगं घरदारं ? ॥ 2 ॥ पुत्रकारणाद् एकमपि तावत् कुलतन्तुबर्द्धनं पितृपिण्डदं धनगोप्तारं च पुत्रं जनयस्ख, ततो यास्यसि, एवं कलुणाणि रुदंता । दवियं ति, दविओ राग्-दोस्र्हितो। भिक्खणशीलो भिक्खू । सम्यगुत्थितं समुद्वितं, संजमुट्ठाणेण समुद्वितं ति । णो लब्भंति णं ति ण सकेंति सण्णवेत्तए त्ति आणेतुं ॥ 17 ॥ 105. जहणं कामेहि लाविया, जैइ आणेज ण बंधिता घरं । 'तं जीवित णावकंखिणं, णो लम्भंति ण संपणवित्तए ॥ 18 ॥ 105. जै णं कामेहि लाविया0 वृत्तम् । यदीति अभ्युपगमे । कामा सद्दाति धणाति वा । लाविय त्ति णिमं 1cuukodrshessviyN गाथा खण्डितरूपैवोपलभ्यते, सा च श्रीसागरानन्दपादैर्यथानुसन्धितैवात्र मुद्रिताऽस्ति । वृत्तिकृता पुनरिय गाथा पाठभेदेनोद्धृताऽस्ति । तथाहिणाह ! पिय ! कंत! सामिय! ऐवल्लह ! दुल्लहो सि भुवणम्मि । तुह विरहम्मि य निक्किव ! सुण सव्वं पि पडिहाइ ॥ 1 ॥ 2 जैतं का खं 1 पु 1 पु 2 |जि वि य का खं 2 ॥ 3 जइणेजाहि ण बंधिउं घरं खं 1खं 2 पु 1पु 2 vR0 dii0॥ 4 जै जीवित णावकंखए खं 1 खं 2 / जै जीवित णावकंखती पु 1 पु 2 / जै जीवित णाभिकखए vR0 dii0॥5स्ण्थ्वित्ते खं 1 खं 2 वृ. dI0 / संठवित्तए पु 1 पु 2 ॥ JainEducationalke For Private Personal Use Only are Page #141 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयखंधो तणा । जै कामेहिं धणेण वा बहुप्पगारं उवणिमंतेज्ज बंधित्ता वा घरं आणेन्ज । तं जीवित णावकंखिण, तमिति तं साधु जीवितं असंजमजीवितं नावकाङ्क्षति नावकाकिणम् । णो लभंति ण सण्णवित्तए, नोकारः प्रतिषेधे, लम्भिति त्ति ण ते लभंते सण्णवेत्तए ॥ 18 ॥ किश्च 106. सेहिंति अणं ममायिणो, माति पिति थि पती य भाय्रो। पासाहि ण पासओ तुमं, परलोग पि जहाहि उत्तमं ॥ 19 ॥ 106. सेहिंति अणं ममायिणो0 वृत्तम् । असंजमं ममायंति त्ति ममायिनः, ते माति-पिति-त्रि-पति-भायरो सेहंते त्ति सेहवेन्ति । कथं सेहवेंति ? पासाहि ण पासओ तुम, तुम अतीव पासओ जं अतीव पस्ससि लोगनिरिखितो भवान् , जतो एक एवात्य्पाय्भीरू पासए त्ति प्रवचनवयणेणं, कहं अम्हेहिं दुखिताणि ण पासति ? त्ति । यदि त्वं एवं दीर्घदर्शी तो परलोगं पि जहाहि उत्तमं ति, इमो ताव त्वया लोगो जढो, अम्हेहि य तुज्झ णिमित्तण अद्धितीए किलस्समाणेहिं अम्ह य वुड्डत्तणे सुस्सूसाए अकीरमाणीए पुत्त-दारे य अभरिजमाणे य परलोगो वि ते ण भविस्सति । उक्तं च या गतिः क्लेशदग्धानां गृहेषु गृहमेधिनाम् । पुत्र-दारं भरन्तानां तां गतिं व्रज पुत्रक! ॥ 1 ॥ 2 वेयालियज्झयणं पढमुद्देस्रो ॥ 70 ॥ / 1माय पिया य सुया य भारिया खं 1 खं 2 / माय पिया य सुण्हा य भारिया पु 1pu2॥ 2णे खं 2 पु 1 ॥ 3 लोग परं पि जहाहि पोसणे खं 1 पु 2 / लोग परं पि जहासि पोसणे pu1 vR0 दी। लोग परं picayA~hi पोसणे खं 2 ॥ 4पवाऽऽत्मापायदेग् mu0॥ JainEducati. iational For Private Personal Use Only jainelibrary.org. Page #142 -------------------------------------------------------------------------- ________________ uttamo नाम स तब एवं माता-पितृसुश्रूषया उत्तमो लोको भविष्यति, अन्यथा त्वधमः ॥ 19 ॥ एवं तैरुपसगैः क्रियमाणैः किश्चिदेवं धर्मकातरः 107. अण्णे अण्णेहिं मुच्छिता, मोहं जंति णरा अस्ण्वुद्दा। विसमं विसमेहि गाहिया, ते पावेहि पुणरे पगम्भिता ॥ 20 ॥ 107. अण्णे अण्णेहिं मुच्छिता. वृत्तम् । अन्योन्येषु मूर्च्छिताः । तद्यथा-कश्चिद् भार्यायाम् , कश्चित् पुत्रे, कश्चिन्मातरि पितरि च । मोहं जंति णरा असंवुडा, मुह्यते येन स मोहः कर्म अज्ञानं वा, तत्कृतो वा नानायोनिगहनः संसारः, अथवा स्वजनस्नेहमोहिताः कृत्या-'कृत्ये न जानन्ति । न संवृताः असंवृताः इन्द्रिय-नोइन्द्रियतः संवररहिताः । विसमं विसमेहि गाहिया, विसमो णाम असंजमो, तं असंजमं असंयतैरेव प्राहिताः । ते पावेहि पुणो पगम्भिता, | पापानि छेदन-भेदन-विशसन-मारणादीनि प्राणवधादीनि वा, तेषु पापेषु वर्तमानाः पुणरवि गन्मीभूया उन्मार्गमाचरन्तो न । लजन्ते, पुराणश्मशानचितकमांसखादकपिशाचहस्तावसारणम् । / 20 / / अहं संसारस्स ण बीभेमि कुतस्तर्हि तव ?, यतश्चैवम् 108. देविएव समिक्ख पंडिते, पावातो बिर्तोऽभिन्निव्वुद्दो। पणता वीरा महाविधि, सिद्धिपधं णेआउअं सिवं ॥ 21 ॥ 1 असंखुडा नरा खं 2 पु 1 पु 2 ॥ 2 तम्हा दवीक्ख पंडिते खं 1 खं 2 पु 1 पु 20 दी. चूपा0॥ 3 पणए वीरे महावीहिं खं 1 पु 1 पु 2 / पणता bIgheta'NuttaraM सिद्धि चूपा0 / पणता वीरा महावीही इति AcA0 zru0 1 a0 1 u. 3 sU0 2 // 4धुवं खं 2 पु 1 पु 2 vR0 dI0 चूपा0 / dhurya kha 1 // OXOXOXOXOXOXOXOXOXOS Jain Educatinational . Page #143 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं प्रयगडंग सुयक्खंधो यालियज्झयणं पढमुद्देसो ॥ 71 ॥ 108. दविएव समिक्ख पंडिते. वृत्तम् । दविकः उक्तः, एवं अनेन प्रकारेण योऽयमुक्तः, सम्यग् ईक्ष्य समीक्ष्य, पापं हिंसादि । अन्यथा पाठस्तु-"तम्हा दवीक्ख पंडिते" तस्मादेवं ज्ञात्वा विरताणं अविरताणं च गुण-दोसे । पावातो विरतो अट्ठारसट्ठाणातो सयणातो वा विरतो भवाहि, अभिणिव्वुडो असंजमउण्हातो सीतीभूतो । पणता वीरा । महाविधि, भृशं नताः प्रणताः, प्रणेतार इत्यर्थः, कतरं ?, जो हेट्ठा संबोहणमग्गो भणितो, वीराः उक्ताः, वीही नाम मार्गः चक्रवीथिवत्, महती वीही महावीही, अधवा [भाव]वीही एव महावीधी । तत्र द्रव्यवीधी नगर-प्रामादिपन्थाः, भाववीधी तु 'सिद्धिपन्थाः णेआउअं सिवं । पाठविशेषस्तु-"पणता vIdheta'NuttaraM" एतदिति भाववीधी जं भणिहामि, अणुत्तरं असरिसं अणुत्तरं वा ठाणादि । सेहनं सिद्धिः, पद्यत इति पन्थाः । नयतीति नैयायिकः । शिवं नीरोगम् । "धुवं" वा, धुवो सासतो ॥ 21 ॥ स एवं प्रणत: 109. वेतालियमग्गमागतो, मण वयसा कारण संवुडे । चेचा वित्तं च णातयो, आरंभं च सुसंवुडे चरे ॥ 22 ॥ त्ति बेमि ॥ ॥ वेतालियस्स पढमो उद्देसओ समत्तो 2-1 ॥ 109. वेतालियमग्गमागतो. वुत्तं । वैतालिकं उक्तम् । अथवा विदालयतीति वैदालिका भगवानेव । वैतालिकस्य 1 मुक्तिपन्थाः pu0॥ 2देग्मातओ, मण पु । ॥ 3 नायओ खं 1 ख 2 ॥ 4 च परिच्चएजासि ॥ त्ति चूपा0 ॥5च्रेज्ज्सि ॥ त्ति खं 1 / चरेजासि ॥ त्ति खं 2 पु 1 पु 2 ॥ 6 वेतालीयस्य प्रथमोद्देशकः सं 2 ॥ ॥ 71 ॥ Jain Educati onal mwgainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ CXCX मार्गः वैतालिकमार्गः तं आगतः प्राप्त इत्यर्थः । मण वयसा कारण संबुडे त्ति तिगुत्तो । चेच्चा वित्तं च णातयो, चेच्चा णाम त्यक्त्वा । वित्तं बाह्यमाभ्यन्तरं च, बाह्यं गो-महिष्यादि, अभितरं हिरण्ण-सुत्रष्णादि, अथवा आभ्यन्तरं विद्या-बुद्धिकौशल्यादि, शेषं बाह्यम् । णातयो ति पुव्वा 'वरसंस्तुताः । आरम्भस्तु पचन- च्छेदनादि प्राणातिपातो वा, चशब्दात् शेषाश्रवा अपि, चेच्चा अपि वर्त्तते । संबुडे इंदिएहिं । चरेदिति अनुमतार्थे । अथवा - "परिच्चएजासि त्ति बेमि" ॥ 22 ॥ ॥ वेतालिए पढमो uddesao sammatto // 21 // Jain Education national [ वेयालीयज्झयणे बीओ उद्देसभ ] उद्देसत्थाधिगारो - माणो वज्जेतव्वो । तत्थ गाधा 00000 * तव -संजम-णाणेसु वि जति माणो वज्जितो महेसीहिं । अत्तसमुकसण किं पुण हीला नुं अण्णेसिं ? ॥ 8 ॥ 39 ॥ 1 करिसत्थं खं 1 खं 252 ॥ महातवसिणा संजमे अतीव अप्पमत्तेणं अतीव च बहुस्सुतेण जै ताव माणो वज्जितो, तेन तपस्वित्वे अप्रमत्तत्वे 2 उखं 1 खं 2 पु 2 ॥ OX XXX XXXX XXXX . Page #145 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग 2 वेयालिय ज्झयणं बीउद्देसो ॥ 72 ॥ बहुश्रुतत्वे वा गव्यं न याति, किमंग पुण नातिकृत्स्नतपोयुक्तेन प्रमादवता अल्पश्रुतेन वा गव्यो कायव्यो ? परो वा हीलेतव्यो ? ॥ 8 ॥ 39 / / किश्चान्यत् * जै ताव णिज्जरमतो पडिसिद्धो अट्ठमाणमहणेहिं । अवसेस मयट्ठाणा परिहरितव्वा पयत्तेण ॥ 9 ॥ 40 ॥ ॥ वेयालियस्स णिजुत्ती सम्मत्ता 2 ॥ ॥ 9 ॥ 40 // भणियो उद्देसत्याधियारो । सुत्ताभिसंबंधो पुण-उक्तं प्रथमस्यान्ते "चेचा वित्तं च णातयो" [सूत्रगा0 109] स एव वित्तं स्वजनारम्भं विहाय तपसि स्थितत्वात् 110. तय संव जहाइ से रयं, इति संखाय मुणी ण म्ज्जे। गोयण्णयरेण जे विदू, अहसेयकरी अण्णेसि इंखिणी ॥ 1 ॥ 110. तय सं व जहाइ से रयं0 वृत्तम् । तया णाम कंचुओ, स्वामित्यात्मीयाम् , उपमाने व त्ति उरगवत् , से इति स पूर्वविवक्षितः साधुः, रंज्यत इति रजः । तत् केन जहाति ? अकषायत्वेमेति वाक्यशेषः, अकंपायस्य हि सर्पत्वगिवावहीयते रजः । इति संखाय मुणी ण.मजए, इति उपप्रदर्शने, एवं संखाए सि एवं परिगणेत्ता, एवं ज्ञात्वेत्यर्थः, ण मञ्जए 1देग्लीयस्स पु 2 ॥ 2 चयाइ खं 2 ॥ 3देग्ण माहणे, अह खं 1 ख 2 pu1पु 20 dI0 चूपा । "ण जे विद्, अह' वृपा0 दीपा0 ॥ 4 aha'seu अण्णेसि ख 1 ॥ 5रीयत cuuspr0॥ ॥ 72 // Jain Educa jainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ tti na मदं कुर्यात् । तत् केन मज्जते ? गोयण्णयरेण जे विद्, गोत्रं नाम जातिः कुलं च गृह्यते, अन्यतरग्रहणात् क्षत्रियः ब्राह्मण इत्यादि, अथवा अन्यतरग्रहणात् शेषाण्यपि मदस्थानानि गृहीतानि भवन्ति । इंखिणी णाम खिसणा जिंदणा हीलणा, अन्ये ब्रुवते रिक्तता । अधवा-"गोतण्णतरेण माहणे" माहणो साधू, अहिंसगो सुन्दरो, अण्णे असोभणा ॥ 1 ॥ स्यात् य एषां मदानां एकेनानेकैर्वा मदस्थानैर्मत्तः परं परिभवति तस्य को दोषः ?, उच्यते111. जो परिभवती परं जणं, संसारे परिवत्तती चिर्ण्। अदु इंखिणिया तु पाविया, इति संखाए मुणी ण मजए ॥ 2 ॥ 111. जो परिभवती परं जणं0 वृत्तम् । परो नाम आत्मव्यतिरिक्तः सपक्षः परपक्षो वा, अथवा परः अस्वजनः । / परिभवो नाम अहं जात्यादिश्रेष्ठः त्वं हीनजातिरिति, एवं कुलादिषु, नान्यत्रापि । सो अणादीए अपजते अणवदग्गे संसारे । परियत्तती चिरं, सर्वतो वर्त्तते परिवर्त्तते, चिरमिति अणंतं कालं, विसेसेण सुकुच्छितासु जातीसु कोंदिय-बेइंदियादिसु । यत्त श्वैधं तेन अदु इंखिणिया तु पाविया, अदु इति यदुक्तकारणाद् इंखिणिका प्रागुक्ता पातयति नीचमोत्रादिषु संसारे व त्ति । पाविया । अथवा इह परत्र च भयेषु पात्यतीति "पातिका" वानरपिटिका, इह सुघरादृष्टान्तः [कल्पमाष्ये gA0 3252], परलोके कोकिलकश्च परिभट्ठओ सङ्कसुणओ जाओ [ ] / इति उपप्रदर्शनार्थम्, एवं संखाए एवं परिगण्य मुणी ण मजए मदं न कुर्यात् ॥ 2 ॥ 1देग्यत्तती महं खं 1 pu132 क्की। यत्तती चिरं सं 2 मा की पालिका चूपा. वृपा* दीपा0 ॥ XOXOXOXEXOXOXOKOKOM . Page #147 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुतं ॥ 73 ॥ 2 वेयालिय ज्झयणं बीउद्देसो 112. जे यावि अणातए सिया, जे वि य पेस्सगपेसगे सिया। इंद मोणपदं उवहिते, णो लज्जे समतं सदा च्रे॥3॥ 112. जे यावि अणातए सिया. वृत्तम् । जे त्ति अणिहिट्ठणिद्देसे । नान्यो नायकोऽस्यास्तीति अनायकः चक्रवर्ती बलदेवो वासुदेवो महामंडलिओ वा । वासुदेवो ण पव्वयति, निदानकृतत्वात् , तेन नाधिकारः । पेस्सगपेसगो णाम तेसिं चेव चक्किमादीणं जो पिढिगावाहगो प्रव्रजितः स्यात् , असावपि चक्रवर्तिप्रव्रजितः तं पूर्वदासदासं बारसावत्तेण वंदणेण बंदति । बंदमाणोऽपि वा इदं मोणपदमुवहिते त्ति, इदमिति आरुहतं मुनेः पदं मौनपदम् , पद्यतेऽनेनेति पदम् , मोक्षं गम्यत इत्यर्थः, उपेत्य स्थितः उवद्वितो । न तेन पूर्वस्वामिना लज्जा कर्त्तव्या-जहाऽहं पुव्वदासदासं वंदाविज्जामि । इतरेणापि न गर्वः-अहं सामिगसामिणा पूइज्जामि । समतं ति अराग-द्वेषवानित्यर्थः, सदा सर्वकालं चरेदित्यनुमतार्थः ॥ 3 ॥ स्यात्-कथं ताभ्यां लज्जा-मदौ न कर्त्तव्याविति ?, उच्यते113. समयण्णयरम्मि संजमे, संसुद्धे समणे प्रिव्वे। जा आवकधा समाहिते, दविए कालमकासि पंडिते ॥ 4 ॥ 1जे आवि अणायगे सिया खं 1 खं 2 पु 2 / जे णाय अणाय पासिया pu1जे यावि भवे अणायगे चूपा. 113 सूत्रगाथाचूर्णी ॥ 2 पेसगपेसपेसिया ख 1 ॥ 3जे मोणदेग् खं 1 खं 2 पु 1 पु 2 bR0 dI0 ॥ 4 सता चरे पु 1 / तदा चरे खं 1 ॥ 5 जो पहिगा वा mo0॥ 6मारुहतं चूस्प्र्0॥ 7 सम अण्णयरम्मि संजमे खं 1 पु 2 vR0 दी । समे अण्णयरम्मि संजमे खं 2 पु 1 / समयण्णतरम्मि वा सुते चूपा0 / समे+अण्णयरम्मि-समयण्णयरम्मि इति अत्र सूत्रे सन्धिविवेकः ॥ 8जे आव खं 1 kha 2 pu 1 pu 2 // X // 73 // Jain Education Lational , Page #148 -------------------------------------------------------------------------- ________________ FoXXXXXXXXXXXake 113. समयण्णयरम्मि संजमे0 वृत्तम् । तौ हि संयतत्वं प्रति समावेव, अथवाऽयमपि छेदोपस्थानीये, एवं परिहारविशुद्धिकादिषु शेषेष्वपीति । अथ समे त्ति एकस्मिन्नेव तौ संयमस्थाने वर्त्तयेताम् , अण्णयरे व त्ति विसमे वा छट्ठाणपडितस्स, तेसु सम्यक्त्वादपि पूज्यः संयम इति कृत्वा अन्यतरे अधिके वर्तमानः पूज्यः, संयतत्वादेव । अधवा "जे यावि भवे अणायगे,जे विय पेस्सगपेस्सए" [gA0 112] त्तिलोगिगो मानाई उक्तः, इह तु "समयण्णतरम्मि वा सुते" समे विसुए ण ममं परिचिततरं ति काउं समाणो ण कायव्वो, लहुं वा मे अधीतं ति । अण्णयरं तु एगो गणी एगो वायगो, पूर्वगतं वाचितं येन स वाचकः, न च वाचकेन मानः कार्यः । संसुद्धो णाम स एव संयमः शुद्धः यत्रासौ वर्त्तते, अथवा स एव लज्जा-मद-दोसादिएहिं स्ण्सुद्धो। समणे त्ति सम्यग् मणे समणे वा स्म्न्ने। परि समंता सव्वातियारसुद्धो सव्वतो वा वए परिव्वए । स्यात् कियचिरं कालम् ?, उच्यते, जा आवकधा समाहिते, यावदस्य कथा प्रवर्तते देवदत्तो यज्ञदत्तो वा। दविओ णाम राग-दोसरहितो । स्यात्-मृतस्यापि कथा प्रवर्त्तते तत उच्यते-कालमकासि पंडिते यावत् कालं न करोषि तावन्मानादिदोषरहितेन भवितव्यम् ॥ 4 ॥ स्यात्-किमालम्बनं कृत्वेति यतितव्यम् ?, उच्यते 114. दूरं अणुपस्सिया मुणी, तीतं धम्ममणागतं त्धा। पुढे फेरुसेहि माहणे, अवि-हण्णू समयंसि रीयती ॥ 5 ॥ 114. दूरं अणुपस्सिया0 वृत्तम् । दूरं नाम दीर्घ अनुपश्य । तीतं धम्ममणागतं तधा, धर्मः स्वभाव इत्यर्थः, 1 स्थापनीये pu0॥ 2 इयं तु चूस्प्र्0॥ 3 परुसेहि खं 2 ॥ 4 अविहण्णू समयाऽधियासए चूपा0 बुपा0 diipaa0॥ in Educatioational jainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुतं ॥ 74 ॥ वर्त्तमानो धर्मो हि कालानादित्वाद् दूरः वर्त्तमानः, स तु अविरतत्वान्मानादिमदमत्तस्य दुक्खं भूयिष्ठोऽतिक्रान्तः । kica"imeNa खलु जीवेण अतीतद्धाए उच्च णीय-मज्झिमासु गतीसु असतिं उच्चगोते असतिं णीयगोते होत्था" [ भग0 za0 12 u0 7 ], तथा च अतीतकाले प्राप्तानि सर्वदुःखान्यनेकशः, एवमनागतधर्ममपि । अथवा दूरमणुपस्तिथ त्ति दृढं पस्सिय, अथवा मोक्षं दूरं पस्सिय दुर्लभबोधितां पस्सिय, जात्यादिमदमत्तस्य च दूरतः श्रेयः एवमणुपस्सिय इत्येवमाद्यतीता - 'नागतान् धर्मान अणुपस्सिता । पुट्ठे फरुसेहि माहणे, फरुसा नाम स्नेहवियुक्ताः तैः, वाचिकाः कायिका चोपसर्गाः क्रियन्ते । तत्र वाचिकाः आक्रोश - हीलनाद्याः, कायिकास्तु वध-बन्धन - ताडना 'ङ्कन-च्छेदन - मारणान्ताः । अथवा प्रतिलोमाः फरुसा । तैरुदीर्णैः अवि हणू अपि हन्यमानाः, अविहण्णू यथा खन्दकशिष्याः, न तु खन्दकः [ कल्पभा0 gA0 3271-74 पत्र 915 ] | समयंसि यति त्ति यथा समयेऽपदिष्टं तथा रीयेते, चरेदित्यर्थः । पठ्यते च - "अविहण्णू समयाऽधियास " / अस्यार्थः - अविहणू अविहन्यमानः सम्यग् अधियासए । अधवा अविहण्णू इति हन्यमानो न हन्यात् कचित् । अथवा धर्ममस्योपदिशेत सकीटकधर्मकथिक उच्यते ॥ 5 ॥ 115. पंण्हसमत्थे सदा जए, समिता धम्ममुदाहरेज मुणी । सुहुमे हु~ सया अलूसए, णो कुप्पे णो माणि माहणे ॥ 6 ॥ 1 रयप्रश्न इत्यर्थः चूसप्र0 ॥ 2 पण्णसमत्ते खं 1 खं 2 pu1 पु 2 vR0 dI0 / पण्हसमत्ते चूपा0 / पण्हसमत्थे वृपा0 दीपा0 ॥ 3 समता vR0 dI0 ॥ 4 उ खं 1 खं 2 पु 1 vR0 dI0 / अपु 2 ॥ 5 कधर्यतो पण परं [णु] कोवये चूपा0 ॥ 6 कुज्झे खं 1 खं 2 पु 1 षु 2 kR0 dI0 ॥ OXXXCY BY CXCXX CXCXCXX पढमो सुयक्खंधो 2 वेयालियाझयणं बीउद्देसो ॥ 74 ॥ Page #150 -------------------------------------------------------------------------- ________________ 115. पण्हसमत्थे सदा जए. वृत्तम् । पृच्छन्ति तमिति प्रश्नः, यावत् प्रश्नान् परः पृच्छेत् तं व्याकर्तुं समर्थः । पठ्यते च-"पण्हसमत्ते सदा जते" समाप्तप्रश्न इत्यर्थः, सदा जते त्ति ज्ञानवान् अप्रमत्तश्च, अयतस्य हि क्षीरं परिचिकित्सकस्येव न वचः प्रमाणं भवति । उक्तं हि-"अद्वितो ण ठवेति परं" [ समिता गाम सम्म धम्मं उदाहरेज, "जहा पुण्णस्स कत्थती तथा तुच्छस्स कत्थती" [भाचाराङ्ग zru0 1 ma0 2 u0 6 sU0 5] | मुहुमे हु सया अलूसए, सुहुमो नाम संयमः, स हि सुहुमेण वि अतिचारेण लूसिज्जति, कथयतो वा सूक्ष्मेणापि आत्मोत्कर्षेण परहीलया वा लूसिज्जति, पूया-गारव-सकारहेतुं वा कथयतो लूसेति । अहवा सुहमे त्ति सूक्ष्मबुद्धिः कथयेत् । अलूषकस्तु स एवमनाशंसी न च मार्गविराधनां करोति । अपरियच्छंते य परे ण कुप्पेज, णेव य कधणलद्धीसंपण्णताए माणी माहणो होज्जा । अधवा-"कधयंतो ण परं[णु] कोवये" अन्यतरं कषायं गमयेत् ॥ 6 ॥ स एवम् 116. बहुजणणमणम्मि संवुडे, सव्वढेसु सदा अन्निस्सिते। हरदे तुमे (? पतुमे) अणाउले, धम्म प्रादुरकासि कासवं ॥ 7 ॥ 116. बहुजणणमणम्मि संवुडे0 वृत्तम् । बहुजनं नामयतीति बहुजननामनः, बहुजनेन वा नम्यते, स्तूयत इत्यर्थः, स धर्म एव । सर्वलोको हि धर्ममेव प्रणतः, न हि कश्चित् परमाधार्मिकोऽपि ब्रवीति-अधम्मं करेमि । तत्रोदाहरणम् 1देग्णमणसि खं 1 pu2॥ 2 सव्वदेहि गरे अणि खं 1 खं 2 पु 1 पु 20 दी.॥ 3 हरप व सया अणारले खं 1 vR0 / हरप व सिया अणाविले खं 2 dI0 / हरए व सदा अणाइले पु 1 / हरए व सया अणाउले pu2॥ 4चतुमे पद्माद इत्यर्थः ॥ 5 अणाइले इति अणाउरे इति च पाठमेदद्वयं चूपा0॥ 6पादु ख 1 खं 2 pu 152 ॥ Jain Education national . Page #151 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजुयं रायगडंग सुयक्खंधो र veyAliyaXI ज्झयणं बीउद्देसो ॥ 75 ॥ सेणिओ राया । तस्स अत्थाणीए धर्मजिज्ञासायां 'के धम्मिया ?' इति । ततो पारिसदेहिं भण्णति-दुल्लभा धम्मिया, पायं अधम्मिओ लोओ। अभयो भणति-लोगस्स ताव पाएण एस पइण्णा जधा 'वयं धम्मिया' इति । परिसाए असद्दहतीए अभएण भण्णति-परिक्खामो । ततो रायाणुमए सिता-'सिताणि दुवे भवणाणि कारवेत्ता पौर-जणवता भणिया-जे तुम्हं धम्मिया ते धवलं गिहं पविसंतु, अधम्मिया असियमिति । ततो ते सव्वे पौरजणा धवलगृहमणुपविट्ठा । अधिगारिगेहिं पुच्छिता-किं भवंतो धम्मं करेह ? त्ति । तत्थेगो भणति-अधं करिसगो, तत्थ मे अणेगेहिं सउणसहस्सेहिं धणं उबजीविजति । अण्णो भणति-अहं वणिजो, कलोपजीवी, बंभणो मे णिचगं भुंजति त्ति । अण्णो भणति-अहं कुटुंबभरणपवित्तो किलेसभागी । किं बहुणा ?, सोयरियादयो वि 'कुलधर्मानुवर्त्तित्वाद् वयमपि धम्मिया' एवं धवलगिधमगुपविट्ठा । उक्तं च-"सोतसुतघोररणमुह0" [ ] / अध तत्थ दुवे सावगा सकृन्मद्यपाननिवृत्तिकृतभङ्गा असितभवणमणुपविट्ठा पुच्छिता भणंति-सुसाधुणो सुसावगा य धम्मिया जे सया अपमत्ता, अम्हे पुण पमादिणो स्वकृतमद्यपाननिवृत्तिकृतभङ्गा ण धवलगिहारुहा, अतो असितभवणमणुपविट्ठा इति ॥ एवं बहुजननमितो धर्म इति, तस्मिन् बहुजननमिते संवृतात्मा भवेदिति वाक्यशेषः । अन्ये त्वाहुर-बहुजननमनः लोभः, सर्वो हि लोकस्तस्मिन् प्रणतः । असंयतास्तावत् सर्वे शब्दादिविषयप्रणताः, प्रमत्तसंयता अपि तत्रैव केचित् प्रणताः, वीतकषायास्त्वप्रणताः, जे य जयणो अप्पमत्ता इति तेऽपि न प्रणताः । उक्तं च-"कोधस्स उदयणिरोधो वा उदयपत्तस्स वा कोधस्स विहलीकरणं" [भग0 za0 25 u0 . sU0 802 पत्र 922, औपपा0 sU0 19 पत्र 40] / एवं योगेन्द्रियाणामपि वक्त 1 अहम् इत्य्र्थ्ः॥ 2 धवलगृहम् ॥ 3 ध्व्ल्गृहाह्ः॥ 4 य्त्य्ः॥ ॥ 75 ॥ Jain Educat collational injainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ vyam / संयतो नाम विरतः, निवृत्त इत्यर्थः । सम्वद्वेसु सदा अणिस्सिते ति सब्वेसु इंदियत्थेसु यावंतो वा असंयमार्थाः अथवा ऐहिका-'ऽमुष्मिकेषु अणिस्सितो णाम नाऽऽकाङ्क्षति । हरदे वतुमे (? पतुमे) अणाउले, हरदे त्ति महासमुद्रः, स हि नक्रादिभिर्महामत्स्यैः स्फुरद्भिरपि नाऽऽकुलजलो भवति, न क्षुब्धजल इत्यर्थः, पद्म-महापद्मादयो बा ह्रदाः स्वच्छ-प्रसन्न-गम्भीरजलाः, गम्भीरत्वादनाकुलाः; एवमसावपि पूर्वा-'परशेयपरिशुद्धस्वच्छज्ञानवान् प्रसन्नवाङ्-मनाः न च परप्रवादिभिः शक्यते विक्षोभयितुं इत्यनाकुलः । कोधादीहि वा अणाइलो । अधवा अणाइल इति निरुद्धाश्रवः, अनातुरो न म्लायति धर्म कथयन् । धम्मं प्रादुरकासि कासवं ति, प्रादुः प्रकाशने, स भगवान् आर्यसुधर्मः अण्णतरो वा गणधरो हद इवानाकुलः धर्म प्रादुरकार्षीत् , एवमन्येऽपि स्थविराः प्रादुरकार्षीत् ( ? कार्युः ) प्रादुष्कुर्वन्ति करिष्यन्ति च । कश्यपस्यायं काश्यपः, स एवंलक्षणकं । धर्म अहिंसादिलक्षणं धर्म कथयति ॥ 7 ॥ तं जधा 117. बहवो पाणा पुढोसिया, पत्तेयं समियं उवेहाए। जे मोणपदं उवहिते, विरतिं तत्थमकासि पंडिते ॥ 8 ॥ 117. बहवो पाणा पुढोसिया0 वृत्तम् । अथवोपदेश एवायम्-बहवो प्राणा पुढोसिता, बहव इति अनन्ताः, पृथक् पृथक् सिता पुढोसिता, तं जधा-पुढविकाइयत्ताए । तेषां तु प्रत्येकं अनन्तानामप्येको धर्मः समान एव 'सुखप्रिय 1हरदे वतुमे पद्मनामा हद इत्य्र्थ्ः॥ 2 समयं समीहिया vR0 / समयं उवेहिया खं 1 ख 2 पु 1 पु 2 वृपा0 dI0 / समिया उवेहिता चूपा0॥ 3 विरती तत्थ अकासि खं 1 खं 2 पु 1पु 2 / विरती स्थाने pu1विरयं इति पु 2 विरई इति च पाठभेदः ॥ Jain Educa Page #153 -------------------------------------------------------------------------- ________________ णिज्जुत्तिबुण्णजयं सूयगडंग सुतं ॥ 76 ॥ XXXX X X X त्वम्' / समियं उवेहाए त्ति, समिता णाम समता, प्रत्येकाश्रयेऽपि सति अभीष्टसुखता दुःखोद्वेगता च समानमेतत्, अथवा - "समिया इति समं उवेहिता " / जे मोणपदं उवट्ठिते, मुनेरिदं मौनम् । विरमणं विरतिः, तेषामतिपातादीनां अकासित करिष्यसि । पापाद् डीनः पण्डितः । का भावना ? - यथा तवैते इष्टा 'निष्टे सुख-दुःखे एवं पाणाणमवि इत्येवं मत्वा विरतिं तत्थमकासि पंडिते, स एव विरतात्मा ॥ 8 ॥ 118. धम्मस् य पारए मुणी, आरंभस्स य अंतए ठिते । सोयंति य णं ममायिणो णो लभती णितियं परिग्गहं ॥ 9 ॥ 118. धम्मस्स य पारए मुणी0 वृत्तम् । धम्मो दुविहो- सुतधम्मो चरित्तधम्मो य, तयोः पारं गच्छतीति पारगः, श्रुतज्ञानपारङ्गतः चोद्दसपुत्री पारं वा काङ्क्षति एवं पारङ्गतः, काङ्क्षति वा अकषायः, तस्य च चरित्रमधिकृत्यापदिश्यते । आरम्भो नाम जीवकायसमारम्भः, तस्यान्ते व्यवस्थितः, नारभत इत्यर्थः । जे य पुण आरंभ-परिग्गद्दे वट्टति ममायंति वा तं परिग्गहं णट्ठविणङ्कं सोयंति य णं ममायणी, अलभ्यमानमपि यथेष्टं परिग्गदं सोयंति णं ममाइणो । उक्तं हि - "परिग्रहेष्वप्राप्त नष्टेषु काङ्क्षा-शोकौ प्राप्तेषु च रक्षणम्, उपभोगे चातृप्तिः" / णो लभति णितियं परिग्गदं ति, अग्निसामण्णताए Jain Education mational 1 sati सतीषुसु pu0 vA0 mo0 / सति सतीष्टसु saM0 ॥ 2 'तिपातनं a' चूसप्र0 ॥ 3 स्स पयारए पु 2 / लिपिमेदविकृतोऽयं पाठभेदः ॥ 4 अंतिए ठिए सं 1 खं 2 / अंतिए ठितं चूपा0 ॥ 5 ममाइणो खं 1 ख 2 पु 1 पु 2 चूपा0 ॥ लभंति णितियं चूपा0 / नो य लभंति णियं खं 2 vR0 vI0 / ण लभंती निययं पु 1 / जो लहई निययं खं 152 ॥ 6 णो पढमो सुयक्खंधो 2 वेयालियज्झयणं बीउद्देस्रो । / 76 / / Page #154 -------------------------------------------------------------------------- ________________ I चोरसामण्णताए ऽणितिओ ण भवति । अयमपरकल्पः तमिव - "धम्मस्स य पारए मुणी, आरंभस्स य अंतिए ठितं । सोयंति य णं ममाइणो" अम्हे सुहिता, तुम्हें संतविभवो वि अतिदुक्करं तव चरणं करेसि । जेणं ममायंते तेण मेमायिणो माता-पुत्रादयो । णो लभंति णितियं परिग्गहं ति, स तेषां नित्यं वशकः आसीदिति नित्यं परिग्रहपरः, ततस्तत्प्रत्ययिकं णो लभंति णितियं परिग्गहं ॥ अमुमेवार्थं नागार्जुनीया विकल्पयन्ति सोऊण तयं उट्ठतं, केयि गिही विग्घेण उट्टिता । धम्मम्म इथं अणुत्तरे, तं पि जिणेज इमेण पंडिते । 119. इहलोग दुहावहं विदा, परलोगे य दुहं दुहावहं । ॥ 9 ॥ विद्धंसणधम्ममेव या, इति विज्जं कोऽगारमावसे ? ॥ 10 ॥ 119. इहलोग दुहावहं विदा परलोगे य दुहं दुहावहं0 वृत्तम् । कृषि भृतक चौरादीनां इहलोग एव दुधावर्ध धणं । उक्तं हि-- अममा जनयन्ति काङ्क्षिताः, निहिता मानसचौरजं भयम् । विन्दन्ति जना hi0" [ परलोकेऽपि च दुहं अस्माद् धनोपार्जनदुःखात् सुमहत्तरं दुःखं समावहन्तीत्यतो दुहावहं । ] / अथवा - "दुहा 1 णितओ pu0 विना ॥ 2 ममायणो pu0 बिना ॥ 3 "अत्रान्तरे नागार्जुनीयास्तु पठन्ति - सोऊण तयं उचट्ठियं, केह गिही विग्घेण उट्टिया । धम्मम्मि अणुत्तरे मुणी, तं पि जिणिज्ज इमेण पंडिए ॥ " इति वृत्तौ ॥ 4 विऊ खं 1 पु 1 पु 2 vR0 dI0 ॥ 5 दुहा दुहावहा चूपा0 ॥ 6 व तं, इ सं 2 0 dI0 / व या, i' खं 1 देग्व य, इ pu152 ॥ CXCXXXCXCXCXCXCXCXCX Page #155 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत् 2 वेयालिय ज्झयणं बीउद्देसो ॥ 77 ॥ XXXOXOXOXOXOXOXOXOXOX दुहावहा" पुनरनन्ते संसारे पर्यटन्तः शरीरादिदुःखं समावहन्ति । विद्धंसणधम्ममेव या, अग्नि-चौराद्युपद्रवैः कालपरिणामतश्च विद्धंसणधम्ममेव या, इति एवं विद्वान् मत्वा को नाम अगारमावसे? ॥ 10 ॥ किश्चान्यत्- पव्वैतेण वि न सकार-वंदण-णमंसणाओ बहुमण्णितव्वा । उक्तं च तत्थ120. महता पलिगोह जाणिया, जा वि य वंदण-पूयणा इधं । सुहुमे सल्ले दुरुद्धरे, विदु मंता पइयहेज्ज संथवं ॥ 11 ॥ 120. महता पलिगोह जाणिया0 वृत्तम् । परिगोहो णाम परिष्वङ्गः, दव्वे परिगोहो पंको, भावे अभिलाषो बाह्या-'भ्यन्तरवस्तुषु । परस्परतः साधूनां जा वि बंदणा णमंसणा सा वि ताव परिगोहो भवति, किमंग पुण सद्दादिविसयासेवणं ?, अथवा प्रव्रजितस्यापि पूजा सत्कारः क्रियते, किमङ्ग पुण रायादिविभवासंसा ? / सुहुमे सल्ले दुरुद्धरे, सूचनीयं सूक्ष्मम् , कथम् ? शक्यमाक्रोश-ताडनादि तितिक्षितुम् , दुःखतरं तु वन्द्यमाने पूज्यमाने वा विषयैर्वा विलोभ्यमाने निःसङ्गता भावयितुमिति, एवं सूक्ष्मं भावशल्यं दुःखमुद्धर्तुं हृदयादिति वाक्यशेषः । इत्येवं मत्वा विद्वान् पयहेज संथवं, सम्यक् स्तवः सतो वा स्तवः संथवो ॥ नागार्जुनीयास्तु पठन्ति पलिमंथ महं विजाणिया, जा वि य वंदण-पूयणा इधं । सुहुम सल्लं दुरुद्धरं, तं पि जिणे एएण पंडिते ॥ ॥ 11 ॥ 1मयं पलिगोव जा' खं 2 पु 1 bR0 दी । महया पलिगोव जा खं 1 पु 2 ॥ 2 बिदुर्म ता vR0 दी. व्याख्याभेदः ॥ 3 पजहेज संठवं खं 2 पु 1 / परिहेज संथवे खं 1 pu 2 ॥ ॥ 77 // Jain Education international Hainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ FoXXXXXXXXXXXX 121. एगे चरे ठाण आसणे, सयणे एग समाहितो च्रे। भिक्खू उवहाणवीरिए, वैगुत्ते अज्झप्पसंवुडे ॥ 12 ॥ 121. एगे चरे ठाण आसणे0 वृत्तम् । द्रव्ये एगल्लविहारवान , भावे राग-द्वेषरहितो वीतरागः, "गच्छगतो वि य णिम्गहपरमो0" [ ] राग-द्वेषयोः वीतराग इव वीतरागः । ठाणं काउस्सग्गो । आसणं पीढफलगं भूमिपरिगहो वा । सयण तणुवण्णो । एगो राग-दोसरहितो, सव्वत्थ पवाद-णिवाद-सम-विसमेसु ठाण-णिसीयण-सयणेसु एगभावेण भवितव्वं, णाणादिसमाहितो चरेदिति अणुमतार्थे । भिक्खू उवहाणवीरिए, उपधानवीर्यवानिति तपोवीर्यवान् । वैगुत्ते त्ति वयिगुत्ती गहिता । अज्झप्पसंवुडे त्ति मणोगुत्ती गहिता । पूर्वार्द्धन तु कायगुप्तिः ॥ 12 ॥ इदाणिं जो सो एगल्लविहारी तं पडुच्चा घरे य णिक्कारणेण भण्णति122. णो पीहे णे yAva'caMguNe, दारं सुण्णघरस्स स्ण्ज्ते। पुट्ठो ण उदाहरे वैयिं, ण समुच्छति णो संथडे तणे ॥ 13 ॥ 122. णो पीहे ण यावध्वंगुणे. वृत्तम् । पिहितं णाम ढकियं । अवंगुतदुवारिए सुण्णघरे वा भिन्नघरे वा। शुनां हितं शून्यं, शून्यं वा यत्रान्यो न भवति । पुट्ठो ण उदाहरे वयिं, चत्तारि भासाओ मोत्तण उदाहरति बयिं, अवस्सं 1 ठाणमासणे खं 2 पु 1 ॥ 2 समाहिए सिया खं 1 पु 1 पु 2 vR0 दी । समाहिमासिया खं 2 ॥ 3 अज्झत्थसंदेग् खं 1 पु 1 पु 2 ॥ 4 पेहए ख 2 ॥ 5नावपंगुणे खं 1 पु 1 पु 2 ॥ 6 नोयाहरे खं 2 ॥ 7 वर्ति खं 1 / वतं पु 1 / वयं sA0 / वपु 2 ॥ 8ण समुच्छे णो संथरे तर्ण सं 1 kha 2 pu 1 pu 20 dI0 // Jain Educa t ional Page #157 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो संबुज्झितुकामस्स वा एगनायं एगवागरणं वा जाव चत्तारि । णिसीयणट्ठाणे मोत्तण सेसं वसधिं ण समुच्छति त्ति ण पमणिज्जुत्ति Xjati, णो संथडे तणे त्ति ण वा तणाई संथरेति, किमंग पुण कित्ति पोत्तिं वा ? ॥ 13 ॥ चुण्णिजुयं सूयगडंग स एवं शरीरोवस्सयादिसु अप्रतिबद्धः अणियतवासित्वात्123. jattha'tthamite अणाउले, सम-विसमाई muNI'dhiyAsae । चरगा अदुवा वि भेरवा, अदु वा तत्थ सिरीसिवा सिया ॥ 14 ॥ ॥ 78 // 123. jattha'tthamite अणाउले0 वृत्तम् । जत्थ से अत्थमेति सूरो जले थले वा तत्थ वसति अणाइलो णाम परीषहोपसर्गः नऊः समुद्रबद् नाऽऽकुलीक्रियते । सम-विसमाई ठाण-सयणा-'ऽसणाई मुणीधियासए न राग-द्वेषं गच्छेत् तत्थ से अच्छमाणस्स चरगा अदुवा वि मेरवा, चरन्तीति चरकाः पिपीलिका-मत्कुण-घृतपायिकादयः, मेरवा पिशाच-श्वापदादयः, सरीसृपाः अहि-मूषकादयः, सव्वे अहिआसए त्ति ॥ 14 ॥ एवमन्येऽपि 124. तिरिया मणुसा य दिब्विया, उवसग्गा तिविहीं वि सेविया। लोमादीयं पिण हरिसे, सुण्णागारगते महामुणी ॥ 15 ॥ 2 वेयालिय ज्झयणं बीउद्देसो KeXOXOXOXOXOXOXOXOXOXOXOX // 78 // 1 अणाइले खं 1 ख 2 पु 1 ॥ 2 माणि muNI'hiyAsae खं 1 खं 2 पु 1 पु 2 ॥ 3मणुया य दिव्वगा खं 2 मणुया व दिग्विगा खं 1 पु 1 पु 2 ॥ 4 हाऽहियासिया खं 2 वृ* दी । 'हाऽधियासिया खं 1 पु 2 / हाऽधियासए पु 1 ॥ 5लोमायियं पि खं 1 pu1pu2॥ Jain Education n ational For Private Personal Use Only lainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ 124. तिरिया मणुसा य दिग्विया. वृत्तम् । तिरिया चतुविधा । उवसग्गा तिविहा वि सेविया नाम सेवित्वा अणुभूय लोमादीयं पि ण हरिसे, ल्यत इति लोम । लोमहरिसो दुधा भवति-प्रतिलोमैर्भयात् 1 अनुलोमैः प्रहर्षेण हास्त्ः2| आदिग्रहणाद् दृष्टि-मुखप्रसादो दैन्यं वा । सुण्णागारगते महामुणी, स तैभैरवैरप्युपसर्गेरुदीर्णैश्छिद्यमानो मार्यमाणो वा ॥ 15 ॥ 125. णो jAva'bhikaMkha जीवितं, णो वि य पूयणपत्थए सिया॥ अब्भत्थमुवंति भेरवा, सुण्णागारगतस्स भिक्खुन्नो॥16॥ 125. णो jAva'bhikaMkha जीवितं. वृत्तम् । अनुलोमैर्वा उदीर्णैः असंजमजीवितं ण वा पूया-सकारं पत्थेज । तेनैवं जीवितमनाकाङ्क्षता पूजा-सत्कारौ च, भयानके वाऽऽवसथे वसता अब्भत्थमुवंति मेरवा, अभ्यस्ता नाम आसेविता असकृद् असकृत् सहमानेन जाता उदिता आसेविता अभ्यस्ता इति, अतः उति उपयान्ति भ्यान्काः। पठ्यते च-"अब्भत्थ(अप्पञ्चइय) मुर्वेति मेरवा" अल्पाः न बहवः पिशाच-श्वापद-व्यालादयः जीवितात्ययिका उर्वति, शीतोष्ण-दंश-मशकादयस्तु उदीर्णा अपि शक्या अधिषोढुमिति, अभ्यस्तत्वात् , नीराजितवारणस्येव भैरवा एव भवन्ति ॥ 16 ॥ तस्यैवम् 126. उवणीततरस्स ताइणो, भयमाणस्स विवित्तमासणं । सामाइयमाहु तस्स तं, जो अप्पाण भए ण दंसए ॥ 17 ॥ 1णो Ava'bhikakhe जी खं 1 / णो अभिकंखेज जी खं 2 पु 1 वृ* दी । णो अभिकखेइ जी पु 2 ॥ 2 अब्भत्थ (appa'Jcaiya) मुवेंति चूपा0 / अब्भत्थमुवेंति खं 2 / अज्झत्थमुर्विति पु 1 पु 2 ॥ 3त्थ भवंति चूस्प्र्0॥ 4विविक्कमा खं 2 ॥ 5 खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 6 देसए pu1॥ यगड 14 Jain Educat ..ational ajainelibrary.org. Page #159 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयखंधो सुत्तं ॥ 79 ॥ 2 वेयालिय ज्झयणं बीउद्देसो XOXXXXXXXXXX 126. उवणीततरस्स ताइणो0 वृत्तम् । भिक्षोः धर्ममुपनीतः परीषहजयं वा, अयं चोपनीतः अयं चोपनीतः X अयमनयोरुपनीततरः, ज्ञान-दर्शन-चारित्रेषु यस्याऽऽत्मा उपनीततरः स भवति उपनीततरः । त्रायतीति त्राता, सच त्रिविधः-आत्म0 पर0 उभयत्राता जिनकल्पिका-'हं-गच्छवासिनः । भयमाणस्स विवित्तमासणं, इत्थी-पसु-पंडगविरहितं विवित्तं, आसनग्रहणादुपाश्रयोऽपि गृहीतः । सामाइयमाहु तस्स तं, समभावः सामाइयं, तस्सेवंगुणजातीयस्स सामायिकम् , कतरं ?, चारित्तसामाइयं, आहु उक्तवानिति, तित्थकरो अजसुधम्मो वा सिस्साणं कषेति । तस्य चारित्रधर्मः किं करोति ?, यः आत्मानं भये न दर्शयति, न क्षुभ्यत इत्यर्थः ॥ 17 ॥ किश्चान्यत् 127. उसिणोदग-तत्तभोयंणो, धम्महिस्स मुणिस्स हीम्तो। संसग्गि असाधु रोयिहिं, असमाधी तु तधागतस्स वि ॥ 18 ॥ 127. उसिणोदग-तत्तभोयणो0 वृत्तम् । उसिणग्रहणात् फासुगोदग-सोवीरग-उण्होदगादीणि गहिताणि, तप्तग्रहणात स्वाभाविकस्याऽऽतपोदकादेः प्रतिषेधार्थः । धर्मेण यस्यार्थः स भवति ध्म्म्द्री। "ही लज्जायाम्" असंयम प्रति हीर्यस्यास्ति स ह्रीमान् , तस्य ह्रीमतः, स हि लोके शीतोदकं पिबन लजते, हीयत इत्यर्थः । तस्यैवमप्रमत्तस्य सतः संसग्गि असाधु रायिहि राजादिभिस्तस्यासाध्वी । कथम् ?, रिद्धिं दृष्ट्वा तां मा भून्मूच्छा कुर्यात् , मूर्च्छतश्च असमाधी भवति तधागतस्स वि त्ति वैराग्यगतस्यापि । अथवा यथाऽन्ये, यथा ज(जि)नादयो गता वीतरागा तथा सो वि अप्रमादं प्रति गतः ॥ 18 / / 1ग-भत्त' खं 2 ॥ 2 भोइणो पु 1 पु 2 ॥ 3 धम्मठियस्स खं 1 ख 2 पु 1 पु 2 70 pI0 ॥ 4 हीमओ पु 1 ॥ 5रायहिं खं 2 pu 2 ॥ SEXOXOKOKOKOXOXOATOKOKOK // 79 // Jain Educ a tional law.jainelibrary.org. Page #160 -------------------------------------------------------------------------- ________________ इदाणि प्रमत्ता उच्यन्ते128. अधिकरणकरस्स भिक्खुणो, वदमाणस्स पसज्झ दारुणं । अढे परिहायते धुवं, अधिकरणं ण करेज संजते ॥ 19 ॥ 128. अधिकरणकरस्स भिक्खुणो0 वृत्तम् । अधिकरणं करोतीति अधिकरणकरः । प्रसह्येति आक्रम्य परं परिभवात् । सम्बन्धस्नेहसन्ततिं दारयतीति ततः दारुणं । अद्वे परिहायते धुवं, अर्थो नाम मोक्षार्थः, तत्कारणादीनि च ज्ञानादीनि परिहायति । [उक्तं च-] जं अजियं समीखल्लएहिं तव-णियम-बंभमइएहिं । मो हु तयं छड्डेहिध बहुतरयं सागपत्तेहिं ॥ 1 ॥ [कल्पभाष्ये gA0 2714,5746 ] एतेण कारणेणं अधिकरणं ण करेञ्ज संजते, स्वपक्ष-परपक्षाभ्यामिति वाक्यशेषः ॥ 19 ॥ तस्यैवाधिकरणमकुर्वाणस्य129. सीतोदगपडिदगुंछिणो, अपडिण्णस्स ल्वाव्स्किन्नो। सामायिकमाहु तस्स तं, जं गिहिमत्तेऽसणं ण भक्खति ॥ 20 ॥ 1 अहिगरणकडस्स खं 1सं 2 पु 1 पु 2 ॥ 2 पसज्ज खं 1 पु 2 ॥ 3 यती बहुखं 1 ख 2 पु 1 पु 2 vR0 दी.॥ 4देग्ज पंडिए खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 5 "तं दाइ पच्छ नाहिसि छठेतो सागपत्तेहिं । " इतिरूपमुत्तरार्द्ध कल्पभाष्ये ॥ 6 देग्सप्पिणो vR0 dI0 ॥ 7 तस्स जं, जो गिहिमत्तेऽसणं न भुंजती खं 1 ख 2 पु 1 पु 2 vR0 दी । गिहिमत्ते स्थाने गिहिमत्त इति पाठः खं 1 kha 2 ॥ Jain Educa t ional mr.jainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ *OX णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयखंधो सुत्तं ॥ 8 ॥ 2 वेयालिय ज्झयणं बीउद्देसो 129. सीतोदगपडिदुगुंछिणो0 वृत्तम् । सीतोदगं णाम अविगतजीवं अफासुगं प्रतिदुगुंछति णाम ण पिबति, यो हि यन्नाऽऽसेवति स तद् जुगुप्सत्येव, जधा धीयारा 'गोमांस-मद्य-लसुन-पलण्डं दुगुंछंति, न केवलं धीयारा गोमांसं दुगुंछंति तदाशिनोऽपि जुगुप्सति । अपडिण्णो णाम अप्रतिज्ञः, नास्य प्रतिज्ञा भवति यथा मम अनेन तपसा इत्थं णाम भविष्यतीति, जधा-"णो इधलोगट्ठताए तवं करोति0" [दशवै0 a0 9 sU0 9] जधा धम्मिल्ल-यंभदत्ता [धम्मिल्लहिंडी पत्र 52, उत्तरा0 PK a0 13] / आहार-उवधि-पूयाणिमित्तं वा अप्रतिज्ञः । लवं कर्म, येन तत् कर्म भवति तत आश्रवात् स्तोकादपि अवसक्कति । / तस्यैवंविधस्य सामायिकमाहु तस्स तं तदेवास्य सामायिकं चारित्रसामायिकम् । यत् किं न करोति ? जे गिहिमत्ते असणं ण भक्खति, मा भूत् पच्छाकम्मदोसो भविस्सति । णढे हिते वीसरिते स एव सीतोदगबधः स्यादिति ॥ 20 ॥ किश्च 130.ण य संखतमाहु जीवितं, तध वि य बालजणो प्ग्भ्ति। बाले पावेहि मिजती, इति संखाय मुणी ण मजती ॥ 21 ॥ 130. ण य संखतमाहु जीवितं0 वृत्तम् । ण हि छिण्णतन्तुवद् इदं जीवितं पुनः शक्यते संस्कर्तुम् । तथेति तेन प्रकारेण बालजणो णाम असंयतजनः प्रगल्मीभवति, प्राणातिपातादिषु प्रवर्त्तमानो धृष्टो भवतीत्यर्थः । स एव बालः पापेषु कर्मसु प्रगल्भीभवन तैरेव बाले पावेहि मिती हिंसादीहिं तज्जणिएण वा कर्मणा मानभाण्डमिव मीयते पूर्यत इत्यर्थः, 1"अविला-करहीखीरं लसुण पलंड सुरा य गोमंसं । वेयसमए वि अमयं" इति पिण्डनियुक्ती gA0 194 पत्र 71-2 ॥ 2धम्मिल-ब्रह्मदत्तावित्यर्थः ॥ 3"असंखयं जीविय मा पमायए" उत्त0 a0 4 gaa01॥ 4 भती खं 1 खं 2 पु 1 पु 2 ॥ 5मज्जती पु 1 चूपा॥ 6संखात खं 1 पु 1|स्ण्खाए चूपा0॥ 7मज्जति चूसप्र. ॥ 8देग्दीपहिं pu0॥ 9 भण्ड पु. विना ॥ ॥ 8 ॥ Jain Education Mainelibrary.org. Page #162 -------------------------------------------------------------------------- ________________ "मार्यते" वा संसारे । इति संखाय मुणी ण मन्जती, इति संखाय त्ति एवं परिगणय्य ण मजति त्ति न मदं कुर्यात न क्रुध्येत ॥ 21 ॥ मानाधिकार एव अस्मिन्नुद्देशके वर्ण्यते, तेण इति संखाए मुणी ण म्ज्ती। क्रोधो मानेऽपि गृहीतः । लोभस्तु 131. 'छंदेण पलेतिमा पया, बहुमाया मोहेण पाउद्दा। वियडेण पलेति माहणे, सीयुण्हं वयसाधियासए ॥ 22 ॥ 131. छंदेण पलेतिमा पया0 वृत्तम् । छंदो णाम लोभः इच्छा प्रार्थना, तेण छंदेण प्रलीयतेयं प्रजा तासु तासु गतिषु भृशं लीयते गच्छति । पठ्यते च-"छण्णेण पलेतिमा पया" छण्णेणेति डंभेणोवहिणा वा कूटतुल-कूटमानादिभिः, तथा हिंसादिषु कर्मसु प्रवर्त्तते दम्भेनैव, पलायितुमिच्छति कर्मबन्धात् । यथा मारतो वि य देवस्सुवरि छुभत्ति-महर्षिप्रणीतोऽयं मार्गः, तथा चित्तं न दूषयितव्यमिति । पाषण्डिनोऽपि शाक्यादयः छण्णेण पलायितुमिच्छन्ति कर्मबन्धात् , तद्यथा-सङ्घसंतगा ग्रामाः दासी-दास-हिरण्यादि च, ते उपासगसंता वा। भागवता ब्रुवते-सव्वं देवो करेति । यथा छण्णेण तथा लोभादिभिरपि । बहुमायेति उकंचणादि, पाषण्डिनोऽपि मायाबहुला कुकुडेहिं लोअं उवचरंति । उक्तं हि कुक्कुटसाध्यो लोको नाकुक्कुटतः प्रवर्त्तते किञ्चित् । तस्माल्लोकस्यार्थे पितरं सत्कुर्कुट कुर्यात् ॥ 1 ॥ 1छण्णेण चूपा0 ॥ 2पले इमा पया खं 1 पु 2 ॥ 3 सीउण्हं खं 1 खं 2 पु 1 पु 2 ॥ 4पितरमपि सकुर्कुटं वृत्तौ । / . Page #163 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो X saa81॥ वेयालिय__ ज्झयणं बीउद्देसो चित्तप्रामाण्यं वर्णयन्ति । मोहो नाम अज्ञानं तेन प्रावृताः छादिता इत्यर्थः । शासनाश्रितास्तु वियडेण पलेति माहणे, भावेनेति वाक्यशेषः, तेनाकुडिलेन अविकुत्थितेनाजिम्हेन । कुतः प्रलीयते ?, संसारात्, न केवलमात्मशुद्ध्या पलीयते, बाह्येनापि प्रलीयते । तद्यथा-सीयुण्डं वयसाऽधियासए, सीते अप्रावृतः, उष्णे आतापयति, अथवा सीता अनुलोमाः, उष्णाः । प्रतिलोमाः, वयसेति वाचा । यथा वयसा तथा मणसा वि, एवं सेसिंदियदमो वि ॥ 22 ॥ किंच जं बहुप्पसण्णं तं गेण्हाहि चिट्ठते132. कुजए अपराजिते जधा, अक्खेहिं कुसलेहिं दिववं । कडमेव गहाय ट्रा णो कलिं 1, णो त्रेतं 3 णो चेव दावरं 2 ॥ 23 ॥ 132. कुजए अपराजिते जधा0 वृत्तम् । कुत्सितो जयः कुजयः, द्यूतकरत्वमित्यर्थः । कुजयः जूतेण थोवं विढप्पति । यद्यपि अपराजितो अक्खेहि देवताप्रसादेन वा अक्खहितएण वा अपराइतो तथापि कुच्छित एव जयः । अक्खा पास्का। "दिव् क्रीडा-व्यवहारयोः" अझैर्दीव्यतीति दिव्यम् , दिव्यं चास्यास्तीति दिव्यवान् क्रीडावान् । जध सो दिव्ववं कडमेव गहाय द्वाणो कलिं 1 णो त्रेतं 3 णो चेव दावरं 2 ॥ 23 / / उपसंहारः ॥ 81 ॥ 1सीउण्हं वा mo0॥ 2 बहुप्पण्हलं तं चूस्प्र्0॥ 3 दीवयं खं 20 दी। दिव्वर्य पु 1 पु 2 ॥ 4 का इति चतुः। संख्याद्योतकोऽक्षराङ्कः, 4 इत्यर्थः ॥ 5तेयं खं 1 खं 2 pu 1 pu2॥ Jain Educat imational w.jainelibrary.org. Page #164 -------------------------------------------------------------------------- ________________ 8XOXOXOXOXOXOXOXOXOXOXXX 133. एवं लोगंसि ताइणो, वुइतेऽयं धम्मे अन्नुत्त्रे। तं गेण्ह हितं ति उत्तम, कडमिव sesa'vahAya पंडिते ॥ 24 ॥ 133. एवं लोगंसि ताइणो0 वृत्तम् । एवं अनेन प्रकारेण, अस्मिंल्लोके पाषण्डलोगे वा, ताइणो ति आत्म-परोभयत्रायिणो जिन-तीर्थकर-स्थविराः, बुइते उक्तः, अयं ति इमो जैधम्मो सुत-चरित्तधम्मो य, अणुत्तरे बहुफले, अतुल्ये इत्यर्थः । तं गेण्ह हितं ति उत्तम, तमिति तं धर्म गेल्हाहि इहलोए परलोए य हितं, इहलोए आमोसहि[माइलद्धीओ [Ava0 ni0 gA0 69-70 ], परलोए सिद्धी देवलोग-सुकुलपञ्चायादी । ते इति तस्य ग्राहकस्य nirdeshH। उत्तमः प्रधानः, धर्म इति वर्त्तते कडमिव द्यूतकरवत् सेसा तिणि आता पासत्था अण्णतित्थिया गिहत्था य अवहाय छड्डेत्ता । को भवति ?, उच्यते, पंडितो भवति ॥ 24 ॥ किञ्च-एषां हि शब्दादीनां त्वक्परीषह एव गरीयान् अत एवोच्यते 134. उत्तर मणुयाण आहिता, गामधम्म इति मे अणुस्सुतं । जंसी विरता समुहिता, कासवस्स अणुधम्मचारिणो ॥ 25 ॥ 134. उत्तर मणुयाण आहिता0 वृत्तम् । उत्तरा नाम शेषविषयेभ्यः प्रामधर्मा एव गरीयांसः । यथा मयाऽनुश्रुतं स्थविरेभ्यः, तैः पूर्वं श्रुतम् , पश्चात् तेभ्यो मयाऽनुश्रुतम् । उक्तं हि 1लोगम्मि खं 1 खं2 पु 1 pu2॥ 2 ताइणा खं 1 खं 2 vR0 दी। तातिणा pu1॥ 3 बुहए जे धम्मे खं 2 पु 1 bR0 dii0॥4गिन्न्ह् खं 2 पु 1 pu2॥ 5 उत्तिम पु 1 ॥ 6देग्धम्मा ति मे खं 2 / 'धम्मा इमे पु 1 / धम्मे इड me pu 2 ॥ Jain Educa t ional Sanjalnelibrary.org. Page #165 -------------------------------------------------------------------------- ________________ णिज्जुत्तिण्णजयं सूयगडंगसुतं ॥ 82 ॥ XXX सुखस्यातिरसः स्वर्गः, स्वर्गस्यातिरसः स्त्रियः । गवामतिरसः क्षीरं, क्षीरस्यातिरसो घृतम् ॥ 1 ॥ [ 1 सर्व एव [वा] विषयग्रामधर्माः । अथवा उत्तराः शब्दादयो ग्रामधर्मा मनुष्याणां चक्रवर्ति -बलदेव वासुदेव - मण्डलिकानाम् । तेसु उत्तरेसु वि जंसि विरता समुट्ठिता जासु इत्थिगासु सम्यग् उत्थिताः समुत्थिताः । कासवस्स अणुधम्मचारिणो, काश्यपः वर्द्धमानस्वामी, काश्यपचीर्णानुचरणशीलाः कासवस्स अणुधम्मचारिणो । अथवा ऋषभ एव काश्यपः, तेन चीर्णमनुचरन्ति यथोद्दिष्टम् ॥ 25 ॥ 135. जे ऐत करंति आहितं, णायएण महता महेसिणा । ते उति ते समुट्ठिता, अण्णोष्णं सारेंति धम्मतो ॥ 26 ॥ 135. जे एत करंति आहितं0 वृत्तम् । जे इति अणिद्दिट्ठणिद्देसो । जे अणुधम्मचरितं कुर्वन्ति आहितं आख्यातम् । केण ?, णायण महता ज्ञातकुलीयेन । केन महता 1 इति ज्ञातृत्वेऽपि सति राजसूनुना केवलज्ञानवता वा । mahA~cAsau ऋषिश्च महर्षिः, अधवा मोक्षेसिणा । ते उद्वित ते समुट्ठिता, उत्थिता नाम मोक्षाय, सम्यगुत्थिताः समुत्थिताः, न यमालिवत् [ भगवती za0 9 u0 33] / शाक्यादयोऽपि हि मोक्षार्थमभ्युत्थिताः । अन्योन्यं च सीदंतं सारेंति धर्मत इति धर्मे सीदन्तं धम्मियाए पडिचोदणाए, अथवा धर्मे स्खलितं स्खलन्तं वा धम्मियाए पडिचोदणाए धम्मिएणं पडोआरेणं ॥ 26 ॥ धर्मे सम्यगवस्थितश्च भूत्वा - 1 एय चरंति खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 2 णावेण महता खं 1 पु 1 पु 2 ॥ XBXCXCXXXX पढमो सुयक्खंधो 2 वेयालियझयणं बीउद्देस्रो ॥ 82 ॥ Page #166 -------------------------------------------------------------------------- ________________ 136. मा पेह पुरा पणामए, अभिकंखे उवधि न्नित्ते। जे दूवणतेहि णो णता, ते जाणंति समाहिमाहितं ॥ 27 ॥ 136. मा पेह पुरा पणामए0 वृत्तम् । "a-मा-नो-नाः प्रतिषेधे" [ ] मा प्रेक्षस्व, पुरा नाम पुव्वकालिए पुव्वरत-पुव्वकीलितादि । प्रणामयन्तीति प्रणामकाः दुग्गतिं संसारं वा प्रति धर्मे स्थितम् । सङ्केपार्थस्तुपुव्वकीलितं ण सुमरेजा, धर्म वा प्रति प्रणामयेदात्मानम् । उवधि दव्वे हिरण्णादि, भावोवधि अट्ठविधं कम्मं । अभिमुखं कखेज्जासि त्ति अभिकंखे उवधिं धुणित्तए । मानाधिकारेऽनुवर्तमाने जे दूवणतेहि णो णता, जे इति अणिहिट्ठणिद्देसो, दुष्टं प्रणताः दुपनताः शाक्यादयः, ते हि मोक्षाय प्रपन्ना अपि विषयेषु प्रणता रसादिषु, नेति प्रतिषेधे, आरम्भ-परिग्रहेषु ये न नताः । ते जानन्ति समाहिमाहितं, त एव ज्ञानवन्तः ये सम्यङ्मार्गाश्रिताः, न तु अज्ञानिनः, न वा समाधिं याति । समाधिर्नाम राग-द्वेषपरित्यागः ॥ 27 ॥ स एवं समाधिमार्गावस्थितः 137. णो काधीए होजा संजते, पासणिए ण य स्ण्प्सारे। णचा धम्म अणुत्तरं, कतकिरिए य ण यावि मामके ॥ 28 ॥ 137. णो काधीए होजा संजते. वृत्तम् । कथयतीति कथिकः, अक्खाणगाणि गोयरम्गगतो उवस्सयगतो वा 1हणित्तए pR0 / धुणित्तर dI0 ॥ 2 दूमणतेहि खं 1 खं 2 पु 1 पु 2 वृपा0 dI0 ॥ 3 काहिते होज खं 1 ख 2 पु 1 pu2॥ 4ण तावि खं 2 ॥ 5मामते खं 1 pu1॥ Jain Education international . Page #167 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं ॥ 83 ॥ अप्रतिमानो कथयति कथिकः । पासणिओ णाम गिहीणं व्यवहारेषु प्रस्तुतेषु पणियगादिषु वा प्रानिको न भवति, अपाया तत्थ, जो जिन्वति तस्स अप्पियं भवति । संपसारको नाम सम्प्रसारकः, तद्यथा इमं वरिसं किं देवो वासिस्सति ण व ? त्ति, किं भंडं अग्वहिति वा न वा ?, उभयथाऽपि दोष:, अधिकरणसम्भवात् अग्विहिति ण वहिति । णच्चा धम्मं अणुत्तरं एवंविधेन न भाव्यम् । कतकिरिओ णाम कृतं परैः कर्म पुट्ठो अपुट्ठो वा भणति शोभनमशोभनं वा एवं कर्त्तव्यमासीद् न वेति वा । मामको णाम ममीकारं करोति देशे ग्रामे कुले वा एगपुरिसे वा ॥ 28 ॥ किच- अयं चान्यः कर्मविदालनोपायः, तद्यथा 138. छण्णं च पसंस णो करे, ण य उक्कास पगास माहणे । तेसिं सुविवेगमाहिते, पणता धम्मे सुज्झोसितं धुतं ॥ 29 ॥ 138. छण्णं च पसंस णो करे0 वृत्तम् । द्रव्यच्छन्नं निधानादि, भावच्छन्नं माया । भृशं शंसा प्रार्थना लोभः । उक्कासी मानः । प्रकाशः क्रोधः, स हि अन्तर्गतोऽपि नेत्र-वादिभिर्विकारैरुपलक्ष्यते । उक्तं हि "कुद्धस्स खरा दिट्ठी0 " ] य एवं कषायनिग्रोद्यताः तेसिं सुविवेकः गृह- दारादिभ्यो विवेको बाह्यः, आभ्यन्तरस्तु कषायविवेकः, आहितं आख्यातम् । सुविवेगो त्ति वा सुणिक्खंतं ति वा सुपब्वज्जत्ति वा एगी। भृशं नताः प्रणताः । 1 च विवेग vR0 dI0 / सुविवेग वृपा0 दीपा0 ॥ 2ता जेहिं सुखं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 3 सुजोसियं vR0 dI0 / सुज्झोसियं वृपा0 दीपा0 ॥ Jain Education rational fofofox ox ox oxf******* पढमो सुयक्खंधो 2 वेयालियज्झयणं बिउसो ॥ 83 ॥ Sainelibrary.org Page #168 -------------------------------------------------------------------------- ________________ CXCXCXX *OXXX कुत्र नताः ?, धर्मे वा । सुज्झोसितं ति "जुषी प्रीति सेवनयोः" / धूयतेऽनेनेति धुतं ज्ञानादि संयमो वा येषां सुज्झोसितं स्वभ्यस्तं तेसिं सुविवेगमाहिते ॥ 29 ॥ स एवं विदालनामार्गमाश्रितः-- 139. अणि सहिते सुसंवुडे, धम्मट्ठी उवधाणवीरिए । विहरेज समाहितेंदिएं, आतहितं दुक्खेण लब्भते ॥ 30 ॥ 139. अणिहे सहिते सुसंबुडे 0 वृत्तम् । अनिहो नाम अनिहतः परीषदैः, तपः कर्मसु वा नाऽऽत्मानं निधयति । ज्ञानादिषु सम्यग् हितः सहितः, णाणादीहि 3 आत्मनि वा हितः स्वहितः, अथवा यस्त्रिगुप्तः सें सहितः । धर्मेण यस्यार्थः स भवति धम्मट्ठी । भावोवधाणवीरियसंयुक्तः तवे बारसविधे । स एवंगुणजुत्तो विहरेज समाहितेंदिए अनियतवासित्वं गृह्यते, समाहितो निगृहीतेन्द्रियत्वं च । उक्त हि सद्देसु य भद्दय-पावसु सोतविसयं उवगतेसु । तुद्वेण व रुद्वेण व समणेण सदा ण होतव्यं ॥ 1 ॥ [ ज्ञाता0 0 1 0 17 sU0 135 पत्र 233-1 ] एवं सेसिंदियविसएसु वि । स्यात् किमर्थं एवंविधः प्रयत्नः क्रियते अतिदुःखश्च ?, उच्च्यते, आतहितं दुक्खेण लब्भते, तं जधा - "माणुस खेत्त जाती0" [ Ava0 ni0 gA0 831] गाधा ॥ 30 ॥ 1 अणहे वृपा0 ॥ 'हींदिए, आयहि खु दुहेण लब्भई खं 1 ख 2 पु 1 pu2॥ 3 सम्यगाहितः समाहितः, गाणा चूसप्र0 ॥ 4 समाहितः चूसप्र0 ॥ Jain Education tional XXXXXXX* * * * XC Page #169 -------------------------------------------------------------------------- ________________ पढमो सुयखंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं ॥ 84 ॥ र वेयालिय झयणं बीउद्देसो स्यात्-कथं अनादिमति संसारे अयमात्मा न पूर्वमेवानेन पथा प्रयातः ? इति, उच्यते140. ण हि गुण पुरा ma'NussutaM, अदुवाऽवितधं णो अधिढितं । मुणिणा सामाइगं पदं, णातएण जगसव्वदंसिणा ॥ 31 ॥ 140. ण हि णूण पुरा माणुस्सुतं0 वृत्तम् । नेति प्रतिषेधे । हि पादपूरणे । नूनं अनुमाने । पुरा इति अतिक्रान्तकालग्रहणम् । अनुगतं श्रुतं अनुश्रुतम् । किञ्च तत् ?, उच्यते, वक्ष्यते हि --"मुणिणा सामाइयं पदं । " अथवा सुणेत्ता वि अवितधं णो अधिद्वितं, अवितहं णाम यथावत्, अधिद्वितं णाम करणे । तदिदं मुनिना सामाइगं पदं आख्यातमित्यर्थः । समता सामाइयं, तच अनेकप्रकारम् । कतरेण मुणिणा तदाख्यातम् ?, णातएण जगसव्वदंसिणा, जगे सव्वं पस्सतीति जगसव्वदंसी ॥ 31 ॥ 141. एवं माता महंतरं, धम्ममिमं सहिता बहू ज्ञ्ना। गुरुणो ऽछंदाणुवत्तगा, विरता तिण्ण मधोघमाहितं ॥ 32 ॥ ति बेमि॥ ॥ [वेतालियस्स] बितिओ उद्देसओ सम्मत्तो 2-2 ॥ 1 मे+अणुस्सुतं ma'NustutaM । अणुस्सुतं खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 2 अदुवा तं तह णो समुट्टियं खं 1 ख 2 पु 1 पु 2 / अदवा तं तह णो अणुट्रियं vR0 / अदुवाऽवितहं णो अणुट्टियं वृपा0॥ 3 सामाइताऽऽहितं, णाखे 1 पु 1 पु 2 / समयाहियाहियं, NA सं 2 ॥ 4णापणं जगदेग् पु 1 पु 2 ॥ 5इति क्रमाद् अति वा. mo0 ॥ 6 अस्यामेव सूत्रगाथायां तृतीयचरणरूपेण ॥ 7एवं मंता महत्तरं धम्ममिणं सखं 2 vR0 दी। एवं मत्ता महंतरं धम्ममिण सख 1 pu1pu2| एवं माता महत्तरं धम्ममिमं स चूपा0॥ 8छंदोऽणुयत्तगा खं 1 पु 2 ॥ 9 महोघ सं 1 खं 2 pu 1 pu 2 ॥ For Private Personal Use Only ne brary.org Page #170 -------------------------------------------------------------------------- ________________ FOXXX010/0X09 XOXOXO 141. एवं माता महंतरं0 वृत्तम् । एवं अवधारणे । महदन्तरं मत्वा ज्ञात्वा । तत् कस्य कयोः केषां वा 1, उच्यते, सुत्तस्स य असुत्तस्स य, विरतीए अविरतीए, मोक्खसुहस्स संसारसुहस्स य, सच्छासनस्य मिथ्यादर्शनानां च । अथवा - "इमं धम्मं महत्तरं मत्वा" कुप्रवचनेभ्यः । सहिता नाम ज्ञानादिभिः बहवो जना इति अणतातीतकाले सिद्धाः संपदं च । गुरुणो छंदाणुवत्तगा, गुरवः तीर्थकरादयः, छन्दः अभिप्रायः । विरता भूत्वा विषय-कषायेभ्यः तीर्णा मधोघं तरन्ति च । द्रव्यौघः समुद्रः, भावौघस्तु संसारः । आहितं आख्यातं कथितमित्येकोऽर्थः ॥ 32 ॥ ॥ इति [ वैतालीये ] द्वितीयोदेशकः समाप्तः 2-2 ॥ [ वेयालियज्झयणे तइओ उद्देसओ ] वेरिसह्र् सूयणाधिकारे प्रस्तुते विदारणाधिकारोऽनुवर्त्तते । उक्तं हि " उद्देसगम्मि ततिए अण्णाणचियस्स अवचयो होहि । " [ ni0 gA0 33 ] स च सुहसातस्स ण भवति, परीषद सहिष्णोर्भवति । स कथम् ?, उच्यते ग 15 142. संवुडकम्मस्स भिक्खुणो, जं दुक्खं पुढं अयोधिए । तं संजमतो विचिज्जती, मरणं हेच वयंति पंडिता ॥ 1 ॥ 1 बहुवचना चूसप्र* ॥ 2 भावौघं चूसप्र0 ॥ 3 'मओस्वचिज्जई खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ XCXCXCXCXXXX wwwwwwwwgainelibrary.org. Page #171 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्ति 142. संवुडकम्मस्स भिक्खुणो0 वृत्तम् । संघृतानि यस्य प्राणवधादीनि कर्माणि स भवति संवुडकम्मा । इन्द्रिचुण्णिजुयं याणि वा यस्य संवृतानि स भवति संवृतः, निरुद्धानीत्यर्थः । यस्य वा यत्नवतः चंकमणादीणि कम्माणि संवृतानि, अथवा सूयगडंग मिथ्यादर्शना-'विरति-प्रमाद-कषाय-योगा यस्य संवृता भवन्ति स संवृतकर्मा । भिक्खणसीलो भिक्खु । जमिति अणिहिट्ठणिसुत् हेसो । दुक्खमिति कम्मं । पुढे णाम बद्ध-पुट्ठ-णिवत्त-णिकाइतं । अबोधिए णाम अण्णाणेण धम्मं अबुज्झमाणेणं, यावन्न ताव स बुध्यते स्म । तं संजमतो विचिजती, तं पंचणालिविहाडिततडागदृष्टान्तेन निरुद्धेसु च नालिकामुखेषु वाता-'ऽतपेनापि शुष्यते, ओसिच्चमाणं च सिग्यतरं सुक्खति, एवं संयमेन निरुद्धाश्रवस्य पूर्वोपचितं कर्म क्षीयते । आह-तपः कर्मक्षयाय ?, उच्यते, संयमोऽपि तपोऽभ्यन्तर एव उक्तः, [द्वा देशप्रकारा इन्द्रियादिसलीनता उक्ता-इंद्रियपडिसंलीणता 5 जोगपडिसंलीणता 8 कसायपडिसंलीणता 12 / संवृतात्मनस्तु अनशना-'वमौदर्यादितपोयुक्तस्य उत्सिच्यमानमिवोदकं क्षिप्रं कर्मापचीयते, सेलेसिं XpaDivaNNo उक्कोसो संवुडो । मणुस्ससंतियं मरणं हेच वयंति पंडिता मोक्षम् , अथवा म्रियते येन तद् मरणम् , तच्च कर्म संसारो वा, तं हित्वा व्रजन्ति मोक्षं प्न्न्द्दिताः॥1॥ येऽपि नाम न मोक्षं तेनैव भवग्रहणेन व्रजन्ति तान् प्रतीत्यापदिश्यते 143. जे viNavaNAhi'jhUsitA, संतिण्णेहि समं वियाहिता। तेम्हा उखु ति पासधा, अदक्खू कामाणि रोगवं ॥ 2 ॥ 1 भगवत्या za0 25 u0 7 sU0802 पत्र 921 तथा औषपातिकोपाङ्गे sU0 19 पत्र 40 मध्ये संलीनता सप्रमेदा व्यावर्णिता वर्तते ॥ | 2'नाव्यामादितपो चूसप्र0 ॥ 3 मोक्खं, वा mo0॥ 4'झोसिया खं 1 ख 2 पु 2 / अजोसिता पु 1 ॥ 5 उडे तिरिय अधे तिधा चूपा0 बृपा । तिधा स्थाने pA0 तहा वर्तते ॥ र वेयालिय ज्झयणं taiuddeso XXXXX BXOXOXO-Ko-KOK JainEducatiral For Private Personal Use Only Ljainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ 143. je विण्णवणाहिझूसिता. वृत्तम् । विज्ञापयन्ति रतिकामाः विज्ञाप्यन्ते वा मोहातुरैविज्ञापनाः स्त्रियः, "जुषी प्रीति-सेवनयोः" अझुषिता नाम अनाद्रियमाणा इत्यर्थः, विज्ञापनासु हि पञ्चापि विषयाः स्वाधीनाः shbdaadyH। उक्तं हि पुप्फ-फलाणं च रसं सुराए मंसस्स महिलियाणं च । जाणता जे विरता ते दुक्करकारए वंदे ॥ 1 ॥ अस्पृष्टा वा ताभिः कौमारब्रह्मचारिणः ते संतिण्णेहि समं वियाहिता, सम्यक् तीर्णाः संवृतात्मानो भूत्वा संसारौघं । तीर्णाः, मोक्षं जिगमिषवोऽपि हि अतीर्णा अपि तीर्णा इव प्रत्यवसेयाः । विविधं आहिता वियाहिता । तम्हा उडे ति पासधा, | तस्मादिति तस्मात् कारणाद् यस्माद् विज्ञापनासु अजूषिता संतिण्णेहि समं वियाहिया । तीर्णमबन्धकत्वं च प्रति स्माः। ऊर्द्धमिति मोक्षः तत्सुखं वा, तं दृष्ट्वा कामभो[गा रो]गवद् द्रष्टव्याः, पक्कार्बुदपरिश्रावणवत् व्रणालेपनवद्वा । पठ्यते च-"उड्ढे तिरियं अधे तिधा" उडूं दिव्या कामा, अधे भवणवासिणं, तिरियं तिरिक्ख्-म्न्नुस्स्जोन्नि-वान्न्म्ण्त्रा। ते तिविधे वि य दृष्ट्वा कामाणि रोगवद् अधिकं अत्यर्थं वा । यथा रोगा दुक्खावहा एवं कामा अपि, अट्ठविधकम्मरोगापन्नो सो भवति । एवं सेसाणि वि आसवदाराणि जोएयव्वाणि ॥ 2 ॥ एयं संवुडत्तणं विरई च कहं तरेज ? दिद्रुतो 144. अगं वणिएहि आणियं, धारेती रायाणया इह्ण्। एवं परमाणि महव्वताणि, अक्खाताणि सरातिभोयणाणि ॥ 3 ॥ 1देग्या तृष्टमब चूसप0 ॥ 2 आहियं खं 1 ख 2 पु 1 पु 2 vR0 dI0 चूपा0 / आहियं आहृतमिति योऽर्थः ॥ 3राईणिया 1 खं 2 pu1| रायाणिया पु 2 ॥ 4एवं परमा महव्वता, अक्खाया उ सराइभोयणा खं 1 kha 2 pu 1 pu 2 // Jain Educati o nal Mainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ पढमो ज्जुत्तिआणिजुयं एयगडंग सुत्तं 144. अग्गं वणिएहि आणियं0 वृत्तम् । यदुत्तमं किञ्चित् तदग्गं, तद्यथा वर्णतः प्रकाशतः प्रभावतश्चेत्यादि, तच रत्नादि, तत्तु द्रव्यं वणिग्भिरानीतं राजानो धारयन्ति तत्प्रतिमा वा । तत्तु वस्त्रमाभरणादि वा, तथैव चाश्वो हस्ती स्त्री पुरुषो वा, यो वा यस्मिन् क्षेत्रे प्रधानः स तत्र तत् प्रधानं द्रव्यं धारयति, शब्दादिविषयोपगतः परिभुत इत्यर्थः । राजस्थानीया जीवाः, जेहिं मिच्छत्तादिदोसा खविता खयोवसममाणिता वा बारसविधा वा कसाया ते परमाणि महव्वतरयणाणि रातीभोयणवेरमणछट्ठाणि राजान इवाप्राणि रत्नानि वणिम्भिरानीतानि धारयन्तीति । अयं प्राधान्यम् । पूर्वदिग्निवासिनामाचार्याणामर्थः । प्रतीच्यापरदिग्निवासिनस्त्वेवं कथयन्ति-तेते "जे विण्णवणाहिं अझोसिता संतिण्णेहि समं वियाहिता" [ सूत्रगा0 143] ते, न सर्व एवायं लोकः महाव्रतानि प्रतिपद्यते [इति] उच्यते--अग्गं वणियेहि आहितं, अग्गाणि वराणि रयणाणि वणिम्भिरानीतानि धारयन्ति शतसाहस्राण्यनयाणि वा राजान एवं धारयन्ति, तत्तुल्या तत्प्रतिमा वा। कियन्तो लोके हस्तिवणिजः क्रायिका वा एवं परमाणि महव्वताणि रत्नभूतान्यतिदुर्द्धराणि, तेषामल्पा एवोपदेष्टारो धारयितारश्च ॥ 3 ॥ 145. जे इध सायाणुगा णरा, अज्झोववण्णा कामे मुच्छिता। किमेणेण समं पगम्भिता ?, ण वि जाणंति समाहिमाहितं ॥ 4 ॥ 145. जे इध सायाणुगा णरा0 वृत्तम् । जे इति अन्निद्दिव्न्निदेसो। सायं अणुगच्छंतीति सायाणुगा इहलोगपरलोगनिरवेक्खा । एवं इशि-रस-सायगारवेसु अझोववण्णा अधिक उपपण्णा अज्झोववण्णा, तस्मिन्नेव सोतिंदियादिसाए सुयक्खंधो र वेयालियआळ् ज्झयणं तैउद्देसो । 86 ॥ YBXSXSXXXDXO-KOKEYBYE YEE // 86 // 1 न्नामार्थ्ः। प्रतीच्या अपर चूस्प्र्0॥ 2 एते इत्यर्थः ॥ 3 आहितं आहृतम् , आनीतमित्यर्थः ॥ 4 कामेहिं vR0 dI0 ॥ 5किवणेण खं 2 पु 10 दी। किमणेण इति खं 1 पु 2 वृषा. दीपा0॥ 6ओनेन्द्रियादिसाते श्रोत्रेन्द्रियादिमुखे इत्यर्थः । Jain Educa t ional aw.jainelibrary.org. Page #174 -------------------------------------------------------------------------- ________________ इच्छा-मदणकामेसु य मुच्छिता गिद्धा गढिता अझोववण्णा । किमणेण समं पगब्भिता, ते वि ऐयारेसु पसज्जमाणा यदा परैश्चोद्यन्ते तदा ब्रुवते-किमनेन स्वल्पेन दोषेण भविष्यति ?, वितधं वा दुप्पडिलेहित-दुब्भासित-अणाउत्तगमणादि । एवं थोवथोवं पावमायरंता पदे पदे विसीदमाणा सुबहून्यपि पापान्याचरन्ति । उक्तं च करोत्यादौ तावत् सघृणहृदयः किञ्चिदशुभं0 [ दिदंतो जधा-एगस्स सुद्धे वत्थे पंको ल्गो। सो चिंतेति-किमेत्तियं करिस्सति ? ति तत्थेव हसितं, एवं बितियं । मसि-खेल-सिंघाणग-सिणेहादीहि सव्वं मैलीभूतं ॥ अधवा मणिकोट्टिमे चेडरूवेण सण्णा बोसिरिता, सा तत्थेव घद्रा । एवं खेल-सिंघाणादीणि वि 'किमेताणि करिस्संति ' त्ति तत्थेव तत्थेव घट्ठाणि । जाव तं मणिकोट्टिमं सव्यं लेक्खादीहि-श्लेष्मादिभिः मलिनीभूतं दुग्गंधिगं च जातं ॥ भद्दगमहिसो वि एत्थ दिटुंतो भाणितव्यो [ ] ॥ आवंभक्खी राया दिढतो य [उत्त0 म. gA0 11] ॥ एवं पदे पदे विसीदंतो किमणेण दुब्भासितेण वा स्तोकत्वादस्य चरित्तपडस्स मलिणीभविस्सति ? जाव सव्वो । चरित्तपडो मैलितो अचिरेण कालेण, चरित्तमणिकोट्टिम वा । ण वि ते जाणंति समाहिमाहितं, ते हि णिच्छयणयतो अण्णाणिणो चेव लभंति ॥ 4 ॥ पदे पदे विसीदमाणा जया साधम्मिएहिं परेहिं वा चोइता भवंति तदा 1 आव्वंभक्खी vA0 mo0 / आम्रभक्षी राजा इत्यर्थः ॥ . Page #175 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिबुण्णिजयं प्रयगडंग सुत्तं ॥ 7 ॥ MAR veyAliyaX ज्झयणं तैउद्देसो XXXXXXXXXXXX 146. वाहेण जधा व विच्छते, अचले होति गवं पैचोदिते। जेण तस्स तहिं अप्पथामता, अचयंतो खलु सेऽव्सीद्ती॥5॥ 146. वाहेण जधा व विच्छते0 वृत्तम् । वाहो णाम लुद्धगो, तेण सरेण तालितो मृगोऽन्यो वा, स तेण ताव परद्धो यावत् श्रान्तश्चत्तारि वि पादे विन्यस्य व्यवस्थितः ततो मरणं चाऽऽसः । अयं तु सौत्रो दृष्टान्तः-वाहेण जहा व विच्छते वाहतीति वाहः शाकटिकोऽन्यो वा, यथेति येन प्रकारेण तेन वाहेन विषमतीर्थे श्रान्तो वा अवह्न प्रतोदेन विविधं क्षतः अबलो नाम क्षीणबलः भरोद्वहने श्रान्तो वा, गच्छतीति गौः, भृशं चोदितः चोद्यमानोऽपि न शक्नोत्युद्वोढुम् । जेण तस्स । तहिं अप्पथामता, तस्येति तस्य गोः तस्मिन्निति पांसूत्करे विषमे वा अप्पथामया णाम जेण अवहतो तोत्तगप्पहारे सहति, जै थामवं होतो तो ण तुत्तगप्पहारे shto। सव्वत्थापि अचयंतो खलु से तीक्ष्णैः प्रतोदात्रैः तुद्यमानो अवसीदति । athavA"se अन्तए अन्त्यायामप्यवस्थायां अन्तशः णातिचए ण सक्केति अवसे विसीदती" / एवं सो वि संयमादिनिरुद्यमः ॥ 5 ॥ 147. एवं कामेसणा विदू, अज सुए पेयहामि संथवं । कामी कामे ण कामए, लद्धे वा वि अलद्धे कण्हुई ॥ 6 ॥ 1 विजए pu1॥ 2 पवोचिते खं 1 ॥ 3 से यांतसो अप्पथामए, णातिवहति अबले विसीयति सं 1 ख 2 पु 1 पु 2 vR0 दी । णातिवहति स्थाने खं 2 णातिवभए इति पु 1णाइवव(ध)ते इति पाठभेदौ दृश्यते । से अंतए अप्पथामए, णातिचए अवसे विसीदति चूपा0 ॥ 4 सणं विदू खं 1 खं 2 पु 1 चूपा0 / देग्सणे विऊ पु 2 ॥ 5पयहेज खं 1 खं 2 पु 2 vR0 दी । पजहेज पु 1 ॥ 6 यावि खं 1 / Avi pu 2 ॥ 7 aladdha kha 2 pu 1 // XXXXXXXXX Jain Educa minational For Private Personal Use Only Lialnelibrary ora Page #176 -------------------------------------------------------------------------- ________________ oXXXXXXOXOXOXOXOXOXOJ 147. एवं कामेसणा विद0 वृत्तम् । एवं अवधारणे । उक्ता कामैषणा काममार्गणा । विदूरिति विद्वान् । कामविपाकं विदनिह परत्र च कामपिशाचपीड्यमानश्चिन्तयति-अज सुए पयहामि संथवं, संथवो णाम पुवा-'वरसंबंधो, तं संथवं अद्य श्वः परश्वो वा प्रहास्यामि, स हि तं संथवं उत्सिसूक्षुरपि मुमुक्षुरपि कुटुम्बभरणादिदुःखैरेव हि विवक्षितो गौरिव न शक्नोति उत्स्रष्टुम् । अथवोपदेश एवायम्-एवं कामेसणं vid0 वृत्तम् । एवं अनेन प्रकारेण । काम्यन्त इति कामाः । "एष मार्गणे" / विरिति विद्वान् , नाविद्वान् । कुटुम्बभरणे दुस्य जान् मत्वा तत्र चाशक्तो गौरिवावहन तुद्यते, कृषि-पशुपाल्यादिषु च कर्मसु वर्तमानो बाध्यते । एवं बबपायान् कामान् मत्वा अञ्ज वा सुते वा [पयहेज ] संथवं, श्रुत्वा च संथवं कामी कामे ण कामए, कमणीयाः काम्यन्ते वा कामाः । इब्भेसु वि जधा पण्डुमधुर-उत्तरमधुराइब्भयोः संयोग-विप्पयोगो [ ]णिमंतिज्जमाणो वा जधाजो कण्णाए धणेण य णिमंतियो जोव्वणम्मि गहवतिणा । णेच्छति विणीतविणयो तं वैररिसिं णमंसामि ॥ 1 ॥ [Ava0ni0 gA0 768] / अलद्धे असंते पत्थेति, उवजिणित्ता भुंजीहामि । कण्हड त्ति कचिद् प्रामे वा पुरे वा ॥ 6 ॥ अथवा हीनोत्तम-मध्यमे उपदेशः क्रियते तेसु तेसु पमत्तस्स 148. मा पच्छ असाधुता तवे, अच्चेही अणुसासे अप्पगं । अधियं च असाधु सोयती, से थणती परितप्पती बहुं ॥ 7 ॥ 1भवे खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 2 सास खं 1 ख 2 पु 1 पु 2 ॥ 3 सोतती खं 1 पु 1 ॥ 4 परिदेवती खं 1 खं 2 pu 1 pu 2 . dii0|| Jain Educa t ional REACHMjainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ गन्जुत्तिणिजुयं यगडंग पढमो सुयक्खंधो । 88 ॥ 2 वेयालिय झयणं तैउद्देसो 148. मा पच्छ असाधुता तवे0 वृत्तम् । मा पच्छेति इयं असाधुता तप्स्यते । असाधुता नाम हिंसादिकर्मप्रवृत्तिः मरणकाले तप्स्यते परत्र वा । उक्तं हिजधा सागडिओ जाणं समं हेचा महापहं । विसमं मम्गमोतिण्णे अक्खे भगाम्मि सोयते ॥ 1 ॥ [उत्त0 a0 5 gA0 14] वैश्वद्यु-"अपच्छं आम्बकं भोचा, राया रजं तु हारे|" [उत्त0 bha07 गा..] एवं ज्ञात्वा अच्चेही अणुसासे अप्पगं, अतीव अतीहि अत्यन्तं क्रम इत्यर्थः, कुतः ? प्रमादात्, आत्मानमेवाऽऽत्मना अनुशास्ति । किंच-अधियं च असाधु सोयती, जधा जधा असाधुता तधा तधाऽधिगं सोयति, इहापि ताव चोराती असाधूणि कम्माणि कातुं गहिता सोयंति, किमु परत्र । स्तनति च shriiraadibhirduHkhairvaadhymaanaaH| शोचनं मानसस्तापः, निस्तननं तु वाचिकं किश्चित् कायिकं च । सर्वतस्तप्यते परितप्यते बहिरन्तश्च काय-वाङ्-मनोभिर्वा । बहं ति अपरिमाणं, पंकोसण्णनागवत् [उत्त0 a0 13 gA0 30] // 7 // किश्च 149. इह जीवितमेव पस्सधा, तरुणगो वाससयस्स तिउद्दति । इत्तरवासं व बुज्झधा, गिद्ध नरा कामेसु चिप्पिता ॥ 8 ॥ 1मा तेति चूस्प्र्0॥ 2 वर्चाबहुरित्यर्थः ॥ 3 पासहा खं 1 खं 2 पु 1 pu2॥ 4 तरुणए वाससयस्स तुट्टति खं 2 / तरुणए (तरुणे पु 2) वाससयाउ तुद्दति खं 1 पु 2 वृपा0 / तरुणे वाससयस्स तुट्टति vR0 dI0 / दुब्बल वाससयाउ तिउद्दति चूपा॥ 5 वासे य बुखं 2 पु 1 / वासे व बुदेग् खं 1 पु 2 ॥ 6 कामेसु मुग्छिया खं 2 0 दी। कामेहि मुच्छिया सं 1 pu1pu2॥ | ॥ 88 // Jain Education Interational . Page #178 -------------------------------------------------------------------------- ________________ 149. iha जीवितमेव पस्सधा. वृत्तम् । इहेति इह मानुष्ये । जीवति येन तद् जीवितम् । एव अवधारणे । तरुणगो णाम असम्पूर्णवया अन्यो वा कश्चित् । पठ्यते च-"दुर्बलं वाससयं परमायुः" ततो तिउद्दति छिद्यते प्रत्यपायबहुलात् । वक्ष्यति हि-गब्भाय(यि) मिजंति बुया-बुयाणा0 [स्त्रगा0 387] / इत्तरवासं व बुज्झधा, इत्तरमिति अल्पकालमित्यर्थः, तं बुध्यत अवगच्छत, एवमल्पेऽप्यायुषि बसपावे वा । तथापि बाम गृद्धा नरा कामेसु चिप्पिता आक्रान्ताः, न पुनरुत्तिष्ठन्ति सदुल्लकनाय ॥ 8 ॥ किन 150. जे इध आरंभणिस्सिता, आतदंड एग्ण्त्लूस्गा। गंता ते पावलोगगं, चिरकालं आसूरियं दिसं ॥ 9 ॥ 150.जे इध आरंभणिस्सिता. वृत्तम् । जे इति अणिहिट्ठणिद्देसो । इहेति इह मनुष्यलोके पाषण्डिनोऽपि मूत्वा शाक्यादयः । आरंभो हिंसादि तण्णिस्सिता, परदण्डप्रवृत्ता आत्मानमपि दण्डयन्ति, अथवा ण तेसिं इमो लोगो न परलोगो तेनाऽऽत्मानं दण्डयन्ति । एगंतलूसगा एगंतहिंसगा इत्यर्थः, येऽपि न स्वयं घातयन्ति तेऽपि उद्दिश्यकृतभोजित्वाद् वधनमनुमन्यन्ते । एवंविधाः गंता ते पावलोगगं, गंतारो नाम गमिष्यन्ति, पापानि पापो वा लोकः नरकः । चिरकालं ति बहूणि पलितोवम-सागरोवमाणि । आसूरिका दव्वे भावे य । आसूरियाणि न तत्थ सूरो विद्यते, अधवा एगिदियाणं सूरो णत्थि 1देग्थ मिजिति त्ति गम्भाया । इसरपु. saM0 / य मितिजिति ति ग्म्भाया। इत्तर वा. मो.॥ 2'लोगतं खं 1 पुल्|सोक्व् सं 2 पु 2 ॥ 3 चिरराव आसुरियं सं 1सं 2 पु 1 पु 25. सी.॥ . Page #179 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं । जाव तेइंदिया असूरा वा भवंति । दिसं ति दिश्यत इति दिग् । दिग्ग्रहणादष्टादशप्रकारा भावदिक् [AcA0ni0 gA0 40 | तः 62 ] / एवं गिहिणो वि जे इधं आरंभणिस्सिता आतदंडा एगंतलूसगा ते नरकं यान्ति ॥ 9 ॥ 151.ण ये संखयमाहु जीवितं, तह वि य बालजणो प्ग्ब्भ्ती। पचुप्पण्णेण कारितं, के दह प्र्लोग्माग्ते?॥10॥ 151. ण य संखयमाहु जीवितं0 वृत्तम् । असंस्करणीयं असंस्कृतं । उक्तं हि दंडकलितं करेन्ता वच्चंति हु राइणो य दिवसा य । आयुं संवेल्लेन्ता गता य ण पुणो णियत्तिन्ति ॥ 1 ॥ 2 वेयालिय ज्झयणं ॥ 89 ॥ तैउद्देसो तह वि य णाम बालजणो हिंसादिषु पापकर्मसु प्रवर्त्तमानः प्रगल्भीभवति धृष्टीभवतीत्यर्थः । यदापि च पापकर्माण्याचरन् परेणोच्यते-'किं परलोगस्स ण बीभेसि ?' ततो भणति-पचुप्पण्णेण कारितं के दर्से परलोगमागते 1, प्रत्युत्पन्नेनैव सौख्येन कार्यम् , को हि दृष्ट्वा स्वर्ग मोक्षं वा तत्सुखं वा परलोकादायातः 1 ॥ 10 ॥ कथं वा साक्षाददृश्यमानः परलोकोऽस्तीत्यध्यवसेयः ? उच्यते152. अदक्खुव दक्खुवाहितं, सद्दहसू अद्क्खुद्स्न्ना!| हंदि ! हु सुनिरुद्धदसणे, मोहणिएण कडेण कम्मुणा ॥ 11 ॥ 1 "असंखयं जीविय मा पमायए0" उत्त0 a0 4 gA0 1 ॥ 2 त खं 1 पु 1 ॥ 3रायणो vA0 / राइओ vR0॥ 4 अद्दक्खुव! | bR0 दी.॥ 5 णिजेण खं 2 pu1॥ ॥ 89 ॥ Jain Educati o nal Indainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ 152. adakkhuva दक्खुवाहितं. वृत्तम् । न पश्यतीति अदक्खुं, अदक्खुणा तुल्यं अदक्खुवत् । दक्खू णाम द्रष्टा । दक्खुणा व्याहृतं दक्खुवाहितं श्रद्दधस्व हे अद्दक्खुदंसणा! | कधं अद्दक्खुदंसणो ? योऽपि कार्या-'कार्यानभिज्ञो सोऽपि अन्ध एव, न दक्खुदर्शनी । हंदि ! हु सुनिरुद्धदंसणे, हन्दीति सम्प्रेषणे, हि पादपूरणे, दृश्यते येन तद्दर्शनम् , निरुद्धं दर्शनं यस्य स भवति निरुद्धदर्शनः, तत् केन ?, मोहनीयेन कर्मणा निरुद्धं, मिच्छादिट्ठी । एवं चारित्रनिरोधेन चरित्ते अचरित्ते वा भावना । निरुद्धं तव ज्ञानं सन्निकृष्टम् , केन ज्ञास्यसि परलोकम् ?, अथवा निरुद्धमिति नानन्तम् , न चक्षुर्दर्शनम् , | तत् कथं परलोकं द्रक्ष्यसि ? इति । आत्मादीनि चाचाक्षुषाणि द्रव्याणि ॥ 11 ॥ 153. दुक्खी मोहे पुणो पुणो, 'निविदेज सिलोग-पूयणं । एवं सहितेऽधिपासिया, आयतुले पाणेहि भवेजसि ॥ 12 ॥ 153. दुक्खी मोहे पुणो पुणो0 वृत्तम् । दुःखमस्यास्तीति दुःखी, तैस्तैर्दुःखैः पीड्यमानः पुनः [पुनः] मोहमुपार्जयति । मुज्झति जेण मोहिन्जति वा स मोहः, कर्मेत्यर्थः, तेन संसारमनुपरीति । यतश्चैवं ततो निविदेज सिलोग-पूयणं, सिलोगो नाम श्लाघा यशःकामता, पूजा आहारादिभिः, दोणि वि णिबिदेज गरहेज, सत्कार-पुरस्कारौ न प्रार्थयेदयमर्थः । एवं सहितेऽधिपासिया, एवं अनेन प्रकारेण सहितो णाम ज्ञानादिभिः, अधियं पस्सिया अधिपस्सिया । आयतले पाणेहि भवेजसि त्ति, यदात्मनो नेच्छसि तत् परेषामिति ॥ 12 / / योऽपि तावत् 1 मोहं खं 2 ॥ 2 निच्छिदिज खं 2 ॥ 3deg'hipAsate, आयतुलं पाणेहि संजते खं 1 ख 2 पु 1 पु 2 vR0 दी। तुलं स्थाने तुले खं 2 / पाणेहि स्थाने पालेहिं pu1॥ Jain Education international For Private Personal Use Only . Page #181 -------------------------------------------------------------------------- ________________ पढमो मिन्जुत्तिवृणिजुयं इयगडंग सुयक्खंधो सुत्वं र वेयालिय। ज्झयणं तैउद्देसो ॥ 9 ॥ 154. गारं पि य आवसे णरे, अणुपुव्वं पाणेहि स्ण्ज्ते। समया सव्वत्थ सुब्बते, देवाणं गच्छे सलोगतं ॥ 13 ॥ 154. गारं पि य आवसे णरे0 वृत्तम् । अगारत्वम्, अपिशब्दार्थः सम्भावने, किमुतानगारत्वम् ?, आवसतीति आवसे । अनुपूर्व नाम पूर्व श्रवणम्, ततो ज्ञान-विज्ञाने संयमासंयमश्च, इह तु संयमासंयमो अधिकृतः, दुवालसविधं सावगधम्म फासितो । समया सव्वत्थ सुब्बते, समभावः समता तां समताम् , सव्वत्थ भावसमता, कडसामाइओ हि सव्वत्थ समतां भावयति । तदनु चाकृतसामायिकः शोभनव्रतः सुव्रतः देवाणं गच्छे सलोगतं समानलोगतं सलोगतं, विविकतव-बंबचेर-देवाणं सलोगतं, किं पुण जो महब्बताई फासेति ? ॥ 13 ॥ ___ यतश्चैवं श्रावका अपि देवलोकं गच्छन्ति जिनेन्द्रवचनानुशास्ताः तेण--- 155. सोचा भगवाणुसासणं, सच्चे तत्थ करेहुवक्कम । सव्वत्थइ विणीतमच्छरे, उंछं मिक्खु विसुद्धमाहरे ॥ 14 ॥ 155. सोचा भगवाणुसासणं0 वृत्तम् । अनुशास्यते येन तदनुशासनम् , श्रुतज्ञानमित्यर्थः । अथवा अनुशासनस्य श्रावकधर्मस्य फले सच्चे तत्थ करेहुबक्कम, सत्ये अवितथे, सद्भ्यो वा हिवं सत्यं सत्यवचनं नानृतं संयमो वा, तत्र कुर्यादुपक्रमम् । उपकमो नाम यथोपदेशः । अथवा-"सत्यमिति सत्यम् तत्थ करेज उवकम" तिन क्तिथं । सव्वस्थ 1 अणुपुचि खं 2 पु 2 ॥ 2 वाण अणु पु 2 ॥ 3 सञ्चं चूपा0 ॥ 4 करेब्रुव vR0 dau0 चूपा ॥ 5देग्त्व अवणीत' pu2 vR0 dii। ॥ 9 // Jain Educa t ional Page #182 -------------------------------------------------------------------------- ________________ | विणीतमच्छरे, सर्वत्रेति सर्वार्थेषु, येन विनीतो मत्सरः स भवति विनीत्म्त्स्र्ः। मत्सरो नाम अभिमानपुरस्सरो रोषः । स चतुर्द्धा भवति, तं जधा-खेत्तं पडुच्च 1 वत्थु पडुच्च 2 उवधिं पडुच्च 3 सरीरं पडुच्च 4 / एतेसु सव्वेसु उप्पत्तिकारणेसु विनीतमत्सरेण भवितव्वं । तथा जाति-लाभ-तपो-विज्ञानादिसम्पन्ने च परे न मत्सरः कार्यः-यथाऽयमे भिर्गुणैर्युक्तोऽहं नेति, तद्गुणसमाणे वा । दव्बुंछ उक्खलि-खलगादि, भावुछ अज्ञातचर्या । विसुद्धं नाम उग्गममादीहि अकल्पतश्च । आहरे आदद्यात् ॥ 14 ॥ एवम् 156. सव्वं णचा अधिट्ठए, धम्मट्ठी उव्धान्न्वीरिए। गुत्ते जुत्ते सदा जते, आत-परे परमायतट्टिते ॥ 15 ॥ 156. सव्वं णचा अधिट्ठए0 वृत्तम् । सर्व ज्ञेयं यावत् शक्तिर्विद्यते तावदध्येयम् , ज्ञात्वा च अकृत्यं न कर्त्तव्यम् , कृत्यमाचर्त्तव्यमिति । उक्तं हि-"ज्ञातागमस्य हि फलं." [ ] / अधिटए धम्म णाणादीणि वा । धम्मेण जस्स अत्थो स भवति धम्मट्ठी तथोपधानवीर्यवान् । गुचे जुत्ते सदा जते, [गुत्ते ] त्रिगुप्तः, जुत्तो णाम णाणादीहिं तव-संजमेसु वा, सदा नित्यकालं यतेत यत्नवान् स्यात् । कुत्र यतेत ? तदिदं आत्म-परे आत्मनि परे च आतपरे, णो अत्ताणं अतिवातेज णो परं अतिवातेजित्ति । आत्मनः परं आत्मसु वा परम्, किं तं ?, आयतार्थिकत्वम् , अत्थो णाम णाणादि, आयतो णाम दृढग्राहः, आयतविहारकमित्यर्थः । / 15 / / 1 उक्खल्लखदेग् mo0 वा.॥ 2 ततोपधा vA0 mo0 ॥ 3 आयकवि चूसप्र0 ॥ सूबगडं 16 Jain Education Interational . Page #183 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुणिजुयं सूयगडंग पढमो सुयक्खंधो सुत्तं ॥ 91 ॥ र वेयालिय ज्झयणं तैउद्देसो. 157. वित्तं पसवो यातयो, बालजणो सरणं ति म्न्न्न्न्ती। एते मम तेसु वी अहं, णो ताणं सरणं च विजती ॥ 16 ॥ 157. वित्तं पसवो य णातयो0 वृत्तम् । वित्तं हिरण्णादि । पसवो गो-महिसा-'जा-'विगादि । णातयो मातापिति-संबंधिणो । बालजणो सरणं ति मण्णती, एतान् बालजनः शरणं मन्यते, एते हि मां दुःखात् परित्रास्यन्ति इह परत्र च, तं च न भवति । कथम् ?, इह तावत्सयणस्स वि मज्झगतो रोगाभिहओ किलिस्सए एगो । सयणो वि य से रोगं ण विरिंचति णेव णासेति ॥ 1 ॥ [मरण0 pra0 gA0 583] सव्वणय-हेतुसुद्धं अप्पाणं जाण णिच्छएणेकं । [ यथा ते मम न त्राणाय तथाऽहमपि न तेषां त्राणं शरणं चेति, इतश्च न भवति शरणम् ॥ 16 ॥ यतः158. अब्भागमियंसि vA duhe, ahavovakkamite bhvNte| egassa गती वे आगती, विदु मंता सरणं ण मण्णती ॥ 17 ॥ 1णायतो खं 1 पु 2 / नातिओ पु 1 ॥ 2तं बाले सरणं खं 1 खं 2 पु 1 पु 2 vR0 दी.॥ 3ति खं 1 खं 2 पु 1 XIpu2॥ 4 हेतुसिद्धं pu0 विना ॥ 5देग्गमितम्मि वा खं 1 पु 11देग्गमियम्मि वा सं 2 pu2॥ 6अहवा उक्कमिते vR0 दी। अहवा उवकमिए खं 2 पु 1 vR0dii0॥ 7भवंतरे वृ* दी । भवंतए खं 2 वृपा0 दीपा0॥ 8एकास्स खं 1 ख 2 pu1 पु 2 ॥ 9य खं 1 vR0 dii.॥ ॥ 91 // Jain Education Thamintonal . Page #184 -------------------------------------------------------------------------- ________________ 158. अब्भागनियंसि वा दुहे. वृत्तम् । अभिमुखं आगमिकं अभ्यागमिक व्याधिविकारः, स तु धातुक्षोभादागन्तुको वा । उपक्रमाजातमिति औपक्रमिकम् , अनानुपूर्व्या इत्यर्थः, निरुपक्रमायुःकरणम् । भवंतो नाम भवान्तो मरणमेव, का भावना ?, तद्धि यद् बालमरणं न भवति, जरा-कामाद्युपक्रमतो वा फलप्रपातवत् । तस्यैवंविधमृतस्य एगस्स गती व आगती, एकस्येति पशु-ज्ञातहीनस्य । एवं विदुः मत्वा न तां वित्त-पशु-नातन शरणं मन्यते ॥ 17 ॥ एवम् 159. सब्वे सयकम्मकप्पिया, अवियत्तेण दुहेण पान्निन्नो॥ हिंडंति भयाकुला सढा, वाधि-जरा-maraNeha'bhihutA // 18 // 159. सव्वे सयकम्मकप्पिया0 वृत्तम् । सर्वे इति अपरिशेषाः स्खैः कर्मभिः कल्पिताः, प्रविभक्तविशेषा इत्यर्थः, तद्यथा-पृथिवीकायिकत्वेन0 / "कृती छेदने" न विकृतं अच्छिन्नमित्यर्थः, अवियत्तेन वा अधिगच्छन्तेनेत्यर्थः, दुहेणेति दुःखिनः प्राणिनः जीवाः हिंडंति भयाकुला सढा, भयैः आकुला भयाकुलाः, भयानि सप्त, भयानि वा दुःखं तेनाऽऽकुलाः, | सढा नाम तपश्चरणे निरुद्यमाः शठीभूता बा, पापकर्मभिः ओतप्रोता इत्यर्थः । वाधि-जरा-maraNeha'bhihutA, नारक-तिर्यग्। मनुष्येषु व्याधिः, जरा तिर्यग् मनुष्येषु, मरणं चतसृष्वपि गतिषु ॥ 18 ॥ 1 तद्वैयड्डबाल pu0 saM0 / तद्वियबाल vA0 mo0 ॥ 2 तानित्यर्थः ॥ 3 अव्वत्तेण खं 1 पु 2 vR0 dI0 ॥ 4 जातिजरा खं 1 खं 2 pu 1 pu 2 vR* dii.|| Jain Education For Private Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ णिज्जुत्तिण्णजयं सूयगडंग सु ॥ 92 ॥ *xx.xx. 160. णमो य खणं विद्याणिया, णो सुलभं 'बोधी य आहितं । एवं सहिते हिपस्सिया, आह जिणे इणमेव सेसइगा ॥ 19 ॥ 160. इणमो य खणं वियाणिया0 वृत्तम् । इणमो त्ति इदम् क्षीयत इति क्षणः, स तु सम्मत्तसामाइयादिचतुर्विधस्यापि एकेकस्स चतुर्विधो खणो भवति, तं जधा - खेत्तखणो कालखणो कम्मखणो रिक्ख (क)खणो, एते चत्तारि विजधा लोगविजए पढमे उद्देस "खणं जाणाहि पंडिए" त्ति सुत्ते [ AcA0 zru0 1 0 2 u0 1 sU0 5 चूर्णौ ] भणिता तथा भाणि - तव्वा । विविधं जाणिया विजाणिया । णो सुलभं बोधी य आहितं, बोधी णाणाति तिविधो, आहितं आख्यातम् । उक्तं च-- लद्वेल्लियं च बोधिं अकरेंतो अणागतं च पत्थितो । अण्णं दाई बोधिं लब्भिसि कयरेण मोल्लेणं ? ॥ 1 ॥ [ Ava0 ni0 gA0 1110 पत्र 509, उपदेशमाला gA0 292 ] विराहितसामण्णस्स हि दुल्लभा बोधी भवति, अबङ्कं पोग्गलपरियहं उक्कोसेणं हिंडति । एवं सहितेऽहिपस्सिया, एवं मत्वेति वाक्यशेषः, णाणातिसहितो अधिपासए priishe। पठ्यते च - "एवं सहितेऽधियासए" अधियं वाऽऽसए अधियासए । | यदुक्तमेवमेतत् क एवमाह ? - आह जिणे इणमेव सेसगा, रिसभसामी भगवं अट्ठावर पुत्तसंबोधणत्थं एवमाह, इदमेव ये चाऽजिताद्याः शेषका जिनाः ते प्राहुः । / 19 ॥ 1 इणमेव खं 1 पु 1 पु 2 0 dI0 / इणमेय खं 2 ॥ 2 विताणिता खं 1 ॥ 3 बोधि च आदेग् खं 1 नं 2 पु 1 पु 2 vR0 dI0 ॥ 4देग् तेऽहिपासप नं 1 खं 2 pu1पु 2 vR0 dI0 / 'तेऽधियासप चूपा0 वृपा0 दीपा0 ॥ 5 सेसता खं 1 पु 1 ॥ पढमो सुयक्खंघो 2 वैयालियज्झयणं तैउसो ॥ 92 ॥ Page #186 -------------------------------------------------------------------------- ________________ किमतिकान्ता अनागताश्चैवं जिनाः कथितवन्तः कथयिष्यन्ति च ?, ओमित्युच्यते161. अभविंसु पुरा पि भिक्खवो!, आएसा वि भविंसु सुब्व्ता। एताई गुणाई आह ते, कासवस्स अणुधम्मचारिणो ॥ 20 ॥ 161. अभविंसु पुरा पि भिक्खवो0 वृत्तम् । अभविष्यन् अतिक्रान्ताः, भिक्षवः! इति आमत्रणम् । आएसा वि भविंसु सुव्वता, आदेसा इति आगमेस्सा । एताई गुणाई आह ते, एते ये उक्ता इहाध्ययने अप्रमादादिगुणाः सिद्धिगमणसफला । काश्यपः उसभस्वामी वद्धमाणस्वामी वा । अनुगतो वा अनुकूलो वा अनुलोमो वा अनुरूपो वा धर्मः अनुधर्मः, काश्यपस्यानुचरणधर्मशीलाः । द्विधा समासः क्रियते-कासवो जं अणुधम्मं चरति जो वा कासवस्स अणुधम्मं चरति ॥ 20 ॥ ते च गुणा उक्ताः । पुनरपि चोच्यन्ते 162. तिविधेण वि पाण मा हणे, आयहिए अणियाण संवुडे । एवं सिद्धा अणंतेगा, संपत जे य अणागताऽवरे ॥ 21 ॥ 162. तिविधेण वि पाण मा हणे. वृत्तम् । त्रिविधेन योगत्रय-करणत्रयेण प्राणाः आयु:-बलेन्द्रियाः प्राणाः ते मा हण । आत्मनो हितं आत्महितं । अणिदाणो ण दिव्व-माणुस्सएसु कामभोगेषु आसंसापयोगं करेति । इंदिय-णोइंदिएसु 1 भिक्खुवो! पु 2 ॥ 2 भवंति खं 2 पु 1 पु 2 ॥ 3 आहु ते खं 2 पु 1 vR0 dI0 / आहिए खं 1 पु 2 ॥ 4 पाणि खं 1 पु 2 ॥ 5देग्तसो, संखं 1 पु 1 पु 2 dI0 ॥ 6देग्पति जे खं 2 प 1 प 200 dii0॥ . Page #187 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो चुण्णिजयं सूयगडंग नर वेयालिय ज्झयणं । तैउद्देसो ॥ 93 ॥ संवुडो । एवं सिद्धा अर्णतगा, एवं मग्गं अणुपालेत्ता अतीतकाले अणंता सिद्धा, संपतं संखेज्जा सिझंति, अणागते अणंता सिज्झिस्सति । अवरे नाम ये वर्तमाना आगमिष्याश्चेति ॥ 21 ॥ 163. एवं से उआहु अणुत्तरणाणी, अणुत्तरदंसी अणुत्तरणाण-दसणधरे । अरहा णायपुत्ते भगवं, वेसालीए वियाहिते ॥ 22 ॥ 'त्ति बेमि ॥ ॥ ततिओ उद्देसो। बितियं वेतालीयं सम्मत्तं ॥ 2 ॥ 163. एवं से उआह अणुत्तरणाणी अणुत्तरदंसी0 / एवं अवधारणे । से इति सो उसभसामी अहावते पव्वते अट्ठाणौतीए सुताणं आह कथितवान् अणुत्तरणाणी अणुत्तरदंसी अणुत्तरणाण-दसणधरो, एतेण एकत्वं णाण-दसणाणं ख्यापितं भवति । अरहा णायपुत्ते पूजादीनहतीति अर्हा, नास्य रहस्यं ति विद्यते वा अरहा । ज्ञातस्य पुत्रः ज्ञातपुत्रः, णातकुलपसूते सिद्धत्थखत्तियसुते । भगवान् ऐश्वर्यादियुक्तः । वेसालीए त्ति गुणा अस्य विशाला इति वैशालीयः, विशालं शासनं (विशालशासने ) वा इक्ष्वाकुवंशे भवो वैशालीयः । KakoXXXXXXXXX XKOXXX // 93 // 1 एतद्गाथानन्तरं खं 1 पु 1 पु 2 आदर्शेषु चूर्णि-वृत्ति-दीपिकाकृद्भिरनङ्गीकृता एका गाथाऽधिका दृश्यते । सा चेयम् इति कम्मवियालमुत्तमं, जिणवीरेण सुदेसियं स्या। जे आचरंति आहियं खवितरया, वह हिंति ते सिवं गतिं ॥ ति बेमि । पु 1 प्रतौ गति इति नास्ति ॥ . Page #188 -------------------------------------------------------------------------- ________________ "विशाला जननी यस्य, विशालं कुलमेव वा । विशालं प्रवचनं चास्य, तेन वैशालिको जिनः ॥ 1 ॥ वियाहितो व्याख्यातः ॥ 22 ॥ इति एवं जम्बूस्वामिनः वृद्धभगवान् आर्यसुधर्मा कथयति-"एवं से उदाहु जाव । वियाहितो" / इतिः परिसमाप्ती अथवा एवमर्थः, एवं इति बेमि, सुधम्मसामिस्स वयणमिदं-भगवता सर्वविदा उवदिटुं अहमवि बेमि ॥ नयाः पूर्ववत् ॥ ॥ [इति वैतालीयाख्यं] द्वितीयाध्ययनं समाप्तम् ॥ Jain Education anal Trainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ पिज्जुत्तिबुण्णिजयं सूयगडंग पडमो सुयक्खंघो [तैयं उवसग्गपरिणज्झयणं] [पढमो उद्देसओ] सुत्र ॥ 94 ॥ 3 उपसमा परि ज्झयणं पदमुरेसो इदाणिं उवसग्गपरिण्ण त्ति अज्झयणं । तस्स वि चत्तारि अणुयोगदारा परूवेतब्वा । अत्याधियारो दुविधो-अज्झयणत्थाधियारो उद्देसत्याधियारो य । अज्झयणस्थाधियारो-सव्वे उवसग्गा जाणित्ता सम्म अधियासेतव्वा । उद्देसत्याधियारो पढमम्मि य पडिलोमा 1 मायादि अणुलोमगा य बितियम्मि 2 / ततिए अज्झत्थुवर्दसणा य परवादिवयणं च 3 ॥ 1 ॥ 41 ॥ पढमम्मि य पडिलोमा0 गाथा । पढमे उद्देसए पडिलोमा, जधा "पुढे य दंस-मसएहिं तणफासमचाइता" [सूत्रगा0 175], आय-पर-तदुभयसमुत्था उवसग्गा भण्णंति 1 / बितिए तु मायादिअणुलोमा उवसग्गा, अण्णे य रायमादी पाएण अणुलोमे उवसग्गे उप्पायंति 2 / ततिए उद्देसए अज्झत्थविसेसोवदंसणं भणिहिति, "के जाणंति विओवातं इत्थीओ 1देग्भा 1 नाइकयणुलोमगा य बीयम्मि खं 1 vR0 / देग्मा 1 hu~tI अणुलोमगा य बितियम्मि खं 2 पु 2 ॥ 2 अज्झत्थविससीदणा य ख 1 ख 2 पु 2 vR0 चूपा0 / तृतीयाध्ययनतृतीयोद्देशकसत्कचूर्णिप्रारम्भोपक्रमणिकायामयमेव पाठो निर्दिष्टोऽस्ति । ॥ 94 ॥ . Page #190 -------------------------------------------------------------------------- ________________ उदयातो वा? " [सूत्रगा0 206] परवादिवयणं,-"संबद्धसमकप्पा हु अण्णमण्णेहि म्च्छिता|" [सूत्रगा0 2.], XI परसमयिका परति त्थियभाविता य उवसग्गा उप्पाएन्ति 3 ॥ 1 ॥ 41 ॥ हेउसरिसेहिं अहेउएहिं ससमयपडितेहिं णिउणेहिं । सीलखलितपण्णवणा कया चउत्थम्मि उद्देसे 4 ॥ 2 ॥ 42 ॥ हेउसरिसेहिं0 गाथा । चउत्थुद्देसए हेतुसरिसा अहेतू भण्णिहिन्ति, "जधा मंधातई णाम" [सूत्रगा0 234], सीलक्खलिता कुतित्थिया एवं पण्णविंति एवं परूविति हेत्वाभासादि । अहेतवो भूत्वा हेतुमिवाऽऽत्मानमाभासयन्ति हेत्वाभासाः। ससमयपडितेहिं ससमयजोग्गेहिं, जो (जा) तेसिं समया जुज्जमाणया णिउणा भणिता । अथ आयरिओ ससमयपडितेहिं णिउणेहिं दिटुंतेहिं तेर्सि सीलखलिताणं अण्णउत्थियाणं पण्णवणं करेति चउत्थे 4 ॥ 2 ॥ 42 ॥ एवं दुविधो वि अत्याधियारो भणितो । इदाणिं णामणिप्फण्णो णिक्खेवो । तत्थ गाधा उवसग्गम्मि य छकं दब्वे चेयणमचेयणं दुविह्ण्। आगंतुगो य पीलाकरो ya jo so uvssggo||3||43|| uvasaggammi ya छकं0 गाधा । णाम-ठवणाओ तधेव । वैरित्तो दबोवसग्गो दुविधो-चेतनदव्वोवसम्गो य अचेतन। दव्योवसग्गो य । चेतनदव्विगं जं तिरिक्ख-मणुआ णियगसरीरावयवेण आहणति । अचेतनदव्विगं तं चैव लौडादीहिं । 1देग्पहिं समयपतिपहिं खं 1 खं 2 / "खसमयप्रतीतैः निपुणभणितेहेतुभिः" इति वृत्तिकृत्ः॥ 2 सो उ उवसग्गो.सं 2 pu 2 ॥ vih। For Private Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्वं ॥ 95 ॥ अधवा अभिघातो तडिमादि उवरिं पडति । अथवा उवसग्गो दुविधो-आगंतुगो पीलाकरो y। आगंतुगो चतुष्पदलौडादीहि । पीलाकरो वातिय-पेत्तियादि ॥ 3 ॥ 43 ॥ खेत्तोवसग्गो जं खेत्तं बहुओघभयं कालो एग्ण्त्दूस्मादीओ। भावे कम्मस्सुदओ सो दुविहो ओघुव्क्क्मिओ॥4॥44 ॥ खेत्तं बहओघभयं0 गाधा । ओघो बहुगं उप्पण्णं बहूपसग्गो, जधा बहूपसम्गो लाढाविसयो जहिं भट्टारगो पविट्ठो । आसि छइतुमस्थकाले, सुणगादीहिं तत्थ णिद्धम्मा खावेंति । ओहभयं भवति जधा भरधवासे । कालोवसग्गो एगंतदूसमा । | सीतकाले वा सीतपरीसहो वा णिदाघकाले उसिणपरीसहो वा, एवमादि कालोवसग्गो भवति । भावोवसग्गो कम्मोदयो । | सो पुण दुविधो-ओहतो उवक्कमतो वा । ओहतो जधा णाणावरणं दसणमोहणीयं असुभणामं णियागोतं अंतरायिकं कम्मोदयं । |ति । उवक्कमियं जं वेदणिजं कम्मं उदिजति । दंडे कस सत्थ रज0 गाधा [Ava0 ni0 gA0 725] // 4 // 44 // उवकमिए संजमविग्घकारए तत्थुवक्कमे पगतं । दब्वे चउब्विधो देव्-म्न्नुस्-तिरिया-'ऽय्स्ण्वेतो॥5॥45॥ 3 उवसमापरिणज्झयणं पढमुद्देसो ॥ 95 ॥ 1देगोघपयं खं 1 ख 2 पु 2 vR0 / ओघभयं वृपा0॥ 2 दुस्समाईओखं 1 ॥ 3 छद्मस्थकाले ॥ 4देग्दयितं । उ वा. mo0 ॥ 5 "दंड कस सस्थ रजू अग्गी-उदगपडणं विसं वाला । सी-उण्हं अरै भयं खुहा पिवासा य वाही य ॥ 725 ॥ मुत्त-पुरीसनिरोहे जिणा-'जिण्णे य भोयणे बहुसो । घंसण घोलण पीलण आउस्स उवकमा एए ॥ 726 ॥ " 6 ओवक्कमिओ संजमविग्घकरो तत्थुवकमे सं 2 पु 2 / ओवक्कमिओ संजमविघायकारितमुवक्कमे खं 1 ॥ Jain Education initional mainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ 101-01-4 uvakamie संजमविग्धकारए0 गाधा । जे संजमा उवकार्मेति उवसग्गा तेहिं अहियारो । जेण वा दव्वेण दव्वेहि वा तं कम्मं उदीरिज्जति, जेण संजमातो उवकमाविज्जति तेण वि अधियारो । ते चउब्विधा - दिव्वा तिरिक्खजोणिया माणुस्सा आयसंवेतणिया । दिव्वा चउव्विधा -हासा पदोसा वीमंसा पुढोवेमाता । मणुस्सा वि चडव्विधा - हासा पदोसा वीमंसा कुसीलपडिसेवणता । तिरिया चउव्विधा-भया पदोसा आहारा अवच्च लेणसारक्खणता । आयसंवेतणीया चउव्विधा - घट्टणता लेसणता थंभणता पवडणता, अधवा वातिता पेत्तिया 'संभिया सन्निवाइया । / 5 / / 45 / / ऐवेकेको चव्विहो अट्ठविहो वा वि सोलसविहो वा । घडण जयणाय तेसिं एतो वोच्छं a~hIyAre ॥ 6 ॥ 46 // // तैयज्झयणणित्ती सम्मत्ता ॥ 3 ॥ एवेकेको चव्विहो0 गाधा । अट्ठविहो कहं होति ?, एक्केको अणुलोमो पडिलोमो य । अधवा सव्वे वि सोलसविधा उवसग्गा, चत्तारि चउक्कगा सोलस भंगा भवंति । एवं उवसग्गा जाणितव्वा जाणणापरिण्णाए, पञ्चकखाणपरिण्णाए अधियासेतव्या । परिहरंतेण तथा तथा घडितव्वं परिक्कमितव्यं जधा परीसहा णिज्जेज्ज ति । / 6 / / 46 / / 1 सिंभिया pu0 ॥ 2 एक्केको य च खं 4 अहीयारो खं 2 pu 2 vR0 dI0 // Jain Educatiational 1 kha 2 pu 2 vR0 // 3 'vviho दिव्वाई होइ सोलसविहो उ खं 1 0 ॥ CXCXCXCXXCXXXCXCXXX jainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ णिज्जुतिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो ॥ 96 ॥ गतो णामणिफण्णो । सुत्ताणुगमे सुत्तमुच्चारेतव्वं164. सूरं मण्णति अप्पाणं जाव 'जेयं ण पस्सति । जुझंतं दढधम्मा(न्ना)णं सिसुपालो व महारधं ॥ 1 ॥ 164. सूरं मण्णति अप्पाणं0 सिलोगो । कश्चित् सङ्ग्रामे उपस्थितो स्वाभिप्रायेण शूरमित्यात्मानं मन्यमानो वाग्भि-| विस्फूर्जन्नुपतिष्ठति जाव जेयं ण पस्सति, जियति जिनाति वा । गर्जते कलभस्तावद् धनमाश्रित्य निर्भयः । गुहान्तरविनिष्क्रान्तं यावत् सिंहं न पश्यति ॥ 1 ॥ तावद् गजः प्रश्रुतदानगण्डः, करोत्यकालाम्बुदगर्जितानि । यावन्न सिंहस्य गुहास्थलीषु, लाङ्गुलविस्फोटरवं shRnnoti॥2॥ [ णिदरिसणं-जुझंतं दधम्मा(ना)णं, जुज्झमाणं जुझंतं, ढिं धनुर्यस्य स भवति दृढधन्वा तं दृद्ध्ध्न्वान्म्। सिसुपालो व महारधं, मधारधो केसवो, शिशुपालेन तुल्यं शिशुपालवत् । स किल माद्रीसुतः चतुर्भुजो जातः । भीतया पश्चात् तया नैमित्ती पृष्टः-किमिदं रूपम् ? / तेनापदिश्यते महाद्भुतमेतत्, यं दृष्ट्वाऽस्य एतौ द्वौ भुजौ स्वाभाविको भविष्यतः ततोऽस्य मृत्युरिति । ततः सा माद्री दारकजन्मवर्द्धापकानामागतानां तं दारकं दर्शयति स्म, यथाई च पादेष्वपातयत् । वासुदेवस्य चाऽऽगतस्य तमालोक्य तौ भुजौ नष्टौ । पश्चात् तस्य मात्रा वासुदेवोऽभयं याचितः । तेनापदिश्यते-अपराध 3 उवसमा परिणज्झयणं पढमुद्देसो *EXBXXXXXOXOXOXOXOXO // 96 // 1जेतं पु 1 ॥ 2देग्पाले महाख 1 पु 2 / पालो व्व महादेग् खं 2 ॥ 3"दृढः-समर्थों धर्मः-खभावः सङ्ग्रामाभङ्गरूपो या यस्य स तथा तम्" इति वृत्ति-दीपिकाकृतोर्व्याख्यानम् ॥ . Page #194 -------------------------------------------------------------------------- ________________ शतमस्य क्षमयिष्यामि । ततोऽसौ प्रवृद्धं वासुदेवं समक्षं परोक्षं वा गोपाल-वत्सपालादिभिराक्रोशैराक्रुष्टवान् , आज्ञाप्रतिषेधादींश्चापराधान् कृतवान् । ततोऽपराधशते पूर्ण कचिदेवाभिमुखमापतन्तं आक्रोशन्तं 'मत्पथोऽवसर्पस्व' इति । 'नाहमपथा गच्छामि' / अल्पेनैवाऽऽयासेन चक्रधुक सुदर्शनचक्रधारातिपातेन शिरश्छिन्नं कृतवानिति परोक्षो दृस्स्त्तान्त्ः॥1॥ अयं तु प्रत्यक्षः165. पयाता सूरा रणसीसे संगामम्मि उव्त्त्त्तिते। माता पुत्तं ण याणाति जेतेण परिविच्छते ॥ 2 ॥ 165. पयाता सूरा रणसीसे0 वृत्तम् (सिलोगो)| भृशं याताः प्रयाताः, शपति शप्यते वा शूरः, महता । उक्विट्ठि-सीहणात-बोल-कलकलसद्देणं पयाताः रणसीसं णाम अग्गाणीकं । समस्तं अस्यते ग्रस्यन्ते वा तस्मिन्निति सभामः । उपस्थिते णाम अन्योन्यबलेषु सङ्ग्रामायोपस्थितेषु । माता पुत्तं ण याणाति, अमाता-पुत्रो यदा सङ्घामो भवति । का भावना ?-तस्यामवस्थायां माता पुत्रं मुक्तं उत्तानशयं क्षीराहारमजङ्गमं भयोद्धान्तलोचना अप्पा(चा)दण्णा ण याणाति नो(ना)पेक्षते, न त्राणायोद्यमते, हस्तात् कटीतो वा भ्रश्यमानं भ्रष्टं वा न जानीते । जेतेण परिविच्छते, जयतीति जेता अतस्तेन जेत्रा, तेण जेएण परि सव्वतो भावे, समन्ताद् बाणादिभिरायुधैस्तैः क्षतः परिविच्छते, सब्वतो छिण्ण-परिच्छिण्णमित्यर्थः ॥ 2 ॥ विक्खते खं 2 ॥ FOXOXOXOXOXOXOXOXO) अगर 17 Page #195 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिबुण्णिजयं सूयगडंग सुयक्खंधो सुत् ॥ 97 ॥ |3 उवसमगपरिणज्झयणं पढमुद्देसो 166. एवं सेहे वि अप्पुढे भिक्खुचरियाअकोविदे । सूरं मण्णति अप्पाणं जाव लूहं ण सेवति ॥ 3 ॥ 166. एवं सेहे वि अप्पुढे0 सिलोगो । अप्पुट्ठो णाम अप्पुट्ठधम्मो, अस्पृष्टो वा परीषहैः, अदृष्टधर्मा इत्यर्थः । भिक्खूणां चरिया भिक्खुचरिया, कोविदो विपश्चित्, न कोविदो अकोविदो, न तावत् परीषहोपसर्गः विकोविद्ः। सो पव्वयंतो चिंतेइ भणति य-किं पव्वज्जाए दुकरं कातुं ति ?, किं णिच्छियस्स दुकरं ?, णणु सीह-वग्घेहिं वि समं जुझिजति, संगामे य पविसिज्जति, अग्गिपडणं च कीरै । एवं अदिट्ठपरीसहो सूरं मण्णति अप्पाण, तपःशूरम् । जधा दव्वसंगामे कुंता-'सि-बाणगहणे जुद्धे उवट्ठिते केइ परबलसई सोऊण चेव णस्संति, केइ प्रवृत्ते प्रहताः अग्रहता वा, केइ मारिजंति । एवं भावसंगामे वि सूरं मण्णति अप्पाणं जाव लूहं ण सेवं(ब)ति, रूक्षः संयम एव, रूक्षत्वात् तत्र कर्माणि न श्लिष्यन्ति, रूक्षपटे र्जोव्त्। तत्र केचिद् दृष्ट्वैव साधून जल्लादीहिं लिप्ताङ्गान् केचिदर्द्धकृते लोचे केचित् परिसमाप्ते केशान् स्रष्टुं गताः, तत । एव यान्ति ॥ 3 ॥ उक्ता ओघौपसर्गाः । इदानी विभागश उपदिश्यन्ते । तत्थोवसमा परीसहा य एगं चेव काउं उवदिस्संति 167. जदा हेमंतमासम्मि सीतं फुसति संवातगं । तत्थ मंदा विसीदति रद्दहीणा व खत्तिया ॥ 4 ॥ 1 अब्भुटे खं 1 ॥ 2भिक्खाचरिया खं 2 पु 1 vR0 दी । भिक्खाचरिए खं 1 पु 2 ॥ 3 संजम वा. mo0 ॥ 4 रजवत् vA0 mo0॥ 5इदाणि vA0 mo0॥ 6 सवायगं सं 2 पु 2 / सव्वगं vR0 dii0॥ 7 रजहीणा kha 1 kha 2 pu 1 pu 2 vR0 dii.|| Jain Educa t ional For Private Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ 167. जदा हेमंतमासम्मि0 सिलोगो । यत्रातीव शीतं भवति, वर्ष-वर्दलादयो वा तीव्रवाता भवन्ति, वातग्रहणात् सीह-वग्ध-विरालोपाख्यानं, यधा पोसे वा माहे वा । तत्थ मंदा विसीदंति तस्मिन् काले तत्र, मन्दा उक्ताः, विविधं सीदन्ति विसीदन्ति-अहो! इमा सुदुकरा पव्वज्जा, बहवो परीसहोवसग्गा विसधितव्वा । ते एवं चिंतेता सीयाभिभूता रदृहीणा व खत्तिया, जधा परबलेण उच्छादिते रहे हितसारे य परबलकंते विलुप्यमाणो वा खत्तिओ णाम राया सो । जधा सोयति एवं सेहो वि गिरग्गिमरणो वुत्तावगुत्तासु वसधीसु सीताभिहुते विचिंतेति-किमेवंविधाए पव्वजाए गहियाए ? | * ॥ 4 ॥ भणितो सीतपरीसहो । एष एवोपसर्गः, तत्पुरुषोऽयं समासः । तदिदाणी उण्हपरीसहोऽपदिस्सति 168. पेटो गिम्हाभितावेणं विमणे सुपिपासिते। तत्थ मंदा विसीदति मच्छा अप्पोदए ज्धा॥5॥ 168. पुट्ठो गिम्हाभितावेणं0 सिलोगो । अभिमुखं तापयतीति अभितापः । अशोभनमनाः विमनाः कर्पूर- 1 वासितोदकं धाराघरादि vA ciNteNto। अथवा तपं प्रति विगतं मनोऽस्य स भवति विगतमनाः । पातुमिच्छा पिपासा । सुट्ट पिपासितो। मच्छा अप्पोदए जधा, तदल्पत्वादतीव तप्यन्ते, बहिरुदकतापेन अन्तश्च मनस्तापेन तप्यमानाः यथा सीदन्ति, एवमसावपि जल्ल-मल-खेदक्लिन्नगात्रो बहिरुष्णाभितप्तः शीतलान् जलाश्रयान् धारागृहाणि च चन्दनादींश्वोष्णप्रतीकारान् अनुस्मरन् भृशं अनुशोचते व्याकुलचेता भवति ॥ 5 ॥ वुत्तो उष्णपरीसहो । इदाणी जातणापरीसहो 1 विस्सोद्ध्व्याः। 2 पुटे गिण्हाधिता खं 1 ख 2 / पुढे गिम्हेऽहिता pu2॥ Jain Education in cmnational . Page #197 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजुयं सूयगडंग सुत्तं सुयक्खंधो 3 उवसम्गपरिणज्झयर्ण पढमुद्देसो 169. सदा दत्तेसणा दुक्खं जायणा दुप्प्न्नोल्लिया। कम्मंता दुब्भगा चेव इच्चाऽऽहंसु पुढोजणा ॥ 6 ॥ 169. सदा दत्तेसणा दुक्खं0 सिलोगो । सदेति सव्वं कालमविश्रामम् , दत्तग्रहणाद् जातितं च दत्तं च, दत्तमप्येसणीयं च । दुक्खं छुधा-तिसाभिभूतेहिं परिहरितुम् , दुक्खं च पडिसेहिज्जति अणेसणिज्जं, साम्प्रतसुखाभिलाषी पडुप्पण्णभारिओ जीवो, दितगा य रुस्संति । जायणा दुप्पणोल्लिया दुःखं प्रणुद्यते जायणा, बलदेववत् । वत्तारो य भवंतिकम्मंता दुब्भगा चेव, कृषी-पशुपाल्यादिभिः कैर्मान्तैः आप्ताः (आर्त्ताः) अभिभूता इत्यर्थः, स्त्री-मित्र-ज्ञाति-स्वामिनां । दुब्भगा । इति आहुः पृथक् पृथग् जना विस्तरतो वा जनाः पृथग्जनाः ॥ 6 ॥ 170. एते सद्दे अचाएंता गामेसु नगरेसु वा। तत्थ मंदा विसीदति संगामम्मि व भीरुन्नो॥7॥ 170. एते सद्दे अचाएंता0 सिलोगो । शब्द्यतेऽनेनेति शब्दः । अचाएंता णाम अशक्नुवन्तः सोढुम् । कोदीर्यन्ते ? उच्यते-गामेसु नगरेसु वा, वा विकल्पे, खेड-कब्बडादीसु वि। तत्थ मंदा विसीदति संगामम्मि व भीरुणो, भीरवो हि सङ्ग्रामे प्राप्ते मरणभयाद् विषीदन्ति, ऊरू खंभइज्जति, खिन्नचित्ता भवन्ति ॥ 7 ॥ 1 कम्मत्ता दुभगा खं 1 खं 2 pu1पु 2 vR0 दी.॥ 2"कर्मभिराताः पूर्वखकृतकर्मणः फलमनुभवन्ति, यदि वा कर्मभिःआई कृष्यादिभिः आर्ताः-तत् कर्तुमसमर्था उद्विमाः सन्तः" इति वृत्ति-दीपिकयोआख्या ॥ 3 अचाईता खं 2 / अभाएंता खं 1 / अचायंता pu1पु 2 ॥ 4 गामंसि नगरंसि वा खं 2 ॥ 5देग्गामंसि व खं 2 pu1॥ 6भीरुया खं 2 ॥ 7देग्चिंता चूस्प्र्0॥ XOXOXOXO ॥ 98 // Page #198 -------------------------------------------------------------------------- ________________ 171. अप्पेगे खुज्झितं भिक्खू सुणी दसति लूसे। तत्थ मंदा विसीदति तेऊंपुट्ठा व पान्निन्नो॥8॥ 171. अप्पेगे खुज्झितं भिक्खू0 सिलोगो । अपि एके न सव्वे । खुज्झितो णाम क्षुधितः पिपासुर्वा, तं श्रुत्-तृष्णाप्रतियोगार्थमदन्तं सुणी दसति, श्वसतीति सुणी, लूषयतीति लूपकः भक्षक इत्यर्थः । तत्थ मंदा विसीदति संयमोद्यम प्रति सीदन्ति । दिलुतो-तेऊपुट्ठा व पाणिणो, तेजो नाम अग्निस्तेन दवाग्निना अन्यतमेन वा तेजसा शश-मूषक-मार्जार-कोलवृक-क्षुपक-लता-वितान-वृक्षादयो दह्यमानाः सङ्कुचन्ति । प्राणिग्रहणात् सर्वप्राणिनोऽपि दह्यमाना विसीदन्ति ॥ 8 ॥ 172. अप्पेगे परिभासंति पाद्दिप्ण्थिय्माग्ता। पंडियारगता एते जे एते एवजीविणो ॥ 9 ॥ 172. अप्पेगे पडि(रि)भासंति. सिलोगो । समन्ताद् भाषन्ते परिभाषन्ते । पद्यतेऽनेनेति पन्थाः, पन्थानं प्रति योऽन्यः पन्थाः स प्रतिपथः प्रतिपन्था वा, तेन गच्छतीति प्रातिपथिकः, तं गामाणुगामं रीयंत केइ पाडिपंथगाः पडिभासंति । अथवा यो यस्य विलोमकः स तस्य प्रातिपथिको भवति, ते तु सर्वे एव कुतीर्थाः सन्मार्गविलोमकाः । कथम् ? अणुसोय। पट्ठिए बहुजणम्मि साधवो हि प्रतिश्रोतसा मोक्षमभि प्रस्थिताः, कुतीर्थास्त्वनुश्रोतसा । किं भाषन्ते ? पडियारगता एते, करणं कृतिर्वा कारः, कारं प्रति योऽन्यः कारः प्रतिकारः, तं गताः पडियारगताः पडियाई कम्माई वेदंति, एतेहि अण्णाए 1 जुज्झितं खं 1 ख 2 पु 2 / झुज्झियं पु 1 / खुधियं vR0 dI0 ॥ 2 भिक्खुं खं 1 ख 2 पु 1 पु 2 ॥ 3 डसैखे 1 पु 1 पु 2 ॥ 4 तेउपुखं 2 पु 2 तेजपुखं 1 पु 1 ॥ 5पडिभा ख 2 vR0 dI0 ॥ 6 तद्दारवेतणिज्जे ते जे एते चूपा0॥ Page #199 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो 3 उवसमगपरिणज्झयणं पढमुद्देसो णिज्जुत्ति- जातीए पंथा उच्छूढा तेण णियणा हिंडंति, ण य दत्ताई दाणाई तेण न लभंति, लद्धं पि य ण गेण्हंति, ण वा उद्गाणि दत्ताणि । चुण्णिजुयं X। तेण ताणि ण पिबंति । जे एते एवजीविणो त्ति जे एते एवंजीवणसीला, तं जधा-कंजिग-उसिणोदगादीहिं अन्ताहारेण । सूयगडंग- य जीवंति । पठ्यते च-"तदारवेतणिजे ते" जेहिं चेव दारेहिं कतं तेहिं चेव वेदिजति त्ति तदारवेदणिजं । जधा-अदत्त सुतं दाणा तेण ण लभंते, सेसं तधेव ॥ 9 ॥ ॥ 99 ॥ 173. अप्पेगे वैई जुंजंति चरगा पिंडोलगाऽहमा । मुंडा कंडविणटुंगा उजल्ला असमाहिता ॥ 10 ॥ 173. अप्पेगे वई जुजंति0 [सिलोगो] / अप्येके न सर्वाः (सर्वे ) वाचं झुंजंति वाचमुदीरयन्तीत्यर्थः । अहो ! एते चरगा पिंडोलगा पिंडेसु दीयमानेसु उल्लेंति पिण्द्दोल्गा। अधमा णाम अधमजातयः, ब्राह्मणा झुत्तमाः, क्षत्रियाः वैश्या मध्यमाः, शूद्रा अधमाः । ब्राह्मणस्य किल भिक्षा इष्टा क्षेत्रियर्षीणां च, शेषास्तु यद्यटन्ति केशं कुर्वन्ति ते तत् पिण्डं ति । मुण्डेति अशिखाः । स्वेद-मल-मत्कुणादिभिः खाद्यमाना अङ्गुल-नखशुक्ति-शलाकादीनां कण्डुकितमागैः विणटुंगा । उजल्ल । त्ति उवचितजल्ला मलसकटाच्छादिताङ्गाः । "उज्जाय" त्ति वा पठ्यते च, उजातो मृगो नष्ट इत्यर्थः, उज्जात्मृग्स्माः। असमाहित त्ति अशोभना विवृताङ्गत्वात् , अथवा असमाहिता दुक्खिता ॥ 10 ॥ 1 नग्मा इत्यर्थः ॥ 2 वयि खं 2 / वति खं 1॥3न्गिन्ना खं 1 ख 2 पु 1 पु 20 dii0॥ 4 उज्जाया चूपा0॥ 5 क्षत्रिये कृषी, अवशेषास्तु अवलगन्ति क्लेशं कुर्वन्ति तेन तत् पिंडोलगा । मुंडे मुद्रिते ॥ 6 यद् घटन्ति pu0॥ 7 अशिषाः cuuspr.॥ ॥ 99 // For Private Personal Use Only Latw.jainelibrary.org. Page #200 -------------------------------------------------------------------------- ________________ 174. एवं विप्पडवण्णेगे अप्पणा उ अजाणगा । तमातो ते तमं जंति 'मंदा मोहेण पाउता ॥ 11 ॥ 174. एवं विप्पडिवणेगे0 सिलोगो । एवं अनेन प्रकारेण, न सम्यक् प्रतिपन्नाः विप्रतिपन्नाः, एगे मिध्यादृष्टयः स्वयमजानकाः न च ज्ञानवतां शृण्वन्ति । अज्ञानं हि तमः, ते ततो अण्णाणतमातो तमंतरं कायाइ उक्कोसकालद्वितीयं मोहणिज्जं कम्मं बंधंति, एवं णाणावर णिज्जं दंसणावरणिजं, एगिंदियादिसु वा एगंततमासु जोणीसु उववज्जंति, णिचंधकारेसु वारसु । बुद्धीए मंदा । मोहो अण्णाणं । पाउता छण्णा । अधवा - " मतिमंदा इत्थिगाउ या " मंदविण्णाणा उ स्त्री मोहेन ॥ 11 ॥ उक्ताः शब्दाः । इदाणिं फासा Jain Education emnational 175. पुट्ठो य दंस-मसएहिं तणफासमचाइता । न मे दिट्ठे परे लोए~ किं परं मरणं सिया ? ॥ 12 ॥ 175. पुट्ठो य दंसमसएहिं0 सिलोगो । सिंधु-तामलित्तिगादिसु विसएसु अतीव दंसगा भवति, अप्रावृतास्ते भृशं बाध्यमानाः शीतेन च अत्थरण पाउरणट्टताए तणाई सेवमाणा तेहिं विज्झंति अचाइता अधियासमिति वाक्यशेषः । इदं च दुःखमपि सह्यते यदि नाम परः लोकः स्यात्, स च न मे दिट्ठे परे लोए किं परं मरणं सिया, न हि मयाऽन्येन वा स 2 पाउडा खं 1 ख 2 पु 152 ॥ 3 चायिया खं 1 | चाइया pu1 पु 2 ॥ 5 अणधि चूसप्र0 ॥ 1 मतिमंदा इत्थिगाउ या चूपा0 ॥ 45 जै परं खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ XXXXXXXXXXXX8 ainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ णिज्जुत्तिबुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुतं ॥ 10 ॥ 3 उवसग्गपरिणज्झयर्ण पढमुदेस्रो साक्षात् परलोको दृष्टः यन्निमित्तं क्लेशः सह्यते । क्लेशान् सहमानस्य हि परं मरणं सिया, तदप्यनिष्टम् , मरणमिहेच्छेद् यद्यसौ परलोकः स्यादिति, संदिग्वे तु परलोके किं दुःखेन तपसा कृतेन ? इति । अयमदर्शनपरीषहोपसर्गः ॥ 12 ॥ किश्च176. संतत्ता केसलोएणं ब्ण्भ्चेर्प्राइता। स्म्च्र्प्राइता। तत्थ मंदा विसीदति मच्छा पविट्ठा व केयणे ॥ 13 ॥ 176. संतत्ता केसलोएण [सिलोगो] / समस्तं तप्ताः[संतप्ताः] / क्लिश्यन्त एभिराकृष्टा इति केशाः । दुःखभीरवो हि केचित् केसलोयपराजिता विपडिवजति तेषां स एवोपसर्गः । बंभचेरं इत्थिपरीसहो तेण पराइता उवसम्गिता अणुवसग्गिता वा तत्थ मंदा विसीदंति मच्छा पविहा व केयणे, केयणं णाम कडबल्लसंठितं, मच्छा पाणिए पडिणियत्ते उत्तारिजंति इत्यर्थः, खुमादी, तत्थ ते पविट्ठा वरागा सोयंति विसीदंति परिघोलंति जइया व पाणियं पि घुलितं ॥ 13 ॥ 177. आयदंडसमायारा मिच्छास्ण्त्थित्भाव्न्ना। हरिस-प्पदोसमावण्णा केयि लूसेंति अणारिया ॥ 14 ॥ 177, आयदंडसमायारा0 सिलोगो । आत्मानं दण्डयितुं शीलं येषां ते भवन्ति आत्मदण्डसमाचाराः । मिच्छत्तसंठिता भावणा जेसिं ते भवंति मिच्छास्ण्त्थित्भाव्न्ना। ते नु कथमात्मानं दण्डयन्ति ? उच्यते, ते साधून दृष्ट्वा हर्षात् । प्रदोषाद्वाऽवपिट्टेन्ति, जधा सो पुरोहित्पुत्र्ः। केयि त्ति ण सव्वे, लूसेंति अक्कोसेंति पिटुंति य, अनार्या सणादीहिं 3 ॥ 14 ॥ 1 पराजिया खं 1 खं 2 पु 1 ॥ 2च्छा विट्ठा खं 1 पु 2 ॥ 3 जया वि पाणियं धुलितं pu0॥ 4 lUsaMta'NAritA खं 2 पु 1 पु 2 / लूसंति णारिया खं 1 ॥ 5पञ्चकल्पमहाभाष्ये एतदुदाहरण द्रष्टव्यम् ॥ ॥ 10 ॥ Jain Education international o Page #202 -------------------------------------------------------------------------- ________________ 178. appege पलियंतम्मि चारो चोरो त्ति सुव्वयं । बंधंति भिक्खुयं बाला कसाय-वसणेहि य ॥ 15 ॥ 178. अप्पेगे पलियंतम्मि0 सिलोगो । अपि एके न सर्वे, पडियंतं समन्तादन्तं परियन्तं । कस्य ? देशस्य । तस्मिन्नदेशे पर्यन्ते रीयन्तं कश्चिद् भाषन्ते-चारिकोऽयम् , चारयतीति चारकः, येषां परस्परविरोधः ते चारिकमित्येनं संवदन्ते । चोरं वा तं सुब्बयं पि सङ्गतं शोभनं व्रतम् । संकिता वा णिस्संकिया वा भूत्वा बंधति भिक्खुयं बाला, जधा गोसालो बद्धो आसीत् [भाव. नि. gA0 484] / कसाय-वसणेहि य त्ति, तत्पुरुषः समासः द्वन्द्वो वाऽयम् , सभावत एव केचित् साधून दृष्ट्वा कसाइजंति, वसणं केसिंच भवति-कप्पडिग-पासंडिया~ बाहेति णच्चावेंति वा ॥ 15 ॥ तेष्वेव पर्यन्तेषु मध्यदेशेषु वा कंचि रियमानं कश्चिद् बालो179. तत्थ दंडेण संवीते मुट्ठिणा अदु फलेण वा। णातीणं सरती बाले इत्थी वा कुद्धगामिणी ॥ 16 ॥ 179. तत्थ दंडेण संवीते. सिलोगो । दंडो णाम खीलो दंडप्पहारो वा । मुट्ठी मुट्ठीरेव । फलं चवेडाप्रहारः । संवीतः सम्प्रहत इत्यर्थः । णातीणं सरती बाले, जै णाम णातयो केयि एत्थ होत्था(होता) भाति-मित्तादयो णाहमेवंविधां "यंतंसि खं 1 ख 2 1 पु 2 ॥ 2देग्वयणेहि खं 1 ख 2 पु 1 पु 2 पृ. dI0 ॥ 3 या वा होति ण चूसप्र0 ॥ 4 कैश्चिदु चूस्प्र्0॥ 5दंडेहिं खं 2 ॥ 6सरए खं 1 पु 2 ॥ . Page #203 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुर्च ॥ 101 ॥ आवतिं पावेतो। इत्थी वा कुद्धगामिणी, जधा सा अचंकारितभट्टा [ दशाश्रु0 ma0 8 ni0 gA0 53-56 चूर्णौ ] कुद्धा । गच्छतीति कुद्धगामिणी ॥ 16 ॥ 180. एते भो! फरुसा फासा कसिणा दुर्धियास्गा। हत्थी वा सरसंवीता कीवा वसगा गया गिह्ण्॥ 17 ॥ ति बेमि ॥ ॥तृतीयाध्य्य्न्स्य् प्रथमोद्देशकः 3-1 ॥ 180. एतेभो ! फरसा फासा0 सिलोगो|फ्रुसा नाम स्नेहवियुक्तैरुदीरिताः । दुक्खं अधियासिज्जति दुरधियासगा अप्पसत्तेहिं । ते अणधियासेमाणा हत्थी वा सरसंवीता शरप्रहारैरित्यर्थः, यथा रौद्रसङ्ग्रामे हस्तिनः शरसंवीता नश्यन्ति एवं भावसङ्ग्रामादपि परीसहपरायिता क्लीबा वशका नाम परीषहे वशकाः पुनरपि गृहं [गताः] गच्छन्ति गमिष्यन्ति च । पठ्यते च-"तिव्वसढगा गता गिहं । ति बेमि" तीवं शठाः तीव्रशठाः, तीत्रैर्वा शठाः तीव्रशठाः, तीरैः परीषहैः प्र्तिह्ताः॥ 17 ॥ ॥ इति [तृतीयोपसर्गपरिज्ञाध्ययने उद्देशः] प्र्थ्म्ः3-1॥ 3 उवसमगपरिणज्झयणं पढमुदेसो ॥ 1.1 ॥ 1 कसिणा फासा फरुसा दुर खं 1 खं 2 पु 1 पु 2 vR0 dii0॥ 2 कीवाऽवस गया गिहं खं 1 खं 2 पु 1 पु 2 vR0 / तिब्वसढगा गता गिहं चूपा0 / तिव्यसढे गया गिहं वृपा0 ॥ Jain Educati onal ainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ [उवसग्गपरिणाए बीओ उद्देसओ] स एव उपसर्गाधियारो अणुवत्तत एव । 181. अध इमे सुहमा संगा भिक्खूणं जे दुरुत्त्रा। जत्थं मंदा विसीदति ण चएत्ता जवैत्तए ॥ 1 ॥ 181. अध इमे सुहुमा संगा0 सिलोगो । अथेत्यानन्तर्ये, पडिलोमोवसग्गा गता, इदाणिं अणुलोमा । उक्तं hi"paDhamammiya पडिलोमा णाती अणुलोमगा य बितिय्म्मि|" [ni0 gA0 41] सुहमा णाम णिउणा, न प्राणव्यपरोपणवत् स्थूरमूर्तयः, उपायेन धर्माच्यावयन्ति । उक्तं हि-"शक्यं जीवितविघ्नकरैरप्युपसर्गरुदीर्णैः माध्यस्थ्यं भावयितुम् । " [ ] अनुलोमा पुण पूजा-सत्कारादयः भिक्खूणं दुरुत्तरा भवंति । वक्ष्यति हि-"पाताला व दुरुत्तरा" [zlo0 192] सज्जते यत्र स स्न्ग्ग्ः। संगो त्ति वा विग्यो त्ति वा बक्खोडो त्ति वा एगहु~ / अल्पसत्त्वानां दुस्तराः न तु सत्त्ववताम् । जत्थ मंदा विसीदंति, मंदा उक्ताः, विसेसेण सीयंति । ण चएत्ता णाम असकेंता जवैत्तए त्ति वा लाढेत्तए त्ति वा एग्लैं॥1॥ 182. अप्पेगे णातयो दिस्स रुयंति प्रिवारिया। 1 अहिमे खं 1 ख 2 पु 1 पु 2 vR0 dii0॥2'त्थ् एगे विखं 1 ख 2 पु 1 पु 2 vR0 दी. ॥3चेण्ति खं 1 / चयति खं 2 pu1 पु 2 / "शक्नुवन्ति" इति वृत्ति-दीपिकाकारौ ॥ 4 जवित्तए खं 1 pu2 / जहित्तए खं 2 पु 1 ॥ 5 नायया खं 1 पु 2 / णायओ खं 2 pu1॥ 6 दिस्सा खं 1 ख 2 ॥ 7 रोयंति खं 1 खं 2 पु 1 पु 2 ॥ 8परियारिया pu1॥ Jain Education national Miyalinelibrary.org Page #205 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजुयं सूयगडंग सुतं ॥ 102 ॥ उवसग्गपरिणज्झयणं पढमुद्देसो FOXOXOXOXOXOXOXOXOXXX पोसणे तात! पुट्ठो सि कस्स परिच्चयासि णे? ॥ 2 ॥ 182. अप्पेगे णातयो दिस्स0 सिलोगो । अपिः पदार्थसम्भावने । एके न सर्वे ज्ञातयो माता-पित्रादि पव्वयंत पुत्वपव्वैतं वा दटूर्ण रुयंति । किधं ?, किवण-करुणाणि-"नाध! पिय! कंत! सामिय्!"|[ परिवारिया दव्वतो भावतो य । वयं वृद्धा कर्मासहिष्णवः, तदिदानी पोसाहि णे, आबाल्यात् पुट्ठो मौदादिभिः ॥ 2 ॥ 183. पिता ते थेरतो तात! ससा ते खुड्डिया इमा। भातरो ते संवा तात! सोदरा किं जहासिणे? ॥ 3 ॥ 183. पिता ते थेरतो तात0 सिलोगो । तात ! इत्यामन्त्रणम् । उक्तं हिपिता ते स्थविरो तात! वयं च गतयौवनाः । न च तत् कर्म जानासि यज्जानात्यपरो ज्ञ्ः॥1॥ ___ त्वां हि मुक्त्वा अस्यां दशायां कोऽन्यः पोषयिष्यति । तं तु सद्भावतो ब्रूते, कौतुकाद्वा अन्येष्वपि पुत्रेषु विद्यमानेषु ब्रवीति--पोसणे तात! पुट्ठो सि, कस्स णाम तुमं अम्हे अणाहाई परिचयसि ? / किश्च-कश्चिद् ना [जनैः] सुहृद्भिर्वा निष्क्रामन्नुपदिश्यते-पिता ते थेरतो तात !, थेरगो दंडधरितग्गहत्थो अत्यन्तदशां प्राप्तः युक्तं त्वयि जीवमाने मल्लपिंडमडतो ? कथं च तव धर्मः स्यादस्मिन् विलपमाने । स्वसा नाम ते भगिनी, सा य खुड्डुलिया भद्र ! बृहत्तमा कन्या वा, कोऽस्या निर्वहणं करिष्यति ? / एवमादीणि कार्यसहस्राणि संताणि असंताणि वा उदीरति । भातरो ते सवा तात! 1कस्स तात! चयासि णो खं 1 खं 2 पु 2 0 दी। कस्स ताय ! जहासि णे pu1॥ 2 मात्रादिभिरित्यर्थः ॥ 3पिता तथे खं 1 | पिया य थेदेग् pu2॥ 4सया पु 1 / सगा खं 1 ख 2 पु 2 vR0 dii0॥ 5चयासि खं 2 vR0 dii.॥ ॥ 102 // Jain Educa t ional Page #206 -------------------------------------------------------------------------- ________________ शृण्वन्तीति श्रवाः ANA - उबवाय वयणणिसे य चिट्ठति । समानोदराः सोदराः । सोदरग्रहणाद् अन्येऽपि ताव एकपित्रादयो छंडिजंति सुहं, न तु सोदराः ॥ 3 ॥ किञ्च 184. मातरं पितरं पोस एवं लोगो भविस्सति । एवं खु लोइयं तात ! 'जे पालंति उ मातरं ॥ 4 ॥ 184. मातरं पितरं पोस0 सिलोगो । मातापितरौ हि शुश्रूषार्हो ताविदानीं पुष्णाहि । एवं लोको भविष्यतीति अयं परश्च । अस्मिंस्तावद् यशः कीर्त्तिश्च भवति मङ्गलं च । उक्तं हि - गुरवो यत्र पूज्यन्ते यत्र धान्यं सुसम्भृतम् । अदन्तकलहो यत्र तत्र शक्र ! वसाम्यहम् ॥ 1 ॥ [ ] ण सुस्सूसंति, तेण तेसिं परलोकञ्च भवति गुरुशुश्रूषया । एते हि पदीवसत्थिया समणगा भवंति जे माया- पितरं गुरुपडिणीयाणं कतो लोगो धम्मो वा भविस्सति ? ॥ 4 ॥ किञ्चान्यत् 185. उत्तरा महुरुल्लावा पुत्ता ते तात ! खुड्डगा । सूयगड 18 भारिया ते णवा तात ! मा सा अण्णं जणं गमे ॥ 5 ॥ 1 एस pu1 ॥ 2 लोए भविस्सती खं 1 पु 1 पु 2 ॥ 3 एयं खं 1 पु 1 ॥ 4 खलु खं 2 ॥ 5 जे पोसेति उ मातरं खं 1 / जो पोसह उ मायरं पु 1 / जे पोसे पिउ-मायरं पु 2 ॥ 6 इतरा मधुरोल्लावा चूपा0 / उत्तरा मधुरोल्लावा खं 1 खं 2 0 dI0 ॥ 7 अण्णजणंगमा पु 2 ॥ BXCXXXCXCXCXX18 . Page #207 -------------------------------------------------------------------------- ________________ णिज्जुतिचुण्णिजयं सूयगडंग सुत् पढमो सुयक्खंधो ॥ 10 ॥ 3 उवसग्गपरिणज्झयणं बीउद्देसो OXOXOXOXOXOXOXOXOXOXOX 185. उत्तरा महुरुल्लावा0 सिलोगो। उत्तरा नाम प्रतिवर्षमुत्तरोत्तरजातकाः समघटच्छिन्नगाः । पठ्यते च- "इतरा मधुरोल्लावा" इतरा णाम खुडुलगा अव्यक्तमहुरोल्लावकाः । पुत्ता ते तात! खुड्डगा, तात इत्यामश्रणम् , खुड्डग त्ति अप्राप्तवयसः अकर्मयोग्या वा। भारिया ते णवा तात!, भरणीया भार्या, नवा नाम नववधूः अप्रसूता गर्भिणी वा । मा सा अण्णं जणं गमेज उब्भामए वा करेज, जीवंत एव तुमम्मि अण्णं पतिं गेण्हेजा ततो तुज्झ वि अद्धिती भविस्सति, अम्ह वि य जणे छायाघातो अवण्णओ य भविस्सतीति ॥ 5 ॥ किश्व-जो जधा पुव्बमासी तस्स हि स एव उवसग्गो पायो भवति, यो नान्यथा ब्रवीति । तद्यथा-यः कृष्यादिकर्मपराजितः तं दृष्ट्वा ब्रुवते 186. एहि ताव घरं जामो मा तं कम्मसहा वयं । बितियं पितात! पासामो जामो ताव सयं गिहं ॥ 6 ॥ 186. एहि ताव घरं जामो0 सिलोगो । जाणामो-जधा तुमं अतिकम्मा भीतो पव्वैतो, इदाणिं वयं कम्मसमत्था कम्मसहा कम्मसहायकत्वं प्रति भवतः, तदिदानी कुमार ! [किं] अतिभणिएण ? चंपगाणि वि हत्थेण मा छिवाहि, तणं वा उक्खिवाहि-त्ति दूरगतं च णं दह्ण भणंति । आसणं वा गृहम्-आगच्छ, बितियं पि तात! पासामो जामो ताव सयं गिहं, बितियं पि तात! पासामो, स्वे गृहे तिष्ठन्तमिति वाक्यशेषः, बितियं पि ताव पेच्छामु सव्वाइं nniyllgaaiN॥6॥ // 103 // 1viya अद्धितीया भविवा0 mo0 ॥ 2 ताय! खं 1 खं 2 पु 1 पु 2 dI0 ॥ 3 बीयं खं 1 pu1pu2॥ 4 ताया! pu2॥ 5जामुखं 1 खं 2 pu1pu 2 ॥ Jain Educati o nal Page #208 -------------------------------------------------------------------------- ________________ QX8X8XX 187. गंतुं तात ! पुणाऽऽगच्छे ण तेणासमणो सिया । अकाम परकमंत को तं वारेतुमरहति ? ॥ 7 ॥ 187. गंतुं तात ! पुणाऽऽगच्छे0 सिलोगो । गत्वा स्वजनपक्षं दृष्ट्वा पुनरागमिष्यसि न हि त्वं तेनाश्रमणो भविष्यसि यस्त्वं स्वजनमबैलोकयित्वा पुनरायास्यसि । अकामकं परकमंत, अकामको नाम a~Nacchio, परकमंत ति जयंतं । अथवा यदा त्वं परं (?) प्राप्य निष्क्रान्तो भविष्यसि भुक्तभोगित्वात् तदा अकामकं पराक्रमन्तं को तं वारेतुमर्हति ? / / 7 / / धरेन्तगं वा पव्वैयगं भांति 188. जं किंचि अणगं तात । तं पि सव्वं समीकतं । हिरण्णं ववहाराती तं पि दासामो ते वयं ॥ 8 ॥ 188, जं किंचि अगं तात ! तं पि सव्वं समीकतं0 [सिलोगो । समीकतं ति वा ] उत्तारियं ति वा विमो [C] वा । हिरण्णं ववहाराती, जो वा णियगो खीणभंडमुल्लो पव्वैतो तं भणति - हिरण्णं ते कताकतं दासामो, आदिग्रहणात् सुवणं वा भंडमुलं वा दासामो जेणेव ववहरिस्ससि, व्यवहारार्थं व्यवहाराय । अपि पदार्थादिषु तच ते दासामो, अन्यच्च यद् वक्ष्यसि । / 8 / / 1 पुणो गच्छे खं 2 पु 1 पु 2 ॥ 2 ण याय तेण समणो खं 2 / ण तेण समणो खं 1 पु 1 / नेएण समणो पु 2 ॥ 3 मगं परकम्म को ते वादेग् खं 1 ख 2 पु 1 / 'मगं परकंत को ते वा' पु 2 ॥ 4धारेतु वृपा0 दीपा0 ॥ 5 'मवलोक्य पुन pu0 ॥ 6 अकामं ते परक्कमं अकामको चूसप्र0 ॥ 7 अनर्थिक इत्यर्थः ॥ 8 'घरेन्तगं' ऋणवन्तम् इत्यर्थः ॥ 9 समीगयं खं 1 खं 2 ॥ 10 दासामु नं 1 खं 2 pu1 pu 2 / / Jain Educationational w. Page #209 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो सुयक्खंधो 3 उवसम्गपरिणज्झयणं । बीउद्देसो सुत्तं 189. इच्चेवं णं सुसिक्खंतं कालुणतो उव्त्त्त्थिता। विबद्धो णातिसंगेहिं ततो गारं फाव्ती॥9॥ 189. इच्चेवं णं सुसिक्खंतं. सिलोगो । साधुक्रियां सु? सिक्खंतं सुसिक्खंतं । पाठान्तरम् "सुसेहिति" वा । ओसिक्खावेंतीत्यर्थः । कालुणतो उवहित त्ति कलुणाणि कंदंता य रुयंता य णिरिक्खंता य तं उवसग्गेति समुट्ठिता उप्पव्वावेतुं । स च तेहिं णाणाविधेहिं विवद्धो णातिसंगेहिं ततो गारं पहावती, गारं नाम अगारत्वं भृशं वा धावति [पधावती] | ॥ 9 ॥ किश्चान्यत् 190. वेणे जातं जधा रुक्खं मालुया प्द्दिब्ण्ध्ती। एवं णं परिवेढंति णातओ असमाधिए ॥ 10 ॥ 190. वणे जातं जधा रुक्ख0 सिलोगो कंठो । एवं [णं] परिवेढंति द्रव्यतः । भावतश्च परिवेढणं असमाधीए |त्ति तं तं भगति करेंति य येनास्यासमाधिर्भवति । अथवा असमाधिता ते द्रव्यतो भावतश्च, स तैः क्रुन्नादिभिः॥10॥ ॥ 104 ॥ // 104 // 1 इच्चेव णं सुसेहिंति का खं 1 ख 2 पु 1 पु 2 vR0 dI0 चूपा0 ॥ 2 कालुणिया समुट्ठिया खं 1 पु 2 / कालुणीय समुट्रिया खं 2 / कालुणिया समुवट्टिया पु 1 vR0 dI0 ॥ 3 निबद्धा pu1॥ 4 णायसं खं 2 / णाइसंपु 132 ॥ 5जहा रुक्खं वणे जायं खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 6एव खं 1 खं 2 pu2॥ 7 पु 1 ॥ 8पडिबंधंति खं 1 खं 2 पु 1 पु 2 vR0 BAI दी.॥ 9नायओ खं 1 खं 2 पु 1 पु 2 ॥ 10देग्माधिणा खं 1 खं 2 pu2| माहिए pu1॥ Jain Educa t ional . Page #210 -------------------------------------------------------------------------- ________________ 191. vibaddhe णातिसंगेहिं हत्थी वा वि णवग्गहे । पिट्ठतो परिसम्पति सूतिय व्व अदूरतो ॥ 11 ॥ 191. विबद्धे णातिसंगेहिं हत्थी वा वि णवग्गहे [ पुव्वद्धं ] / कञ्चित् कालं कासारोच्छुखण्डादिभिरनुवृत्त्य पश्चाद् आरा प्रहारैर्बाध्यते । तेऽप्येनं पुनर्जातमिव मन्यमानाः तस्याभिनवानीतस्य पिट्ठतो परिसप्पति । को दृष्टान्तः ?, सूतिय व्व अदूरतो यथा तद्दिनसूतिका गृष्टिः स्तनन्धकस्य पीतक्षीरस्य इतश्चेतश्च परिधावतो ईषदुन्नतवालधिः सन्नतग्रीवा रम्भायमाणा पृष्ठतोऽनुसर्पति, स्थितं चैनं उल्लिखति, अदूरतोऽस्यावस्थिता स्निग्धया दृष्टया निरीक्षते; एवं बंधवा अप्यस्य उदकसमीपं वाऽन्यत्र वा गच्छन्तं मा णासिस्सेहिति' त्ति पिद्वैतो परिसप्पंति चेडरूवं वा से मग्गतो देन्ति, शयानमासीनं चैनं स्नेहमिवोद्गिरन्त्या दृष्ट्या अदूरतो निरीक्षमाणा अवतिष्ठन्ते ॥ 11 ॥ 192. एते संगा मणुस्साणं पाताला वे अतारिमा । कीवा जत्थ विसणेसी णातिसंगेहि मुच्छिता ॥ 12 ॥ 192. एते संगा मणुस्साणं0 सिलोगो । एते इति ये उद्दिष्टाः, सज्यते येन स सङ्गः, मनुष्याधिकार एव वर्त्तते । तेन मनुष्यग्रहणम् । पाताला नाम वलयामुखायाः, सामयिकोऽयं दृष्टान्तः । उभयाविरुद्धस्तु पातालो समुद्र इत्यपदिश्यते । 1 विबद्धो खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 2 सूती गो व्व खं 2 पु 1 पु 2 vR0 dI0 ॥ 3 अदूरगा पु 1 vR0 dI0 / अदूरए खं 1 खं 2 पु 2 ॥ 4 पच्छतो pu0 saM0 ॥ 5 व दुरुत्तरा 181 सूत्रगाथाचूर्णौ पाठान्तरम् ॥ 6 जत्थ य कीसंति नाति खं 1pu1 पु 2 vR0 dI0 / jattha'cakissaMti नाति खं 2 / जत्थ विसण्णासी णाति' इति जत्थावकीसंति णाति इति च चूर्णौ पाठभेदौ ॥ O-XO-XO-XO-XO-XO-XO-X-XXX-XX Page #211 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं 3 उवसग्ग* परिणज्झयणं । बीउद्देसो ॥ 105 ॥ XEXXXXXXXXXXX न तारिमा अतारिमा न शक्यते बाहुभ्यां तर्तुमिति । कीवा कातरा जत्थ विसण्णेसी विसणं एसंतीति विसण्णेसी णातिसंगेहि मुच्छिता, विसण्णा वा आसंति विसण्णासी णातिसंगेहि मुच्छिता । अथवा-"कीवा जत्थावकीसंति" अपकृष्यन्ते मोक्षगुणातो धम्मातो वा ॥ 12 ॥ किंणिमित्तं णातिसंगेहि मुच्छिता? 193. तं च भिक्खू परिणाय सब्वे संगा म्हास्वा। जीवितं नावकंखेज्जा सोचा धम्ममणुत्तरं ॥ 13 ॥ 193. तं च भिक्खू परिणाय सव्वे संगा महासवा [पुव्वद्धं] / तदिति यदेतदुक्तं अथवा तं उपसर्गगणं दुविधाए [परिणाए] परिण्णाय, सव्वे इत्यपरिशेषाः, संगा एव महान्ति कर्माण्याश्रवन्तीति [ महाश्रवाः । ...... .............] || 13 // 194. अहो! इमे संति याऽऽवद्या कासवेण प्वेइता। बुद्धा जत्थावसप्पंति सीदति अबुधा जहि ॥ 14 ॥ 194. [अहो!] इमे संति याऽऽवट्टा0 सिलोगो । अहो! दैन्य-विस्मया-'ऽमत्रणेषु । अथवा-["अध ] इमे संति आवट्टा" अथेत्यानन्तर्ये, इमे वक्ष्यमाणाः, सन्तीति विद्यन्ते, द्रव्यावर्त्ता नदीपूरो, भावावर्ता यैः प्रकारैरावर्तन्ते संयमभीरवः । कासवेण पवेइता प्रदर्शिता इत्यर्थः । बुद्धा जत्थावसप्पंति, बुद्धा दुविधा-दव्वे भावे य, दव्वे णिहाबुद्धा, 1नातिकं खं 1 / नाहिकं pu2॥ 2 अहिमे खं 1 खं 2 पु 20 दी । अध इमे पु 1 चूपा0 / अहो! इमे वृपा0॥ 3 आवट्टा खं 1 ख 2 पु 1 पु 2 चूपा ॥ 4'त्थ पसखं 1 pu 2 ॥ ॥ 105 // Jain Education national Nirjainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ भावे णाणातिबुद्धा, अवसप्पन्ति नाम अवगच्छन्ति । सीदति अबुधा जहिं ॥ 14 ॥ किच-यः कश्चित् संयतः कस्सति रण्णो पुत्तो वा अरायवसिओ वि को वि रूवसंपण्णो विजा-मंत-कलागुणसंपण्णो वा । तं जधा 195. रायाणो रायमच्चा य माहणा अदुव ख्त्तिया। णिमंतयंति भोगेहिं भिक्खु साधुजीविणं ॥ 15 ॥ 195. रायाणो रायमचा ya0 सिलोगो । रायाणो चक्कवट्टिमादी, तत्थ बंभदत्तेण चित्तो निम्ण्तिओ। [उत्त. अध्य0 13] रायमच्चा इस्सर-तलवर-माडंबिगादि । माहणा भट्टा । खत्तिया नाम गणपालगा, गणभुत्तीए वा भ्रष्टराज्याः, जे वा अरायाणो अरायवंसिया । णिमंतयंति भोगेहिं भिक्खु साधुजीविणं ति, साधुविहीए फासुएण पडोआरेण जीवति त्ति साधुजीवी । अथवा साध्विति प्रशंसायाम् , शोभनेन जीवनेन जीवतीति, संयमजीवितेनेत्यर्थः ॥ 15 ॥ के च ते भोगाः? ime196. हत्थ-स्स-रह-जाणेहिं विहारगमणेहि य । भुंजाहिमाई भोगाई महरिसी! पूजयामु ते ॥ 16 ॥ 1 अदु ख पु 2 / 'दुव खपु 1 ॥ 2 भुंज भोगे इमे सग्घे मह खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 3 यामु तं खं 2 bR0 दी । याम te pu2॥ Jain Educationalitational Page #213 -------------------------------------------------------------------------- ________________ णिज्जुत्तिण्णजयं सूयगडंगसु ॥ 106 ॥ 196. हत्थ-s-रह- जाणेहिं0 सिलोगो । हत्थि अस्स- रधादीणि पसिद्धाणि । जाणाणि 'सीदा-संमाणिगादीणि । तं पुण जले थले य, जले णावादि, थले ऽसीता - संदभाणिगादी । विहारगमणा इति उज्जाणियागमणारं । चशब्दादन्यैश्च श्रोत्रादिभिः इन्द्रियक्षमैर्विषयैर्यथेष्टतः भुंजाहिमाई भोगाई, इमानीति विद्यमानानि प्रत्यक्षाणि वा महरिसि ! ति । एवमपि भवस्सिरे श्चैव पूजनीयश्च । / 16 / / किञ्चान्यत् तमेवं णिमंतयंति 197. वत्थ-गंध-मलंकारं इत्थीओ सयणाणि य । भुंजाहिमाई भोगाई आयसो ! पूजयामि ते ॥ 17 ॥ 197. वत्थगंधमलंकारं0 सिलोगो । वत्थाणि अयिणगादीणि । गंधा कुष्ठादयः । अलंकारा हारादयः । स्त्रियः अहं ते धूतं भगिणीं वा देमि अण्णं वा जं इच्छसि । सयणाई अत्थुत-पच्चत्थुताणि । चशब्दाद लोही-लोह- कडाह - कडुच्छुगादीणि सब्बो घरोवक्खरो सहीणो, जारिसो चेव मम परिच्छतो तारिसं चैव दलयामि । तेनोपचितो भुंजाहिमाई भोगाई मया विधीयमानानि । आयसो ! पूजयामि ते साम्प्रतमेभिर्वस्त्रादिभिः पूजयामि पूजयिष्यामश्च त्वाम्, सर्वस्य त्वं वशयिता भविष्यसि । / 17 / / किञ्चान्यत् न च तवास्माभिरभ्यर्थ्यमानस्य कृततपः प्रणाशो भविष्यति । katham ? -- Jain Education international 198. jo tume niyamo चिण्णो भिक्खुभावम्मि उत्तमो । अगारमावसंतस्स संव्वो सो चिट्ठती तथा ॥ 18 ॥ 1-2 शिबिका-स्यन्दमानिकादीनि ॥ 3 आउसो ! पूजयामु तं खं 1 नं 2 पु 20 dI0 / आयसो ! पूजयामु ते pu1 ॥ 4 सुव्वता ! खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 5 आगार खं 1 ख 2 ॥ 6 सव्वो संविजय तथा खं 1 खं 2 pu1 पु 2 vR0 dI0 चूपा0 ॥ XCXCXCXCXX CX-6 मो सुयक्खंघो 3 उवसग्गा परिण्ण झयणं बीउद्देस्रो ॥ 106 ॥ . Page #214 -------------------------------------------------------------------------- ________________ 198. जो तुमे णियमो चिण्णो सिलोगो । इंदिय-णोइंदिएहिं चीर्णो कृत्ः। भिक्खुभावम्मि उत्तमो, भिक्खुभावो णाम पव्वजा, उत्तमो असरिसो । अगारमावसंतस्स सव्वो सो चिट्ठती तधा । "संविजते" वा. न vinazyatIXI त्यर्थः । लोकसिद्धमेवेतं-सुकयस्स विपुंजयोः ॥ 18 ॥ किश्चान्यत् 199. चिरं दूइज्जमाणस्स 'दोसो दाणिं कुतो तव ? / इच्चेव णं णिमंतेंति णीयारेण व सूयरं ॥ 19 ॥ 199. चिरं दुहुञ्जमाणस्स. सिलोगो । चिरं तुमे धम्मो कतो, दूइज्जता य णाणापगारा देसा दिहा तवोवणाणि तित्थाणि य । दोष इदानीं कुतस्तव ? किं त्वया चौरत्वं कृतं पारदारिकत्वं वा ? / अथवा दोसो पावं अधर्म इत्यर्थः, स कुतस्तव ?, क्षपितस्त्वया, कृतं सुमहत् तपः, ण य ते उप्पव्वयंतस्स चयणिजं भविस्सति, किं भवं चोरो पारदारिगो वा ?, ननु तीर्थयात्रा अपि कृत्वा पुनरपि गृहमागम्यते । एवमादिभिः हस्त्यश्व-रथ-वस्त्रादिभिः निमन्त्रणैश्च ते णियल्लगा अणियल्लगा वा इच्चेव णं णिमंतेंति णीयारेण व सूयरं, णीयारो णाम कुंडगादि, स तेण णीयारेण द्वितो घरसूयरगो अडविण वच्चति मारिजति य, एवं सो वि असारेहिं णिमंतितो ते भोत्तुं मरण-णरगा दियाइं दुक्खाई पावेति ॥ 19 ॥ 200. चोदिता भिक्खुचरियाए अचयंता ज्वित्ते। तत्थ मंदा विसीदति उजाणंसि व दुब्बला ॥ 20 ॥ 1दोसे दाणि कओ तव खं 1 पु 2 ॥ 2तं चेव खं 1 पु 2 ॥ 3 नीवारेण खं 1 ख 2 पु 1 पु 2 ॥ 4देग्चजाए खं 1 खं 2 पु 1 पु 2 ॥ 5 अचईता ख 2॥6ज्वित्ते खं 131पु 2 vR0 दी। जहेत्तए खं 2 ॥ 7 उज्जाणम्मि घ खं 1.32 ॥ Jain Education international For Private Personal Use Only . Page #215 -------------------------------------------------------------------------- ________________ Ical पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुतं ॥ 107 ॥ 3 उवसम्गपरिण ज्झयणं बीउदेसो 200. चोदिता भिक्खुचरियाए0 सिलोगो। चोदिता नाम अवधिता तज्जिता बाधिता इत्यर्थः । चरणं चर्या चकबालसामायारी । जवैत्तए त्ति वा लाढेत्तए त्ति वा एगहु~ / तत्थ मंदा विसीदति उजाणंसि व दुबला, केइ आयसमुत्थेहिं [केइ परसमुत्थेहिं ] केइ उभयसमुत्थेहिं, ऊर्दू यानं उद्यानम् , तत्र (तच्च) नदी तीर्थस्थलं गिरिपब्भारो वा, तत्थ पुंगवा वि । य आरुभंता सीतिजंति, किमंग पुण दुब्बला दुपदा चउप्पदा वा ?, एवं के वि पव्वयंता चेव ताव भावदुब्बला सीदति ॥ 20 ॥ किश्च 201. अचयंता ये लूहेणं उवधाणेण तजिता । तत्थ मंदा विसीदति 'पंकसि व जरग्गवा ॥ 21 ॥ 201. अचयंता य लूहेणं0 सिलोगो । अचएंता अशक्नुवन्तः । लूहं दवे य भावे य, दम्वे आहारादि, भावलूह संयम एव । तवोवधाणेण तजिता अवहत्थिता । तत्थ मंदा विसीदंति, पङ्के जीर्णगौः जरद्ववत् ॥ 21 ॥ . 202. ऐयं निमंतणं लद्धं मुच्छिता गिद्ध इत्थिसु। अज्झोववण्णा कामेसु चोइज्जता गिहं गय ॥ 22 ॥ त्ति बेमि ॥ ॥उव्स्ग्ग्प्रिन्नाए बितिओ उद्देसओ स्म्म्त्तो॥ 1 अवधापिताः ॥ 2 व खं 1 ख 2 पु 1 पु 2 ॥ 3 वियदृति खं 1 ॥ 4 सिरंसि व जर खं 1 पु 2 / उज्जाणसि जर खं 2 / थलंसि व जरदेग् पु 1 ॥ 5एवं खं 1 खं 2 पु 1 पु 2 vR0 dii0॥ 6 कामेहिं खं 1खं 2 pu1pu2॥ 7'ता गया गिहं । / ति खं 2 ॥ ॥ 107 ॥ For Private Personal Use Only . Page #216 -------------------------------------------------------------------------- ________________ 202. एयं णिमंतणं लद्धं0 सिलोगो । एतं णिमंतणं ति जं हेहा भणियं, लद्धं प्राप्तुम् । मुच्छिता विसेसु। गिद्धा इत्थिगासु । अज्झोववण्णा कामेस, कामा-इच्छा-मदणकामा । चोइजंता णाम णिम्भत्थिज्जंता परिस्सहेहिं णिमंतिज्जमाणा वा गिहं गय त्ति बेमि, पुनर्गृहं गताः, पुनर्गृहस्थीभूता इत्यर्थः ॥ 22 ॥ ॥उव्स्ग्ग्प्रिन्नाए बितिउद्देसओ] 3-2 ॥ [उवसग्गपरिणज्झयणे तइओ उद्देसओ] GXOXOXOXOXOXoxoxo-oXaxxi णिजुत्तीए वुत्तो दुविधो उवसग्गो-ओहे ओवक्कमे य [ni0 gA0 44] अज्झत्थ विसीयणा य [ni0 गा. 41], स च बालपव्वैतो तरुणीभूतश्चिन्तयति-चिरकालं प्रव्रज्या दुष्करा कर्तुमित्यतोऽवसीदति । दृष्टान्तः 203. जधा संगामकोलंसि पच्छतो भीरूवेहति । वलयं गहणं णूमं को जाणेति पराजयं? ॥ 1 ॥ 203. जधा संगामकालंसि0 सिलोगो । येन प्रकारेण यथा । सङ्ग्रामकालो नाम समभिचारितं युद्धम् । तत्थ अल् कोइ वच्चतो भीरू पच्छतो उवेहति । वलयं गहणं णूम, वलयं णाम एक्कदुवारो गड्डापरिक्खेवो वलयसंठितो वलयं भण्णति, 1 गत्वा पुनर्ग्रहस्थीभूत्वा चूस्प्र्.॥ 2'कालम्मि पिट्ठतो भीरु पेहती खं 1 kha 2 pu1 pu 2 vR0 dI0 // Jain Educa t ional For Private Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिन्जुत्ति- | गृह्यते यत् तद् गहनं वृक्षगहनं लता-गुल्म-वितानादि च, नूमं नाम अप्रकाशं जत्थ णूमेति अप्पाणं गड्डाए दरीए वा । को चुण्णिजयं XjANeti पराजयं ति दैवायत्तो हि पराजयो ॥ 1 ॥ सूयगडंग 204. मुहुत्ताणं मुहुत्तस्स मुहुत्तो हवति तारिसो॥ __ पराजियाऽवसप्पामो इति भीरू उवेहती ॥ 2 ॥ ॥ 108 // 204. मुहत्ताणं मुहत्तस्स0 सिलोगो । मीयतेऽनेनेति मुहूर्त्ः। बहूनां हि मुहूर्तानां एक एव मुहूर्तो भवति यत्र विजयो भवति पराजयो भवति वा । जयश्चेद् इत्यतः शोभनम् , पराजयश्चेदित्यतोऽवरम् , पराजिया मो अवसर्पिष्यामः । अवसर्पितो इति भीरू उबेह्ती॥2॥ एस दिट्ठतो । अयमर्थोपणयो 205. एवं तु समणा एगे अबलं णचाण अप्पगं । अणागयं भयं दिस अवकप्पंतिमं सुतं ॥ 3 ॥ 205. एवं तु समणा ege0 सिलोगो । एवमनेन प्रकारेण । तु पूरणे । एगे ण सव्वे । संजमे तैस्तैः प्रकारैः अबलं ज्ञात्वा अप्पगं अणागयं [भयं] दिस्स, अणागतं णाम अपत्तं 'मा णाम एवं होज' त्ति । ततः अवकप्पंतिम सुतं, सुतं अव[मरक्षणादि अवकल्पयन्ति, अधीयन्त इत्यर्थः । इमानीति अर्थोपार्जनसमर्थानि गणिय-णिमित्त-जोइस-वायसदसत्थाणि ॥ 3 ॥ 3 उवसम्गपरिणज्झयणं तैउद्देसो XOXOkakaXXXXX XaRORE // 108 // 1 होति खं 2 पु 1 ॥ 2 भीरु ख 1 खं 2 पु 1 पु 2 ॥ 3 अकरण खं 1 ॥ 4 दिस्सा खं 2 ॥ Jain Education www.iainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ 206. ko जाणति वियोवातं इत्थीतो उदगातो वा । चोदिजंता पवक्खामो ण णे अत्थि पकप्पियं ॥ 4 ॥ 206. को जाणति वियोवातं0 सिलोगो। विओवातो णाम व्यापातः, सो उण इत्थीपरीसहतो भवति, ण्हाणपियणादिणिमित्तं उदगातो वा, वा विकप्पे, जो वा जस्स पलिओवमादि । परिसहजिता अमुकेण चेव लिंगेण कोटल-वेंटलादीहिं कजेहिं अट्टज्झाणेण चोदिजंता पवक्खामो, चोदिजंता पुच्छिजंता, प्रायशः कुण्टलट्ठीओ लोगो समणे पुच्छति तत्थ चरेस्सामो विजा-मंते य पुण्जिस्सामो। ण णे अत्थि पकप्पियं ति ण किंचि अम्हेहिं पुव्वोवजितं धणं पेइयं वा । एवं णच्चा पावसुतपसंगं करेंति ॥ 4 ॥ 207. इच्चेवं पडिलेहंति व्ल्याइप्द्दिलेहिन्नो। वितिगिंछसमावण्णा पंथाणं व अकोविता ॥ 5 ॥ 207. इच्चेवं पडिलेहंति0 [सिलोगो] / इति एवं इच्चेवं, पडिलेहंति णाम समीक्षन्ते सम्प्रहारेंति, भाववलयभावग्गहण-भावणूमाइं पडिलेहति । वितिगिंछसमावण्ण त्ति, किं संजमगुणे सकेस्सामो ण सक्केस्सामो? त्ति । उक्तं हि "लुक्खमणुण्हमणियतं कालाइकंतभोयणं virsN|" केजाणंति विओवातं 41 नियुक्तिगाथाचूओं पाठान्तरम् ॥ 2 जाणाति खं 1 ख 2 पु 2 ॥ 3विऊवातं खं 1 खं 2 / विओवायं पु 1 पु 2 ॥ 4 नो णे पु 1 ॥ 5 व्युपातः vA0 mo0॥ 6 इञ्चेव णं पखं 2 पु 1 ॥ 7देग्गिच्छं सखं 2 vR0 दी.॥ 8वा खं 2 ॥ यगड 19 . Page #219 -------------------------------------------------------------------------- ________________ पढमो शिक्युतिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्वं 3 उवसग्गपरिणज्झयणं तैउद्देसो ॥ 109 ॥ दिटुंतो-पंथाणं व अकोविता, जधा अदेसितो विगलपधे चितेतो अच्छति-किमयं पंथो इच्छितं भूमि जाति'| एगत्तो वि ण णिव्वहंति अकोविया अयाणगा ॥ 5 ॥ उक्ता अप्पसस्था । इदाणिं पसत्था 208. जे तु संगामकालम्मि णाता सूर्पुर्ण्ग्मा। णते पिट्ठतो पेहंति किं परं मरणं भवे ॥ 6 ॥ 208. जे तु संगामकालम्मि0 सिलोगो । जे त्ति अणिहिट्ठणिदेसे । तुः विसेसणे । ज्ञाता णाम प्रत्यभिज्ञाता नामतः कुलतः शौर्यतः शिक्षातः । तद्यथा- चक्रवर्ति-बलदेव-वासुदेव-माण्डलीकादयः । प्राकृताश्च वीरपट्टगेहिं बद्धगेहिं सण्णद्ध-बद्ध-वम्मिय-कवया उप्पीलियसरासणपट्टिया गहियाउध-पधरणा समूसियधयग्गा सूरा एव चक्रवर्त्यादीनां पुरतो गच्छंति सूरपुरंगमा, न ते वलयादीणि पडिलेहन्ति । ते तु संपहारेंतितरितव्वा व पैणिया, मरितव्वं वा समरे समथएणं । असरिसजणउल्लावया, ण हु सहितव्वा कुले पसूयएणं ॥ 1 ॥ [Ava0ni0 gA0 1256 हारिवृ0 पत्र 557-2] परबलं जेतव्वं वा मरितव्वं वा । ण ते पिट्ठतो पेहंति, अपत्ते जुद्धे जुद्धमाणे वा । किं परं मरणं भवेत मरणादप्यनिष्टतमं अश्लाघ्यत्वम् , मरणादपि विशिष्यते भन्नप्रतिज्ञजीवितम् ॥ 6 ॥ 1 पिट्ठमुवेहिंति खं 2 pR0 दी । पिटुं उवेहिति पु 1 पुटुमुवेहिति खं 1 / पुटुं उबेहंति पु 2 ॥ 2 सिता खं 1 ख 2 पु । पु 2 vR0 dI0 ॥ 3 गृहीतायुध-प्रहरणाः ॥ ॥ 109 ॥ Jain Educa t ional Mjainelibrary.org. Page #220 -------------------------------------------------------------------------- ________________ उक्तः प्रशस्तदृष्टान्तः । तदुपसंहारः प्रशस्त eva209. एवं समुहितं भिक्खं वोसिज्जाज्गारवंधणं । आरंभं [वि] तिरियं कटु अत्तत्ताए परिव्वए ॥ 7 ॥ 209. एवं समुट्ठितं भिक्खुं0 सिलोगो । सम्यग् उत्थितं समुत्थितं दव्वसमुत्थाणेण भावसमुत्थाणेण य । अगारबन्धनं छित्त्वा अज्झत्थतो अवसीतमाणं आरंभ वितिरिय कत्ति दव्वे भावे चाऽऽरम्भः, वितिरियं णाम वितिरिच्छं बोलेंति, अनुलोमेहिं दुक्खमतिकाम्यन्ते नदीश्रोतोवत् । परीसहोवसग्गाणि जिणिऊण जेव्वाणरजकंखी अत्तत्ताए आत्महिताय सर्वतो संव्रजेत् , सिद्धिगमनोद्यतेन मनसा । अथवा-आतो मोक्षः सञ्जमो वा अस्यार्थः "आतत्थाए" / अथवा आप्तस्याऽऽत्मा आप्तात्मा, आप्तात्मेव आत्मा यस्य स भवति आप्तात्मा इष्टः, वीतराग इव ब्रजेदित्यर्थः ॥ 7 ॥ अज्झत्थविसीदण त्ति गतं । इदाणिं परवादवयणं । तं अत्तत्ताए परिव्वयंत210. तमेगे परिभासंति भिक्खुयं साहुजीविणं । "जे ते उ एवं भासंति 'अंतए तेऽस्माहिते॥8॥ 1एवं समुट्टिए भिक्खू खं 1 खं 2 पु 1 पु 2 bR0 dI0 ॥ 2 आतत्ताए pu1| आतत्थाए चूपा0॥ 3 एतद्वाथानन्तरं खं 2 पु 1 प्रतौ अध्यात्मविषीदनार्थाधिकारो गतः इति वर्त्तते ॥ 4जे ते उ परिभा खं 1 खं 2 pu1 पु 2 / जे एवं परिभा vR0 dii0॥ 5 अंतरे पु 1 ॥ 6ते समाहिए vR0 dii.॥ Jain Education international mainelibrary.org Page #221 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं सुयक्खंधो 3 उवसम्गपरिणज्झयणं तैउद्देसो ॥ 110 ॥ 210. तमेगे पडिभासंति0 सिलोगो । तमिति तं अत्तयाए पसंवुडं रीयमाणं, एगे ण सव्वे, समंता भासंति परिभासंति, आजीवकप्रायाः अन्यतीर्थिकाः, सुत्तं अणागतोभासियं च काऊण बोडिगा । साधुजीविणं ति णाम साधुवृत्तिः, अपापजीविनमित्यर्थः । जे ते [u] एवं भासंति अंतए त]'समाहिते, अंतए नामं आभ्यन्तरतः दूरतः तेऽसमाहिए, णाणादिमोक्खा परमसमाधी, अत्यन्तासमाधौ वर्तन्ते । असमाहिए अकारलोपं कृत्वा, संसारे इत्यर्थः ॥ 8 ॥ किं प्रभाषन्ते ?211. संबद्धसमकप्पा हु अन्न्न्न्मेन्न्न्न्स्मुच्छिता। पिंडवातं गिलाणस्स जं सारेध दलाध य ॥ 9 ॥ 211. संबद्धसमकप्पा hu0 सिलोगो । समस्तं बद्धाः संबद्धाः पुत्र-दारादिभिर्मन्थैर्गृहस्थाः, सम्बद्धैः समकल्पाः तुल्या इत्यर्थः, जधा गिहत्था "माता मे पिता मे" [AcA0 zru0 1 a0 2 u0 1 0 1] त्ति एवमादिभिः सङ्गैर्बद्धाः । अण्णमण्णसमुच्छिता णाम माता पुत्ते मुच्छिता पुत्तो वि मातरि, एवं भवन्तोऽपि शिष्या-'ऽचार्यादिभिः परस्परं संबद्धाः । अन्यच्चेदं कुर्वीत-पिंडवातं गिलाणस्स ज सारेध दलाध य, पिण्डस्य पातः पिण्डपातः भैक्षम् , एवं पिंडवायं गिलाणस्स आणेत्ता देध, यच्च परस्परतः सारेध वारेध [चोदेध ] पडिचोदेध सेजातो उद्ववेध त्ति, जं च गिलाणस्स आयरिय-vur3a-मामाएसु आहार-उबधि-बसधिमादिएहि य उवग्गहं करेह ॥ 9 ॥ 1 अतियाए vA0 mo0 ॥ 2 नाम नाभ्यदेग् चूस्प्र्0॥ 3 क्खो पदेग् vA0 mo0॥ 4 दु ख 1 / उ पु 2 ॥ 5 मण्णेसु मुखं 11 पु 2 vR0 दी । मण्णे समुखं 2 ॥ ॥ 110 ॥ in anal For Private Personal Use Only jainelibrary.org. Page #222 -------------------------------------------------------------------------- ________________ 212. एवं तुन्भे सरागत्था अन्न्न्न्म्न्न्न्न्म्न्नुव्व्सा। णट्ठसप्पधसब्भावा संसारस्स अपारगा ॥ 10 ॥ 212. एवं तुब्भे सरागत्था अण्णमण्णमणुब्बसा. सिलोगो। रागत्थिता सरागत्था सदोस-मोहा । अन्योन्यस्य । अनुगता वशं अणुव्वसा । णट्ठसप्पधसब्भावा, शोभनः पन्थाः सत्पन्थाः ज्ञानादि, सतो वा भावः सद्भावः, सत्पथसब्भावो नाम यथार्थोपलम्भः । संसारस्स अपारगा पारं गच्छन्तीति पारगाः, न पारगा अपारगाः ॥ 10 ॥ एवं भासमाणेसु 213. अह ते पडिभासेज भिक्खू मोक्ख्विसार्दो। एवं तुभेऽवभासंता दुवक्खं चेव सेवधा ॥ 11 ॥ 213. अह ते पडिभासेज0 [सिलोगो] / अथेत्यानन्तर्ये, तान् प्रतिभाषते भिक्ख मोक्खविसारदो. विसारदो नाम सिद्धान्तविज्ञायकः । स किं पडिभासति ?, एवं तुब्भेऽवभासंता दुवक्खं चेव सेवधा । दुपक्खो णाम संपराइयं कम्मं भण्णति गृहस्थत्वं वा ॥ 11 ॥ किश्च 214. तुम्मे भुंजह पाएसु गिलाणो अभिहडं ति y। तं च बीओदगं भोचा तमुद्देसादि जंकडं ॥ 12 ॥ 1 परिभासिज्जा खं 2 पु 1 पु 2 0 दी । परिहासिज्जा खं 1 ॥ 2 मे पभासेंता सं 1 ख 2 पु 1 पु 2 वृ. दी। मे विभासेंता पुचूपा0॥ 3देग्मे विभा pu0॥ 4 गिलाणा अभिहडं ति य ख 1 पु 2 गिलाणाभिहडं ति य ख 2 / गिलाणाभिहडम्मि य pu1॥ 5बीतोदगं खं 2 ॥ Jain Education Internatonal For Private Personal Use Only . Page #223 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं एयगडंग पढमो सुयक्खंघो सुत्तं 3 उवसग्गपरिणझवणं । तैउद्देसो ॥ 111 ॥ XOXOXOXXXXXXXXXX 214. तुम्मे भुंजह पाएम0 सिलोगो । तुब्भे जेहिं भिक्खाभायणेहिं भिक्खं गेहध तेहि आसंगं करेध, आजीवका परातकेसु कंसपादेसु भुंजंति, आधारोवकरण-सज्झाय-झाणेसु य मुच्छं करेध, गिलाणस्स य पिंडवातपडियाए गंतुमसमत्थस्स भत्तं मत्तेहिं कुलगेण वा अण्णतरेण वा मत्तेहिं अभिहडं भुंजध, एवं तुन्भेहिं पायपरिभोगेधि बंधोऽणुण्णातो भवति, अन्तरा य कायवधो सो य तुध णिमित्तं, आणंतो भत्तिमतो वि कम्मबंधेण लिप्पति, पाणिपायं पि ण य कायव्वं जति पादे दोसो, स च किं तुज्झ देतो णट्ठसप्पधसब्भावो ? उदाहु सेप्पधि वट्टति ? / अविण्णाणा य मिगसरिसा तुन्भे, जेण असंकिताई संकध संकितट्ठाणाई ण संकध त्ति-तं च बीओदगं भोच त्ति कंदमूलाणि ताव सयं भुंजध, सीतोदगं पिबध, एवं पुढवि-तेउ-बाउवधे वट्टध, जं च छक्कायवधणणिप्फण्णं उद्देसियं तं भुंजध, तुब्भे चेव गिहत्थसरिसा पावतरा वा गिहत्थेहिं, येन ते गृहस्था अनभिगृहीतमिथ्यादृष्टयोऽपि भवन्ति, न तु भवन्तः, जेण अभिग्गिहीतमिच्छद्दिहिणो साधुपरिवायं च करेध । दव्वं खेत्तं कालं सामत्थं ca'ppaNo वियाणित्ता कीतकड-'च्छेजादिसु वि दोसा भाणितव्वा ॥ 12 ॥ ते एवं असंजतेहिंतो वि पावतरा कता समाणा महता अपत्तिएण215. लित्ता तिव्वाभितावेणं उजाता अस्माहिता। णातिकंडैयं साधु अरुकस्सावरज्झति ॥ 13 ॥ 1 परकीयेषु कांस्यपात्रेषु भुञ्जन्ति, आहारोप्क्र्न्न्-॥ 2 पात्रपरिभोगैः ॥ 3 तव ॥ 4 पात्रे ॥ 5 सत्पथे ॥ 6 भिलेवेणं चूपा0॥ 7उजिझया पृ.दी. / उज्जया सं 1 pu1| उज्जत्ता खं 2 उज्ज्या। pu2॥ 8सेयं अरुयस्सा सं 1सं 2 pu1पु 20 dii0॥ 9 वरुजाति pu 2 cuupaa.॥ Jain Education international For Private Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ 215. लिता [तिव्वाभितावेणं. सिलोगो] / तिव्वामितावो णाम तीव्रोऽमर्षः । दसणमोहणिज्जकम्मोदएणं कोध-माण-कसायोदएण य लित्ता। उजाता णाम शून्या । एतदेव व्याचष्टे-अण्णाणा दंसण-चरित्तेहिं असमाहिता, तैरेव । विहीणा । णातिकंडुइयं साधु त्ति जधा कंडुइयं [ग] साधु त्ति, तं अरुकस्स अवरज्झति, पञ्चय पीडाहेतुत्वात् , एवं साधुहीलणा वि अप्त्या। अधवा-"लिता तिब्वाभिलेवेणं" तेण मिच्छादसणाधमलेवेण लित्ता गुणेहिं शून्या बुद्ध्यादीहिं असमाहिता आतुरीभूता भणंति-जुत्तं णाम तुब्भेहिं अम्हे गिहत्थसरिसा काउं पापतरा वा, तेऽत उच्यन्ते-णातिकंडइतं साधु, साधु णाम सुङ, अरुअं हि रुजमाणं खजइ, तं जतिण(?जत्तेण) सुद्द कंडूइजइ, 'तेतेणातिकंडूइणं ण साधु, अवरुज्झति अगस्स अरुऐत्तस्स वा, अर्थात् प्राप्तं अतिकंडुइयं ति भृशमपराध्यते, नातिरूढव्रणस्य, एवं यद्यहं त्वया नातिनिष्ठुरं उक्तो भविष्यति ततोऽहमपि नातिनिष्ठुरमेआपशपत् (?) त्वया वाऽहं यत्किञ्चन प्रलापिनाऽसम्बद्धसमकल्लोऽपदिष्टः, न चाहं तैर्गुणैयुक्तः, भवन्तस्तु कन्दमूलोदकभोजिनः उद्दिश्यकृतभोजिनश्च सच्छासनप्रत्यनीकाश्च तेन न कथं गृहस्थैः पापतरं ? इति ॥ 13 ॥ एवम् 216. तत्तेण अणुसहा ते अपडिण्णेण जान्न्या। ___Na एस णिति मग्गे असमिक्ख वती किंती ॥ 14 ॥ 1देग्णा ण दंसपु0 saM0 mo0॥ 2देग्धवले saM0 वा. mo0॥ 3 तेतेण एतेनेत्यर्थः ॥ 4देग्वापशवत् pu0 / 'वापश्ययत् vA0 mo0॥ 5णियए मग्गे पु 10 दी। नितमओ मग्गो खं 1 / नीओ मग्गो pu2॥ 6 मिक्खा खं 1 ख 2 pu1 pu2॥ 7गिती pu1॥ Jain Educati ational jainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिबुण्णिजयं पूयगडंगसुत्तं सुयक्खंधो । 112 ॥ 216. तत्तेण अणुसहा te0 सिलोगो । तत्त्वं तथ्यं सद्भूतं नानृतमित्यर्थः । अणुसट्ठा णाम अणुसासिता । ते इति आजीविकाः बोडियादयो ये चोदिश्यभोजिनः पाखण्डाः । अपडिण्णेणं ति विसय-कसायणियत्तेण जाणएण एवं वुत्ता भणंति-ण एस णितिए मग्गे, णितिओ णाम नित्यः अव्याहतः एषः, असमीक्ष्य वाचिकी कृतिर्वा । कृतिर्नाम कुशलकृतिः, ओल् पौर्वापर्यसम्बन्धसद्भावार्थोपलम्भस्तु सर्वज्ञज्ञानाद् युक्तः । अथवोपदेश एवायम्-तत्तेण अणुसहा ते अपडिण्णेण जाणए ति । कहमणुसट्ठा ?, ण एस णितिए मग्गे, न एष भगवतां नीतिको मार्गः, 'नेतिको नाम नित्यः । एष हि असमीक्ष्य भवद्भिरेव वाचा चटकरमात्रा वा कृतिः कृता ॥ 14 ॥ किञ्चान्यत् 217. एरिसा जावई एसा अग्गि बेल्ल व्व क्रिसिता। 'गिहिणो अभिहडं सेयं भुंजितुं ण तु भिक्खुणो ॥ 15 ॥ 217. एरिसा जा वई esA0 सिलोगो । एरिसा णाम येयमुक्ता 'तुब्भे संबद्धसमकप्पा वयं न' [zlo0 211] इति एषा न निर्वाहिका । कधं ?, अग्गि बेल्ल व्व करिसिता, बिल्वो हि मूले स्थिरः अग्रे कर्षितः, एवमियं वाग् भवतां संकल्पस्थूरा, निश्चयकृता न हि भवन्तः, न सम्बद्धकल्पाः, तच्चोक्तम् - 'कन्दमूलादि-उदिश्यभोजित्वाच्च' [ zlo0 214] / यतश्चैवं तेन नैष भवतां वानिश्चयः सुन्दरः । अथवा- "एरिसा मे वई एसा अग्गे वेलु व्व करिसिति" त्ति, जधा व 1नितिको saM0 mA0 mo0 ॥ 2 एरिसा मे वई पसा अग्गे वेलु व्व चूपा0 / एरिसा जावई एसा अग्गे वेणु व्व खं 1 पु 1 पु 2 vR0 दी । एरिसा ते वई एसा अग्गे वेणु व्व ख 2 ॥ 3 गिहिणं खं 1 पु 1 पु 2 चूपा0 ॥ 4 भिक्खुणं खं 1 ख 2 पु 1 pu2 vR0 दी.॥ 3 उवसग्गपरिणज्झयणं taiuddeso XXXXXXXXXXXX // 112 // Jain Edu a l For Private Personal Use Only Jainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ वंसीकडिल्ले वंसो[s]मूलच्छिण्णो न शक्यते अन्योन्यसम्बन्धत्वान्न शक्यतेऽधस्ताद् उपरिष्टाद्वा कर्षितुम् । यथाऽसौ वंसो ण णिव्वहति एवं भवतामपि इयं वाग् न निर्वाहिका, तत्र अनिर्वाहिका 'गिहिणो अभिहडं सेयं, भवन्तो हि सम्प्रतिपन्नाः 'निर्मुक्तत्वात् संसारान्तं करिष्यामः' तन्न निर्वहति, कथम् ?, यद् भवतां ग्लायतामग्लायतां गृहस्थः कन्दादीनां मात्रेणाऽऽनयित्वा ददाति तत् किल भोक्तुं श्रेयः, न तु यद् भिक्षुणाऽऽनीतमिति, एषा हि वागू भवतां न निर्वाहिका । कथम् ? गृहस्था ईयां न शोधयन्ति, आगच्छतो चास्य कश्चिद् व्यापादः स्यात् । कश्चानुक्त एवं ब्रूयात् ? यथा-गृहिणो अभिहडं सेयं, भुंजितुं ण तु भिक्खुन्नो॥ 15 ॥ किश्च 218. धम्मपण्णवणा एसा सारंभाण विसोधिया। ण तु एताहिं दिट्ठीहिं पुव्वमासि पैकप्पितं ॥ 16 ॥ | 218. धम्मपण्णवणा esA0 सिलोगो। धम्मस्स पण्णवणा एसा हिया, इदाणिं धम्मपण्णवणा 'गिहत्थाणीयं सेयं, ण पव्वैताणीतं' इति । सारंभाण विसोधिया, सारंभा णाम गिहत्था तेषां पापविशोधिका, ते हि भवद्भ्यो ददतो विशुध्यन्ते, न तु प्रव्रजिताः दाणधम्मेण संयुज्यन्ते, स्यादानयन्ति ते गृहीभूत्वा यतयः पापेन सम्बध्यन्ते । ण तु एताहिं दिट्ठीहिं, नेति प्रतिषेधे, दृष्टि[भिर्नाम ग्रहैः, न भवद्भिरेताभिदृष्टिभिः पूर्व प्रकल्पितमासीत् । प्रकल्पितं प्रदर्शितमित्यर्थः । का दृष्टयः ?, यादृशं किल गृहस्थानां तादृशमस्माकमपि अन्योन्यं किल सारयित्वा....:, न चानुकम्पताम् , अनुभवन्तोऽपि 1 गिहिणी अभिहितं शेवं भवन्तो चूस्प्र्0॥ 2NA जा सा खं 1 खं 2 पु 1 पु 2 वृ* दी.॥ 3 पकप्पियं खं 1 पु 1 pu2 / पगप्पियं खं 2 ॥ 4 परिसायियईदाआण pu0 / एरिसाहियइंदाणि saM0 / एसिसाहियईदाणि वा* mo0 ॥ XXXXOXOXOXOXOXOXOXOXO JainEducatalog For Private Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः । भारतं मानवा धमाः साङ्गो वेदश्चिकित्सितम् ॥ 1 ॥ एषामुत्तरःएरंडकट्ठरासी जघेह गोसीसचंदणपलस्स । मोल्लेण होज सरिसो कत्तियमेत्तो गणिजतो ? ॥ 1 ॥ तध वि णिगरातिरेगो सो रासी जध ण चंदणसरिच्छो । तह णिग्विण्णाण महाजणो वि सोज्झे विसंवदति ॥ 2 ॥ एक्को सचक्खुगो जध अंधलयाणं सएहिं बहुएहिं । होति पहे गहियब्वो बहुगा वि ण ते अपेच्छंता ॥ 3 ॥ एव बहुगा वि मूढा ण पमाणं जे गति ण याणति । संसारगमणगुविलं णिउणस्स य बंध-मोक्खस्स ॥ 4 ॥ ततो वादं णिरे किच्चा, तत इति ततः कारणात्, वादो णाम छल-जाति-निग्रहस्थानवर्जितः, निरं णाम पृष्ठतः, वादं निरे कृत्वा ते इति ते आजीविकाद्याः सामयिकाः मरुकाश्च विविधाः प्रगल्भिता दृष्टीभूता इत्यर्थः ॥ 17 ॥ 220. राग-दोसाभिभूतप्पा मिच्छत्तेण अभिया। अकोसे सरणं जति टंकणा इव पव्वतं ॥ 18 ॥ 1"पुराण मानवो धर्मः साङ्गोपाङ्गचिकित्सकः । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ " मनुस्मृतौ a0 12 zlo0 110 अनन्तरं प्रक्षेपकः ॥ 2 निर्विज्ञानः महाजनः अपि ॥ 3 आओसे खं 2 पु 2 / आतोसे खं 1 ॥ Jain Educat For Private Personal Use Only Delibrary.org Page #228 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं रायगडंगसुत् ॥ 113 ॥ ग्लानकृत्यं गृहस्थैः कारयन्ति, अत्र तावदावयोः साम्यम् , येन भवन्तो गृहस्थैः कारयन्ति प्रागुक्तं ग्लानस्य न कार्यम् , मा भूत् सम्बद्धसमकल्पाः अभविष्यन् । इदानीं स एव ग्लानो गृहस्थैः कारयन् तत्कृतमनुजानते, भवन्तश्च तत्कारिणः तहेषिणश्व एतां दृष्टिं भावयन्तः कथं सम्बन्धसमकल्पा न स्युः ? इति ॥ 16 ॥ किञ्च त एवम् 219. सव्वाहिं अणुजुत्तीहिं अचएंता ज्वित्ते। ततो वादं 'णिरे किच्चा ते भुजो वि' पगम्भिता ॥ 17 ॥ 219. सव्वाहि अणुजुत्तीहिं. सिलोगो । योजनं युक्तिः, अनुयुज्यत इति अनुयुक्तिः, अनुगता अनुयुक्ता वा युक्तिः अनुयुक्तिः । सर्वैः हेतु-युक्तिभिः सतर्कयुक्तिभिर्वा अचएता अशकुबन्तः जवित्तए त्ति णिजढमित्यनर्थान्तरम् । कधंण चएंति !, यथा कश्चित् कुबलीवदं भग्नं वाउवसयसरीरं विचिक्रीषुः परेणोच्यते - उत्थाप्यतां तावदयं गौः, ततो यदि शक्ष्यति तत एव ग्रहीष्यामि । स जानानः 'नैष शक्ष्यति' इति ब्रवीति- यदि ते रोचते एवमेवायं गृह्यताम् , नन्वेषोऽव्यङ्गशरीरो निरुपहतवपुर्न दृश्यते ॥ एवं सामयिक आह-मरुको वा समय इति । परैरुच्यते- येन परीसहेन परीक्षामहे । ततो ब्रूते-किमत्र परीक्षया ?, प्रत्यक्ष एवायं दृश्यते बहुजनपरिगृहीतः, ईश्वरस्वामिनं प्रतिपन्नाः, यदि नैतं तत्त्वं स्याद् नैवात्र बहुजनोऽभिप्रसज्यते । लौकिका अपि ब्रुवते 3 उवसमापरिण झयणं तैउदेसो ॥ 113 ॥ 1जहित्तते खं 2 ॥2न्निराकिच्चा खं 1 ख 2 पु 2 vR0 dI0 ॥ 3 विप्पगभियं खं 1॥4priishen इति pu0 saM0 नास्ति । Jain Educand wjainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ णिन्जुचिचुण्णिजयं सूयगडंग पढमो सुयर्खधो सुर्च |3 उवसग्ग ॥ 114 ॥ परिणज्झयणं 220. रागदोसाभिभूतप्पा0 [सिलोगो] / रज्यते येन आत्मपक्षे स रागः, परपक्षे द्वेषः, अभिभूताः पराजिता इत्यर्थः, राग-द्वेषाभ्यामभिभूतो येषामात्मा 'तेमे राग-दोसाभिभूयप्पा । मिच्छत्तेण अभिया अभिभूया इत्यर्थः । त एवमुक्ताः रोषवशा लोहिताक्षाः भृशममर्षोद्गमप्रस्पन्दिताधरौष्ठाः जिता अवदातैर्हेतुभिर्निर्ग्रन्थसूत्रैः पराजिताः अक्कोसे सरणं जंति, प्रायेण दुर्बलस्य रोषो उत्तरं भवति आक्रोशश्च, रुदितोत्तरा हि स्त्रियः बालकाश्च, क्षान्त्युत्तराः साधवः । दृष्टान्तःटंकणा इव पव्वतं, टंकणा णाम म्लेच्छ जातयः पार्वतेयाः, ते हि पर्वतमाश्रित्य सुमहन्तमवि अस्सबलं वा हत्थिबलं वा प्रारभन्ते आगलिन्ति, पराजिताः सुशीघ्र पर्वतमाश्रयन्ति, [एवं ] कुतीर्थाः पराजिताः आक्रोशयन्ति यष्टि-मुष्टिभिश्चोत्तिष्ठन्ति, न ते प्रत्याक्रोष्टव्याः । इदमालम्बनं कृत्वाअकोस-हणण-मारण-धम्मभंसाण बालसुलभाणं । लाभं मण्णति धीरो जधुत्तराणं अलाभम्मि ॥ 1 ॥ ] ॥ 18 // 221. बहुगुणप्पकप्पाई कुन्जा आत्स्माहितो॥ jeNa'NNe ण विरुज्झेज तेण तं तं समायरे ॥ 19 ॥ 221. बहुगुणप्पकप्पाई सिलोगो। गुणा पकप्पिजति जेहिं ताई गणप्पकप्पाई । गुणप्पकप्पो णाम येनाऽऽत्मपक्षः । प्रसाध्यते परपक्षश्चोभामीयते, अथवा सर्वपरीक्षकाविरुद्धो दृष्टान्तोऽबाध्यो हेतुर्वा । उक्तं हि तैउद्देसो ॥ 114 ॥ 1'तेमे ते इमे इत्यर्थः ॥2देग्प्पातिण् खं 1 ॥ 3 अत्तसमाहिते खं 1 खं 2 पु 1pu2॥4 jeNa'NNo ण खं 1 खं 2 pu 1 pu2॥ Jain Educ a tional wlaw.jainelibrary.org Page #230 -------------------------------------------------------------------------- ________________ "laukika-परीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः हेतु-प्र्तिज्ञ्याद्य्ः|" [. ] आतसमा। हितो वत्तए । आत्मसमाधिर्नाम "दव्वं खेत्तं कालं सामत्थं ca'ppaNo वियान्नित्ता|" [ ] इति, अधवा "के अयं पुरिसे ? कं च णते ?" [भाचा0 zru0 1 a0 2 u0 6 sU0 4 ] त्ति, एवं तथा तथा यथाऽऽत्मनो समाधिर्भवति । उक्तं हि-"पडिपक्खो णायव्वो0" [ ] / अधवा आत्मसमाधिर्नाम यथा परतो न घातो भवति बाधा वा। किंच-jeNa'NNe ण विरुज्झेज, येन चोक्तेन अण्णस्स उवघातो ण भवति, तथा प्रतिज्ञादयो वक्तव्याः यथा च सिद्धान्तविरुद्धा न भवन्ति ॥ 19 ॥ ___ कथं विरुध्यते ?, यो ब्रूयात्-त एव हि कृतोद्दिश्यभोजित्वाद् गृहितुल्याः, साधवस्तु मूलोत्तरगुणोद्यताः शरीरे । चानपेक्षाः, ततश्चातिप्रसक्तस्य लक्षणस्य निवृत्तये त्वपदिश्यते-इमं च धम्ममादाय0 सिलोगो । अथवा तैः परतत्रैरपदिष्टम्-नकृत्यं हि न कर्तव्यम्, मा भूत् सम्बद्धसमकल्पः, तदेतमपदिश्यते222. इमं च धम्ममादाय कासवेण पवेदिदं । कुज्जा भिक्खू गिलाणस्स अगिलाणेण समाधिए ॥ 20 ॥ 222. इमं च धम्म [ सिलोगो] / न यथा भवतां निरनुकम्पो धर्मः, अस्माकं हि इमं च धम्ममादाए कासवेण पदेयं । अथवा ये ते उक्ता उपसर्गा एते हि अग्लायता सोढव्याः, ग्लायतो हि द्रव्यपरीषहा भवन्ति, नग्लायमानस्य न 1'मायाय सं 1 पु 1 पु 2 / मादाप चूपा0॥ 2 अगिलाए स' सं 1 खं 2 pu1पु 2 . दी.॥ . Page #231 -------------------------------------------------------------------------- ________________ पढमो -णिज्जुत्तिसुण्णिजयं सूयगडंग सुयखंधो 3 उवसम्गपरिणझयणं ॥ 115 ॥ तैउद्देसो कर्त्तव्यम् , कधं । इमं च धम्ममादाय इति यद् वक्ष्यामः तं धर्ममादाय गृहीत्वा कासवेण पवेदिदं कासवग्रहणात् तीर्थकरेणैवेदं स्वयं प्रवेदितम् , न तु स्थविरैः । किश्चान्यत्-कुर्याद भिक्ख गिलाणस्स ग्लायते रोगेणान्यतरेण वा प्रथम। द्वितीयादिपरीषहादिना, अगिलाणेण अनार्दितेन अव्यथितेन राजाभियोगवत् समाधिए ति आत्मनः समाधिहेतोः कर्त्तव्यम् । ग्लानस्य वा अथवा समाधीए कायव्वं, ण मणोदुक्कडेण ॥ 20 ॥ किश्च न केवलं उबसग्गा एव अहियासेयव्वा ज्ञात्वा सोढव्याः223. संखाय पेसलं धम्मं दिहिमं प्रिन्निन्खुद्दे। उवसंग्गे अधियासेंतो अमोक्खाए परिव्वएज्जासि ॥ 21 ॥ त्ति बेमि ॥ ॥उव्स्ग्ग्प्रिन्नाए ततिओ उद्देसओ सम्मत्तो 3-3 ॥ 223. संखाय पेसलं धम्मं0 सिलोगो । संखा अट्ठविधा, तं जधा-णामसंखा ठवणसंखा दव्वसंखा ओवम्मसंखा । परिमाणसंखा गणणासंखा जाणणासंखा भावसंखा । तत्थ जाणणासंखाए अधियारो। संख्याय ज्ञात्वा । पेसलं दव्वे भावे य, व्वे जं दव्वं पीतिमुत्पादेति आहारादि, भावपेसलस्तु सर्ववचनीयदोषापेतो भव्यानां धर्म एव । सो धर्मो दुविधो-सुतधम्मो चरित्तधम्मो य । कस्य तौ प्रीतिमुत्पादयेयाताम् ?, दृष्टिमानिति दृष्टिमतः । सम्यग्दृष्टिः परिनिर्वृतः शीतीभूत इत्यर्थः । उवसग्गे अधियासेन्तो उपसर्गा ये उक्ताः ये च वक्ष्यमाणाः तान् सर्वानधिया[सयन सहन्नित्यर्थः । 1संखाए खं 1 खं 2 पु 1 पु 2 ॥ 2 सग्गे नियामित्ता आमोक्खाए खं 2 पु 1 vR0 dI0 / सग्गे नियापत्ता आमोक्खाए खं 1 / सग्गे नियामित्ता आमुक्खाय pu 2 ॥ ॥ 115 // Jain Education national For Private Personal Use Only Magainelibrary.org Page #232 -------------------------------------------------------------------------- ________________ a[मोक्खाए] मोक्षापरिसमाप्तेः । समन्ता वयेजासि परिवयेजासि । मोक्षो द्विविधः-भवमोक्षो सम्बकम्ममोक्खो य । उभयहेतोरपि अमोक्षाय परिव्रजेः इति ब्रवीमि । / 21 ॥ ॥ उपसर्गपरिज्ञायां तृतीयोद्देशकः 3-3 ॥ [उवसग्गपरिणज्झयणे चउत्थो उद्देसओ ] वुत्तं निजुत्तीए "हेतुसरिसेहिं अहेउएहिं" [ gA0 42 ] हेत्वाभासैरित्यर्थः । कथमहेतवो हेतुसदृशाः ?, वक्ष्यति hi"suheNa सुहमजेमो" वणिजवत् [zlo0 229] / तथा च "जधा गंड पिलागं वा" [ श्लो. 233 ] एवं सीलक्खलिया अण्णउत्थिया तब्भावुकाश्च ॥ 224. आहंसु महापुरिसा पुच्विं त्त्त्त्वोध्न्ना। भोचा सीतोदगं सिद्धा तेत्थ मंदे विसीदति ॥ 1 ॥ 224. [आहेसु महापुरिसा0 सिलोगो । ] आहंसुरिति आहुः । के ते ? महापुरिसा पहाणा पुरिसा, राजानो 1 उदएण सिद्धिमावन्ना खं 1 ख 2 पु 1 पु 2 vR0 dI0 / उदतेण खं 2 ॥ 2 तत्थ मंदे विसीयति खं 1 पु 2 / तत्थ मंदो विसीयति सं 2 / तत्थ मंदाऽवसीयति pu1॥ Jain Education anal . Page #233 -------------------------------------------------------------------------- ________________ पढमो णिन्जुत्तिचुणिजुयं स्यगडंग सुयक्खंधो सुर्च । 3 उवसमापरिणज्झयणं चउत्थुदेसो ॥ 116 ॥ भूत्वा वनवासं गता पच्छा णिव्वाणं गताः । पुट्विं तत्ततवोधणा, पुन्विमिति अतीते काले केचित् त्रेतायां द्वापरे च, तप एव धनं तपोधनम् , तप्तं तपोधनं यैस्त इमे तत्ततवोधणा पञ्चाग्नितापादि । लोइयाणं तेते' महापुरिसा, अस्माकं तु यदा सामन्नं प्रतिपन्नाः तदा महापुरिसा । भोचा सीतोदकं सिद्धा, सीतोदगं णाम अपरिणतं, तेण सोयं आयरंता व्हाण-पाणहत्थादीणि अभिक्खणं सोएंता तथाऽन्तर्जले वसन्तः सिद्धि प्राप्ताः सिद्धाः । एवं परम्परश्रुति श्रुत्वा अनानादिपरीषहाजिताः तत्थ मंदे विसीदंति, तत्रेति तस्मिन्ननानकव्रते फासुगोदयपाणे व त्ति ॥ 1 ॥ तत्थ से 225. अभुंजिय णमी वेदेही रामाउत्ते य मुण्जिया। बाहुए उदयं भोच्चा तधा नारायणे रिसी ॥ 2 ॥ 226. आसिले देविले चेव दीवायण म्हारिसी। पारासरे दगं भोच्चा बीताणि हरिताणि y॥3॥ 1 तेते' एते इत्यर्थः ॥ 2 उत्तराध्ययनसत्के नवमे नमिपव्वज्जज्झयणे नमिराजर्षिः ॥ 3 गमउत्ते सं 1 पु 1 / रामगुत्ते खं 2 पु 2 vR0 दी। ऋषिभाषितेषु प्रयोविंशे रामपुत्तियज्झयणे रामपुत्ते इति नाम वर्तते ॥ 4ऋषिभाषितेषु बाहुकायण चतुर्दशम् ॥ 5 तारागणे खं 1 खं 2 पु 1 पु 2 / तारायणिजज्झयणं षट्त्रिंशत्तमं ऋषिभाषितेषु । नारायणे वृ* dii0॥ 6 असिले ख 1 / "आसिले इत्यादि । आसिलो नाम महर्षिः, तथा देविलो द्वैपायनश्च तथा पराशराख्य इत्येवमादयः शीतोदकबीज-हरितादिभोगादेव सिद्धा इति श्रूयते । " इति वृत्ति-दीपिकयोर्व्याख्याने आसिलो देविल इति च पृथगृषितया निर्दिष्टौ स्तः, किञ्च ऋषिभाषितेषु तृतीयमध्ययनं दविलज्मयणं नाम वर्त्तते तत्र "असिएण दविलेणं अरहता इसिणा बुइत" इत्यत्र पाठे असिएणं इति गोत्रोक्तिर्वर्तते न पृथगृषिनाम, नापि ऋषिभाषितेषु आसिलनामकमध्ययनमन्यद् दृश्यत इत्यत्रार्थे तज्जइविचार्यम् । 7पारासरियज्झयण ऋषिभाषितेषु नास्ति । | ॥ 116 ॥ Jain Educat i matonal For Private Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ 227. ete पुट्विं महापुरिसा आहिता इह सम्मता । भोच्चा 'सीतोदगं सिद्धा जह मेतमणुस्सुतं ॥ 4 ॥ 225-227. एते पुम्वि महापुरिसा0 [सिलोगो]| प्रधानाः पुरुषाः महापुरुषाः । आहिता आख्याताः । इह सम्मत त्ति इहापि ते इसिभासितेसु पढिजंति । णमी ताव णमिपव्वजाए [उत्त0 a0 9], सेसा सव्वे अण्णे इसिभासितेसु । आसिले देविले चेव त्ति बंधाणुलोमेण गतं, इतरधा हि देविला-'ऽसिल इति वक्तव्यम् । एतेसिं पत्तेयबुद्धाणं वणवासे चेव वसंताणं बीयाणि हरिताणि य भुजंताणं ज्ञानान्युत्पन्नानि, यथा भरतस्य आदंसगिहे णाणमुप्पण्णं, तं तु तस्स भावलिंगं पडिवण्णस्स खीणचौकम्मस्स गिहवासे उप्पण्णमिति । ते तु कुतित्था ण जाणंति-कस्मिन् भावे वर्तमानस्य ज्ञानमुत्पद्यते ? कतरेण वा संघतणेण सिज्झति ? / अजानानास्तु ब्रुवते ते नमी आद्या महर्षयः भोच्चा सीतोदगं सिद्धा, भोच्च त्ति भुञ्जाना एव सीतोदगं कन्दमूलाणि च जोइं च समारम्भन्ता । जह मेतमणुस्सुतं ति भारध-पुराणादिसु । एवं एताहि कुस्सुतीउवसग्गेहिं उवसग्गिजमाणाणं [ण ] केवलं सारीरा एव उवसग्गा मानसा अपि उपसर्गा विद्यन्ते, यां श्रुतिं श्रुत्वा मनसा विनिपातमापद्यन्ते ॥ 2 ॥ 3 ॥ 4 // कथम् ? उच्यते 228. तत्थ मंदा विसीदति वाहच्छिण्णा व ग्द्द्भा। पितो अणुधावंति पीढसप्पीव संभमे ॥ 5 ॥ 1पुवं महा खं 1 पु 1 पु 2 / पुव्वमहा' खं 2 ॥ 2 अक्खाया इह पु 2 ॥ 3 बीओदगं सिद्धा इति मेतम सं 1 ख 2 pu1पु 2 vR0 dii0॥ 4 एतत् चूर्णिकृत्समाधान न सम्यगवगम्यते ॥ 5पिटुतो परिसप्पंति खं 1खं 2 पु 1 पु 2 . dI0 ॥ |6पित्त्त्तिस्प्पीव् pu2॥ . Page #235 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं स्यगडंगसुत्तं 3 उवसग्गपरिणज्झयणं चउत्थुद्देसो ॥ 117 ॥ XXXXXXXXXXXX 228. तत्थ मंदा विसीदतिः । तस्मिन्निति कुश्रुतिउपसर्गोदये मंदा अबुद्धयः विसीतंति फासुएसणिजे छक्काएसु अ परिहरितव्वेसु । दिट्ठतो-वाहच्छिण्णा व गद्दभा भारेणेत्यर्थः, खन्धेन पृष्ठेन वा । एवं ते परसामयिका कर्मगुरुगा "लुक्खमणुण्हमणियतं" [ ] एरिसेण लूहेण अजवेन्ता अस्नानादि-तव-संजमगुणे य गुरुए अचएन्ता । वोढुं त्वरितमोक्षाध्वगानां साधूनां लघुभूतानां पीढाभ्यां परिसर्पतीति पीढसप्पी, सम्भ्रमन्ति तस्मिन्निति सम्भ्रमः, जनस्या। न्यस्य त्वरितमग्गिभयात् णस्सितुकामो किल पीढसप्पी दूरातोज्झितोऽपि जणं धावंतं पिट्ठतोऽणुधावंति, एवं ते वि किल संसारभीरवो मोक्षप्रस्थिताः सीतोदगादिसङ्गात् संसार एव पडन्ति ॥ 5 ॥ इदानीं शाक्याः परामृश्यन्ते 229. इहमेगे तु मण्णंते सातं सातेण विज्ती। जित स्थ आयरियं मग्गं परमं ति समाधिता ॥ 6 ॥ 229. इहमेगे तु मण्णंते सातं सातेण विजती0 [सिलोगो] / सायं णाम सुखं श्रोतादि, तं सातं सातेणेव लभ्यते, सुखं सुखेन लभ्यत इत्यर्थः, व सुखेन मोक्षसुखं गच्छामः, दृष्टान्तो वणिजः । तुब्भे पुण परमदुक्खितत्वात् जित त्थ आयरियं मग्गं, जिता नाम दुःखप्रव्रज्यां कुर्वाणा अपि न मोक्षं गच्छत, वयं सुखेनैव मोक्षसुखं गच्छाम इत्यतो भवन्तो जिताः, तेनास्मदीयार्यमार्गेण परमं ति समाधि[त] त्ति मनःसमाधिः परमा । असमाधीए शारीरादिना दुःखेनेत्यर्थः । / 6 ॥ * ॥ 117 // 1भासंति खं 1 खं 2 पु 1 पु 2 pR0 दी । मण्णते वृपा0 ॥ 2 जे तत्थ ख 1 खं 2 पु 1 पु 2 vR0 दी. ॥ 3 आरितं म सं 1pu1 पु 2 ॥ 4 च खं1 खं 2 पु 1 पु 2 vR0 दी. चूपा0 230 गाथाचूर्णौ ॥ 5समाहिए खं 1 / समाहितो खं 2 / समाहियं pu 1 pu 2 ॥ Jain Education ational Page #236 -------------------------------------------------------------------------- ________________ 230. mA एतं अवमण्णंता अप्पेणं बहुं लुपध । एतस्स अमोक्खाए अयहारीव जूरचा ॥ 7 ॥ 230. मा एतं अवमण्णंता0 सिलोगो । a-मा-नो-नाः प्रतिषेधे, अथ तद् बुधप्रणीतं सुखात्मकं मार्गमवमन्यमानाः आत्मानमात्मना वञ्चयतेत्यर्थः, दूर दूरेण सुखातो छिन्दध । दिर्सेतो-एतस्स अमोक्खाए अयहारीव जूरधा । त एवं वदन्तः प्रत्यङ्गिरादोषमापद्यते । कधं ?, इधमेगे तु मण्णंता सातं साते ण विजते, इहेति इह नैर्ग्रन्थशासने सातं साते न विद्यते । का भावना ?-न हि सुखं सुखेन लभ्यते । यदि चेतमेवं तेनेह राजादीनामपि सुखिनां परत्र सुखेन भाव्यम् , नारकाणां तु दुःखितानां पुनर्नरकेनैव भाव्यम् । तेन सायासोक्खसंगेन जित स्थ आयरियं मग्गं, जिता नाम शिरस्तुण्डमुण्डनमपि कृत्वा सम्यग्मार्गमास्थाय मोक्षं गच्छन्ति । परमं च समाधिता मोक्खसमाधि, इह वा जाऽसंगसमाधि । उक्तं हिनैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ 1 ॥ [प्रशम0 A0 128] मा एतं अवमण्णंता, a-मा-नो-नाः प्रतिषेधे । एतं ति एतं आरुहतं मग्गं अवमण्णता आत्मानमात्मना बहुं लुपध बहुं परिभविजध । को दृष्टान्तः ?, एयस्स अमोक्खाए अयहारि व्व जूरधा ॥ 7 ॥ कधं ?, जेण तुब्भेव 1 मा तेतं खं 2 ॥ 2 अवमंतित्ता खं 1 ॥ 3 अप्पेणं लुपहा बहुं खं 1 खं 2 पु 1 पु 2 ॥ 4 आमो खं 2 पु 1 ॥ 5 अओहारे व्व जूरहा ख 2 / अयहारि व्व जूरहा खं 1 पु 1 pu2॥ 6229 सूत्रगाथा punraavrtyte॥ Jain Education Interational wwjainelibrary.org Page #237 -------------------------------------------------------------------------- ________________ पढमो णिज्जुतिचुण्णिजयं सूयगडंगसुचं सुयर्खधो 3 उवसग्गपरिण ॥ 118 ॥ ज्झयणं 231. पाणातिवादे वदंता मुसावादे वैऽस्ण्ज्ता। अदिण्णादाणे वहता मेहुणे य परिग्गहे ॥ 8 ॥ 231. पाणातिवादे वर्दृता0 सिलोगो। स्यात्-कथं प्राणातिपाते वद्महे ?, येन पचना नि] पाचनानि चानुज्ञातानि । उक्तं हिपचन्ति दीक्षिता यत्र पाचयन्त्यथवा परैः । औदेशिकं च भुञ्जन्ति न स धर्मः सनातनः ॥ 1 ॥ [ मुसावादे वि असंजता संजत त्ति अप्पाणं भणध । अदत्तादाणे वि जेसिं जीवाणं सरीराई आहारेति तेहिं अदत्ताई औएह । धेनूनां वत्सवृद्धय नियुञ्जितुं मैथुनेऽपि प्रेष्य-गो-पशुवर्गाणाम् । परिग्रहेऽपि धन-धान्य-प्रामादिपरिग्रहः । एवं कोध माण जाव मिच्छादसणसल्ले इति । एवं तावत् शाक्याः अन्ये च तद्विधाः कुतीर्थाः ॥ 8 ॥ 232. एवमेगे तु पासत्था पण्णवेंति अन्नारिया। इत्थीवसगता बाला जिणसासणपरम्मुहा ॥ 9 ॥ 232. एवमेगे तु पासत्था0 सिलोगो । एवं अवधारणे । ऐते इति एते शाक्याः अन्ये च तद्विधाः । पार्श्व तिष्ठन्तीति पार्श्वस्थाः, केषाम् ?-अहिंसादीनां गुणानां णाणादीण वा सम्मैंसणस्स वा । किम् ?, पण्मति सुहेण सुहं । 1पाणादिवाए खं 1 ॥ 2 असंजता खं 2 पु 2 ॥ 3 आह च घेनूनां च सत्वध्या नियुचूस्प्र्0॥ 4 इत्थीवसगा बाला सं 131 / इत्थीसंगता बाला सं 2 ॥ 5-6 'एते' एके इत्यर्थः ॥ cautthudeso // 118 // Jain Educa t ional For Private Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ अथवा इमं पण्णवेंति दगसोयरियादयो सुखलिप्ता वा अजितेन्द्रियाः इत्थीवसगता बाला जिणसासणपरम्मुहा । किं पण्णवेति ?-विसणिग्घातणे तु कज्जमाणे णत्थि अधम्मो, अप्पणो परस्स वा सुखमुत्पादयतः अप्येवं धर्मो भवति, न त्वधर्मः । ॥ 9 ॥ को दृष्टान्तः 233. जधा गंडं पिलागं वाणिप्पीलेत्ता मुहत्तगं । एवं विण्णवण त्थीसु दोसो तत्थ कुतो सिया?॥10॥ 233. जधा गंडं पिलागं vA0 सिलोगो । जधा कोइ अप्पणो परस्स वा गंडं पिलागं णिप्पीलेत्ता पूर्व सोणितं वा हिस्सावेति को अधम्मो ?, एवं जो कोइ इत्थिशरीरे शुक्रविषनिर्घात कुर्यात् तत्र को दोषः स्यात् ? / एवं विण्णवण । स्थीसु, एवं अनेन प्रकारेण विज्ञापना नाम परिभोगः एकार्थिकानि, आसेवनादोषः तत्र कुतः स्यात् ? ॥ 10 ॥ किञ्च 234. जधा मंधातै पणाम थिमितं पियति दगं । एवं विण्णवण स्थीसु दोसो तत्थ ku~o सिया ? ॥ 11 ॥ 234. जधा मंधातै ण्णाम. सिलोगो । मंधातई णाम मेसो । सो जधा उदगं अकलुसेन्तो यण्णुएहिं णिसोदितुं 1वा परिपीलेज खं 1 खं 2 पु 1 pu2| वा परिपीलेत्ता vR0 दी.॥ 2देग्वणित्थीसुखं 1 ख 2 pu1पु 2 ॥ 3 को सिता खं 1 pu1॥ 4 मंधादती खं 1 ख 2 / मंधादप पु 2 vR0 दी। मंधायती pu1॥ 5 जती खं 1 खं 2 pu1pu2॥ / 6देग्वणिस्थीसुखं 1खं 2 पु 1 पु 2 ॥ 7कमओ खं 1 pu1॥ Jain Education international . Page #239 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्वं 3 उवसम्गपरिण ॥ 119 ॥ ज्झयणं चउत्थुरेसो (? णिसीदितुं ) गोप्पए वि जलं अणाडुआलेतो पियति, एवमरागो चित्तं अकलुसेन्तो जै इथि विण्णवेति को तत्थ दोसो ? / उक्तं च-"प्राप्तानामुपभोगः शब्द-स्पर्श-रूप-रस-गन्धानाम् । " [ ] ॥ 11 ॥ किञ्च235. जधा विहंगमा पिंगा थिमितं पियति दगं । एवं विण्णवण त्थीसु दोसो तत्थ कुतो सिया? ॥ 12 ॥ 235. जधा विहंगमा पिंगा. सिलोगो । विहायसा गच्छन्ती विहंगमा पिंगा पक्खिणी AgAseNa'vacaraMtI उदगे अभिलीयमाना अविक्खोभयंती तंजलं चंचूए पिबति । एवं विण्णवण स्थीसु, एवमरजमाणो यदि सम्प्राप्तान् भोगान् भुञ्जीत अत्र को दोषः ? / उत्तरदाणं-णणु तेसिं आसेवणा चेव संगकरणं 'मेधुणभावं आसेवामि' त्ति । जैध णाम मंडलग्गेण सीसं छेत्तूण कस्सई पुरिसो । अच्छेज्ज पराहुत्तो किं णाम ततो ण चेप्पेज ? ॥ 1 ॥ जध वा विसगंडूसं कोई घेत्तूण णाम तुहिक्को । अण्णेण अदीसंतो किं णाम ततो ण वि मरेज ? ॥ 2 ॥ जध वा वि सिरिघरातो कोई रयणाणि णाम घेत्तूणं । अच्छेज्ज पराहुत्तो किं णाम ततो ण घेपेज्जा ? ॥ 3 ॥ ] ॥ 12 // 1 जती खं 1 खं 2 पु 1 pu2॥ 2देग्वणा थीसुखं 2 / वणित्थीसु खं 1 पु 1 pu2॥3.कोख्ण् 1 pu1॥ 4 मेजलं वभूए pu0 saM0 / मे जलं वभूए वा mo0 ॥ 5 एतास्तिस्रोऽपि गाथा वृत्तिकृता शीलाकेन नियुक्ति गाथात्वेन निर्दिष्टा व्याख्याताश्चापि सन्ति, नियुक्त्यादर्शेष्वपि च दृश्यन्ते, किन्तु चूर्णिकृता नियुक्तिगाथात्वेन निर्दिष्टा व्याख्याता वा न सन्ति, तदत्र तज्ज्ञा एव प्रमाणम् ॥ 6देग्ण सिरं छेत्तूण कस्सइ मणुस्सो खं 1 खं 2 pu 2 ॥ 119 ॥ Jain Education inational wilwgainelibrary.org. Page #240 -------------------------------------------------------------------------- ________________ 236. एवं तु समणा एगे मिच्छाद्दिट्ठी अन्नारिया। अज्झोववण्णा कामेहिं पूयणा इव तरुणए ॥ 13 ॥ 236. एवं तु समणा एगे* सिलोगो । एवं अनेन प्रकारेण, तु विसेसणे, [समणा] नास्मदीयाः परे, एके त्ति । परेषामपि न सर्वे एके मिथ्यादृष्टयः अनार्या मिच्छाद्दिट्ठी अणारिया, अथवा मिथ्यादृष्टित्वेऽपि कर्मभिरनार्याः । अझोववण्णा । कामहिं, दुविहेहि वि कामेहिं । दिलुतो-पूयणा इव तरुणए, पूयणा णाम औरणीया, तस्या अतीव तण्णगे छावके स्नेहः । जतो जिज्ञासुभिः कतरस्यां कतरस्यां जातौ प्रियतराणि स्तन्यकानि ?, सर्वजातीनां छावकानि अनुदके कूपे प्रक्षिप्तानि । ताश्च सर्वाः पशुजातयः कूपतटे स्थित्वा सच्छावकानां शब्दं श्रुत्वा रम्भायमाणास्तिष्ठन्ति, नाऽऽत्मानं कूपे मुश्चन्ति, अल् तत्रैकया पूतनया आत्मा मुक्तः ॥ 13 ॥ त एवं पूतणा इव तरुणए मुच्छिता गिद्धा कामेसु 237. अणागतमपासंता प्चुप्प्न्न्न्न्ग्वेस्न्ना। ते पच्छा अणुसोयंति झीणाऽऽउम्मि जोव्वणे ॥ 14 ॥ 237. अणागतमपासंता0 सिलोगो । अनागतकाले किम्पाकफलाहारवद् विषयदोषानपश्यन्तः पचुप्पण्णविसयगवेसणा णाणाविहेहिं उबाएहिं विसयसुहं उपायंता ते पच्छा अणुसोयंति, ते इति अण्णउत्थिया परलोकं प्राप्ता अनु 1एवमेगे उ पासत्था मिखं 1 ख 2 पु 1 पु 2 vR0 dii0॥ 2 पूइणा खं 2 ॥ 3 खशावकानामित्यर्थः ॥ 4देग्मपस्संता खं 1 खं 2 पु 1 पु 2 ॥ 5देग्सगा खं 1 ख 2 पु 2 vR0 दी। सए पु.1॥ 6परितप्पंति झीणे आउम्मि खं 1 पु 1 पु 2 vR0 दी । परितप्पंति झीणे अतीतम्मि खं 2 ॥ Jain Education For Private Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ णिज्जुचिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्वं ॥ 12 ॥ 3 उवसमापरिणज्झयणं चउत्थुरेसो शोचन्ते देवदुर्गतौ, यत्र वाऽन्यत्रोपपद्यन्ते । दृष्टान्तः-झीणाऽऽउम्मि जोवणे, यथाऽतिक्रान्तवयसः क्षीणेन्द्रिय-शरीर-बुद्धिबल-पराक्रमाः नानाविधैः क्रीडाविशेषैः तरुणान् क्रीडतो दृष्ट्वा वयमप्येवं क्रीडितवन्तः [इति ] तीब्रमनुशोचन्ति, एवं तेऽपि परलोकं प्राप्यानुशोचन्ति, इह च मरणकाले-नास्माभिर्जितेन्द्रियत्वं भावितं वैराग्यं वा । उक्तं hi__ हतं मुष्टिभिराकाशं तुषाणां कुट्टनं कृतम् । यन्मया प्राप्य मानुष्यं सदर्थे नाऽऽदरः कृत्ः॥1॥ उक्तं बहु चरित्रं च स्वार्थश्च [न] प्रहावितः । तत्रे(त्रै)व मन्ये शोचन्ते [ ॥ 14 ॥ यथा के ? उच्यते238. जेहिं काले परिक्कतं सुकडं तेसिं सामण्णं । ते धीरा बंधणुम्मुक्का णावखंति जीवितं ॥ 15 ॥ 238. जेहिं काले परिकंतं0 सिलोगो। जे इति अणिहिट्ठणिद्देशे । कालो नाम तारुण्यं मध्यमं क्यः, यो वा यस्य कालो ध्यानस्याध्ययनस्य तपसो वा । तेषामेकेषां सुकृतं नाम श्रामण्यम् , त एव च श्रमणाः त एव मोक्षाकाहिणस्त एव साधवो साधर्मिका वा । ते धीरा बंधणुम्मुक्का त एव धीराः त एव बंधणविमुक्का । बन्धनं कलत्रादि कर्म वा । ये किं कुर्वन्ति ?, जे णावकंखंति जीवितं पुव्वरत-पुव्वकीलितादिअसंजमजीवितं [न] वाञ्छन्ति ॥ 15 ॥ 1खण्डनं pu0 / कण्डनं वृत्तौ॥ 2परक्तं न पच्छा परितप्पए ख 1 ख 2 पु 1 पु 2 वृ* dii0॥ 3 वीरा खं 1 पु 1 pu2॥ 4 णोमुका खं 1 ॥ 5जीवितुं खं 1 vR0॥ ॥ 120 // Jain Educatreational jainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ 239. जधा णदी वेतरणी दुत्तरा इह स्म्म्ता। एवं लोगंसि नारीओ दुरुत्तराओ अमतीमया ॥ 16 ॥ 239. जधा णदी वेतरणी. सिलोगो। यथेति येन प्रकारेण । वेगेन तस्यां तरन्तीति वेतरणी नाम परोक्षा श्रवादिषु । सा हि तीक्ष्णश्रोतस्त्वाद् विषमतटत्वाच्च दुःखमुत्तीर्यते इति दुस्तरा । सर्वलोकप्रतीतैवासौ, पाखण्डिनां च केषाञ्चित् , इहेति इह प्रवचने, वक्ष्यमाणमपि च "जहितं णदी वेतरणीति दुत्तरा" [ ] / एवं लोगंसि नारीओ दुरुत्तराओ, एवं अनेन प्रकारेण सर्वोपसर्गेभ्योऽनुलोमेभ्यः प्रतिलोमेभ्यश्च दुस्तरतरा नार्यः, ता हि नानाविधैर्हावभाव-विलासरुत्तितीषूनभिभवन्ति, वैतरण्यां तत्रैव तत्रैव निमज्जापयन्ति । ता हि दुक्खं द्रव्य-भावतः परिहियन्ते अमतीमय त्ति न मतिमान् अमतिमान् तेनामतिमता ॥ 16 ॥ 240. "जेहिं ते णारिसंजोगा पूयणा पिट्टतो क्ता। सव्वमेयं णिरे किच्चा ते ठिता सुसमाधीए ॥ 17 ॥ 240. जेहिं ते णारिसंजोगा सिलोगो । य इत्यनिर्दिष्टनिर्देशः । त्रिविधा नार्यः, नारीभिः संयोगा नारीसंयोगाः, मैथुनसंसर्गा इत्यर्थः । पूयणा पिट्ठतो कत त्ति, पूयणा नाम वस्त्रा-उन्न-पानादिभिः स्नाना-'ङ्गरागादिभिश्च shriirpuujnaa। 1दुरुत्तरा पु 2 ॥ 2 लोगम्मि pu1॥ 3 दुत्तरा अम खं 1 ख 2 पु 10 दी । दुरुत्तरा pu2॥ 4 जेहिं नारीण सं सं 1 सं 2 पु 1पु 20 दी* ॥5निराकिच्चा ख 1 पु 2 vR0 दी.॥6'माहिए ख 1सं 2 pu1pu2॥7देग्ज्ञात् चूस्प्र्.॥ स्यगड 21 Page #243 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो । सुयक्खंधो सुत्तं 3 उवसग्गपरिणज्झयणं चउत्थुद्देसो ॥ 121 ॥ उक्तं हि-"णो सायासोक्खपडिबद्ध भवेजा" [ ] / अथवा त एव नारीसंयोगाः पूतनाः पातयन्ति धर्मात् पासयन्ति वा चारित्रमिति पूतनाः, पूतीकुर्वन्नित्यर्थः । पृष्ठतो कृता नाम उज्झिता । सव्वमेवं णिरे किच्चा, सर्वमिति येऽन्ये उपसर्गाः क्षुत्-पिपासा-शीतोष्णादयः निरे नाम पृष्ठे कृत्वा, अथवाऽनुलोमाः प्रतिलोमाश्च । सोभणाए समाधीए ण उवसग्गेहिं खोहिज्जंति ॥ 17 ॥ किञ्च 241. एते ओहं तरिस्संति समुदं व व्व्हारिन्नो। जत्थ पाणा विसण्णासी कंचंती सह कम्मणा ॥ 18 ॥ 241. एते ओहं तरिस्संतिसिलोगो । एते णाम जेहिं एते इत्थिपरीसहादयः उपसर्गा जिताः । द्रव्यौघः समुद्रः, भावौघस्तु संसारः । तरिस्संति ते, नान्ये, न वा भावेन । दृष्टान्तः-समुदं व ववहारिणो समुद्रतुल्यं समुद्रवत् , | व्यवहरन्तीति व्यवहारिणो वणिजः पोतैस्तरन्ति । जत्थ पाणा विसण्णासी, यस्मिन् यत्र एते पाषण्डाः गृहस्थस्वभावं गताः विषयजिता विषण्णा आसते गृहिणश्च, इह परत्र च कचंती सह कम्मणा । कृत्यन्ते छिद्यन्त इत्यर्थः ॥ 18 ॥ 242. तं च भिक्खू परिण्णाय सुव्वते समिते च्रे। मुसावादं विवेजेज अदिण्णादि च वोसिरे ॥ 19 ॥ 1 समुदं व खं 1 खं 2 पु 1 पु 2 ॥ 2 किच्चंती पु 1 ॥ 3 सयकम्मुणा खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 4 विसण्णेसी चूस्प्र्0॥ 5विवजेजाऽदिण्णादाणाइ वो खं 1 पु 2 0 दी। च वजेजा अदिण्णादाणं च वो खं 2 / विवजेजाऽदिण्णादाण ca vo pu1॥ ॥ 121 // Jain Education I o nal Warainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ 242. तं च भिक्खु परिण्णाय. सिलोगो । दुविहाए परिणाए परिज्ञाय जाणणापरिण्णाए उवसग्ग-परीसहे जाणित्ता पञ्चक्खाणपरिणाए उद्वितो ते अहियासेमाणो सुव्वते समिते चरे, समितग्रहणाद् उत्तरगुणा गृहीताः । मूलगुणा पुण इमे-मुसावादं विवजेज, कस्मान्मृषावादः पूर्वमुपदिष्टः ? न प्राणातिपातः ? इति, उच्यते, सत्यवतो हि व्रतानि भवन्ति, नासत्यवतः, अनृतिको हि प्रतिज्ञालोपमपि कुर्यात् , प्रतिज्ञालोपे च सति किं व्रतानामवशिष्टम् ?, तं मुसावादं विसेसेण वज्जए विवजए । अदिण्णादि च वोसिरे, अदिण्णमादिर्यस्याऽऽश्रवगणस्य सोऽयं अदिण्णाद्याश्रवगणः, तं अदिनादि विवज्जए । तं जधा-पाणादिवादादि जाव परिग्रहम् ॥ 19 ॥ प्राणातिपातप्रसिद्धये त्वपदिश्यते 243. उडे अहे तिरियं वा जे केई त्स्-थाव्रा। सव्वत्थं विजं विरतिं संति-व्वाणमाहितं ॥ 20 ॥ 243. उर्दू अहे तिरियं vaa0सिलोगो। ऊर्ध्वमधस्तियगिति क्षेत्रप्राणातिपातो गृहीतः । जे केई तसथावरा इति द्रव्यप्राणातिपातः । सर्वत्रेति प्राणातिपातभावश्च सर्वावस्थासु, विजं विद्वान् , सर्वत्र विरतिं सर्वविरतिं विद्वान् कुर्याद् इति वाक्यशेषः । विरति एव हि संतिणेव्याणमाहितं, विरतीओ वा विरतस्स वा संतिणेव्वाणमाहितं, शान्तिरेव निर्वाणमाख्यातं संतिणेवाणमाहितं । अहवा संति त्ति वा व्वाणं ति वा मोक्खो त्ति वा कम्मखयो त्ति वा एगहु~, तेनापदिश्यते XXXXXXXXXX 1 उड्ढमहे खं 1 खं 2 पु 1 पु 2 ॥ 2'त्थ विरति कुजा संति खं 1 kha 2 pu 1 pu 2 bR0 dI0 // Jain Educat mjainelibrary.org. Page #245 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं ॥ 122 ॥ XXX संति व्वाणमाहितं ॥ 20 ॥ उक्ता उपसर्गाः, ते च सर्व एव सोढव्याः । आत्मसचेतनीयोपसर्गापवादस्तु नाऽशरीरो धर्मो भवतीति कृत्वा - * 244. इमं च धम्ममायाय कासवेण पवेदितं । Jain Educationational कुज्जा भिक्खू गिलाणस्स अगिलाए समाहिते ॥ 21 ॥ * 245. संखाय पेसलं धम्मं दिट्टिमं परिणिव्वुडे । उवसग्गे णिरे किच्चा आमोक्खाए परिव्वज्जासि ॥ 22 ॥ त्ति बेमि ॥ ॥ उवसग्गपरिणा ततियं अज्झयणं सम्मत्तं ॥ 3 ॥ ॥ उपसर्गपरिज्ञाध्ययनं समाप्तम् ॥ 3 ॥ [ ग्रन्थाग्रम् - 3000 ] ॥ 1 माया pu1 ॥ 2 संखाए खं 1 पु 1 ॥ 'सग्गेऽहियासेत्ता A' नं 2 / 'सग्गे निययत्ता आदेग् 3 सग्गे नियामेत्ता आदेग् पु 2 vR0 dI0 / सग्गे नीयापत्ता आदेग् खं 1 | 1 ॥ 4 ण्णज्झ पु 2 ॥ XOX OX O FOXOXOXOX पढमो सुयक्खंधो 3 उबसम्गपरिणायणं cautthuso ॥ 122 // Painelibrary.org Page #246 -------------------------------------------------------------------------- ________________ 4 [ चउत्थं इत्थीपरिण्णज्झयणं ] [पढमो उद्देसओ] इदाणिं इत्थपरिण्ण त्ति अज्झयणं । उवक्कमादि चत्तारि अणुयोगदारे परूवेऊणं अत्थाधियारो । सो दुविधो-अज्झयणत्था धियारो उद्देसत्था धियारो य । अज्झयणत्थाहियारो जाणणपरिण्णाए तिविधाउ वि अत्थिगाउ जाणित्तु पञ्चक्खाणपरिणाए ताओ परिहरितव्वाओ । उद्देसत्था धियारे इमा गाहा पढमे संथव-संलवाइएहिं खलणा उ होति सीलस्स । बितिऐं इहेव खलियस्से विलंबणा कम्मबंधो य ॥ 1 ॥ 47 ॥ पढमे संथवसं लावाइएहिं0 गाहा । पढमे उद्देसए यथा येन प्रकारेण संवाससंथवेण संबद्धवसधिमादीहि य दोसेहिं 1 'अथगाउ' स्त्रिय इत्यर्थः ॥ 2 संलवमाइहिं खं 2 पु 2 ॥ 3u होज खं 1 खं 2 vR0 ॥ 4 बीए खं 1 ॥ 5ssa'NabatthA कम्म 1 / 'स्स अवस्था कम्म खं 22 ॥ 6देग् धियादी' vA0 mo0 ॥ O-XO-XO-XO-X-XXX-XX XOXOXO Page #247 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्तं 4 इत्थीपरिपणज्झयणं पढमुद्देसो ॥ 123 ॥ गमणा-गमणमादिपुच्छाहि य उल्लाव-सलाव-भिण्णकधाहि य इत्थीहिं सद्धिं सीलक्खलणं भवति पढमुद्देसे । विलंबणाओ लभति चोदिजंतो वितिउद्देसए खलितो समणधम्माओ, विलंबणा पाविजति लिंगत्थओ होन्तो, स वा लिंगाओ अप्पं वा लिंगं वा सपक्ख-परपक्खातो य हीलणं पावति ॥ 1 ॥ 47 ॥ णामणिप्फण्णे णिक्खेवे इत्थिपरिण्णा । इत्थि परिण्णा य दुपदं णाम । तत्थित्थीए दव्वाऽभिलाव चिंधे वेदे भावे य इत्थिन्निक्खेवो। अभिलावे जह सिद्धी भावे वेदम्मि उवउत्तो ॥ 2 ॥ 48 ॥ दव्याभिलाव चिंधे0 गाधा । जाणगसरीरभवियसरीरवतिरित्ता दुविधा-मूलगुणणिव्यत्तणाणिव्वत्तिया य उत्तरगुणनिव्वत्तणानिव्वत्तिया य । मूलगुणे इत्यिसरीरगं विप्पजढं जीवेणं, उत्तरगुणे कट्ठकम्मादिसु । अथवा दबत्थी तिविधाएगभविया बद्धाउया अभिमुहणामा-गोता । अभिलावत्थी जधा साला माला वेला सिद्धी इत्यादि । चिंधित्थी अवगतवेतं । इत्थीशरीरगं, तं पुण छउमत्थस्स केवलिस्स वा । वेदित्थी इत्थिवेदं वेयमाणी । भावित्थी आगमतो णोआगमतो य । आगमतो इत्थिवेदजाणओ त्दुवुत्तो। [णोआगमतो] इथिवेदणाम-गोताई कम्माई वेदयमाणो जीवो ॥ 2 ॥ 48 ॥ | इथि भणिया । इदाणिं परिणा, सा जधा सत्थपरिणाए [AcA0 ni0 gA0 37] | जधा संजताणं इत्थिपरिणा तधा संजतीणं पुरिसपरिण्णा । इत्थीपडिपक्खो पुरिसो तेण तस्स वि णिक्खेवो भाणितव्वो 1खलितो चूसप्र0 ॥ 2 अभिलावो ख 1 ॥ 3 वेयंसि खं 1 ॥ ॥ 123 ॥ Jain Educati o nal Finelibrary.org Page #248 -------------------------------------------------------------------------- ________________ xxxxx णामं ठवणा दविए खेत्ते काले य पैजणणे कम्मे । भोगे गुणेय भावे दस एते पुरिसणिक्खेवा ॥ 3 ॥ 49 ॥ मंठा दविए0 गाधा । णामे जधा घडो पडो कलसो । ठवणापुरिसो कटुकम्मादिकता जिणपडिमा वासुदेवपडिमा एवमादि । दव्वे जाणगसरीरादि जधा इत्थी तथा भाणियन्त्रं । खेते जो जत्थ खेत्ते पुरिसो, जधा सोरट्ठो सावगो मागधो वा एवमादि, यस्य वा यत् क्षेत्रं प्राप्य पुंस्त्वं भवति, अन्यत्र न भवति । कालपुरुषोऽपि यावन्तं कालं पुरुषो भवति, जधा - "पुरिसे णं भवंते पुरिसो त्ति कालतो केवचिरं होति ?, जघण्णेगं एवं समयं उक्कोसेणं सागरसयपुत्तं" [जीवा0 प्रति0 2 sU0 54 पत्र 67 ] / यो वा यस्मिन् काले पुरुषो भवति, [ जहा कोइ एगम्मि पक्खे पुरिसो, ] एगम्मि पक्खे णपुंसगो । प्रजन्यते अनेनेति प्रजननम् तद् यस्य केवलमस्ति न पुंस्त्वं स प्रजननपुरुषः । कम्मपुरुसो नाम यो हि अतिपौरुषाणि कम्माणि करोति, यथा वासुदेवः, स कर्मपुरुषः । भोगपुरिसो चक्कवट्टी । गुणपुरिसो णाम यस्य पुरुषगुणा विद्यन्ते इमे । तद्यथा व्यायामो विक्रमो वीर्यं सत्त्वं च पुरुषे गुणाः । कान्तित्वं च मृदुत्वं च विक्लवत्वं च योषिताम् ॥ 1 ॥ [ 1 भावपुरिसो आगमतो णोआगमतो य । आगमतो पुरिसो पुरिसजाणगो तदुवउत्तो । गोआगमतो पुरिसणाम - गोताई कम्मा वेदयंतो । दस एते पुरिसणिक्खेवा इति ॥ 3 ॥ 49 ॥ 1 पजणण पु 2 ॥ KO-Ka X Page #249 -------------------------------------------------------------------------- ________________ णिज्जुत्तिखुण्णजयं सूयगडंगसु ॥ 124 ॥ पढमे संथव0 गाधा, जे निहिता पढमे संथव-संलावादिगेहिं पुव्वृत्तं - सूरा मो मण्णता केइतवियाहि उवहि-नियडिप्पहाणाहिं । गेहिता तु अभय - पज्जोत- कै आधारादिणो बहवे ॥ 4 ॥ 50 ॥ सूरा मो मण्णता0 गाधा । सूरा मो मण्णंता, इत्थिहि अपडिविरत त्ति वाक्यशेषः । कैतवं नाम माया, कैतवयुक्ताः कैतविकाः । उवधी नाम अन्येषां वशीकरणम् । अधिका कृतिः निकृतिः नियडी । तत्प्रयोगाद् गहिता तु अभय - पजोत- कूआधारादिणो, सूरो पोतो, कूवया (धा) रो तबस्सी, एवमादिणो जीवा इत्थिदोसेण इह परभवे य णाणाविधाई दुखाई पाति हत्थ - पायच्छेदादीणि ॥ 4 ॥ 50 ॥ Jain Education national * तम्हा ण हु~ वीसंभो गंतव्वो णिश्चमेव इत्थीणं । पढमुद्देसे भणिता जे दोसा ते गणतेणं ॥ 5 ॥ 51 ॥ * सुसमत्था वि असमत्था कीरंती अप्पसत्तिया पुरिसा । दिस्संति सूरवादी णारीवसगा पण ते सूरा ॥ 6 ॥ 52 ॥ 1 कतियवियाहिं उयहिप्पहा खं 1 पु 2 0 ॥ 'कूलवालादि खं 2 पु 2 vR0 ॥ 4 उ खं 2 पु 2 ॥ खं 1 खं 2pu2 ॥ 8 'वायी नारी' नं 1 ॥ 5 2 गहिया हु अभदेग् खं 1 खं 2 pu2 ॥ 3 कूलवारादि खं 1 / इत्थी सुं खं 22 ॥ 6 तथा va'sama खं 2 पु 2 ॥ 7 दीसंति (OXCXCXCXXXXXXXX पढमो सुयक्खंधो 4 इत्थीपरि णायणं पढमुद्दे सो ॥ 124 ॥ Page #250 -------------------------------------------------------------------------- ________________ धर्मं प्रति असमर्थाः । अप्पसत्तिया नाम परीसहभीरुणो । रणसूरवादिणो वि णारीवसगा दीसंति, जधा ते चेव जोदादयो । / 5 / / 6 / / 51 / / 52 / / को पुण सूरो ?, उच्यते * धम्मम्मि जो दढमेई सो सूरो सत्तिओ य वीरो य । ण हु धम्मणिरुच्छाहो पुरिसो सूरो सुबलिओ वि ॥ 7 ॥ 53 ॥ जो धम्मम्मि दढो सूरो सत्तिगो य, ण उ जो धम्मणिरुच्छाहो, धर्मं प्रति सूरो भवति । यद्यपि बलवानसौ सरीरेण तथाऽप्यसौ दुर्बल एव ॥ 7 ॥ 53 ॥ * एते चैव य दोसा पुरिसपमादे वि इत्थिगाणं पि । तम्हा तु अप्पमादो विरागमइग्गम्मि तासि पि ॥ 8 ॥ 54 ॥ ॥ चउत्थमज्झयणं सम्मतं ॥ 4 ॥ 'पुरिसोत्तरिओ धम्मो' त्ति काउं तेण इत्यीपरिण्णा वृत्ता । इत्थीण वि एसा चेव विवरीता पुरिसपरिणा ॥ 8 ॥ 54 ॥ गयो णामणिप्फण्णो । सुत्ताणुगमे सुत्तमुच्चारतन्त्रं अखलितादि जाव पंचधा विद्धि लक्षणमिति । सुत्तस्स सुत्तेण 1 मदी खं 22 ॥ 6 मसि 1 / खं 1 ॥ 2 धम्मि णि 60 mo0 ॥ 3 य खं 1 ॥ 4 पुरिससमाए वि सं 1 खं 2 पु 2 0 ॥ 5 इत्थकाण मग्गम्मि बार्सिसु खं 2 ॥ XCXBX-OX CXCXCXCXCXCXCXCX Page #251 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो 4 इत्थीपरिण्णज्झयणं पढमुद्देसो णिज्जुत्ति- संबंधो-"आमोक्खाय परिव्वएज्जासि" [gA0 245] त्ति पडिलोमे उबसग्गे अधियासेन्तो इमे इत्यन्ये अनुलोमाः । उपोद्धात चुण्णिजुयं भी एव तस्योपदिश्यते-पूर्व प्रव्रजति पश्चादुपसर्गान् सहतीत्यतोऽपदिश्यतेसूयगडंग 246. 'ये मातरं च पितरं च, विप्पजधाय पुब्बसंजोगं । सुत्तं ___ एगे सहिते चरिस्सामि, आरतमेधुणो ऽविवित्तेसी ॥ 1 ॥ ॥ 125 // 246. ये मातरं च पितरं ca0 वृत्तम् । ये इति अणिहिट्ठणिदेसो । चशब्दोऽधिकवचनादिषु, भ्रातरं भगिनी[मि]त्यादि । विविधं प्रधाय विप्रधाय तृणमिव पटान्तलग्नम् । पूर्वसंयोगो गृहसंयोगः, अथवा जातः सन् यैः सह पश्चात् संयुज्यते स संयोगः, स तु भार्या-श्वशुर-पुत्र-दुहित्रादि, अथवा सर्व एव पूर्वापरसहसम्बन्धः पूर्वसंयोगो भवति । अथवा द्रव्य-भावतः पूर्वसंयोगः । द्रव्ये स्वजनसंस्तवो नोखजनसंस्तवश्च । स्वजने पूवापरसंस्तवः । नोखजनसंस्तवत्रिविधः सच्चित्तादि । सच्चित्ते दुपद-चतुष्पदा-'पदं, द्विपदे दासी-दास-भृत्य-मित्रवर्गादि, चतुष्पदे हस्ति-अश्व-गो-महिष्यादि, अपदे । आरामोद्यान-पुष्प-फलादि 1 / अचित्ते हिरण्णादि 2 / मिश्रे साधारणालङ्कार-प्रहरण-हस्त्यश्वादि 3 / भावे मिच्छत्ता-विरतिअण्णाणादि । एगे सहिते चरिस्सामि, एगो णाम राग-दोसरहितो, सहितो णाणादीहि, आत्मनो वा हितः स्वहितः, चरति गच्छति चयूर्यते चैकोऽर्थः । आरतमधुणो णाम उपरतमैथुनः । कतर आरतः ? विवित्तेसी, विवित्तं द्रव्ये शून्यागारं ॥ 125 ॥ 1 जे खं 1 खं 2 पु 1 पु 2 ॥ 2 विवित्तेसु 70 दी । विवित्तेसी खं 1 ख 2 पु 1 पु 2 वृपा0 / विवित्तमेसी चूपा0 ॥ Jan Educal RI For Private Personal Use Only Nirainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ OXXXXOXOXOXOXOXOXOX स्त्री-पशुवर्जितम् , भावे तत्सङ्कल्पवर्जनता, विविक्तान्येषतीति विवित्तेसी मार्गयतीत्यर्थः, विविक्तानां-साधूनां मार्गमेषतीति विवित्तेसी । अथवा-कर्मविवित्तो मोक्खो तमेवमेषतीति "विवित्तमेसी" ॥ 1 ॥ 247. सुहुमेण तं परकम्म, छण्णपदेण इत्थीओ म्ण्दा। जाणंति ता उवायं च, जध लिस्संति भिक्खुणो एगे ॥ 2 ॥ 247. सुहुमेण तं परक्कम्म0 वृत्तम् । सुहुमेनेति निपुणेन, उपायेनेति वाक्यशेषः । परकम्म त्ति पराक्रम्य अभ्या। समेत्य, बन्दनपूर्वकेन सूक्ष्मेनोपायेन । छन्नपदेनेति अन्यापदेशेन पुत्तकिडगा य णत्तुय-भातीकिडगा य पीतिकिडगा य । एते जोव्वणकिडगा पच्छन्नपती महिलियाणं ॥ 1 ॥ अथवा छन्नपदेनेति छन्नतरैरभिधानैराकारैश्चैनं अभिसर्पति । तद्यथाकाले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे ! ते, प्रत्यया ये प्रथमाक्षरेषु ॥ 1 ॥ 1 उवाय पि ताउ जाणंति, जह vR0 दी । उवायं पि ताउ जाणिंसु जह खं 1 ख 2 पु 1 पु 2 वृपा0 |ख्ण् 1 पु 1 ताउ स्थाने तातो॥ 2"पिय-पुत्त-भाइकिडगा णत्तू किडगा य सयणकिडगा y|" इतिरूपं पूर्वाध tattau varttate // Jain Education internas For Private Personal Use Only w Page #253 -------------------------------------------------------------------------- ________________ मिन्जुचिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो ॥ 126 ॥ 4 इत्थीपरि ण्णज्झयणं पढमुदेसो जाणति ता उवायं च, उपायो नाम विविक्तविश्रम्भरसो हि कामः, स तु एको आत्मद्वितीयो वा, गच्छगतस्य किं XI करिष्यति ? / तस्यैवं देश-कालं छक्कं च जध लिस्संति ति येन प्रकारेण लिश्यन्ते सम्बध्यन्त इत्यर्थः । एके, न सर्वे, अन्ये हि स्त्रीजनालिङ्गिता अपि न ताभिः सम्बध्यन्ते, पवनबलसमीरिता वह्निज्वाला इव चैनां मन्यन्ते ॥ 2 ॥ ते तूपाया इमे-यथा यथा ह्यग्निः सन्निकृष्टो भवति तथा तथा दहति इत्येवं मत्वा248. पासे भिसं णिसीयंति, अभिक्खणं पोसवत्थं परिहिति । कायं अधे वि दंसेंति, बाहुटु कक्खं परामुसे ॥ 3 ॥ 248. पासे भिसं णिसीयंति0 वृत्तम् । भृशं नाम अत्यर्थे प्रकर्षे, ऊरुणा ऊरूं अकमित्ता, दूरगता हि नातिस्नेहमुत्पादयन्ति विश्रम्भदा तेण अद्धासणे णिसीदंति सन्निकृष्टा वा । परिभुजमाना पुंसा पुष्यन्तेऽनेनेति पोषकम् , तन्निमित्तं वा कामिभिर्वस्त्रा-'न्न-पानादिभिः पुष्यत इति पोषकम् , पोसवत्थं णाम णिवसणं, तममीक्ष्णममीक्ष्णमायरबद्धमपि शिथिलीकृत्वा परिहिंति । णिविट्ठाउट्ठिताओ य आसन्नगताओ होइऊण कार्य अधे वि दंसेंति जंघा वा दुन्निविट्ठलक्खेण वा जधणेण हिता वा संती णिवेसयंती गुह्यमिति प्रकाश्य पुनर्वीलामंचेति । बाहुद्धट्ट उद्धटु नाम उन्मृज्य कक्षा परामृशति, एवमादीनि अन्यान्यपि भ्रूकटाक्षविक्षेपादीनाकारान् करोति ॥ 3 ॥ किञ्च ॥ 126 ॥ 1 निसीतंति खं 1 ख 2 ॥ 2 वत्थ खं 1 खं 2 पु 1 पु 2 ॥ 3 बाहुमुद्धढ खं 1 पु 2 / बाहु उद्धृ1 पु 1 ॥ 4 कक्खमणुव्वजे खं 1 खं 2 पु 1 पु 2 वृ* dii0॥ 5 वीलामंचेति ब्रीडां प्राप्नोति इत्यर्थः ॥ Jain Educati la onal Page #254 -------------------------------------------------------------------------- ________________ यगड 22 249. सयणा-'ऽसणेहिं जोग्गेहिं, इत्थीओ एगता णिमंतेंति । एताणि चेव से जाणे, पासाई विरूवरूवाई ॥ 4 ॥ 249. सयणाऽऽसणेहि जोग्गेहिं0 वृत्तम् । तमेकाकिनं व्याकुलसखायं वा मत्वा सयणे णिमंतेंति, सयणं णाम उवस्सयं, सीतं इदाणिं साहु अंतो, अतीव गिम्हे वा पवाएण णिमंतेंति, धूलिं वा कतवरं वा उवस्सग्गाउ जीणंति, अण्णतरं वा सम्मज्जणा - ष्सरिसीयणाति उवस्सगपकम्मं करेंति । आसणेणं ति पीढएण वा कट्टमएण आसंदएण वा णिमंतेंति । योग्यमिति यस्मिन् काले हितं निवातं प्रवातं वा । स्यात् किमासां भिक्षुणा प्रयोजनम् ? नन्वासामन्ये कामतत्रविदः तत्प्रयोजनिनश्च गृहस्था विद्यन्ते ?, उच्यते, कुयोषितो विधवा विप्रवसितधवाः, तासां हि विरूपोऽपि तावद् वयस्थोऽभिकाम्यो भवति, दुर्मुखोऽप्यायतार्थिकोऽपि एकान्तरुचिरपि किमु यः सरलः सुरूपो विचक्षणः ? / उक्तं च- "माधुर्यं प्रमदाजने च ललितं " [ ] / ता हि सन्निरुद्धाः सधवा विधवा वा, आसन्नगतो हि निरुद्धाभिः कुब्जोऽन्धोऽपि च काम्यते, किमु यो सकोविदः ? / उक्तं हि - अंब व नियं वा अब्भासगुणेण आरुभति वल्ली । [ एवं इत्थीतो वि य जं आसन्नं तमिच्छंति ॥ 1 ॥ ) [ ] 1देग्सणेण जोगे (ग्गेण इदेग् पु 20 / 'सणेहिं जोगे (ग्गे) हिं खं 1 खं 2 पु 1 dI0 ॥ 3 संखायं saM0 vA0 mo0 | संख्यायं pu0 ॥ पु 2 ॥ 2 पासादि खं 1 / पासाणि पु 1 XXXCXXCXXCXCXXXX Page #255 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुतं दूरस्थं चैनं मत्वा यात्-अम्हे हि ण सक्केमो सकम्मादण्णाओ वंदितुं णमंसितुं वा, इमाणि अम्हं सयणा णि वा। अथवा योग्यग्रहणाद् उच्चार-पासवण-चंकमण-त्थाण-ज्झाण-उज्झयणभूमीओ घेप्पंति । सा जै कदाइ सड्डी भवेज जाणइ जाई साधुजोग्गाई । इत्थी[o] एगता णिमंतेंति, एकस्मिन् काले एकदा, यदा यदा स एकाकी भवति व्याकुलसखायो वा, अथवा परिसारत्तादिसु जत्थ सयणा-'ऽसणोवयोगो भवति । सयणमिति संथारगो घेप्पति उवस्सओ वि। एताणि चेव से जाणे पासाई विरूवरूवाई, एतानीति यान्युद्दिष्टानि शयना-'ऽसननिमन्त्रणानि । स भिक्षुः । पासयन्तीति पासा, त एव हि पासा दुश्छेद्याः, न केवलं हाव-भाव-भ्रविभ्रमेङ्गितादयः न हि शक्यमुल्लवयितुम्, न तु ये दान-मान-सत्काराः शक्यन्ते छेत्तुम् । उक्तं हि जं इच्छसि घेत्तुं जे पुदिव ते आमिसेण गेण्हाहि । आमिसपासणिबद्धो काही कजं अकजं पि॥1॥ ॥ 127 ॥ 4 इत्थीपरिण्णज्झयणं पढमुद्देसो विविधरूवाई ताणि पुण पासाणि विरूवरूवाणि सम्बाधन-उपगृहन-आलिङ्गनादीनि । जथा ताणि परिहरणीयाणि तथा तद्भयादेव सयणा-'ऽसणणिमंतणादीणि परिहरितव्वाणि ॥ 4 ॥ ताणि पुण कथं परिहरितव्वाणि ?, उच्यते 250. णो तासि चक्ख संधेजा, णो वि य साहसं समणुजाणे । णो सद्धियं पि विहरेजा, एवमप्पा रक्खित्तु सेओ ॥ 5 ॥ 1 तासु खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 2 समभिजाणे ख 1 ख 2 पु 1पु 2 ॥ 3 सद्धितं खं 1 ॥ 4 प्पा सुरक्खितो होति खं 122 pu 13 2 40 dii0|| // 127 // Jain Education in tonal For Private Personal Use Only ainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ 250. No तासि चक्खु संधेजा0 सिलोगो (1 वृत्तम्) / वक्षुसंघणं णाम दिट्ठीए दिट्ठिसमागमो, अकुट्ठओ विकुट्ठओ विय तासु णिच्चं भवेज्जा, कार्येऽपि सति अस्निग्धया दृष्ट्या अस्थिरया अवज्ञया चैनामीषन्निरीक्षते । साहसमिति परदारगमनम्, न ह्यसाहसिकस्तत् करोति, सङ्ग्रामावतरणवत्, तत्र हि सद्यो मरणमपि स्यात्, हस्तादिच्छेद-बन्ध-घातो वा स्वदार [गमन ] मपि तावद् दीक्षितस्य साहसम्, किमु परदारगमनम् ? अथवा साहसं मरणम्, प्राणान्तिकेऽपि न कुर्यात् । अथवा यदसौ स्त्री चापल्यात् साहसं कुर्यात् तदस्या न समनुजानीयात् । उक्तं हि - "पुरुषे विद्यते सत्व" [ ] मिति । सद्धियं पि विहरेजा, नेति प्रतिषेधे, सद्भियं ति ताहिं सह गामाणुगामं विहरेज, जत्थ वा ताओ ठाणे अच्छंति तत्थ ण चिट्ठितव्यं, कयाइ पुत्रि ठितस्स रत्तिं एज्ज ततो णिगंतव्वं, क्षणमात्रमपि न संवस्याः । एवमप्पा रक्खितु सेउ आत्मेति सरीरमात्मा च स इह परे च लोके अतिरक्षितो भवति, ये इह मैथुनानाचारदोषास्तस्य न भविष्यन्तीत्यतोऽतिरक्षितो भवति ॥ 5 ॥ पुनरिदानीं पाशाः 251. आमंतिय ओसेवियं वा, भिक्खु आयसा र्णिमंतेति । एताणि चेव से जाणि, सद्दाणि विरूवरूवाणि ॥ 6 ॥ 251. आमंतिय ओसवियं vA0 वृत्तम् । काचित् सन्निकृष्टगृहवासिनी सेज्जायरी प्रातिवेशिकी वा अहनि विरहाय4 मिति 1 1 क्षेत्रमात्र चूस* ॥ 2 'ओसविया णं, भिदेग् चूपा0 ॥ 3 आतसा खं 2 / आयया पु 2 ॥ vR0 dI0 ॥ 5 जाणे खं 1 kha 2 pu 2 0 dI0 // Jain Educationational XOXOXOX O jainelibrary.org. Page #257 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजुयं सूयगडंग सुत् सुयर्खधो ॥ 128 ॥ 4 इत्थीपरि। ण्णज्झयणं पढमुद्देसो लम्भात् ब्रूयाद्-अहं निश्यागमिष्यामि, नास्ति मेऽहनि क्षणो विरहो वा, तद् अस्या न समनुजानीयाद् धर्म श्रोतुमितरप्रयोगेन वा । यदि चेद् मम भर्तुः शङ्कसे तत एनमहं-आमव्य आगमिष्यामि, आमच्य नाम पुच्छितुं तत्प्रयोजनावसितं वा स्थापयित्वा । अथवा ब्रूयात्-असावहनि कृष्यादिकर्मपरिश्रान्तः मुक्तः सन् निष्पन्नमात्र एव मृतवच्छेते, भद्रक एवासौ, न मम रुस्सिहिति त्ति, जै वि से परपुरिसेण सह गच्छमाणिं पेच्छति तधा वि न विरूसेज, अथवा शङ्केत । ननु ते भर्त्ता न विरूष्येत ?, सा ब्रवीति-आमंतिय ओसविया णं, आमंतिय ओसविया व तमहमागता, तुब्भे वीसत्था होह, विविक्तविश्रम्भरसो हि कामः । यच्च पृच्छसि किमागता विकाले ? इति, नं धर्म श्रोतुम् । ब्रूयाद्वा-ममाऽऽणत्तियं देध यन्मया कर्त्तव्यमिति शुश्रूषा-पादशौच-म्रक्षणादि, यद् वा किञ्चिदस्मद्गृहेऽस्ति तत् सर्वमहं च भवत्सन्तकं आयसा नाम आत्मसा, अप्पएण वि णिमंतेति-तुभंचयं इमं शरीरगं, अहं ते चलणोवधातकारिया, एवं भिण्णकधादीहिं सम्बन्धः । सम्बाधना-'ऽलिङ्गन-उपगृहन-कंठावलम्बणादीणि वा कुर्वती निवारिता ब्रूयात्-कुत्र वा ममान्यत्रोपयोगः, एताणि चेव से जाणि सद्दाणि, एतानीति यान्युद्दिष्टानि से इति स भिक्षुः, शब्दा नाम ये शब्दादिविषयाः कथिताः, न केवलं गीताऽऽतोद्यशब्दा वाः, आत्मनिमश्रणादयो हि सुदुस्तराः शब्दाः । अथवा यानि सीत्कारादीनि सदाणि कन्जंति तान्येवैतानि विद्धि निमन्त्रणादीनि शब्दानि, पठन्ति च-सहाणि विरूवरूवाणि, तासु हि पंचलक्खणा विसया संति विभासितव्वा । विविधं विसिटुं वा रूवं विरूवं, विरूवाणि रूवाणि जेसिं ताणिमाणि विरूवरूवाणि । ॥ 128 ॥ 1 विरूप्येत pu0॥ 2 आत्मना इत्यर्थः ॥ 3 देग्कंठोवलंब saM0 वा. / कंठोलंब mo0 ॥ Jain Educatio n al For Private Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ णाह ! पिय! कंत ! सामिय ! दैत ! वसुल ! होल ! गोल ! गुललेहि । जीए जियामि तुब्भं पभवसि तं मे सरीरस्स ॥ / 1 ॥ [ इमानि चान्यानि च शब्दानि 252. मणबंधणेहि गेहिं, कलुण-विणीयमुपक्कमित्ता णं । अदु मंजुलाई भासंति, आणमयंति भिण्णकधाहिं ॥ 7 ॥ 252. मणबंधणेहि 0 वृत्तम् । मनसो बन्धनानि मनोबन्धनानि तानि तु गतयश्च निरन्तरोरूमन्दा यस्मिन् । करुणमाकारतो वाक्यतश्च विनीतवद् वन्दन-पूजनं पादादिसम्बाधनं उपकमित्ता अल्लीत्ता अदु मंजुलाई भासंति, मणसि लीयते मनोऽनुकूलं वा मञ्जुलम्, मदनीयं वा मञ्जलम् । मित-मधुर-रिभितजं पुल्लएहि ईसिंकडक्खहसितेहिं । सविकारेहि विरागं हितयं पिहितं मयच्छी ॥ 1 ॥ भेदकरी कधा भिण्णकधा । तं जहा तुमं सि किं वत्तवीवाहो पव्वैतो ? ण 1 धणेहणे सं 1 ॥ 2 मुवगसित्ताणं खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ आणमंति तेणं भि नं 1 | आणमयंति णं भि पु 1 | आणवयंति णं भिः पु 2 ॥ ] ॥ 6 ॥ जीवति त्वया विनैवंविधरूपेण ? इति कुमार इति चेद् अनपत्यस्य लोका न सन्ति किं ते तरुणगस्स पव्वज्जाए ?, दारिका 3 आणवयंति भि खं 2 vR0 dI0 / [ ] व ? त्ति, वृत्तवीवाह इति चेत् कथं सा XCXCXCXCXX CXCXCXCXCXax Page #259 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं स्यगडंग पढमो सुयक्खंधो 4 इत्यीपरिण्णज्झयणं पढमुद्देसो ॥ 129 ॥ बरिजासु, मया वा सह भुज मोए, स्यात् कथं वैरान्वं वा। कामभोगपरम्पराज्ञः भुक्तभोगः कुमारगो वा तत्प्रयोजना। त्यन्तपरोक्षः आनम्यते ॥ 7 ॥ कथम् ? 253. सीहं जधा व कुणिमेणं, निम्भयमेगचरं पासेणं । एवेत्थियाउ बंधंती, संवुडमेगतियमणगारं ॥ 8 ॥ 253. सीहं जधा व कुणिमेणं0 वृत्तम् । येन प्रकारेण यथा सहस्तिकोऽपि स्कन्धावारः सिंहेनैकेन भज्यते, कचिच पन्थाः सिंहेन दुर्गाश्रयेण निःसञ्चरः कृतः, स च तद्ब्रहणोपायविद्भिः पुरुषैश्छगलकं मारयित्वा तद्गोचरे निक्षिप्य पाशं च दद्यात्, तेन कुणिमकेन बध्यते, एकचरो नाम एक एवासौ चरति, न तस्य सहायकृत्यमस्ति । उक्तं च-"न सिंहवृन्दं भुवि दृष्टपूर्व0" [ ] / एवेत्थियाउ बंधति, भावबन्धेन । द्रव्यसंवुतो हि समुद्रकूर्मो । "पिहिता आश्रवा यस्य भावतः स तु स्ण्वृत्ः|" [ ] भावैकचरः द्रव्यतो भाज्यः । भावपाशास्त्विमे-गति-विभ्रमेङ्गिताकार-हास्यादयः, यै वो बध्यते । संवृतोऽपि तावद् बध्यते किमु योऽल्पवृत्तिरिति ॥ 8 ॥ 254. अह तत्थ पुणो नमयंति, रहकारो व णेमि आन्नुपुव्वीए। बद्धे मिए व पासेणं, फंदंतो वि ण मुच्चती ताहे ॥ 9 ॥ 254. अह तत्थ पुणो नमयंति0 [वृत्तम् ] / तस्मिन्निति तत्र, मूछित इति वाक्यशेषः । असंयमनतं पुनरने1देग्कारु ब्व खं 1 पु 2 ॥ 2णेमि सं 1सं 21 2 ॥ इदंतेविण मुबई pupu1॥ ॥ 129 // Jain Educat i onal Homjainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ | कैरुपायैर्नमयन्ति यद् यदिच्छन्ति तत् तत् कारयन्ति, यथा रथकारः नेमिकाष्ठं तक्षन् क्रमशः । यदि स एवं नतः बद्ध मिए व पासेणं, यथाऽसौ मृगः पाशेन बद्धः मुमुक्षुः स्पन्दमानोऽपि न मुच्यते एवमसावपि विषमदामैर्बद्धः कुकुटुम्बे कुतत्तीहिं व्याप्रियमाणोऽपि पुनर्विजिहीर्षुरपि न शक्नोत्यवसर्पितुं क्रव्यगृद्ध इव सिण्ह्ः। भावगार्थ कुकुटुम्बव्यापारैः स कृष्यादिभिः व्याप्तः क्र्म्भ्च्छित्ः॥9॥ 255. अह सेऽणुतप्पती पच्छा, भोच्चा पायसं व विसमिस्सं । एवं विवागमण्णिस्सा, संवासो ण कप्पते दविए ॥ 10 ॥ 255. अह सेऽणुतप्पती पच्छा. वृत्तम् । यथा कश्चिद् जानन् अजानन वा विपमिश्रं पायसं भुक्त्वा तत्परिणामे वेदनोदये भृशमनुशोचते । एवं विवागमण्णिस्सा, एवमिति योऽयमुक्तः विवागो [वि]पाकः दारभरणादिपरिक्लेशः । "विवेग" इति चेद् भवति विविच्यते येन भवः कर्म वा स विवेगः sNymH। "एवं विवेगमाताते" स्त्रीभिः सङ्गमो न कार्यः, काष्ठकर्मादिस्त्रीभिरपि तावत् संवासो न कल्पते, किमु सचेतनाभिः ? / दविवो नाम राग-दोसरहितो, एगतो वासः संवासः, तदासण्णे वा संवसतो संथव-संलावादिदोसा असुभभावदर्शनं भिन्मकथा वा स्यात् । उक्तं हि-"तदिन्द्रियालोचनसक्तद्रव्या:0" ] ॥ 10 ॥ 1 विवागमादाय vR0 दी । विवेगमग्मिस्सा चूपा0 / विबेगमाताते 1 ख 2 चूपा. वृपा0 / विवेगमायाए pu 1 pu2॥ Jain Education n ational . Page #261 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिखुण्णिजयं सूयगडंग सुयक्खंधो सुत्तं ॥ 130 ॥ 4 इत्थीपरिण्णझयणं पढमुद्देसो 256. तम्हा हु वजए इत्थी, विसलित्तं व कंटगं न्न्चा। __ ओये कुलाणि वसवत्ती, आघाति ण से वि णिग्गंथे ॥ 11 ॥ 256. तम्हा हु वजए इत्थी0 वृत्तम् । तस्मादिति तस्मात् कारणात् । इत्थी तिविधा । कधं वज्जए ? विसलितं व कंटगं णच्चा, विषेण दिग्धो विषदिग्धः आगन्तुना सहजेन वा, अविषदिग्धोऽपि तावत् परिहियते किं पुनः सविष इति, स तु मरणभयात् परिहियते, स्त्रियस्तु संयममरणभयात् । किञ्च-ओये कुलाणि वसवत्ती, ओयो णाम राग्-दोस्र्हितो। बसे वर्त्तत इति वशवर्तीति, पूर्वाध्युषितत्वाद् यदुच्यते तत् कुर्वन्ति ददति वा, स्त्रियो वा येषां वशे वर्तन्ते, किं पुनः स्झरस्त्रीजनेषु, वश्येन्द्रियो वा यः स वशवर्ती, गुरूणां वा वशे वर्त्तते इति वशवर्ती । आधाति नाम आख्याति गत्वा गत्वा धर्म निष्केवलानां स्त्रीणां सहितानां पुंसाम् असावपि तावन्न निर्ग्रन्थो भवति, किमु यस्ताभिर्भिन्नकथां कथयति । यदा पुनर्बद्धा सहागताः पुरुषमिश्रा वा वृन्देन वाऽऽगच्छेयुः तदा स्त्रीनिन्दा विषयजुगुप्सां अन्यतरां वा वैराग्यकथां कथयति । कदाचिद् ब्रूयात्-यदि वा गृहमागन्तुं न कथयसि तो भिक्ख-पाणगादिकारणेणं एजध, दृष्टिविश्रामतामपि तावत् त्वां दृष्ट्वा करिष्यामः, अपश्यन्त्या हि मे त्वां शून्यमेव हृदयं भवति ॥ 11 ॥ एवमुक्त्वा वा 257. जे एवं uMchaMta'NugiddhA, अण्णयरा हु ते कुसीलाणं । सुतवस्सिए वि से भिक्खू, णो विरहे shnnmitthiisu॥12|| 1u ख 1 ख 2 पु 2 vR0 दी.॥ 2 इत्थि ख 2 ॥ 3 आघाते ण खं 2 pu1 / अक्खाइ ण pu2॥ 4 व णिग्गंथो खं 1 ख 2 पु 1 ॥ 5 उंछं अणुगिदेग्खं 1 खं 2 पु 1 पु 2 vR0 dii0॥ 6 सुतमस्सिए चूपा0॥ 7 विहरे सह र्ण इदेग् खं 1 kha 2 pu 1 pu 2 vR0 dI // // 130 // Jain Educati o nal Indainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ 257. je एवं उंछंतष्णुगिद्धा. वृत्तम् । जे इति अन्निहित्त्त्थ्न्निदेसो। एतदिति यदुक्तं गिहिणिसेज्जा, जे वा एवंविधाणि इच्छन्ति (?उञ्छन्ति) गवसंतेत्यर्थः, अणुप्रयायते, एतदपि तावद् भवतु यदि रहो नास्ति समागमो वा, अण्णयरा हु ते कुसीलाणं पासत्थादीणं । कुत्सितसीला कुशीला पासत्थादयः पंच णव वा। पंच त्ति-पासत्थ-ओसण्ण-कुसील-संसत्ताधाछंदा । णव त्ति-एते य पंच, ime ya cttaari-kaadhiy-paasnniy-sNpsaarg-maamgaa| एतेषां हि ते अन्यतरा भवन्ति । स्याद्-गृहिनिषद्यातः स्त्रीसमागमाद्वा को दोषः ?, उच्यते, सुतवस्सिए वि से भिक्खू , अथवा अन्यतरो वा भवति कुशीलानां सुष्टु तपस्सितः सुतपस्सितः, योऽपि तावत् तपोनिष्टप्तविग्रहः स्याद् मासोपवासी वा द्विमासोपवासी वा । अथवा श्रुतमाशृतः "सुतमस्सितो" गणी वायगो वा, नो प्रतिषेधे, विरहो नाम नक्तं दिवा वा शून्यागारादि पैरिकजणे वा स्वगृहे, सहणं ति देसीभासा सहेत्यर्थः । एवं ज्ञात्वा स्त्रीसम्बद्धा वसधी वा । कूयवारो दृष्टान्तः ॥ 12 ॥ कतराः स्त्रियो वाः ?, उच्यते, असङ्कनीया अपि तावद् वर्ष्याः, किमु शङ्कनीयाः । तद्यथा__258. अवि धूअराहिं सुण्हाहिं, धातीहिं अदु व दासीहिं । महल्लीहिं वा कुमारीहिं, संथवं से ण कुजा अणगारे ॥ 13 ॥ 258. अवि धूअराहिं सुण्हाहिं0 [वृत्तम् । अवि संभावणे । धूयरो पुत्तिया । पुत्तबहुयाओ] नाम सुण्हा । धीयत 1 मरिष्भतो saM0 वा. mo0॥ 2आः शृण्वते, अस वा mo0॥ 3धूतराहिं खं 1 खं 2 pu1॥ 4 महतीहिं खं 1 खं 2 पु 1 पु 2 ॥ 5णेव कु खं 1 खं 2 pu 1 pu.2॥ Jain Education national . Page #263 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो सुयक्खंघो सुत्वं 4 इत्थीपरि पणज्झयणं पदमुद्देसो ॥ 131 ॥ इति धाती । दासीग्रहणं व्यापारक्लेशोषतप्ताः दाखोऽपि बाः, किमु स्वतन्त्राः स्वैरसुखोपेताः ? / महल्लीहिं वा कुमारीहिं, महल्ली वयोऽतिक्रान्ताः वृद्धाः, कुमारी अप्राप्तवयसा भद्रकन्यकाः । संथवो उल्लाव-समुल्लाव-हास्य-कन्दर्प-क्रीडादि । मातृभिर्भगिनीभिश्च नरस्यासम्भवो भवेत् । बलवानिन्द्रियग्रामः पण्डितोऽप्यत्र मुह्यति ॥ 1 ॥ ] ॥ 13 // स्यात् किमत्र - 259. अदु णातीणं व सुहीणं वा, अप्पियं da8 एकदा होति। गिद्धा सत्ता कामेह, रक्षण-पोसणे मणुस्सो सि ॥ 14 ॥ 259. अदु णातीणं व सुहीणं vA0 वृत्तम् । अदुरिति अधवा । णातीणं वा, णातयो णाम कुलघरे वसंतीए पितृ-भ्रात्रादयः, अथवा स्त्री येषां दीयते त एष तस्याः सगोत्रा भवन्ति ज्ञातकाश्च । सुहिणो णाम जे सण्णायका मित्राः तेषामप्रियं भवति, यद्यपि न प्रतिषेधयन्ति । एकदा कदाचिद् उभ्रामिकेयं उक्ता वा ब्रूयात्-एष पुत्रमस्तको यथा नैतत् सत्यम् । सा च तस्मिन् रूपवति मूछिता ब्रूयात्-मा मे पुनरेवं वक्ष्यसि । गिद्ध त्ति वा सत्त त्ति वा मुच्छिय त्ति वा एगहु~, घूयादिति वाक्यशेषः, ब्रूयात्-अहो! इमीसे वयं रक्खण-पोसणे करेमो, इमो पुण सेसमणुओ मणुस्सकज्ज करेइ । भणिज्ज वा-हे खमण ! इमीसे रक्खण-पोसणं करेहि, त्वमेवास्या मनुष्य इति, एस तुमे सद्धिं दिवसं उल्लार्विती अच्छइ । अयमपरः 1णातिणं व सुहिणं खं 1 ख 2 पु pu2॥ 2होही ख 1 ॥ 3 उभ्रामत्वियं sapa0 / ॥ 131 // Jain Educat i onal Mainelibrary.org . Page #264 -------------------------------------------------------------------------- ________________ kalpa:-he खमण ! रक्खण-पोसणे मणुस्सो भवति, न कधाहिं किञ्चन, "अन्यो नाप्युदरे कृत्ये dnnddaathaaso'pdishyte|" [ ] तत् त्वमेवास्या रक्षणपोषणं कुरु, मनुष्योऽसि, राउले च ते कड्डामो । अधवा भणेज-हे साधु ! एसा अम्हच्चिया गिद्धा सत्ता तुमंसि अम्हे णो आढाति णो परिजाणाति, नरकस्त्वमेनां रक्षणेन, पोषणस्त्वमेनां पोषणेन, मनुष्यस्त्वमस्याः ॥ 14 ॥ किञ्च 260. सेमणं पि दट्टदासीणं, सत्थ वि ताव एंगे कुप्प्ण्ति। अदु भोयणेहिं णत्थेहिं, इत्थीदोससंकिणो भवंति ॥ 15 ॥ 260. समणं पि दद्वदासीणं0 वृत्तम् । कदाचिदसौ तस्मिन् रूपवति साधौ गृद्धा स्वरसौष्ठवोपेते वा गृद्धा तञ्चित्ता तम्मणा अच्छेज, अभिक्खणं वा अभिक्खणं तम्मतेण दीसेज, पडिचोदिज्जती वा अच्छीयमाणी तथैवाऽऽह । समणं पि दट्ठदासीणं, तमपि तथैव तञ्चित्तं तम्मणं स्वाध्याय-ध्यान-प्रत्युपेक्षणादिसंयमकरणोदासीणं तिष्ठन्तं दृष्ट्वा जानानाश्च 'यथैषोऽस्याः निमित्तेण संयमकरणोदासीणो चिट्ठति' तत्थ वि ताव एगे कुप्पंति, भणंति वा-किमेवं अंज लक्खसि ? / अन्यथा च पठ्यते "समणं पि दहदासीणा" उदासीणा णाम येषामप्यसौ भार्या न भवति बान्धवी वा, अपि पदार्थादिषु, तां च पोषितुम् , किमु यस्यासी भार्या बान्धवी वा तामगणयंती ? / अथवा उदासीनमिति उदासीनमपि भावात् श्रमणं दृष्ट्वा 1 कुत्सितो नरः नरक इत्यर्थः ॥ 2 समणं दट्टणुदासीणं खं 1 पु 2 वृपा0 / समणं पि दट्ठदासीणा चूपा0 ॥ 3 एगे पकु pu1॥ 4 अदुवा मो खं 2 / अहवा भो खं 1 / अह भोपु 1 पु 2 / "अथवा" इति वृत्तौ ॥ 5होंति खं 1 खं 2 / hu~ti pu 1 pu 2 // 6 ujja cuuspr0|| Jain Educati o nal . Page #265 -------------------------------------------------------------------------- ________________ पढमो जिन्जुतिचुण्णिजयं सूयगडंग सुयक्खंधो ॥ 132 ॥ 4 इत्थीपरिपणज्झयणं पढमुद्देसो स्त्रीसहगतं एके कुप्यन्ते, किमु सविकारप्रायम् ? इति । अदु भोयणेहिं णत्थेहिं, न्यस्तानि उपनीतानि उपेत्य नीतानीत्यर्थः, न गृहिणो, तस्स हत्थातो वा, सो य धण्णगसमणगो गिहिणिसेजवाही वा भिक्खाए आगतो, अथवा न्यस्तमिति तद्गतमनसं या दटुं कूरो दत्तो न तावद् व्यञ्जनम् , स चाऽऽगतः, सा तत्रातिसम्भ्रमेणाऽऽतुरीभूता सद्योतकस्यान्यस्य वा दातव्यं तं न प्रयच्छति, अन्यस्मिन् वा दातव्ये कर्तव्ये वा अन्यत् प्रयच्छति करोति वा । निदर्शनं जधा कहिंचि गामे पदोसे णट्टे गट्टेण तालिते मद्दले काइ वधू ससुरादीए परिवेसंती भोयणेसु दिण्णेसु कूरमानेति । ताए य । तण्डुला इति कातूण राइआओ अव्स्सायाओ। ततो णाए कूरो त्ति काउं ससुरस्स उक्किन्न्न्नाओ। सो य आणक्खेत्तुं तुसिणीओ महत्थिया संचिट्ठति । पतिणा से आसादेतुं पिट्टिता ॥ | एवं तं पि साधुणिमित्तं संभंतं दट्टण गृहिषु आत्मसु वाऽनादृतां तस्याः भोतकाद्या इत्थीदोससंकिणो भवंति, इत्थी|दोसो णाम व्यभिचारिणी ॥ 15 ॥ स्याद्-एवंविधाः अपि दोषाः कस्यचिद् दृष्टा अभूवन भवन्ति वा ?, ओमित्युच्यते 261. कुव्वंति संथवं ताहिं, पन्भट्ठा स्माधिजोगेहिण्। तम्हा समणा! तु जधाहि, आतहिओ स्न्न्न्निसेज्जाओ॥16॥ 261. कुव्वंति संथवं ताहि. वृत्तम् । संथवो णाम गमणा-'ऽगमण-दाण-सम्प्रयोग-प्रेक्षणादिपरिचयः । ताभिरिति ताभिः स्त्रीभिः । पब्भट्ठा णाम णाण-दसण-चरित्तजोगेहिं । जतो एते दोसा तम्हा समणा! तु जधाहि, तस्मादिति 1 समणा ण समेंति आतहितार सणि खं 1 ख 2 vR0 दी । समणा ण समेंति आयहिताय सण्णि' पु 1 पु 2 / समणा! उ जहाहि आअहिताओ सण्णि वृपा । समणा ण समिति आतहिओ सण्णिदेग् चूपा0 / समिति स्थाने समेंति ityapi cuupaa0॥ // 132 // Jain Education international Page #266 -------------------------------------------------------------------------- ________________ तस्मात् कारणात् श्रमण ! इत्यामन्त्रणम् , अथवा श्रमणस्त्वम् , किं तवैवंविधैर्व्यापारैः ?, एते गाईस्थानामेव युज्यन्ते, तुर्विशेषणे, झाहि। पठ्यते च-"तम्हा समणा ण समिन्ति आतहिओ" न इति प्रतिषेधे, समिति समन्तात् , न समप्रमित्यर्थः, अधवा ण समेन्ति ण समुपागच्छन्ति, आत्मने हितं आत्महितम् , आत्मनि वा हितं आत्महितम् , तासि पि अविरतियाणं तं हितं इह परलोगे य । सण्णिसेजा णाम गिहिसेज्जा संथव-संकथाओ य ॥ 16 ॥ __ स्यात्-प्रव्रज्यामुपेत्यापि एवं कुर्यात् ?, ओमित्युच्यते 262. बहवे गिहाणि अवहङ, मिस्सीभावपण्हया । धुवमग्गमेव भासिंसु, वायावीरियं कुसीलाणं ॥ 17 ॥ 262. बहवे गिहाणि अवहट्ट. वृत्तम् । प्रभूताः अपहृत्यापहृत्य उत्सृज्येत्यर्थः । दव्वलिंगेण अच्छमाणा वि मिस्सीभावपण्हया, मिश्रीभावो नाम द्रव्यलिङ्गमिति, न तु भावः, अधवा पव्वजा गिहवासो वि, पण्हता णाम गौरिव प्रस्तुता, एवमेषां कर्मभयाद्वा मिश्रीभावः । प्रियतत्वे कतरः पक्षः ? विसय-सायासोक्खपडिबंधेणं भणंति लिंगच्छत्तणमेव वधाणं चिरपम्होमित्ता वि (2) कंखामोहणिजकम्मदोसेण कयाइ अधेसप्त मीआ]उअं बंधेज्जा इति । अण्णे पुण अट्टदुहट्टवसट्टा असमाधिगता त एवं पंडितत्तणेण धुवमग्गमेव भासिंसु, धुवमग्गो णाम संजमो विरागमग्गो वा, तं जधा-बहुमोहा वि णं पुवि विहरित्ता अह पच्छा संवुडे कालं करेज्जा आराधए भवति, तं तेसिं वायावीरियमेव केवलं ढकरिपुत्ताणं, न तु करणवीरियं । 1देग्भावं पत्थुया vR0 / भावं पणता दी । भावं पणता एगे। धुव पु 1 / भावं पत्थुया एगे। धुव खं 1 खं 2 सूयगडं 23X pu2॥ 2देग्मेव पवदंति खं 1 पु 1|देग्मेव् पवयंती खं 2 pu2॥ Jain Education international . Page #267 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजुयं सूयगडंग सुयक्खंधो सुतं ॥ 133 ॥ उक्तं हि-"जो जत्थ होति भग्गो ओवासं0" [ ] गाधा । वायावीरियं णाम जो भणति ण य करेति भिलङ्गशकुनवत् ॥ 17 ॥ अथवेदं वायावीरियं 263. सुद्धं रवति परिसाए, अध रहस्सम्मि दुक्कडं करेति । जाणंति य णं तंधावेता, माइल्ले महासढेऽयं ति ॥ 18 ॥ 263. सुद्धं रवति परिसाए. वृत्तम् । सुद्धमिति वेरग्गं, अथवा शुद्धमिति शुद्धमात्मानम् , ततः पूजा-सत्कारहेतोः परिषदि रौति भाषत इत्यर्थः । अध रहस्सम्मि दुक्कडं करेति त्ति, एवमुक्त्वा रहस्सम्मि दुक्कडं करेइ त्ति । दुक्कडं णाम पावं, अथवा दुक्खं तद् लिङ्गस्थैः क्रियत इति दुक्कडं । किञ्च-जाणंति य णं तधावेता, स हि जाणीते-न मां कश्चित् जानाति, अथ चैनं तथावेदा जाणंति । तथा वेदयन्तीति तथावेदाः, कामतन्त्रविद इत्यर्थः, ते हि कामयमानं आकार-विकारैर्जानन्ति । उक्तं हि अकामिनां कामविपाण्डुराणि, तनूनि गात्राणि च कामुकानाम् । [ नख-दशनच्छेदनैर्वा सूच्यन्ते यथैतेऽकृत्यकारिणः । यथा अन्धो उच्चाराद्युत्सृजन दृश्यमानोऽपि परैर्मन्यते 'न मां कश्चित् पश्यति' एवमसावपि राग-द्वेषान्धो जानीते 'न मां कश्चित् पश्यति' ज्ञायते च परिव्रजन्नुनजलभृतवत् । अथवा यो 4 इत्थीपरिपणज्झयणं पढमुद्देसो ॥ 133 ॥ 1 कुणति खं 1 पु 1 पु 2 ॥ 2 तहावेदा खं 1 पु 1 तहावेया खं 2 पु 2 / "तथाविदः" वृत्तौ ॥ 3मातिल्ले पु। मायिल्ले पु 2 ॥ . Page #268 -------------------------------------------------------------------------- ________________ यथावस्थितो भावतः तं तथावेदाः प्रत्यक्षज्ञानिनः, ते हि आवीकम्मं रहोकम्मं सव्वं जाणंति । ये पुनस्ते तद्विद्यास्ते ब्रुवते-अहो! इमो माइल्लो महासढो जो णाम इच्छति अम्हे वि पत्तियावेतुं । ण वि लोणं लोणिज्जति ण य तोप्पिजइ घयं व तेल्लं वा । किह सका बचेतुं अत्ता अणुहूयकल्लाणो ? ॥ 1 ॥ [ ] ॥ 18 // 264. सयदुक्कडं अवदते, आउट्ठो वि पकत्थति बाले। वेदाणुवीयी मा कासि, चोइज्जंतो गिलाति से भुजो ॥ 19 ॥ 264. सयदुक्कडं अवदते. वृत्तम् । एवं तावदसौ स्वयं दुक्कडकारिणं आत्मानं न वदति-यथाऽहं दुक्कडकारीति । जो वि य गूढायारं प्रवचनवात्सल्यात् तद्धितमिच्छन् वा चोदयति तत्थ वि णिण्हवति । आक्रुष्टो नाम चोदितः आघ्रातः अभिशप्तो वा "कत्थ श्लाघायाम्" भृशं कथयति श्लाघत्यात्मानमित्यर्थः, अहं नाम अमुगकुलप्पसूतो अमुगो वा होतओ एवं करेस्सामि ?, येन मया कनकलता इव वातेरिता मदनवशविकम्पमाना भार्या परित्यक्ता सोऽहं पुनरेवं करिष्यामि ? / यदि सम्भाव्यपापोऽहमपापेनापि किं मया ? / निर्विषस्यापि सर्पस्य भृशमुद्विजते जनः ॥ 1 ॥ 1देग्डं च अवयंति आइट्ठो वि खं 1 / डं च अवयंते आइटे वा पु 1 / देग्डं च न वदंते आयट्ठो वि खं 2 / डं च न वयै आइट्टे vi pu 2 ॥ Jain Educa N ational For Private Personal Use Only Aw.jainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं अथापि ब्रूयाद्वा-को ब्रवीति यथाऽहमेवङ्कारी ? इति, स भावेन च ह्येव्कारी। उक्तं हि-"खेनानुमानेन परं मनुष्याः0" राउले व णं कट्टावेमि । वेदाणुवीयी मा कासि, वेदः प्रवेदः तस्य अनुवीचिः अनुलोमगमनं मैथुनगमनमित्यर्थः, तस्यानुलोमं मा कार्षीः, प्रतिलोमं कुरु । एवं चोदितो माणुक्कडताए सम्मचिट्ठो विव [गिलाति] किलामिजति, "ग्लै हर्षक्षये" दैन्यमायातीत्यर्थः, किमेष मामेवं चोदयति ? इत्यर्थः ॥ 19 ॥ 265. उसिता वि इत्थिपोसेहिं, पुरिसा इत्थिवेदखेदेण्णा । पण्णासमण्णिता एंगे, णारीण वसं उवणमंति ॥ 20 ॥ 265. उसिता वि इत्थिपोसेहिं0 वृत्तम् । उसिता नाम व्सिता। पोषयन्तीति पोषाः भगं स्त्रियो वा । पुष्णन्तीति पोषकाः भुक्तभोगिनः । इत्थिवेदो हि फुफुमाग्गिसमाणो अवितृप्तः । नाग्निस्तृप्यति काष्ठानां नापगाना महोदधिः । नान्तकृत् सर्वभूतानां न पुंसां वामलोचनाः ॥ 1 ॥ 4 इत्थीपरिपणज्झयणं पढमुद्देसो ॥ 134 ॥ ॥ 134 // स्त्रियो वा येन वेद्यन्ते स स्त्रीवेदो भवति । वैशिकतत्रेऽप्युक्तम्___एता हसन्ति च रुदन्ति च अर्थहेतोः, विश्वासयन्ति च नरं न च विश्वसन्ति । [तस्मान्नरेण कुल-शीलसमन्वितेन, नार्यः श्मशानघटिका इष वर्जनीयाः ॥ 1 ॥ 1 उसियावेइ इ खं 2 ॥ 2 पोसेसु पु ख 1 ख 2 पु 1 पु 2 vR0 dii0॥ 3 खेतण्णा खं 2 पु 1 पु 2 vR0 dI0 ॥ 5 उवकसंति खं 1 खं 2 पु 1 पु 2 vR0 dii0॥ खं 1 पु 1 ॥ 4 वेगे खं 1 Jain Educat i onal . Page #270 -------------------------------------------------------------------------- ________________ समुद्रवीचीव चलस्वभावाः, सन्ध्याभ्ररेखेव मुहूर्त्रागाः|] स्त्रियः कृतार्थाः पुरुषं निरर्थकं, निष्पीडितालक्तकवत् त्यजन्ति ॥ 2 ॥ [ तथाअण्णं भणंति पुरतो अण्णं पासे णिवजमाणीओ । अण्णं च तासि हिअए जं च खमे तं करेंति महिलाओ ॥ 1 ॥ प्रज्ञया समन्विताः लोक-लोकोत्तरशास्त्रविदः उत्पत्त्यादिबुद्धियुक्ताः एके न सर्वे णारीण वसं उवणमंति । दृष्टान्तो वैशिकपाठकः एगो किल जुआणो वेसियाहिज्जणणिमित्तं गिहातो न्निम्ग्तो। पाडलिपुत्तं गच्छंतो अन्तरा एगम्मि गामे एगाए इत्थीए भण्णति-सुकुमालसरीरो तुमं कत्थ वच्चसि ? / तेण भण्णति-वेसियसत्थसिक्खगो वच्चामि । ताए भण्णइ-अधिज्जितुं [मम] मज्झेण एज्जाधि । सो तं अधिज्जितुं तीए स्मीक्माग्तो। सा य संभमेण उट्ठिता, तत्प्रयोजनार्थीनि चाकाराणि दर्शयति, अब्भंगुव्वलण-हाणाणि उव्वरगे कातुं जहिट्ठपाण-भोयणं मुंजावेन्ती ते आगारे करेति । तेण 'म इच्छति' त्ति काउं हत्थे गहिता । तीए धाहाकतो । जणो पुच्छितो गताउलो । गलंतिओ उदगं तस्सुवरि पक्खिविऊण भणति-esa'ggagale लग्गएणं मणं ण म्तो। पच्छा जणे गते भणति-किं ते अधीतं ? को इत्थीणं भावं जाणितुं समत्थो ?-त्ति विसज्जितो गतो ॥ 20 ॥ 1 मणस्स Na gato vA. mo0 // Jain Education international . Page #271 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं सुयक्खंधो 4 इत्थीपरिण्णझयणं पढमुद्देसो ॥ 135 ॥ XXXXXXXXXXXXX 266. अदु हस्थ-पादच्छेज्जाई, अदुवा वद्धमंसं उक्ते। अदु तेयसाभितवणाई, तैच्छेतुं खारसिंचणाई च ॥ 21 ॥ 266. अदु हत्थ-पादच्छेजाई0 वृत्तम् । अथ इति आनन्तर्ये । परदारप्रसक्ता हि नरा नार्यश्चापि हस्त-[पाद]च्छेदम् । अदुवा बद्धमंसं ति पृष्ठीवाणि उत्कृत्यन्ते, मांसानि चोत्कृत्य काकिणीमांसानि खाविज्जति । अदु तेयसाभितवणाई, तेयसाभितवणं ति तेजः-अग्निः तेनाभितप्यन्ते । तच्छेतुं वासीए सत्थएण वा खारेण ओसिच्चंति कलकलेण वा ॥ 21 ॥ 267. अदु कइण्णच्छेज्जं णासं वा, कंठकिजणं तितिक्खंति । / इति एत्थ पावसंतत्ता, ण य बेंति पुणो ण करिस्सामो ॥ 22 ॥ 267. अदु कण्णच्छेजं0 वृत्तम् । कण्णा छिज्जंति, णासाउ छिजंति, कंठे किजंति त्ति गलच्छेदः, तितिक्खंति पुरुषा वा ता वा स्त्रियः सहन्त इत्यर्थः । एवं विलंबिजंता वि इति एत्थ पावसंतत्ता अस्मिन् पापे संतप्ताः, पापं मैथुनं परदारं वा । ण य 3ति पुणो ण करिस्सामो, का तर्हि भावना ? अपि मरणमभ्युपगच्छन्ति, न च ततः पापाद् विनिवर्तन्ते । - अपरः कल्पः-यदाऽसौ स्त्री केनचिदुक्ता भवति 'त्वमेवं अकार्षीः' इति । पश्चादसौ ब्रवीति-"अदु हत्थ-पादच्छेजाई" [वृत्तं 266 ] इमेते पादे छिंदाहि, जीवितस्यापि, मा च मेतं वयणं ब्रूहि, पट्ठीवज्झाणि व मे उक्ताहि, कागणिमंसाणि व 1 अवि हत्थ-पादच्छेदाए, अदु वा बद्धमंस उदेग् खं 1 खं 2 पु 1 पु 2 dR0 dI0 ॥ 2 अवि तेदेग् खं 1 ख 2 पु.1 पु 2 ॥ 3 तच्छिय खा खं 1 ख 2 पु 1 pu2॥ 4 अह pu1॥ 5कण्णणासियाछेज, कंठच्छेदणं खं 1 खं 2 पु 1 पु 2 pR0 दी। 2 णासिया स्थाने णास इति वर्तते ॥ 6 काहिं(ह) ति खं 1 खं 2 pu1pu2 चूपा0 / / X ॥ 135 ॥ Jain Educatio n al wjainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ XXXCX me खावेहि, मा या मे असम्भावं भणाहि, "अदु तेयसाऽभितवणाई " [वृत्तं 266 ] कडग्गिणा व मे डहाहि, उम्मुएण वा मेमेहि, कुंभिपाएण मे पयाहि तच्छेऊण वा मे गाताई खारेण सिंचाहि, कण्णं णासं कंठं वा मे छिंदाहि, मा एतं बितियं भणाहि, एत्तो वि मे विभंगणाओ वेदणातो वा खलियतरं अब्भाइक्खणं । तृतीयो विकल्पः - अभिशप्ता वाऽसौ ब्रूयात् हस्तौ वा मे पादौ वा मे छिंदाहि, पृष्ठीवद्भाणि वा मे उत्कृत्य काकणिमांसाणि वा मे खावय वा अदु तेयसाऽभितवणाई तेयसा वा मां तृणैरावेष्टय अभितावय, शस्त्रेणान्यतरेण वा मे गात्राणि तक्षित्वा खारेण सिन, अदु कण्णच्छेज्जं कर्णौष्ठौ वा नासां वा छिन्द, कंठं वा छिन्द । इति एत्थ पावसंतत्ता, पापं तदेव परदारगमनं तत्राऽऽसक्ताः । स्त्रियः ण य बेंति पुणो न काहं ति, अतीव हि ममासौ मनोऽनुकूलः, तस्य वाऽहं नाहं तेण विना क्षणमात्रमपि जीवितुमुत्सहे, तं पुण में वसयसि, जं जाणसि तं करेहि ॥ 22 ॥ एवमेव पुरुषा अपि कामसंतप्ताः निवार्यमाणा ब्रुवते 268. सुतमेवमेतमेगेसिं, इत्थीवेदे वि हु सुक्खायं । एवं पिता वदिताणं, अंध पुण कम्मुणा अवकरेंति ॥ 23 ॥ 268. सुतमेवमेतमेगेसिं0 वृत्तम् । श्रूयते स्म श्रुतम् । श्रुतमिति विज्ञानं लोकश्रुतिध्वपि तत् श्रूयते, यथा- स्त्रिय2 इत्थवेदम्मिय सु पु 1 ॥ 3 अदुवा कखं 1 खं 2 5 2 vR0 1 सुतमेतमेवमे खं 1 नं 2 पु 1 पु 2 vR0 dI0 ॥ dI0 / अहवा ka pu 1 ॥ Jain Education rational XOXOXOXOXOXOXOXOXOXOXO Page #273 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिन्जुत्तिचुण्णिजयं सूयगडंगसुत्तं ॥ 136 ॥ श्चलस्वभावा दुष्परिचया अदीर्घाप(प्रे)क्षिण्यो लहुसिकाः गर्विताः, एवं लोके आख्यायिकासु आख्यानकेषु च श्रूयते । इत्थिवेदो नाम वैशिकम् तत्राप्युपदिष्टम्-"दुर्विज्ञेयो हि भावः प्रमदानाम्" [ ] इति । दुर्गाचं हृदयं यथैव वदनं यद् दर्पणान्तर्गतं, भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयचपलं नैकत्र सन्तिष्ठते, नार्यो नाम विषारैरिव लता दोषैः समं वर्द्धिताः ॥ 1 ॥ [ अपि चसुट्ट वि जितासु सुहृ वि पियासु सुट्ट वि य लद्धपसरासु । अडईसु य महिलासु य वीसंभो भे ण कायव्यो ॥ 1 ॥ हक्खुवौ अंगुलिं ता पुरिसो सव्वम्मि जीवलोअम्मि । कामेंतएण लोए जेण ण पत्तं तु वेमणसं ॥ 2 ॥ अह एताण पगतिया सव्वस्स करेंति वेमणस्साई । तस्स ण करेज मंतु जस्स अलं चेय कामतंतएण ॥ 3 ॥ 4 इत्थीपरिपणज्ज्ञयणं पढमुरेसो ॥ 136 ॥ एवं पिता वदित्ताणं, यदा तु प्रस्थिता निवारिया भवति-मैवं कार्षीः, तदा 'न भूयः करिष्यामि' इति एवं पिता बदित्ताणं अध पुण कम्मणा अवकरेंति, अपकृतं नाम यद् यथोक्तं यथा प्रतिपन्नं वा न कुर्वन्ति । / 23 ॥ तासां हि अयमेव स्वभावः Jain Education m itational Om. Page #274 -------------------------------------------------------------------------- ________________ 269. अण्णं मणेण चिंतेंति, अण्णं वायाइ कम्मुणा अण्णं । तेम्हा णो सद्दहेतव्वं, बहुमायाओ इथिओ णच्चा ॥ 24 ॥ 269. अण्णं मणेण चिंतेंति0 वृत्तम् । कथम् ? क्षणरागत्वात् । तद्यथाआचार्या मर्कटा बालाः स्त्रियो राजकुलानि च । मूर्खा भण्डाश्च नीचाश्च विज्ञेयाः क्षिप्ररागिणः ॥ 1 ॥ यतश्चैवं तम्हा णो सद्दहेतव्वं, यदि नाम हाव-भावादीनाकारान् कुर्यात् , वायाए वा पत्तियावेज, एवमादि तासां विज्ञाप्यं न श्रद्धेयम् । दत्तो वैशिकः किल एकया गणिकया तैस्तैः प्रकारैर्निमत्रीयमाणोऽपि नेष्टवान् तदाऽसावुक्तवती-त्वत्कृतेऽग्निं प्रविशामीति । तदाऽसौ यद् यत् तयोच्यते तत्र तत्रोत्तरमाह 'एतदप्यस्ति वैशिके । तदाऽसौ पूर्वसुरुङ्गामुखे काष्ठसमूहं कृत्वा तं प्रज्वाल्य तत्रानुप्रवेश्य सुरुङ्गया स्वगृहमागता । दत्तकोऽपि च एतदप्यस्ति vaishike। एवं विलपन्नपि धूतैर्वार्त्तिकैश्चितकायां प्रक्षिप्तः । एवं तम्हा तु णो सद्दहितव्वं ॥ 24 ॥ 1 वाया अण्णं च क खं 2 ॥ 2 तम्हा ण सद्दहे भिक्खू, बहु सं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 3देग्रागित्वा pu0 sN0॥ Jain Education international www.jalnelibrary.org Page #275 -------------------------------------------------------------------------- ________________ पढमो मिन्जुत्तिचुण्णिजयं रायगडंग सुयक्खंधो सुत्वं 4 इत्थीपरि ण्णज्झयणं पढमुद्देसो 270 जुवती समणं बूया, चित्त्व्त्था-'ल्ण्कार्विभूसिया। विरता चरिस्स हैं लूह, धम्ममाइक्खणे भयंतारो! ॥ 25 ॥ 270. जुवती समणं बृया. वृत्तम् । चित्राणि अन्यतरवर्णोज्वलानि अनेकवर्णानि वा । सा हि वस्त्रायलङ्कारविभूषिता श्रमणसमीपमागत्य विरता चरिस्स हं लूह, णिविण्णाऽहं समणा! घरवासेणं, भर्ती मेऽन्यप्रशक्तः, तस्य चाहमनिष्टा, | स च ममेति, तेन विरता भूत्वा चरिष्याम्यहं लूहं । लूहो नाम संयमः । तं धम्मं तावदाचक्षस्खेति । भयात् त्रायतीति भयत्रारः । एवं सम्भाषमाणा प्रीति-विश्रम्भावुत्पादयति ॥ 25 ॥ 271. अदु साविया पवादेण, अधगं साधम्मिणी य तुम्भं ति। जतुकुंभे जधा उवजोति, संवासेण विदू वि सीदेजा ॥ 26 ॥ 271. अदु साविया पवादेण0 वृत्तम् । श्राविकासु विश्रम्भ उत्पद्यते, नीषिधिकयाऽनुप्रविश्व वन्दित्वा विश्रामणालक्षेण सम्बाधनादि कूयवारकवत् । काइ तु लिंगत्थिगा सिद्धपुत्ती वा भणति-अधं साधम्मिणी तुभं ति, स एषमासन्नवर्तिनीभिः श्लिष्यते । दृष्टान्तो यतुकुम्भः, जतुमयः कुम्भः यतुकुम्भः जतुलिप्तो वा, ज्योतिषः समीपे उपज्योति, गलतीति वाक्यशेषः । एवं संवासेण विदुरपि सीदति, किं पुनरविद्वान् ? इति । उक्तं हि 1बूया u, citta'laMkAra-चत्थगाणि परिहेत्ता खं 2 पु 2 / व्या य, चित्तलवत्थाणि परिहेत्ता खं 1 पु 1 ॥ 2हं मोणं, धदेग् खं 1 पु 2 वृपा0 / हं रक्खं, धपु 1 ॥ 3 मे पु 1 ॥ भवंतारो खं 1 ॥ 5 अहगं साहम्मिणी य समणाणं खं 1 ख 2 पु 132 ॥ 6 वुवज्जोति खं 1 ॥ 7degse vida kha 1 kha 2 pu 1 pu 2 vR0 dii0|| Jain Education international . Page #276 -------------------------------------------------------------------------- ________________ XCXOXOXOX तज्ज्ञानं तच्च विज्ञानं स तपः स च निश्चयः । सर्वमेकपदे नष्टं सर्वथा किमपि स्त्रियः ॥ 1 ॥ [ एवं तावदासन्नाभ्यः प्रातिवेशिकस्त्रीभ्यो दोषः । एकतस्तु संवासे शीघ्रमेव विनाशः । जधा 272. जतुकुंभे जोतिर्मुवगूढे, Asu'bhitatte णासमुवजाति । एवित्थिगासु अणगारा, संवासेणाऽऽसु विणस्संति ॥ 27 ॥ 272. [ जतुकुंभे जोतिमुवगूढे0 वृत्तम् । ] जतुकुंभे जोतिं उपगूढः अभावाहितः अग्निमध्यमितो वा समन्ततो भस्त्रिभिः प्रज्वलितेन आशु अभितप्तो नाशमुपयाति, एवित्थिगासु अणगारा आत्म-परोभयदोषैः आशु चारित्रतो विनश्यन्ति ॥ 27 ॥ किञ्च 273. कुव्वंति पावकम्मं, पुट्ठा वेगेर्वमाहंसु । णाहं करेमि पावं ति, अंकेसाइणी ममेस त्ति ॥ 28 ॥ ] ॥ 26 // 273. कुव्वंति पावकम्मं0 वृत्तम् । पापमिति मैथुनं परदारं वा । [ पुट्ठा ] एगपुरिसेण संघसमितीय वा आहंसु 1 वेश्मक' vA0 mo0 ॥ खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ खं 1 ख 2 पु 1 पु 2 ॥ 2 तिमव खं 2 / 'तिसुव' खं 1pu1 पु 2 vR0 dI0 ॥ 3 मुवयाति । एवित्थियाहिं अण 4 सेण णासमुवयंति खं 2 vR0 dI0 / देग्सेण णासमुर्वेति खं 1 पु 1 पु 2 ॥ 5 पावगं कम्मं 6 वेगे एव सं 1 खं 2 पु 1 पु 2 ॥ 7 पावर्ग, अंके पु 1 ॥ XCXXOXOXCXCXCXCXCXCXX Page #277 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो 4 इत्थीपरिण्णज्झयणं पढमुद्देसो णिज्जुत्ति- रिति आख्यान्ति-णाहं करेमि पावं ति, एषा हि मम दुहिता भगिनी नप्ता वा । अङ्के शेत इति अङ्कशायिनी, पूर्वाभ्याचुणिजुयं % सादेवैषा मम अङ्के शेते निवार्यमाणा पर्यके वा ॥ 28 ॥ सूयगडंग 274. बालस्स मंदयं वितियं, जं च कडं अवजाणती भुजो। दुगुणं करेति से पावं, पूयणकामए विसण्णेसी ॥ 29 ॥ ॥ 138 // 274. बालस्स मंदयं बितियं0 वृत्तम् । द्वाभ्यामाकलितो बालो। मंदो दवे य भावे य, दव्वे शरीरेण उपचयाऽपचये, भावमन्दो मन्दबुद्धी अल्पबुद्धिरित्यर्थः । मन्दता नाम अबलतैव । कोऽर्थः ? तस्य बालस्य बितिया बालता यदसौ कृत्वाऽवजानाति नाहमेवंकारीति, ण वा एवं जाणामि । दुगुणं करेति से पावं, मेधुणं पावं, बितियं पुणो पूया-सकारणिमित्तं, | अवि य अवलवति सक्कारणिमित्तं 'मा मे परो परिभविस्सति' / विसण्णो असंजमो तमेसति विसण्णेसी ॥ 29 ॥ 275. संलोकणिज्जमणगारं, आतगतं न्निम्ण्त्न्नेन्नाऽऽह्ण्सु। वत्थं व ताति! पातं वा, अण्णं पाणगं पडिग्गाहे ॥ 30 ॥ 275. संलोकणिजमणगारं0 वृत्तम् । संलोकणिजो णाम द्रष्टव्यो दर्शनीयो वा । तत्थ काइ मुच्छिता आतगतं णाम अप्पाणएणं णिमंतेत्ति, अथवा आत्मगतः तस्या अशुभो भावः 'संबंधामि ताव णं, ततो काहिति वयणं' / 1देग्तणाऽऽहंसु खं 1 खं 2 पु 1 पु 2 ॥ 2 ताय ! खं 2 ॥ 3 अण्ण-पाणयं खं 1 पु 2 ॥ 4 आगतागतं चूसप्र0 / "आत्मगतं आत्मज्ञम्" इति वृत्तौ व्याख्या ॥ XXXOXOXOXOXOXOXOKa // 138 // Page #278 -------------------------------------------------------------------------- ________________ 24 आहंसुरिति आहुः । वत्थं व ताति ! पातं वा, त्रायतीति त्राती । अण्णं वा पाणं वा यश्चान्यदिच्छसि तत्तदहं सदैव दास्यामीति, एवं संबद्धो ण तरति उच्चरितुं ॥ 30 ॥ भगवन् भवति ( भगवान् भणति ) - 276. णीयारमेव बुज्झेज, णो ईच्छेज अंगारं गंतुं । संबद्धो विसयदामेहिं, मोहमावज्जति पुणो मंदे ॥ 31 ॥ ति बेमि ॥ ॥ इत्थिपरिण्णाए पढमो उद्देसओ समत्तो ॥ 4-1 ॥ 276. णीयारमेव पुच्छेज ( बुज्झेज )0 वृत्तम् । निकरणं निकीर्यते वा निकिरः, यदुक्तं भवति निकीर्यते गोरिव चारी, जधा वा सूकरस्स घण्णकुंडगं कूडादि णिगिरिज्जति पुट्ठो य वहिज्जति, गलो वा मत्स्यस्य यथा क्रियते; एवमसावपि मनुष्यशूकरकः वस्त्रादिनिकिरणेन णिमंतिज्जति, पच्छा संयमजीवियाओ ववरोइज्जति, वक्ष्यमाणमपि च नानाविधानि अकृत्यानि कारयन्ति । यतश्चैवं तेण संसारबंधं संसारपासं च भावनिकारमेतद् बुद्धा दूरतोऽपि तद् ग्रामं नगरं वा जत्थ निमंतिज्जति तं परिहरंतो णो इच्छेज अगारं गंतुं इति अगारत्वम् । अथवा " अगारमावत्तं" अगारमेव आवर्त्तः अगारमावर्त्तः, कारणे कार्यवदुपचारात् संसारावर्त्तः । यः पुनरत्र सम्बध्यते संबद्धो विसयदामेहिं, महिस-सूयरादीणं वधादीनि दामकानि, | नरसूकराणं तु विसयदामगाणि । दाम्यन्ते एभिरिति दामकानि बन्धनानीत्यर्थः तैः बद्धः मोहमा अति पुणो मंदे, मोहः 1 णीवारमेव खं 1 खं 2 पु 1 पु 2 / णीयारमंतं चूपा0 ॥ 2 इच्छे अगारमागंतुं खं 1 नं 2 पु 1 पु 2 ॥ 3 अगारमावत्तं चूषा * वृपा0 ॥ 4 बजे य विसयपासेहिं खं 1 खं 2 पु 20 dI0 / बद्धे य विसयदामेहिं पु 1 ॥ 5देग्मागच्छती पुणो खं 1 240 / Page #279 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं । 139 / / संसारस्तमेवाऽऽगच्छतीति । अथवाऽनुकम्पया मन्दः, स वराको मन्दो विषयपराजितः प्राप्यापि प्रव्रज्यां पुनरपि मोहमागच्छतीति ॥ 31 ॥ [ ॥ इत्थीपरिण्णज्झयणे पढमुद्देसओ सम्मत्तो ॥ 4-1 ॥ ] [ इत्थीपरिण्णज्झयणे बीओ उद्देसओ ] स एवाधिकारोऽनुवर्त्तते । प्रथमोदेशकोक्तैराकारैराकृष्टा इहैव स्खलितधर्माणो णाणाविधाई खलीकरणाई पाविज्जंति, वक्ष्यमाणमपि "सुहिरीमणा वि ते संता" [ gA0 293 ] / सम्बन्धो हि द्विविधः, तद्यथा - अनन्तरसूत्र सम्बन्धः परम्परसूत्रसम्बन्धश्च । [ तत्रानन्तरसूत्र सम्बन्धः ] " णीयारमन्तं बुज्झेजा" बुद्धा ओयाभूतो भवेज्जासि त्ति, ओजो विषमः, यदा बद्धस्तु "भोगकामी पुणो विरजेज" [ सूत्रं 277 ] / परम्परसूत्रसम्बन्धस्तु " संलोकणिञ्जमणगारं " [ सूत्रं 275] कदाचिन्निमन्त्रयति तत्र य ओजः स सदा न रज्जेज्ज, अनोज इतरस्तु कदाचिद् रज्जेज्ज । द्रव्य भावसम्बद्धस्य तु इहैव वाहन - ताडनादयो विलम्बनाप्रकारा भवन्ति, तादृशस्य वा बन्धनादयो दोषाः, कर्मबन्धाश्च नरकादिविपाकः । एवं विपाकं मत्वा 277. ओए सदा ण रज्जेज्ज, भोगकामी पुणो वि-रज्जेज्जा । भोगे समणाण सुधा, एगे किल जधा भुंजं ॥ 1 ॥ 1 सुणेह, जह भुंजंति भिक्खुणो एगे खं 1 खं 2 पु 1 पु 2 vR0 dI0 / सुणेह स्थाने सुणेहा खं 2 पु 1 ॥ X--- FOXXX** * - पढमो सुयक्खंधो 4 इत्थीपरिज्झयणं बिउसो । / 139 / / . Page #280 -------------------------------------------------------------------------- ________________ XXXXX 277, ओए सदा ण रजेज0 वृत्तम् । द्रव्यौजो हि असहायत्वात् परमाणुः । भावोजो राग-दोसरहितो । स एवमोजः पूर्वापरसंस्तवं जधाय ण तेसु अण्णत्थ वा पुणो रज्जेज्ज । भोगकामी पुणो वि रजेज गिज्झेज्जा, अथवा यद्यपि भोगकामी स्यात् तथापि पुणो विरजेज, मा भूद् अत्यन्त रागवान् स्यात् । ते य समभोगे समणाण सुणेधा भोगान् किलैबाम्, ते निश्चयेन गृहिणामपि भोगा विलम्बनाः, किमु लिङ्गिनाम् ?, ते य सुणेध । एगे किल जधा भुंजंते, एगे न सव्वे, | केइ आउकायरियसायासोक्खपडिवंघेणं लिंगच्छत्तणं करेंति, ण तु मोहदोसेणं ॥ 1 ॥ 278. अघ तं तु भेदभावण्णं, मुच्छियं भिक्खुं कामेसु अतिअहं । पलिभिंदियाण तो पच्छा, पादुद्धहु मुद्धि पहणति ॥ 2 ॥ 278, अध तं तु भेदभावणं0 वृत्तम् । अथेत्यानन्तर्ये । तुः विशेषणे । भावभेदं चरित्रभेदमावण्णं, ण तु जीवितभेदं शरीरभेदं लिंगभेदं वा । मुच्छियं कामेसु दव्वभिक्खु, कामेसु अतिअङ्कं कामेसु अतिगतं कामेसु वा अतिवत्तमाणं पलिभिंदियाण पडिसा रेऊण - 'मए तुज्झ अप्पा दिण्णो, सर्वस्वजनश्चावमानितः, ण इमो लोगो जातो ण परलोगो, तुमं पि वरिं खीलगप्पातो मज्जायं जातिं वा ण सारेति, अप्पयं ताव अप्पएण जाणाहि, कस्स णाम अण्णस्स मए मोत्तूण तुमे क कतं लुत्तसिरेण जल्लमैलितंगेणं दुग्गंघेणं पिंडोलएणं कक्षा-वक्षो बस्तिस्थानयूकावसथेन ?' / स एवं पडिभिण्णो तीसे चलणेसु पडति, ताधे सा पंडतं ' मा मे अल्लियसु' त्ति वामपादेणं मुद्धाणे पहणति । अणोयिंघणो वि ताव तस्मिन् काले हन्यते, किं पुण ओघिणो ? / उक्तं च 1 कारिय' pu0 ॥ 2 काममतिवद्धं खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 3 अनुपबृंहण इत्यर्थः ॥ 4 उपबृंहण इत्यर्थः ॥ Page #281 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णेन्जुत्तिबुण्णिजयं रायगडंग सुतं 4 इत्थीपरिण्णज्झयणं बीउद्देसो । 140 ॥ व्याभिन्नकेसरबृहच्छिरसश्च सिंहाः, नागाश्च दानमदराजिकृशैः कपोलैः । मेधाविनश्च पुरुषाः समरे च शूराः, स्त्रीसन्निधौ कचन कापुरुषा भवन्ति ॥ 1 ॥ [ 1 ॥ 2 // कयाइ सा अगारी भणेज्ज, पुव्वभज्जा व से अण्णा वा कायि279. जै केसियाए मए भिक्खू!, णो विहरे shnnmitthiie। केसे वि अहं लुचिस्सं, णण्णत्थ मए विचरेजासि ॥ 3 ॥ 279. जै केसियाए मए भिक्खू वृत्तम् । केशाः अस्याः सन्तीति केशिका । जै मए केसइत्तीए हे भिक्खू! | णो विहरे सहणं ति सह मया, कोऽर्थः ? जै मए सवालिआए लज्जसि ततो केसे वि अहं लुचिस्सं, Na'NNattha मए विचरेआसि त्ति मा पुणाई मे छड्डेऊण अण्णत्थ विहरेज्जासि त्ति ॥ 3 ॥ एवमसौ ताए संबद्धो तदनुरक्तः तीसे णिहेसे चिट्ठति ततोऽसौ280. अधणं से होति उवलद्धे, ततो णं देसेति तधारूवेहिं । अलाउच्छेदं पेहेहि, वग्गुफलाणि आहराहि त्ति ॥ 4 ॥ 1 यामए सं 1 ख 2 पु 1 पु 2 ॥ 2णं इस्थीर खं 1 खं 2 पु 1 पु 2 ॥ 3 केसाणि विलाचिस, Na'NNattha मए चरेजासि खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 4 तो पेसेंति तहाभूतेहिं खं 1 खं 2 पु 1 पु 2 vR0 दी। पेसेंति स्थाने पेसेति खं 1 ॥ 5लाउ ख 1 खं 2 पु 1 पु 2 ॥ 6 पेहाहिं खं 2 ॥ ॥ 140 ॥ For Private Personal Use Only . Page #282 -------------------------------------------------------------------------- ________________ 280. अधणं से होति उवलद्धे0 वृत्तम् । उवलद्धो नाम यथैषो मामनुरक्तो णिच्छुभंतो वि ण णस्सइ ति । ततो णं देसेति तहारूवेहिं, तधारूवाई णाम जाई लिंगत्थाणुरूवाई, न तु कृष्यादिकर्माणि गृहस्थानुरूपाणि । अलाउच्छेदं णाम पिप्पलगादि, जेण भिक्खाभायणस्स मुखं छिज्जति, जेण वा णिमोइज्जइ बाहिरा वा तया अवणिज्जत्ति । वग्गुफलाणि ति गूणाम वाचा तस्याः फलाणि वग्गुफलाणि, धर्मकथाफलानीत्यर्थः, तुमं दिवसं लोगस्स बोल्लेण गलएण धम्मं कहेसि, जेसिं च कहेसि ते ण तरसि मग्गितूणं ?, अथवा जोइस कोंटल - वागरणफलाणि वा ॥ 4 ॥ 281. दारूणि अण्णपायाय, पज्जोतो वा भविस्सती रातो । पाताणि य मे रावेहि, एहि य ता मे पट्टि उम्महे ॥ 5 ॥ 281. दारूणि अण्णपायाय0 वृत्तम् । दारुगाणि आणय, आनीय विक्रीणीहि अण्णपागाय पढमालिया वा उवक्खडिज्जिहित्ति, दोच्चगं वा परिताविज्जिहिति सीतलीभूतं, तेहिं पेंजोतो वा भविस्सति रातो भृशमुद्योतः, दीवतेल्लं पि त्थि, तेहिं उज्जो सुहं हत्थी (व्वी) हामो वियावेहामो वा । पाताणि य मे रयावेहि, काममयणिअल्लियाए इहं पाताणि, तेतेण तुमं चेय आलत्तगं आणेहि, अधवा पौदाई ति भायणाई, लेवो घट्टगो, एवं कस्स अण्णेमि सेयं वाऽणंतरंगेहिं ?, लिंपावेहि ठाणं । एहि यता मे पट्ठि उम्महे, पुरिल्लं कार्य अहं सक्केमि उब (म्म) हेतुं पिट्ठं पुण ण तरामि ॥ 5 ॥ 1 दारुणि सागपागाए खं 1 खं 2 पु 1 पु 20 dI0 | दारूणि अण्णपागाए pA0 ॥ vR0 dI0 // 3 आनीत्य चूसप्र0 ॥ 4 पक्को ताव भवि' चूसप्र0 ॥ 5 पादेहिं इति चूसप्र* ॥ 2 उम्मद्दे खं 1 ख 2 पु 1 पु 2 . Page #283 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजुयं सूयगडंग सुयक्खंधो सुत्तं 4 इत्थीपरि0 ण्णज्झयणं बीउद्देसो ॥ 141 ॥ 282. वत्थाणि य मे पडिलिहे, अण्ण-पाणं वा मे आहराहि । गंधं च रइयोहरणं च, कासवगं च मे आणयाहि ॥ 6 ॥ 282. वत्थाणि य मे पडिलिहे. वृत्तम् । इमाणि वत्थाणि पेच्छ सुत्तदरिदयं गयाणि, णग्गिया हं जाया । अहवा किण्ण पस्ससि मैलीभूताणि तेण धोवेमि ?, रयगस्स वा णं णेहि । अहवा वत्थाणि मे पेहाहि त्ति जतो लभेज । अहवा एयाई वत्थाई वेंटियाए पडिलेहेहि, मा से पुगारियाई खजेज । वेहारूवगवातएण वा भणेज्ज-मम वत्थाणि पडिलेहेहि, अण्ण-पाणं वा मे आहराहि, णाहं सक्केमि हिंडिउं । गंधं च रयोहरणं च, गंधाणि ताव कोट्ठादीणि आहोहि (?आणेहि) चुण्णाणि वा जेण गायाई भुरुकुंडेत्ता । पठ्यते च-"गंथं व रयोहरणं वा" ग्रन्थ इति ग्रन्थः संघाडी रयहरणं सुन्दरं मे आणेहि । कासवगं पहावियमाणयाहि, ण तरामि लोयं कारवेत्तए ॥ 6 ॥ 283. अदु अंजणि अलंकारं, कुक्कुहगं च मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च, वेलुपलासीं च गुलियं च ॥ 7 ॥ 283. अदु अंजणि अलंकारं0 वृत्तम् । अंजणभाणियम्मि अ अंजियं आणेहि । अलंकारे हार-नृकेशाद्यलङ्कारं वा 1 पडिलेहेहि, अण्णं पाणमाह खं 2 . दी। पडिलेहेहि, अण्णं पाणं च मे आहदेग् खं 1 पु 1 पु 2 ॥ 2 गंथं व वृपा0 चूपा0 ॥ 3रतोहरणं खं 2 ॥ 4 च समणुजाणाहि खं 1 खं 2 पु 1 पु 2 च सम[णस्]णुजाणाहि वृ* दी.॥ 5 सुत्तदरियं गयाणि जीर्णानीत्यर्थः ॥ 6 वहारिकवादेन वैहारिकवातेन वा इत्य्र्थ्ः॥ 7 कुक्कययं vR0 dI0 / कुककयं pu2॥ 8वेणुपलासियं च खं 1 खं 2 pu 1 pu2 vR0 dI0 // // 141 // Jain Education ational Page #284 -------------------------------------------------------------------------- ________________ सकेसियाण । कुक्कुहगो णाम तंबवीणा । लोद्धं च लोद्धकुसुमं च, लोधं कषायणिमित्तं, लोद्धस्सेव कुसुमं, तं तु गंधसंजोए उवौज्जति । वेलुपलासी णामं वेलुमयी सण्डिका कंबिगा, सा दंतेहि य वामहत्थेण य घेत्तूणं दाहिणहत्थेण य वीणा इव वाइजइ, पिच्छोला इत्यर्थः । [गुलिया णाम ] एका ताव ओसहगुलिया अत्थगुलिया अगतगुलिया वा ॥ 7 ॥ 284. कोर्ट तगरं अगरुंच, संपिढें समं हिरिबेरेणं । तेलं मुंहे भिलंगाय, वेलुफलाइं सण्णिधाणाए ॥ 8 ॥ 284. कोट्ठ तगरं अगरुं ca0 वृत्तम् । हिरिबेरं णाम उसीरें। सेसाणि क्ण्त्थान्नि। एतानि हि प्रत्येकशः गंधंगाणि भवंति । समं हिरिवेरेणं ति संयोगश्च भवति । तेल्लं मुहे भिलंगाय मुहमक्खणयं तेल्लं आणेहि । भिलिंगाय त्ति देसीभासाए । मक्खणमेव । वेलुफलाई ति वेलुमयी संबलिका संकोसको पेलिया करण्डको वा सण्णिधाणाए त्ति तत्थ सण्णिधेस्सामो किंचि पोत्तं वा कत्तं वा ॥ 8 ॥ 1णामित्तंवधीणा चूसप्र0 / "कुक्कययं' खुड्खणकं 'मे' मम प्रयच्छ येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि । " इति वृत्तौ । "कुक्ययं घर्घरम्" इति विशेषप0 / खुंखुणओ घ्राणसिरा इत्यर्थः ॥ 2 अगुरुं खं 1 खं 2 पु 1 ॥ 3 समं उसीरेण खं 2 vR0 दी । सह उसीरेण खं 1 पु 1 पु 2 ॥ 4 मुहं भिलिजाए खं 1 यु 1 vR0 दी । मुहं सिभिजाए पु 2 / मुहं सिलिंगाए खं 2 ॥ 5 वेणुपडाइं खं 1 ॥ 6 भणं(ग्णं)ti pu0 saM0 / / Jain Educa tional aw.jainelibrary.org Page #285 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं यगडंगसुतं 142 ॥ FOXXX 285. नंदीचुणगाई पाऽऽहराहि, छन्तगं जाणाहि उवाहणाउ वा । सत्थं च सुवच्छेदाए, आणीलं च वैत्थयं रावेहि ॥ 9 ॥ 285. [णंदीचुणगाईं पाऽऽहराहि0 वृत्तम् । ] णंदीचुण्णगं नाम जं संजोइमं ओहमक्खणगं येन तेन वा प्रकारेण भृशं आहराहि, अधवा चुण्णाई बट्टमाणाइं । वरिसारत्ते वा गिम्हे वा छत्तगं जाणाहि उवाहणाउ वा, जाणाहि त्ति आणेहि जतो जाणासि ततो त्ति, किं मए एतमवि जाणितव्वं जधा णत्थि ? त्ति । सत्थं च सूवच्छेदाए, सत्थं आसियगादि, सूवं णाम पत्रशाकम्, जेण तं छिज्जति । आनीलो नाम गुलियासावलिया एतेण साडिगा सुत्तं कंचुगं वा रावेहि रागे वा इमं वत्थं छुहाहि । अधवा सा सयमेव कुसुंभगादिरागेण जाणति वत्थाणि रावेतुं तेण अप्पणो वा कज्जे वत्थरागं मग्गति, जेसिं वा रैस्सति मोलेण ॥ 9 ॥ 286. फणितं सूवपाताए, आमलगा दगाहरणिं च । तिलकरणि अंजणि सलागं, धिंसु मे विधूवणं जाणाहि ॥ 10 ॥ 1 छत्तोवाहणं च जाणाहि । सत्थं सं 1 ख 2 vR0 दी 0 ॥ 2 त्यं यावेहि खं 2 / वत्थं रयावेहि खं 1 पु 12 ॥ 3 संजमोइमं ऊडम चूसप्र0 / "नंदीचुण्णगाई' ति द्रव्यसंयोगनिष्पादितोष्ठम्रक्षणचूणोऽभिधीयते" इति वृत्तिकृतः ॥ 4 सुफणिं च सागपागाए खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 5 गाणि दगाहरणं च खं 1 खं 2 पु 1 पु 2 0 dI0 / दगधारणिं चूपा0 ॥ 6 तिलगकर णिमंजणस खं 1 खं 2 पु 1 पु vR0 dI0 ॥ 7 विधूणयं विजाणाहिं खं 2 0 dI0 / विधुयणं विजाणाहि खं 1 pu12 ॥ 2 पढमो सुयक्खंधो 4 इत्थीपरिणायणं बिउसो ॥ 142 ॥ . Page #286 -------------------------------------------------------------------------- ________________ 286. सुफणितं सूत्रपाताए. वृत्तम् । फणितं णाम पक्कं रद्धं वा सुखं फणिजति जत्थ सा भवति सुफणी, लाडाणं जहिं कत्ति तं सुफणि त्ति वुञ्चति, सुफणी वराडओ पत्तुल्लओ थाली पिहुडगो वा । तत्थ अप्पेण वि इंधणेणं सुहं सीतकुसुणं उप्फ्न्नेहामो। सूवपागाए त्ति सूवमादी कुसुणप्पगारा सिज्झिहिंति, सुक्खकूरो णाम हिंडतेहि वि लब्भति । आम लगा सिरोधोवणादी-भक्खणार्थं वा । उक्तं हि-"भुत्तो फलाणि भक्षे बिल्वा-'ऽमलकवर्जानि"[ ] / दगाहरणी ण्णाम कुंडो कलसिगा वा। "दगधारणी" आलुगा अरंजरगो वा। चशब्दात् तेल्ल-घताहरणिं c। तसिं चाउक्काइयाणं सव्वं णवग संठप्पं कातव्वं ति तेण सव्वस्स घरोवक्खरस्स कारणा तं चड्डेइ, सो य तं सव्वं हट्ठपहट्ठो करेति । तिलकरणि अंजणि। सलागं ति, तिलकरणी णाम दंतमैया सुवण्णगादिमैया वा, सा रोयणाए अण्णतरेण वा जोएणं तिलगो कीरै, तत्थ छोढुं भमुगासंगतगस्स उवरि ठविज्जति तत्थ तिलगो उठेति, अथवा रोचनया तिलकः क्रियते, स एव तिलककरणी भवति, तिला वा जत्थ कीरति पिस्संति वा । अञ्जनं अञ्जनमेव श्रोताञ्जनं जात्यञ्जनं कज्जलं वा, अंजनसलागा तु जाए अक्खि अंजिज्जति । प्रिंसुरिति गिम्हासु मम dharmA"yA वीजनार्थ विधूवणं जाणाहि. विधूयतेऽसौ विधी(धू)यते वा अनेनेति विधूवनः तालियंटो वीयणको वा ॥ 10 ॥ 287. संडासगं च फेणिगं च, सीहलिपासयं च आन्नाहि। आतंसगं पयच्छाहि, दंतपक्खालणं पैवेसेहि ॥ 11 ॥ 1"तपूर्ण चूस्प्र्0॥ 2 फणिहं च, आणाहि सीहलिपासगं च खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 3 आदसगं सं 2 / आयंसगं खं 1 पु 1 पु 2 ॥ 4पवेसेहिं खं 1 खं 2 pu1pu2॥ Jain Education . Page #287 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो 6 4 इत्थीपरि ण्णज्झयणं बीउद्देसो मिज्जुत्ति 287. संडासगं च फणिगं च सीहलिपासयं ca0 वृत्तम् । संडासओ कप्परुक्खओ कजति सोवण्णिओ, जस्स चुणिजुयं 4 वा जारिसो विभवो । अधवा संडासगो जेण णासारोमाणि उक्खणंति । फणिगाए वाला जमिजति ओलिहिजंति जूगाओ स्यगडंग- | वा उद्धरिजंति । सीहलिपासगो णाम कंकणं, तं पुण जधाविभवेण सोवण्णिगं पि कीरति । सिहली णाम सिहंडओ, तस्स सुत् पासगो सिह्लीपास्गो। आतंसगं पयच्छाहि, आयंसगं ता मे केजणा पाडिवेसिगघराओ वा, जत्थ अप्पाणं मंडेत्ता मुहं पेसामि ( ? पेच्छामि ), पेच्छंती वा मुहं सुहं मंडेहामि त्ति । दंतपक्खालणं दंतकट्ठाणं पवेसेहि त्ति अडईओ घरं पवेसेहि. ॥ 143 ॥ | अथवा सोवणे चेव ठिता भणति-दंतपक्खालणं वा इहेव पवेसेहि, वरं सुहं खाइतुं णिगच्छंती हं ॥ 11 ॥ 288. पूयप्फलं तंबोलं च, सूचिं जाणाहि सुत्तगं । / कोसं च मोयमेहाए, सुप्पुक्खल मुसल खार गलणं च ॥ 12 ॥ 288. पूयप्फलं तंबोलं ca0 वृत्तम् । पूयफलग्रहणात् पञ्चसौगन्धिकं गृह्यते । सूचिं जाणाहि [सुत्तगं] सुत्तगं णाम सिव्वणादोरगं, अप्पणो कंचुगं साडि वा सिवामि, कदाइ सा कंचुगासीविगा चेव होजा तो परेसिं । कोसे णाम मत्तओ, मुच्यत इति मोयं कायिकम् , "मिह सेचने" मेहं मोचं च मोघं मोयं मेखं तं कोसकोसं मोयमेहाथ मेयमेहाथ मेयमेह (?), सुप्पं णाम सूर्पम् , उक्खलं मुसलं च खारगलणं च जाणाहि ॥ 12 ॥ 1ca पसगं च पसलियं च चूसप्र0 ॥ 2क्य्न्नादित्य्र्थ्ः॥ 3सती सुत्तगं च जाणाहि खं 1 ख 2 पु 1 पु 2 vR0 दी.॥ 4 मोतमे खं 1 ॥ 5 सुप्पुक्खलगं च खारगलणं च खं 2 / सुप्पुक्खलं च गोरगलणाए खं 1 / सुप्पुक्खलगं च खारगलणाए पु 1 / सुप्पुदुखलं च खारगालणं ca pu 20 dI0 ॥ // 143 // Jain Educa t ional For Private Personal Use Only w.jainelibrary.org Page #288 -------------------------------------------------------------------------- ________________ KaXXXXXXXXXXXX 289. 'वंदालगं च करगं च, वच्चघरगं च आउसो! खणाहि । सरपादगं च जाताए, गोरधगं च सामणेराए ॥ 13 ॥ 289. वंदालगं च करगं ca0 वृत्तम् । वंदालको नाम तंबमओ करोडओ येनाऽहंदादिदेवतानां अञ्चणियं करेहामि, सो मधुराए वंदालओ वुच्चति । करकः करक एव, सोयकरको मद्यकरको वा चक्करिककरको वा । वच्चघरगं ण्हाणिगा, तं वञ्चघरं पच्छन्नं करेहिं कूविं ca'ttha खणाहि, आउसो! त्ति आमवणं हे आयुष्मन् ! / सरपादगं च जाताए, सरो अनेन पात्यत इति शरपातकं धणुहुल्लकम् , जायत इति जातः पुत्रः, जातार्थः जाताया वरं मे एस पुत्तो धणुहुल्लएण रमतो । गोरहगो णाम सगडिला भेल्लिया पुत्तिगा, श्रमणस्यापत्यं श्रामणेरः तस्मै श्रामणेराय कुरु, रधे सुद्धे (रधमुद्धे) तत्थ विलग्गो । चेडरूवेहि समं रमतो, एवमादि रधकारकता भवति । / 13 / / 290. घडिकं सह डिडिमएणं, चेलगोलं कुमार्भूयाए। वासं इममभिआवण्णं, आवसधं जाणाहि भ्त्ता!॥14॥ 290. घडिकं सह डिंडिमएणं0 [वृत्तम् ] / घडिगा णाम कुंडिल्लगा चेडरूवरमणिका । डिण्डिमगो णाम पड-| हिका डमरूगो वा । चेलगोलो णाम चेलमओ गोलओ त्न्तुमो। स तेनापदिश्यते-किमेसो राय्पुत्तो?| सा भणति 1 चंदालगं पु 1 vR0 dI0 ॥ 2 जाताते खं 2 ॥ 3 घडियं च सर्डिडिमयं च, चेल खं 2 पु 1 पु 2 ॥ 4 वासं समभिआ' खं 2 पु 2 / वासं समणाहिआदेग् खं 1 pu1॥ 5 देग्सहं च जाण भत्तं च खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 6 कुंडुल्लिगा saM0 / कुंटुलिंगा वा mo0 / "घटिका मृन्मयकुल्लडिका" इति वृत्तौ । Jain Educ a tional thanw.jainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुतिबुणिजुयं पूयगडंगसुत् माता हता रायपुत्तस्स, एसो मम देवकुमारभृतो, देवतापसादेण चेवाहं देवकुमारसच्छहं पुत्तं पसूता, मा हु मे एवं भणेज्जासु । वासं इममभियावणं, अभिमुखं आपन्नं अभिआवण्णं, तेण णिवायं णिप्पगलं च आवसधं जाणाहि भत्ता, जेणं चत्तारि मासा चिक्खल्लं अच्छंदमाणा हं अच्छामो । उक्तं च मासैरष्टभिरहा च पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण यस्यान्ते सुखमेधते ॥ 1 ॥ 144 ॥ 4 इत्थीपरिपणज्झयणं बीउद्देसो इधई वा इमो आवसहो सडित-पडितो एतं संठवेहि त्ति ॥ 14 ॥ 291. आसंदियं च णवसुत्तं, पाउल्लगाई संकमहाए । अदु पुत्तदोहलहाए, आणप्पे भवति दासमिव ॥ 15 ॥ 291. आसंदियं च णवत्तं वृत्तम् । आसंदिगा णाम वेसणगं । णवसुत्तगो णवएण सुत्तेण उणट्ठिया (उण्णुट्टिया)-1 पट्टेण चम्मेण वा । पाउल्लगाई ति कट्ठपाउगाओ, ताहि सुहं चिक्खल्ले संकमिज्जत्ति, रत्तिविरत्तेसु संकम वा करेसि चिक्ख्। लस्स उवरि । अदु पुत्तदोहलहाए, जाहे सा गम्भिणी तैयमासे दोहिलणिगा भवति तो णं दासमिव आणवेति, आगल। फलाणि वि मग्गइ त्ति, भत्तं मे ण रुचै, अमुगं मे आणेहि, जै णाऽऽणेहिं तो मरामि गब्भो वा पडेति, स चापि दासवत् सर्व करोति आणत्तियं । जे वि इह ण कारिजति ते वि संसारे णाणाविधाई दुक्खाई पाविजंति विलंबणाओ य ॥ 15 ॥ 1 पाउल्लाई खं 1 पु 1 पु 2 ॥ 2 पुत्तस्स डोह खं 1 पु 1 पु 2 चूपा0 294 स्त्रचूर्णौ ॥ 3 आणप्पा हवंति दासा वा खं 1 ख 2 vR0 dii0॥ 4 सुत्ता णाणवराण सुत्तेण चूस्प्र्0॥ ॥ 144 ॥ Page #290 -------------------------------------------------------------------------- ________________ 292. जाते फले समुप्पण्णे, गेण्हाहि व णं छड्डेहि व णं । अध पुत्तपोसणो एगे, भरवाहो भवति उद्यो वा ल्हितो॥16॥ 292. जाते फले समुप्पण्णे0 वृत्तम् । फलं किल मनुष्यस्य कामभोगाः, तेषामपि पुत्रजन्म । उक्तं चैदं तु स्नेहसर्वस्खं सममाढ्य-दरिद्रिणाम् । अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥ 1 ॥ यत् तत् थ-प-न-केत्युक्तं बालेनाव्यक्तभाषिणा । हित्वा सायं च योगं च तन्मे मनसि वर्त्तते ॥ 2 ॥ लोके पुत्रमुखं नाम द्वितीयं मुखमात्मनः । साऽथ जाधे किंचि आणत्ता भवति ताधे भणति-दारके वामहत्थे तुमं चेव करेहि । अतिणिब्बंधे वा तस्स अप्पेतुं भणति-एस ते, गेण्हाहि व णं छड्डेहि वाणं । अण्णत्थ व रोसिता भणति-एस मए णव मासे कुच्छीए धारितओ, तं दाणिं एस ते, गेण्हाहि व णं छड्डेहि व णं, एतस्स पेयालं गहिएल्लयं । एवं वुचमाणो एस णिब्भच्छिज्जमाणो वा ण णासति । अध पुत्तपोसणो एगे, पुत्रं पोषयतीति पुत्रपोषणः, जाहे गामंतरं कयाइ गच्छति भावदंतारगं उवक्खरं वा वहतो भरवाहो भवति उद्यो वा लद्दितओ, गामंतराओ धण्णं वा भिक्खं वा वड्डाहिं करंकाहिं गोरसं वा वहतो लहितगो भरवाहो भवति उट्टो वा । अण्णे पुण केइ अणंतसंसारिया तं पुरिसाडेतुं वा उट्ठवेतुं वा अप्पसागारियं णिक्खणितुकामा वा वस्तका भारवधा भवंति ॥ 16 ॥ गर्ड 25 1गेण्हसु वा णं अहवा जहाहि खं 1 पु 1 पु 20 दी। गेण्हसु वा णं वा णं जहाहि खं 2 ॥ 2 अह पुत्तपोसिणो page, भारवहा हवंति उट्टा वा खं 1 kha 2 pu 1pu 2 . dii| page स्थाने चेगे खं 2 ॥ Page #291 -------------------------------------------------------------------------- ________________ मिन्जुचिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो 4 इत्थीपरिण्णज्झयणं बीउद्देसो ॥ 145 ॥ पूर्व हि प्रतिपालनोक्ता । इदानीं तत्प्रतिपक्षभूता अप्रतिपालना, एतं पुण पडिपक्खेण गतं । "अध पुत्तपोसणो एगे" tti293. राओ वि उद्विता संता, दारगं संण्णवेंति धाव इवा । सुहिरीमणा वि ते संता, वैत्याधुवा भवंति हैसो वा ॥ 17 ॥ 293. राओ वि उद्विता संता दारगं सण्णवेंति धाव ivA0 [वृत्तम् ] / यदा सौ रतिभरश्रान्ता वा प्रमुप्ता भवति, इतरधा वा पसुत्तलक्खेण बा अच्छति, चेएन्तिया वा गब्वेण लीलाए वा दारगं रुअंतं पि णण्णति (ण गेहति ) ताघे सो तं दारगं अंकधावी विव णाणाविधेहिं उल्लापएहिं परियंदन्तो ओसोवेति सामिओ में णगरस्स य णकौरस्स ब, हत्थवप्प-गिरिपट्टण-सीहपुरल्स य । अण्णतस्स भिण्णस्स ब कंचिपुरस्स य, कण्णउञ्ज-आयामुह-सोरिपुरस्स य । / 1 ॥ सुहिरीमणा वि ते संता, "ही लज्जायाम्" लज्जालुगा वि ते भूत्वा कोट्टवासिंगामस्पृशिमो वा शौचवादिका गृहवासे प्रव्रज्यायां वा सुदृ वि आतट्ठिया होऊण एगंतसीला वा सूयवस्थाणि थोषमाणा वस्थाधुधा भवंति हंसो वा, हंसो नामा रजकः, दारु(र)गरूवेण वा ओहण्णविउहण्णा सम्मुहमाणा धुवमाणा य ॥ 17 ॥ ॥ 145 // 1एगे राओ वि उट्टिता दारगे खं 1 पु 1 पु 2 ॥ 2 संठवेंतिधातीषा खं 1 ख 2 pu1पु 2 vR0 dI0 ॥ 3 वत्थधुवा हवंति हंसा वा खं 1 ख 2 pu1पु 2 vR0 दी.॥ 4 सि वृत्तौ ॥ 5हत्थकप्प वृत्तौ ॥ 6 णतस्स वृत्तौ ॥ 7 कुच्छिपुर वृत्तौ ॥ Jain Education abonal For Private Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ 294. एतं बहूहिं कडपुवं, भोगत्थाएं इत्थियाभिआव्न्न्न्ना। दासे मिए व पेस्से वा, पसुभूते व से ण वा केयि ॥ 18 ॥ 294, एतं बहहिं करपयं0 वृत्तम् । एतदिति यदुक्तं तीसे णिमित्तेण दारगणिमिसेण वा । तीसे णिमित्तेण ताव "वंदालयं च करगं ca0 सरपादयं च जाताए" [सूत्र 289] त्ति, दारगणिमित्तं जधा-"पुत्तस्स दोहलट्ठाते" स 29 "जाते फले समुप्पण्णे0 अध पुत्तपोसिणो एगे" [सूत्रं 292] "रातो वि उहितो संतो0 सुहिरीमणा वि" [सूत्रं 293 ] एतं पुत्तणिमित्तं, अधवा सव्वं पि तण्णिमित्तमेव । बहूहिं ति बहूहिं कृतपूर्वमेतत् , तथा कुर्वन्ति करिष्यन्ति च । ते तु के ?, जे भोगत्थाए इत्थियामिआवण्णा, अभिमुखं आवण्णा । सो पुण जो तासु अमितावण्णो सो तेसिं दासे मिए व पेस्से वा, दासवद् भुज्यते, मृगवच भवति, यथा मृगो वशमानीतः पच्यते मार्यते वा मुच्यते वा, प्रेष्यवच प्रेष्यते णाणाविधेसु कम्मेसु, पसुभृते इति पशुवद् वाह्यते, न च मदान्धत्वात् कृत्याभिज्ञो भ्व्ति। पशुभूतत्वान्मृगभूतत्वाच्च न वा केयि त्ति, एभ्योऽप्यसौ पापीयान् संवृत्तः, यस्य न केनचिच्छक्यते औपम्यं कर्तुम् । अधवा ण वा केति त्ति नासौ प्रव्रजितो न वा गृहस्थो जातः, नापि इहलोके नापि परलोके ॥ 18 ॥ 1एवं बहूहिं कयपुव्वं खं 1 खं 2 पु 1 पु 2 vR0 दी.॥ 2 भोगत्ताए सं 1 pra0 / "भोगत्वाय" इति वृत्तिप्रत्यन्तरे पाठः ॥ 3देगे जेऽभियावना सं 1 2 पु 1पु 2 vR0 दी.॥ 4 के खं 2 पु 1 / के वि सं 1 pu 2 / keti cuupaa0|| * Jain Education national For Private Personal Use Only w. Page #293 -------------------------------------------------------------------------- ________________ पढमो णिज्जुतिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्तं 4 इत्थीपरि|ण्णज्झयणं बीउद्देसो ॥ 146 ॥ 295. एतं खुतासि वेण्णप्पं, संथवं संवासं च चतेज । तजाइया इमे कामा, वज्जकरा एवमक्खाता ॥ 19 ॥ 295. एतं खु तासि वेण्णप्पं0 वृत्तम् । एतदिति एतद् ज्ञात्वा इहलोग-परलोगिए दोसे । तेण संथवं संवासं च ताहि चतेज । संथवो णाम उल्लाव-समुल्लावा-'ऽदाण-ग्गहण-संपयोगादि । संवासो एगगिहे तदासन्ने वा। एतदेव तासि वेण्णप्पं जो ताहिं संथवो संवासो वा । संथव-संवासेहिं चेव इतरा वि विण्णत्ती भवति-तजाइया इमे कामा, तज्जातिया णामा त्विध्जातिया। चतुर्विधा कामा, तं जधा-सिंगारा 1 कलुणा 2 रोदा 3 बीभच्छा तिरिक्खजोणियाणं पासंडीणं च 4 / एतदुक्तं भवति-बीभच्छवेसानां तेषां बीभच्छा एव कामा, आकारीहि वि समं तं चेव, अथवा तदेव जनयन्तीति तजातिया मैथुनं ह्यासेवते तदिच्छा एव पुनर्जायते । उक्तं hi"AlasyaM मैथुनं निद्रा सेवमानस्य वर्द्धते । " [ ] वजकर त्ति वज्जमिति कम्मं, वजं ति वा पातं |ति वा चोण्णं ति वा, तत् कुर्वन्तीति वजकरा एवमाख्याताः तीर्थकरैः ॥ 19 ॥ 296. एतं भयण्ण सेयाए, इह seya'ppagaM न्निभित्ता। णो इत्थिं णो पसू भिक्खू, णो सयपाणिणा णिलेज ॥ 20 ॥ | ॥ 146 // 1 तासु विष्णप्पं खं 1 खं 2 पु 1 पु 2 vR0 दी। तासि वृपा0॥ 2 च वज्जेज्जा खं 2 ॥ 3 एवं भयं ण सेयाए, इति से अप्प खं 1खं 2 पु 1 पु 20 dI0 ॥ 4 णिलिंजेज्जा खं 1 ख 2 पु 2 / णिलिजेज्जा pu150 dii0॥ Page #294 -------------------------------------------------------------------------- ________________ 296. एतं भयण्ण सेयाए0 वृत्तम् । इहलोकेऽपि तावद् भयमेतत्, कुतस्तर्हि परलोके ? / यत एव च भयंकरा इत्यतो यसे न भवन्ति, तेन श्रेयः कामेभ्यः अप्पाणं निलंभित्ता, इहलोकेऽपि तावद् णिरुद्धकामेच्छस्स श्रेयो भवति, कुतस्तर्हि परलोकः ? / उक्तं हिनैवास्ति राजराजस्य तत् सुखं नैव देवराजस्य । यत् सुखमिहैव साधोलोकव्यापाररहितस्य ॥ 1 ॥ [प्रश0 A0 128 ]| तणसंथारणिवण्णो वि मुणिवरो भग्गराग-मय-दोसो । जं पावति मुत्तिसुहं ण चक्कवट्टी वि तं लभति ॥ 1 ॥ [संस्तारकप्र0 gA0 48 ] स तु कथं निरुध्यते आत्मानं कामेभ्यः ?, उच्यते-णो इत्थि णो पसू भिक्खू, इत्थी मणुस्सी, पसू त्ति सव्वा एव तिरिक्खजोणीओ । णो सयपाणिणा णिलेजं ति हत्थकम्मं न कुर्यात् , निलंजनं नाम करणं, अथवा स्वेन पाणिना तं प्रदेशमपि न लीयते जहा पाणिसंहरिसो वि न स्यादिति, कुतस्तर्हि करणम् ? ॥ 20 ॥ 297. सुविसुद्धलेस्से मेधावी, परकिरियं च वजते न्नान्नी॥ मणसा वयसा कायेणं, सव्वफाससहे अणगारे ॥ 21 ॥ 297. सुविसुद्धलेस्से0 वृत्तम् । सुविसुद्धलेस्से नाम सुक्क्लेस्से। परकिरिया नाम नो इत्थीपाए आमजेज वा 1 वयस खं 1 pu 1 pu 2 ॥ For Private Personal Use Only ww.jainelibrary.org Page #295 -------------------------------------------------------------------------- ________________ गिज्जुत्तिचुण्णिजयं सूयगडंग. तं ॥ 147 ॥ मज्जेज्ज वा संवाहण त्ति जाव छत्तमौडं ति चशब्दादात्मक्रियां च वर्जयेत् । सिया से इत्थी पाए आमज्जेज्ज वा [ पमज्जेज्ज वा] तत्थ वि दोसो । मणसा वयसा कायेणं ति ओरालिए कामभोगे मणसा ण गच्छति ण गच्छावेति गच्छंतं णाणुमोदति 3, एवं वायाए 3 कारण वि 3, एवं दिव्वे वि 9 एते अट्ठारस भेदा। एवं जधा इत्थिपासं मणसा वयसा काएणं ति वज्जेति । एवमन्येऽपि फासे सितोसिण- दंसमसगादि अधियासेनासि ॥ 21 ॥ 298. इच्चेवमाहु से बीरे, धूतरायमग्गे सभिक्खू । तम्हा अज्झत्थविसुद्धे, आमोक्खाए परिव्वज्जासि ॥ 22 ॥ त्ति बेमि ॥ ॥ इत्थिपरिण्णा चउत्थमज्झयणं समत्तं ॥ 4 ॥ 298. इच्चैवमाहु से वीरे0 वृत्तम् । इति एवं इच्चैवं आहुः । क एवमाहुः ? स भगवान् वीरः ख्यादिषु रागवस्तुषु धूतमेवेति धृतरागमार्गमेवाहुः । सोभणो भिक्खू सभिक्खू । अथवा भिक्खुग्गहणा असावपि भगवान्, न तु यथा पंडरंगाणं महेश्वरः सराग आसीत् सभार्यश्व, ते किल निर्युक्ताः । उक्तं च- "क्षितौ वासः सुरेष्वाज्ञा0" [ यतश्चैवं तम्हा अज्झत्थविसुद्धे, अज्झत्थं णाम संकप्पातो विसुद्धं, संकप्पविसुद्धं राग-द्वेषविप्रमुक्तम्, समो माना - 'वमानेषु समदुःखसुखं पश्यति आत्मानं च परं च मन्यते तुल्यम् । तथा चोक्तम् 1 यरण घुयमोहे से भिक्खू खं 1 खं 2 पु 1 पु 2 vR0 dI0 / धूतरायमग्गे स भिक्खू pA0 ॥ 2 सुद्धे सुविमुके, आमोक्खाय परि खं 1 खं 2 पु 2 vR0 dI0 / वृत्तौ सुमुक्के पाठानुसारेण व्याख्याऽस्ति । सुद्धे, सुविमुके विहरे आमुक्खा ॥ बेमि pu1 ॥ 1 ] taxaxaxax(r)*** पढमो सुयक्खंधो 4 इत्थी परिझण fasser ॥ 147 ॥ Page #296 -------------------------------------------------------------------------- ________________ kasya माता पिता चैव ? स्वजनो वा कस्य जायते ? / न तेन कल्पयिष्यामि, ततो मे न भविष्यसि ॥ 1 ॥ आमोक्खाए परिव्वएजासि सि. यावन्मोक्षं न प्राप्नोषि ताव विहरेज्जासि त्ति ॥ 22 ॥ ॥ स्त्रीपरिज्ञाध्ययनं समाप्तम् ॥4॥ch। Jain Educati o nal mainelibrary.org Page #297 -------------------------------------------------------------------------- ________________ पढमो णिज्जुचिसुष्णिजयं स्यगडंग सुयक्खंधो [पंचमं णिरयविभत्ती अज्झयणं] [पढमो उद्देसओ] ॥ 148 ॥ FOXXXOXXXOXOX) 5 णिरयविभत्तिअझयणं पढमुद्देसो णिरयविभत्तीए अज्झयणस्स चत्तारि अणुयोगद्दारा । ते परूवेऊण अज्झयणस्थाधिगारो णरगावासा जाणितव्या णेरइया य, जो य णरगाणं णेरइयाणं संधावो । उद्देसत्याधिगारो दोसु वि उद्देसएसु णेरइयाणं णाणाविधाओ वेद्न्नाओ। णामणिप्फण्णो णिक्खेवो णरगस्स छक्को । तथा चाह णिरए छकं दव्वणिरया उ इहमेव जे भवे असुभा। खेत्तं णेरगावासा कालो णिरएसु चेव ठिती ॥ 1 ॥ 55 ॥ णिरए छक्कं0 गाधा । दुव्वणिरओ तु इहेव जे तिरिय-मणुएसु असुद्धठाणा चारगादि खडा-कडिल्लग-कंटगा वंसकरिल्लादीणि असुभाइं ठाणाइं, जाओ य णरगपडिरूवियाओ वेयणाओ दीसंति, जधा सो कालसोअरिओ मरितुकामो वेदणासमण्णागओ अट्ठारसकम्मकम्मकारणाओ वा वाधि-रोग-परपीलणाओ वा एवमादि । अधवा कम्मदव्वणरगो [णोकम्मदव्वण 1 स्वभाव इत्यर्थः ॥ 2णिरओगासो खं 1 खं 2 pu 2 vR0 ॥ ॥ 148 // Jain Education inimational . Page #298 -------------------------------------------------------------------------- ________________ (00X CXCXCXCXCXQX CXCXX go] ya / tattha कम्मदव्वणरगो णरगवेदणिज्जं कम्मं बद्धं ण ताव उदिज्जत्ति, तं पुण एगभविय बद्धाउय - अभिमुहणामगोयं । णोकम्मदव्वणरगो णाम जे असुभा इहेव सद-फरिस-रस-रूवगंधा । खेत्तणरगा णरगावासा चतुरासीतिणरयावाससतसहस्सा । कालरगा वा जस्स जेचिरं णरगेसु द्विती ॥ 1 ॥ 55 ॥ भावे जीवा केम्मं वेदंति णरगपायोगं । सोऊण रयदुक्खं तव चरणे होति जैतव्वं ॥ 2 ॥ 56 ॥ [ भावे उ णरयजीवा0 गाधा । ] भावणरगा जे जीवा णरगाउअं वेदंति णरगपायोगं वा जं कम्मं उदिष्णं, अधवा [सह ] रूप-रस-गंध-फासा इहेब कम्मुदयो णेरइयपायोग्गो, जधा कालसोअरियस्स इहभवे चैव ताई कम्माई नेरइयभावभाविंताइं भावनरकः । सोऊण णरयदुक्खं तवचरणे होति जैतव्त्रं । / 2 / / 56 ॥ उक्ता नरकाः । इदाणिं विभत्ती । सा णामादि छव्विधा । तं जधा णामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो उ विभत्तीए णिक्खेवो छविधो होति ॥ 3 ॥ 57 ॥ णामं ठवणा दविए0 गाधा । ] णामविभत्ती ठेवणविभत्ती 0 / णामविभासा कंठ्या । ठवणविभत्ती कटुकम्मभासावत्तव्वता । दव्वविभत्ती दुविधा - जीवविभत्ती य अजीवविभत्ती य । जीवविभत्ती दुविधा, तं जधा - संसारत्थजीवविभत्ती 3 निरय' खं 2 ॥ 1 निरयं खं 1 खं 2 पु 2 ॥ 3 कम्मुदओ चेव निरयपाउग्गो खं 1 खं 2 पु. 2 0 ॥ FOX-CXOXOXXXXXXXX Page #299 -------------------------------------------------------------------------- ________________ पढमो सुयखंधो गिज्जुत्तिचुण्णिजयं स्यगडंग सुत्तं 5 णिरय विभत्ति ॥ 149 ॥ असंसारत्थजीवविभत्ती y। असंसारत्थजीवविभत्ती दुविधा-दव्वे काले य । दठवतो तित्थसिद्धादि पंचदसभेदा, कालतो वि पढमसमयसिद्धादि । संसारत्थजीवविभत्ती तिविधा, तं जधा-इंदियविभत्ती जातिविभत्ती भवतोविभत्ती । से समासतो[ इंदियविभत्ती ] एगिंदियविभत्ती0, जातिविभत्ती पुढविकायियादि, भवतो जेरैतभवादि । अजीवविभत्ती दुविधा-रूवियाजीवपविभत्ती य अरूवियाजीवपबिभत्ती य । रूवियाजीवपविभत्ती चतुविधा, सं जधा-खंधा खंधदेसा खंधपदेसा प्र्मान्नुपोग्ग्ला। अरूविअजीवपविभत्ती धम्मत्थिकाए 1 धम्मत्थिकायस्स देसे 2 धम्मत्थिकायस्स पदेसे 3, एवं अधम्म0 3 आगास0 3 अद्धासमये य, धम्मत्थिकायादि दसविधा । खेत्तविभत्ती चतुव्विहा-ठाणतो दिसतो दव्यतो सामित्त्तो। ठाणतो वि लोगविभत्ती विमाणिंदग-णिरइंद-जंबुद्दीव-समुहकरणायि विभासा । दिसतो पूर्वस्यां दिशि0 / क्षेत्रं चतुर्विधम्दव्यतो सालिखेत्तादि । सामित्ते देवदत्तस्य क्षेत्रं यज्ञदत्तस्य वेति । अधवा क्षेत्रं आयरिअं अणारिअं c। अणारिअं सगजवणादि । आयरियं अद्धछव्वीसतिविधं रायगिहमगहादि । कालविभत्ती तीता-'णागत-बट्टमाण-सुसमसुसमादि फु दिवस-रत्ति युगपदयुगपत् क्षिप्रमक्षिप्रमित्यादि, अथवा समयादिया । समयस्स परूवणा तुण्णागदारगादि । भावविभत्ती दुविधा-जीवभावविभत्ती य अजीवभावविभत्ती य । जीवभावविभत्ती उदैगादि 6 / तत्थोदइओ-गति-कसाय-लिङ्ग-मिच्छादसण-'ण्णाणाऽसंजता-'सिद्ध-लेस्साओ जधासंखेण चतु-चतु-तिण्णि-एकेकेकेक्क-छभेदा, गती णारगादि चतुविधा, कसाया कोधादि ऐक, लिङ्गभेदा थी-पुरिस-णपुंसगा, लेस्सा कण्हलेस्सादि 6, सेसा एगभेदा, एसो एकवीसतिभेदो उदइओ भावो । उवसमिओ अज्झयणं पढमुद्देसो ॥ 149 ॥ 1फु इति षट्सङ्ख्याद्योतकोऽक्षराङ्कः ॥ 2क इति चतुःसङ्ख्याद्योतकोऽक्षराङ्गः ॥ Jain Educati o nal . Page #300 -------------------------------------------------------------------------- ________________ duvidho-uvasamio ya उवसमणिफण्णो य, औपशमिके सम्यक्त्व-चारित्रे तूपशमश्रेण्याम् । [खओवसमिओ]-ज्ञाना-'ज्ञानदर्शन-दानलब्ध्यादयश्चतुस्त्रि-त्रि-पञ्चभेदाःटे-3-3-5 सम्यक्त्व-चारित्रे संयमासंयमश्च, णाणं चतुविधं-मति-सुता-'वधिमणणाणाणि, अण्णाणं तिविहं-मति-सुताण्णाण-विभंगाणि, दसणं त्रिभेदम्-चक्षुः-अचक्षुः-ओहिदसणाणि, लद्धी पंचभेदादान-लाभ-भोगोपभोग-वीरियलद्धिरिति, सम्मत्तं चारित्तं संयमासंयम इति, एस अट्ठारसविधो खओवसमिओ भावो । जीव-X भव्या-'भव्यत्वादीनि, जीवत्वं भव्यत्वं अभव्यत्वं चेत्येते त्रयः पारिणामिका भावा भवन्ति, आदिग्रहणेन अस्तित्वं अन्यत्वं कर्तृत्वं भोक्तृत्वं गुणवत्त्वं असर्वगत्वं अनादिकर्मसन्तानबद्धत्वं [स]प्रदेशकत्वं अरूपित्वं मित्यत्वं एवमादयोऽप्यनादिपारिणामिका जीवस्य भावा भवन्ति । सण्णिवातिको दुस्ण्योगादीओ। गता जीव्भाव्विभ्त्ती। अजीवाणं मुत्ताणं वण्णादि 4, अमुत्ताणं गति-ठिति-अवगाहादि । एताए एव छविधाए विभत्तीए जं जत्थ जुज्जति तं जोएतव्वं ॥ 3 ॥ 57 ॥ केरिसं तत्थ वेदणं बेदेंति ?, उच्यते पुढविष्फासं अण्णाणुवक्कम णिरयपालवधणं च । तिसु वेदेति अताणा अणुभावं चेव सेसासु ॥ 4 ॥ 58 ॥ पुढविष्फासं अण्णाणुवक्कम0 गाधा । केरिसं पुण पुढविष्कासं ?, "से जधाणामते असिपत्ते त्ति vA0" [जीवाभि0 1 उवसमणिप्फण्णो य । ज्ञाना-'ज्ञान-दर्शन-दानादिलब्ध्यादयश्चतुस्त्रि-त्रि-पञ्चमेदाः सम्यक्त्व चारित्रे तूपशमश्रेण्याम् द-3-3-5 संयमाश्च । णाणं चतुविधं इतिरूपः पाठः सर्वासु चूर्णिप्रतिधूपलभ्यते, किंचार्य पाठो लेखकप्रमादजोऽसङ्गतश्चापि वर्तते ॥ 26 इति चतुःसमायोतकोऽक्षराङ्कः ॥ 3 लसहर्ण ख 1 ॥ 4देग्भागं चेव खं 1 खं 2 pu 2 ॥ For Private Personal Use Only ww.jainelibrary.org Page #301 -------------------------------------------------------------------------- ________________ पिज्जुचिचुण्णिजयं सूयगडंग पढमो सुयखंधो ॥ 15 ॥ 5 णिरयविभत्तिअज्झयणं पढमुद्देसो प्रति03 sU0 83विभासा । तीसु पुढवीसु णेरइया उसिणपुढविफासं वेदेति । अण्णाणुवक्कमो णामा "मोग्गर-मुसुंढिकरकय0" [जीवाभि0 संग्र0 पत्र 120-1] अधवा लोहितकुंथुरूवाणि छट्ठी-सत्तमीसु पुढवीसु विउव्व्ण्ति। णिरयपाला णाम "अंबे अम्बरिसे चेव." [ni0 gA0 59] ते पुण जाव तच्चा पुढवी, सेसासु णस्थि । सेसासु पुण अणुभाववेदणा चेव वेदेति । अणुभावो णाम "इमीसे रयणप्पभाए पुढवीए णेरइया केरिसयं फासं पञ्चणुब्भवमाणा विहरंति ?, से जहाणामए असिपत्ते ति vA0, गंधे वि से जहाणामए अहिमडे ति वा गोमडए इ वा, वण्णा काला कालोभासा, एवं उस्सासे अणुभावे सव्वासु पुढवीसु" [जीवाभि0 प्रति0 3 0 63 आदि] ॥ 4 ॥ 58 ॥ णिरयपालवधणं ति वुत्तं ते इमे पण्णरस परमाधम्मिया णिरयपाला । taM0 अंबे 1 अंबरिसे 2 चेव सामे 3 सबले 4 त्ति यावरे । रुद्दो 5 वरुद्दो 6 काले 7 य महाकाल 8 त्ति यावरे ॥ 5 ॥ 59 ॥ * असि 9 पत्तधणुं 10 कुंभे (असि 9 असिपत्ते 10 कुंभी) 11 वालू 12 वेतरणी 13 ति य । खरस्सरे 14 महाघोसे 15 एते पण्णरसाऽऽहिते ॥ 6 ॥ 60 ॥ जो जारिसवेदणकारी सो तेण अभिधाणेण अभिधीयते अंबरादीणं ति । / 5 ॥ 59 ॥ 6 // 60 // तत्थ अंबरं आगासं विउव्वंति, तत्थ णेरइए 1 अंबरिसी खं 1 खं 2 पु 2 vR0 आस्ण्0॥ 2 सामे य सबले वि य खं 2 पु 2 ॥ 3 रोदो 5 वरुद्द 6 ख 1 खं 2 पु 2 आस्ण्0॥ 4 असिपत्ते 9धणु 10 कएण्मे ख 1 खं 2 pu2 / असि 9 [असि पत्तधणं 10कुंभी 11 vR0॥ 150 ॥ Jain Education international . Page #302 -------------------------------------------------------------------------- ________________ धाडेंति पधाडेंति य हणंति विंचिंति तह णिसुंभंति । पाडिति अंबरतले अंबा खलु तत्थ णेरतिए 1 ॥ 7 ॥ 61 ॥ धाडेंति पधाडेंति ya0 गाधा। विधिति णस्समाणे य सरेहिं । णिसुंभंति त्ति आघदूरपतिट्ठाणे अन्धतमसे । केइ XpuNa साभाविगे चेव आगासे अंबरतले वा सत्तट्ठतलप्पमाणमेत्ताई उव्वहित्ता पाडिन्ति 1 ॥ 7 ॥ 61 ॥ अंबरिसा ओहतहते ये णिहते णिस्सण्णे कप्पणीहिं कप्पेंति । बिदलक-चतुलगछिण्णे अंबरिसा तत्थ णेरतिए 2 ॥ 8 ॥ 12 ॥ ओहतहते य णिहते. गाधा । उपेत्य हता ओह्ता। हता ताद्दिता। णिस्सण्णा नाम मूर्छावशान्निःसंज्ञीभूताः, ताचे णिच्चेयणे विव भूमितलगते कप्पणीहिं मंसमिव कप्पेन्ति । सागडिका वा रधकारा वा जधा कुहाडेहिं तच्छंति । विदलको नाम बिदलं जहा फाडेंति दिग्धगं, चतुसगच्छिण्णे कडेंति 2 ॥ 8 ॥ 62 ॥ सामा साडण तोडण तुत्तण विंधण रज्जू-लत-प्पहारेहिं । सामा रतियाणं पवत्तयंती अपुण्णाणं 3 ॥ 9 ॥ 63 ॥ साडण पाडण तोडण. गाधा । ते अंगोवंगाई साडेन्ति, संधीओ त्रोडति, तुत्तएण तुदंति, सूईहिं विज्झणीहि य विंधति. रजेहिं [ बंधंति ], तालेति लताहिं लौडेहि य, करतल-कोप्परपहारेहि य संभग्गमहिए करेंति 3 ॥ 9 ॥ 63 ॥ 1 मुंचंति खं 2 vR0 आहावृ0 / मुच्चंति खं 1 ॥ 2 य तहियं णि खं 1 ॥ 3 अंबरिसी खं 1 ख 2 vR0॥ 4 साडण मई 26XI पाडण तोदण खं 1 खं 2 पु 250 आहा0॥ 5विधणार ॥ . Jain Educatiemational Page #303 -------------------------------------------------------------------------- ________________ पढमो गन्जुतिबुण्णिजयं स्यगडंग सुयक्खंधो सुत्तं |151 ॥ 5 णिरयविभत्तिअज्झयणं पढमुद्देसो सबला पुण सबलगुणरूवाइं विउव्विऊण विउव्वावेंति वा जेरइए अंतगय-फिप्फिसाणि य हिययं कालेज फुप्फुसे वक्के । सबला रतियाणं कड्ड-vikaTuMta'puNNANaM 4 // 10 // 64 // अंतगयफिप्फिसाणि ya0 गाधा । कण्ठ्या 4 ॥ 10 ॥ 64 ॥ रुद्दा णाम * असि-सत्ति-कोत-तोमर-सूल-तिसूलेसु सूईसु हलीसु । पोएंति कंदमाणे रुद्दा खलु तत्थ णेरइए 5 ॥ 11 ॥ 65 ॥ 5 // 11 // 65 / / तहिं उवरुद्दा णाम OM भंजंति अंगमंगे ऊरू बाहू सिराणि कर-चरणे । कप्पंति कप्पणीर्स य उवरुद्दा पावकम्मरया 6 ॥ 12 ॥ 66 ॥ लौल-मुसुंढीसु 6 ॥ 12 ॥ 66 / / काला पुण कालं कालोभासं अग्गि विउव्वित्ता 1 कडेति तहिं अपुण्णाणं खं 2 पु 2 vR0॥ 2देग्लेसु सूइचियगासु । पोएंति रुद्दकम्मा उ णरगपाला तहिं रोद्दा 5 खं 2 पु 2 vR0 आहाय0 / सूइचियगासु स्थाने सूइयग्गेसु इति संशोथितोऽपि पाठः खं 2 दृश्यते । लेसु य बहुस्स पोएंति । रुद्दा य रोद्दकम्मा रुद्दा(?ट्ठा) खलु तत्थ नेरइया खं 1 ॥ 3 अंगमंगाणि ऊ खं 1सं 2 pu2॥ 4'णीहिं उव खं 1 खं 2 पु 2 | बु. आहावृ0॥ ॥ 151 / / Jain Education intomational Page #304 -------------------------------------------------------------------------- ________________ सीतेसु(? मीरासु) सुंठएसु य कंडूसु य पयणगेसु य पयंति । कुंभीसु य लोहीसु य पयंति काला तु णेरइए 7 ॥ 13 ॥ 67 ॥ खीलगेण णिक्खित्ता गेरइए मीरासु पयंति 7 ॥ 13 ॥ 67 ॥ महाकाला puNa___ कप्पेंति कागिणिमंसगाणि छिंदंति सीसपुंच्छाणि । खावेंति य णेरइए महकाला पावकम्मरता 8 ॥ 14 ॥ 68 ॥ महल्ले चवगे चुल्लीसु य दहंति, अच्छिण्णे अभिण्णे य णेरइए तत्थाऽऽरुभेत्ता महादवानाविव दुद्धिगेव पौलेत्ता पच्छा कप्पणीहिं कप्पेऊण कप्पेऊण कागिणिमंसाणि खावेंति । कागिणिमंसा णाम कागिणिमेत्तं मंसं छेत्तुं पौलेउं खावेंति 8 ॥ 14 ॥ 68 ॥ असी णाम हत्थे पादे ऊरू बाहु सिरा पास अंगमंगाणि । छिंदंति पगामं तू असि गेरईए णिरयपाला 9 ॥ 15 ॥ 69 ॥ हत्थे पादे UrU0 गाधा। ते असीओ विउव्वेत्ता तेसिं णेरइयाणं हत्थ-पादमादीणि अंगोवंगाणि छिंदंति 9 ॥ 15 ॥ 69 / / असिपत्ता णाम 1 सु पयंडएसु खं 1 vR0॥ 2 सीहपुच्छाणि खं 2 पु 2 vR0 AhA0 / "सीहपुच्छाणि' त्ति पृष्टिवर्धाः" इति वृत्तिकृत्ः॥ 3देग्रए खं 2 पु 2 आहाय्.॥ 4 सिराऽऽपाय अंग सं 2 pu2| सिरा तह य अंग आहावृ0॥ 5 इगा u neraie kha 1 kha 2 // Jain Educati o nal Hainelibrary.org Page #305 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं पूयगडंग सुत् । 152 ॥ 5 णिरयविभत्तिअज्झयणं पढमुद्देसो कइण्णोद्व-णास-कर-चरण-दसण-थणे-फिग्ग-ऊरु-बाहूणं । छेयण भेयण साडण असिपत्त धणूहिं (? वणेहिं ) पाडेंति 10 ॥ 16 ॥ 7 ॥ कण्णोदुणास0 गाधा। ते असिपत्तवणं विउव्बित्ता, तओ ते तत्थ छायाबुद्धीए पविसंति, पच्छा वातं विउव्वंति, पच्छा वातकंपितेहिं असिपत्तेहिं छिज्जंति । ण केवलं तत्थ असिसरिसाणि चेव पत्ताणि, aNNANa'vi खुरुप्प-फरुसमादिसरिसाई । तेसिं कण्ण-णास-ओढे छिदंति । उक्तं हि ---- छिन्नपाद-भुज-स्कन्धाः छिन्नकर्णीष्ठ-नासिकाः । भिन्नतालु-शिरो-मेण्दाः भिन्नाक्षि-हृदयोदराः ॥ 1 ॥ 10 ॥ 16 // 70 // कुंभी णाम कुंभीसु य पयणेसु य लोहीसु य क्ण्द्दुलोहिकुण्भीसु। कुंभी य णरयपाला हणंति पाडंति णरएसु 11 ॥ 17 ॥ 71 // कुंभीसु य पयणेसु य लोहीसु ya0 गाधा । ते कुंभकारा विव णाणाविहाई कुंभि-लोहिमाइगाई भायणाणि विउव्यित्ता कलगलतौअपुण्णेसु नेरइये पक्खिवंति 11 ॥ 17 ॥ 71 // वालुगा णाम तडतडतडस्स भज्जति भायणे क्ल्ण्ब्वालुगाप्द्धे। वालूगा णेरइया लोलेंती अंबरतलम्मि 12 ॥ 18 ॥ 72 // 1 कंठो? खं 1 vR0॥ 2देग्थणपुतोरु सं 2 पु 2 / थण-पूभ-ऊरु आहाय0 ॥ 3 "असिप्रधानाः पत्रधनुर्नामानः नरकपालाः" इति वृत्तिकृतः ॥ 4 उ खं 1 ॥ 5पाचिति सं 10 / पापंति आहावृ0॥ 6देग्ड त्ति भखं 1 ॥ 7भजे ति भज्जणे कलंबु खं 2 पु 2 आहावृ0॥ कुमार ॥ 152 ॥ www.jalnelibrary.org Page #306 -------------------------------------------------------------------------- ________________ तडतडतडस्स भजंति0 गाधा । ते कलंबवालुगं विउव्वंति । कलंबवालुगा णाम कलंबगपुप्फमिव उद्बुसिताओ, सा जधा उप्फुरुहंसिगा मुम्मुरभूता, तत्थ घोसाए दुक्खं खुप्पंति वाउछुताए य अंगमंगेसु णिवयमाणेसु, णिवयमाणीए मुम्मुरेण व अंगमंगाई डझंति, पाडेऊणं च तत्थेव लोलाविजंति 12 ॥ 18 ॥ 72 // वेतरणी णाम विस-पूय-रुहिर-केस-'द्विवाहिणी klklNtjlsoyaa। वेयरणि णिरयपाला णेरइए ऊ पवाहंति 13 ॥ 19 ॥ 73 // [वसपूयरुहिरकेसढि0 गाधा । वेगेन तरन्ति तामिति वेतरणी, ते अणोरपारं गंभीरतडं णदि विउव्वंति । तीसे पुण पाणियं पूय-रुहिरं 13 ॥ 19 ॥ 73 // खरस्सरा णाम कप्पंति करकएहिं कहेंति परोप्परं फैरुसएहिं । सिंबलितमारुभंती खरस्सरा तत्थ रइए 14 ॥ 20 ॥ 74 // कप्पति करकएहि. गाधा । ते जंतेऊणं च कहें जधा फाडेंति कति करकएहिं ति । परोप्परं च जुज्झाति । सिंबलिगि विउव्बित्ता तत्थाऽऽरुभिऊणं कडेति । अंछमाणेसु य खरं रसंतो [ खरस्सरा] 14 ॥ 20 / / 74 / / महाघोसा णाम 1णरय खं 1 ॥ 2 तच्छेति खं 1 खं 2 पु 2 वृ*॥ 3 परसुपहिं खं 1 पु 2 vR0 आहावृ. ॥ . Page #307 -------------------------------------------------------------------------- ________________ गिज्जुत्तिबुण्णिजयं प्रयगडंग FOXOXO पढमो सुयखंधो सुतं । 153 ॥ 'भीते पलायमाणे समंततो तत्थ ते णियत्तेति । पसुणो जधा पसुवहे महघोसा tattha Neratie 15 // 21 // 75 // ||pnycmaadhyynN समाप्तम् ॥ 5 ॥ भीते पलायमाणे समंततो0 गाधा । गोवाले विय गाविओ णियत्तेति य पिटुंति य, एक्कतोखुत्तो य धाडेंति, चारे * य पक्खिवंति 15 ॥ 21 ॥ 75 / / णामणिष्फण्णो गतो । इदाणिं सुत्ताणुगमे सुत्तमुच्चारेतव्वं ति 299. पुञ्छिसु हं केवलियं महेसिं, कहंभितावा णरगा पुरत्था ? / अविजाणओ मे मुणि! ब्रूहि जाणं!, कहं णु बाला णरयं उवेंति ? ॥ 1 ॥ 299. पुच्छिसु हैं केवलियं महेसिं0 वृत्तम् । सुधम्मसामी किल जंबुसामिणा णरगे पुच्छितो केरिसा गरगा ? केरिसेहिं वा कम्मेहिं गम्मति ? केरिसाओ वा तत्थ वेद्न्नाओ'| ततो भणति-पच्छिम हं पृष्टवानहं भगवन्तं यथैव भवन्तो मां पृच्छन्ति । केवलमेवैकं तस्य ज्ञानमित्यतः केवली । अथवा कृत्स्नं प्रतिपूर्ण केवलमित्यर्थः, संपूर्णज्ञानी केवली । महरिसी titthgro। kathamiti pariprazne / अभिमुखं भृशं वा तापयन्तीति अलोपाद् भितावा । नीयन्ते तस्मिन् पापकर्माण इति नरकाः, न रमन्ति वा तस्मिन्निति नरकाः । पुरस्तादिति इह पापकर्तुस्ते पुरस्ताद् भवन्ति, भावनरकान् पृच्छति, द्रव्यनरकास्तु 5 णिरयविभत्तिअज्झयणं पढमुद्देसो 153 ॥ 1भीते य पलायंते खं 1 खं 2 पु 2 आहात्रु0 ॥ 2 णिरुंभंति खं 1 खं 2 पु 2 vR0 आहावृ0॥ 3 पुच्छिस्स हं खं 1 ख 2 पु 132 ॥ 4 कहेहि ता वा णरया खं 1 ॥ 5अजाणओ खं 1 kha 2 pu 2 vR0 dI0 // Jain Educat i onal For Private Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ ihaiva दृश्यन्ते । अविजाणतो मे मुणी! ब्रूहि [जाणं!], हे ज्ञानिन् ! नाहं जाने-कैः कर्मभिः कथं वा नरकेषूपपद्यन्ते ?, तद् यैः कर्मभिर्यथा चोपपद्यन्ते तमजानतो ममोच्यताम् ॥ 1 ॥ 300. एवं मया पुढे महाणुभागे, इणमब्बवी कासवे आसुपण्णे । पवेदैस्सं दुहमह दुग्गं, आदाणियं दुक्कडिणं पुरत्था । / 2 ॥ 300. एवं मया पुढे महाणुभागे0 वृत्तम् । एवमनेन प्रकारेण, पुट्ठो णाम पुच्छितो, महानस्यानुभागः । द्रव्यानुभागो हि आदित्यस्य प्रकाशः, तदनुभागाद्धि चक्षुष्मन्तः अहि-कण्टका-'ग्नि-प्रपातादीनि च परिहरन्ति । भावानुभागस्तु केवलज्ञानं श्रुतं वा, तदनुभाबादेव च साधवोऽकुशलानि परिहरन्ति मोक्षसुखं चानुभवन्ते । अनुभवनमनुभावः, महान्ति वा ज्ञानादीनि भजति सेवत इत्यर्थः । इदमब्रवीत् यद् वैक्ष्यामः, काश्यपगोत्रो भगवान् , आसुपण्णे त्ति न पुच्छितो चिंतेति, आशु एव प्रजानीते आशुप्रज्ञः । एवं पृष्टो मया आह-पवेदैस्सं दुहमट्ठ दुग्गं, साधु वेदयिष्ये प्रवेदयिष्ये, प्रदर्शयिप्यामीत्यर्थः । दुःखस्यार्थ दुखमेवार्थः दुःखप्रयोजनो वा दुःखनिमित्तो वा अर्थः दुह्म्हें। तस्य दुःखस्य कोऽर्थः ?, वेदना, शरीरादिसुखार्था हि देवलोकाः, दुःखार्था नरकाः । दुर्ग नाम विषमम् । आदानिकं अथवा "आदीनं नाम" पापं दुक्कडिणं 1 मते खं 2 / मए खं 1 पु 1 पु 2 ॥ 2 भावे इणमोऽखं 2 पु 2 vR0 dii0॥ 3 पवेतहस्सं खं 1 / पवेयैस्सं पु 1 पु 2 ॥ 4 मट्ठ-दुग्गं vR0॥ 5 आदीणियं खं 1 खं 2 पु 1 vR0 dI0 चूपा । आईणियं पु 2 ॥ 6 दुक्कडियं vR0 दी। दुक्कडिणं पु 1 वृपा0॥ 7 वक्ष्यमाणः का vA0 mo0 ॥ 8 असपुण्णे cuumpr0॥ Jain Educa t ional ainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ पटक सुयक्खंधो जनिति दुक्कडकारिणं दुःखोत्पादकानां पुरस्तादिति अप्रतः । अथवा आदीणिकं दुकडिणं पुरत्थेति, तेसिं आदीणिगपावकम्मदुक्कडपुष्णिजयं। कारिणं पुरस्तात् पूर्वभवदुक्कडकारिणामित्यर्थः । दुक्कडं ति महारंभादीहिं ॥ 2 ॥ स्यगडंग 301. जे केइ बाला इह 'जीवितट्ठी, कूराई कम्माई करेंति रोहा। ते घोररूवे तिमिसंधयारे, तिव्वाणुभावे णरए पडंति ॥ 3 ॥ 301. जे केइ बाला इह जीवितट्ठी0 वृत्तम् । जे त्ति अणिद्दिट्ठणिद्देसो । द्वाभ्यामाकलितो बालः । ये केचन बाला 154 ॥ इहेति तिरिय-मणुएसु असंजमजीवितही तत्प्रयोगजीवितार्थी च । कूराई कम्माई करेंति रोद्दा, कूराइं हिंसादीणि रौद्राध्यवसायाः रौद्राकाराश्च रौद्राः। ते घोररूवे तिमिसंधयारे, कुंभी वेतरणी यत्र 'हण छिन्द भिन्द' इत्यादिभिर्भयानकै?ररूपै|ररूपो घोररूपा वा ते नरका जत्थ सो उववजति । तिमिसंधकारो नाम जत्थ घोरविरूविणं पस्संति, जं किंचि ओहिणा पेक्खंति तं पि कागदूसणियासरिसं पेच्छं पेच्छंति तैमिरिका वा । "कण्हलेसे णं भंते ! जेरइए कण्हलेस्सं णेरइयं पणिधाय ओहिणा सव्वओ समंता समभिलोएमाणा केवतियं खेत्तं जाणंति ? केवतियं खेत्तं पासंति ?, गोयमा ! णो बहुतरयं खेत्तं जाणइ णो बहुतरयं खेत्तं पासति, तिरियमेव खित्तं पासति जह लेस्सुद्देसए" [प्रज्ञा0 पद 17 sU0 223 पत्र 355-1] / तिव्वाणुभावे त्ति अनुभवनमनुभावः, तीव्रवेदनानुभावाः ॥ 3 ॥ कथमुपैति ? "से जधाणामए पवगे पवमाणे" [ ] / ते तु कैः कर्मभिर्यान्ति 5 णिरयविभत्तिअज्झयणं पढमुद्देसो DXXXXOXOXO ॥ 154 // 1जीवियट्ठा पु 1 ॥ 2पावाई क ख 1 ख 2 पु 1 पु 2 bR0 दी. ॥ 3 तिब्वाभितावे खं 1 खं 2 pu 1 pu 20 dI0 // Jain Educati o nal For Private Personal Use Only . Page #310 -------------------------------------------------------------------------- ________________ 302. तिव्वं तसे पाणिणो थावरे य, जे हिंसती आयसुहं प्द्दुच्चा। जे लूसए होति अदत्तहारी, ण सिक्खती सेविययस्स किंचि ॥ 4 ॥ 302. तिव्वं तसे पाणिणो थावरे ya0 वृत्तम् । तीब्राध्यवसिता जे तस-थावरे पाणे हिंसंति न चानुतप्यन्ते, ये तु मन्दाध्यवसायाः त्रस-स्थावरान् प्राणान् हिंसंति ते त्रिषु नरकेषूपपद्यन्ते । अथवा तीव्रमिति तीव्राध्यवसायाः तीव्रमिथ्यादर्शनिनश्चातीव्रमिथ्याध्यवसिताश्च संसारमोचक-याज्ञिकादयः थावरे पूरदाहगादिः आत्मसुखार्थं आत्मसुखं पडुच्च, यदपि हि परार्थं हिंसंति तत्रापि तेषां मनःसुखमेवोत्पद्यते पुत्र-दारे सुखिन्यपि । अत्र वा जे लूसए होति अदत्तहारी, लूसको नाम हिंसक एव, जो वा अंग-पञ्चंग भिन्दति भंजति वा, अदत्तं हरतीति अदत्तहारी, सो य विगयसंयमः । सिक्खा गहणसिक्खा आसेवणासिक्खा य, न किंचिदपि आसेवते संयमठाणं, तस्स एगपाणाए वि दंडेण णिक्खित्तो ॥ 4 ॥ 303. पागन्भि पाणे बहुणं तिवादि, अणिव्खुडे घातगतिं उति। णिधोणतं गच्छति अंतकाले, अहो सिरं कट्ट उवेति दुग्गं ॥ 5 ॥ 303. पागब्भि पाणे बहुणं ti0 वृत्तम् । न तस्य कर्तुकामस्य कृत्वा वा किश्चन मार्दवमुत्पद्यते, यथा सिंहस्य कृष्णसर्पस्य वा । बहूणं तिवादि मत्स्यबन्धाद्याः स्वयम्भुरमणमत्स्या वा येषां चाऽन्या वृत्तिरेव नास्ति बक-सिंहादीनाम् , 1 याऽऽयसुहं खं 2 पु 1 ॥ 2 लूसते खं 1 पु 1 ॥ 3 तिवादी खं 1 ख 2 / तिपाती पु 1 / तिवाई पु 2 ॥ 4 अणिव्वुते सं 2 ॥ 5घातमुवेति बाले । णिहो णिसं ग खं 1 kha 2 pu 1 pu 20 bI0 // Jain Education national . Page #311 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो त्रिभ्यः पातयति त्रिभिर्वा पातयति मनो-वाकाययोगैरित्यर्थः, एवं परिग्रहोऽपि वक्तव्यः । अणिबुडे अणुवसंते आसवदारेहिं, स एवं दाहिणगामिए अधम्मा पक्खिएसु बहुं पावकम्मं कलिकलुसं समजिणित्ता "से जधाणामए अयगोले ति वा" इत्तो चुत्ता घातगतिं उवेंति, घातगतिर्नाम व्यधतिर्वेदनागतिरित्यर्थः, घातकानां वा गतिः, घंतगतिं गच्छति । अंतकाले निधोगतिः अधोगतिः अधोभवद्भिः शिरोभियंग्भवद्भिः शिरोभिः, ओनतं अप्रकाशं अधोगच्छद् अधःकारमित्यर्थः । अन्तकालो नाम जीवितान्तकालः । अधोशिरा इति, उक्तं हि जयतु बसुमती नृपैः समग्रा, व्यपगतचौरभया बसन्तु देशाः । जगति विधुरवादिनः कृतघ्नाः, [paM0 3500] नरकमवाशिरसः पतन्तु शाक्याः ॥ 1 ॥ 5 णिरयविभत्तिअज्झयणं पढमुद्देसो दूरात् पतने हि शिरसो गुरुत्वाद् अवाशिरसः पतन्ति, स एवोपचारः इहानुगम्यते, न तेषां तस्यामवस्थायां शिरो विद्यत इति ॥ 5 ॥ एकसमयिक-दुसमयिग-तिसमएण वा विग्गहेण उववज्जति, अंतोमुहुत्तेण अशुभकर्मोदयात् शरीराण्युत्पादयन्ति, निर्टूनाण्डजसन्निभा निजपर्याप्तिभावमागताच शब्दान् शृण्वन्ति 304. हण छिंदध भिंदध णं देहह, सद्दे सुणेत्ता परधम्मियाणं । ते णारगा तू भयभिण्णसण्णा, कंखंति के णाम दिसं वयामो ? ॥ 6 ॥ ॥ 155 // 1 समजाणित्ता चूसप्र0 ॥ 2 डहह खं 1 / डहेह पु 2 / डहा पु 1 ॥ 3 सुणंती खं 2 pu 1 ॥ Jain Edu tatiana . Page #312 -------------------------------------------------------------------------- ________________ *********X 304. हण छिंध दिध णं दहह0 वृत्तं कण्ठ्यम् ॥ 6 ॥ ततस्तान् शब्दानकर्णसुखान् भैरवान् श्रुत्वा तद्भयात् पलायमानाः Jain Educatiomational 305. इंगालरासिं जलितं सजोतिं, ततोवमं भूमि अणोकमंता । ते उज्झमाणा कलणं थणंति, अरहस्सरा तत्थ चिरद्वितीया ॥ 7 ॥ 305. इंगालरासिं जलितं सजोतिं0 वृत्तम् । जधा इंगालरासी जलितो धगधगेति एवं ते नरकाः स्वभावोष्णा एव, पुण तत्थ बादरो अग्गी अत्थि, Na'NNattha विग्गह गतिसमावण्णएहिं । ते पुण उसिणपरिणता पोग्गला जंतवाडचुल्लीओ वि उसिणतरा । ततोत्रमं भूमि अणोकमंता तत्राऽऽयसकभल्लतुल्लं ते उज्झमाणा कलुणं थणंति, कलुणं दीणं, स्तनितं नामं अप्रततश्वासमीषत्कूजितं यद् लाडानां nistnistnitm। अरहस्सरा णाम अरहतस्वराः अनुबद्धा सरा इत्यर्थः । चिरं तेसु चिट्ठतीति चिरद्वितीया, जहणेणं दस वाससहस्साइं उक्कोसेणं तेत्तीसं सागरोवमाई ॥ 7 ॥ त एवं प्रतिपद्यमाना नदीं पश्यन्ति306. जै ते सुता vaitaraNI'bhiduggA, खुरो जधा णिसितो तिक्खसोता । तरंति ते vaitaraNI'bhiduggaM, असिचोइता सत्तिसु हम्ममाणा ॥ 8 ॥ 306. जै ते सुता vetaraNI'bhiduggA0 वृत्तम् । यदि त्वया श्रुतपूर्वा वैतरणी नाम नदी, लोकेऽपि ह्येषा प्रतीता । 1 भूमिमणुकः स्रं 1 खं 2 पु 2 ॥ 2 णिसितो जहा खुर इव तिक्ख खं 1 खं 2 पु 1 ॥ 3 वेयरणि भिदेग् खं 2 4 उसुचो खं 1 2 पु 1 0 dI0 ॥ pu1॥ XX CXCXX XX jainelibrary.org Page #313 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो गेज्जुत्तीण्णिजयं स्यगडंगसुतं 156 ॥ X वेगेन तस्यां तरन्तीति वैतरणी, अभिमुखं भृशं वा दुर्गा अभिदुर्गा गम्भीरतटा परमाधार्मिककृता, केचिद् ब्रुवते-स्वाभाविकै वेति । खुरो जधा णिसितो यथा क्षुरो निशितश्छिनत्ति एवमसावपि जै अंगुली छुभेज्ज ततः सा तीक्ष्णश्रोतोभिः छिद्यते, | तीक्ष्णता वा गृह्यते यथा क्षुरधारा तीक्ष्णवेगा । ततस्ते तृष्णार्दिता प्रतप्ताङ्गारभूतां भूमिं विहाय खिण्णासवः पिपासवश्च । तत्रावतरन्तीति, अवतीर्य चैनां मार्गाभिदुर्गा प्रतरन्ति । नरकपालैरसिभिः शक्तिभिश्च पृष्ठतः प्रणुद्यमाना उत्तितीर्षवश्च ततः शक्तिभिः कुन्तैश्च तत्रैव क्षिप्यन्ते ॥ 8 ॥ 307. कोलेहिं विज्झंति असाधुकैम्मा, णावं उर्वती सिविप्फून्ना। भिण्णेत्थ सूलाहिं तिसूलियाहिं, दीहाहि विद्रूण अधे करेंति ॥ 9 ॥ 307, कोलेहि विझंति असाधुकम्मा0 वृत्तम् । तत्थ परमाधम्मिएहिं णावाओ वि विउव्विताओ लोहखीलग। संकुलाओ, ते ताओ अल्लियंता पुब्वविलग्गेहिं णिरयपालेहिं विझंति । कोलं नाम ग्लो। उक्तं हि-"कोलेनानुगतं बिलम्" भुजङ्गवदसाधूनि कर्माणि येषां ते इमे असाधुकर्माणः, णावं उर्वति उव ल्लियंति । तेसिं तेण चेव पाणिएण कलकलकलभूतेण सव्वसोत्ताणुपवेसणा स्मृतिः पूर्वमेव नष्टा, पुनः कोलैर्विद्धानां भृशतरं नश्यति । भिन्नेत्थ सूलाहि तिसूलियाहिं त्रिशूलिकाभिर्दीर्घाभिर्विद्धाः अधे हेट्ठतो जलस्स अधोमुखे वा ॥ 9 ॥ 5 णिरयविभत्तिअज्झयणं पढमुहेसो ॥ 156 ॥ 1कीलेहिं पु 1 ॥ 2 कम्मी खं 2 पु 1 ॥ 3 उवेंते पु 1 vR0 dii0॥ 4 अण्णे उ सूपु 1 vR0 दी । अण्णेत्थ सू खं 1खं 2 ॥ Jain Educati o nal m.jainelibrary.org Page #314 -------------------------------------------------------------------------- ________________ BXXXXXXXXXXXX ततः कथञ्चिदेव चिरादुत्तीर्णाः सन्तः नरकपालैर्विकुर्वितां(?) नरकमुपयान्ति । कतरम् ?308. असरियं णाम महाभितावं, अंधंतमं दुप्पतरं महंतं । उहुं अधे या तिरियं दिसासु, समाहितो jattha'gaNI झियाति ॥ 10 ॥ 308. अररियं णाम0 वृत्तम् । यत्र सूरो नास्ति, अथवा सर्व एव नरकाः असूरिकाः। महाभितावं णाम कुम्मी। पाकसदृशो महान् अभितापो यस्मिन् । अन्धतमोभूतम् , यथा जात्यन्धस्य अहनि रात्रौ च सर्वकालमेव तम एवं तत्रापि स तु agaadhguhaasdRshH| दुःखं तत्थ पयरंति त्ति दुष्प्रतरम् । महान्त इति विस्तीर्णाः, उहुं अधे या तिरियं दिसासु, ऊर्ध्वमिति उवरिल्ले तले अघे भूमीए तिरियं कुड्डेसु, तत्थ कालोभासी अचेयणो अगणिकायो समाहितो सम्यगू आहितः समाहितः एकीभूतः, निरन्तर इत्यर्थः । पठ्यते च-"सम्रसिते jattha'gaNI झियाति" समूसितो नाम उच्छृतः, सो पुण जंतचुल्लीतो उसिणतरो ॥ 10 ॥ XXXXXXXXXXXX 1 नवमगाथानन्तरं वृत्ति-दीपिकाया व्याख्याता खं 1 खं 2 पु 1 सूत्रप्रतिषु एका सूत्रगाथाऽधिका उप्ल्भ्य्ते। सा चेयम् केसिंचि बंधित्तु गले सिलाओ, उदगंसि बोलेंति महालयसि । कलंबुयावालुय मुम्मुरे या, लोलेंति पञ्चंति य तत्थ अण्णे ॥ अत्र केसिंचि स्थाने केसिंच तथा पञ्चंति स्थाने पौलिंति इति पाठभेदः खं 1 वर्तते ॥ 2महभितावं खं 1 पु 1 ॥ 3 समूसिते जत्थ चूपा0 बृपा0 ॥ 4 झियायती पु 1 ॥ 5देग्न्तरमित्य वा. mo0 ॥ मई 27 . Page #315 -------------------------------------------------------------------------- ________________ ज्जुइतिण्णिजयं पगडंग तं 157 / / * CXCX 309. जंसी गुहाए जलणातियहे, अबिजाणतो डज्झति लुंत्तपण्णे । सदा कलणं पुण घम्मठाणं, गाढोवणीतं अतिदुक्खधम्मं ॥ 11 ॥ 309. जंसी गुहाए जलणातियट्टे0 [वृत्तम् ] / गुहाए [ ए ]गतोदारा विउव्विता किण्हागणी हूहूयमाणी हूहूयमाणी चिट्ठति । जलणं अति [ यट्टति] अतो जलणातियट्टे । अविजाणतो डज्झति लुत्तपणे, अविजाणतो णाम नासौ तस्यां विजानाति 'कुतो द्वारम् ?' इति । अथवाऽसौ जानाति 'अध ( ? इध ) मे उसिणपरित्राणं भविष्यति' इह चासौ अविज्ञायक आसीद् यस्तद्विधानि कर्माण्यकरोत् । लुप्ता प्रज्ञा यस्य स भवति लुत्तपण्णो न जानाति 'कुतो निर्गन्तव्यम् ?' इति, वेदनाभिर्वाऽस्य प्रज्ञा सर्वा हता, अथवा "अहिते हितपण्णाणे" [sU0 35 ] / इदमन्यद् वेदनास्थानम् - सदा कलुणं पुण घम्मठाणं, सदेति नित्यम्, न कदाचिदपि तस्मिन् हर्षः प्रहासो वा, घर्मणः स्थानं धर्मस्थानम्, सर्व एव हि उण्हवेदना नरकाः धर्मस्थानानि, विशेषतस्तु विकुर्वितानि स्थानानि दुःखनिष्क्रमण - प्रवेशानि । गाढं उन्हं दुक्खोवणितं गाढैर्वा दुर्मोक्षणीयैः कर्मभिस्तत्र उपनीतः, स वा तेषामुपनीतः, अथवा गाढमिति निरन्तरमित्यर्थः, गाढवेदणं अतिदुक्खधम्मं ति, धर्मः स्वभाव इत्यर्थः, स्वभावप्रतप्तेष्वेव तेषु ॥ 11 ॥ तत्थावि 1 जलणेऽतिवट्टे पु 1 vR0 dI0 / जलणाइउट्टे खं 2 ॥ 2 अजाणतो खं 1 0 dI0 ॥ कलुणं खं 1 ख 2 पु 1 0 dI0 / सयाय कसिणं नृपा0 दीपा0 ॥ 5गणाणा हूहू' pu0 saM0 Jain Educammational 3 लूपने पु 1 ॥ 4 सया य । गणणा हह vA0 mo0 ॥ पढमो सुयक्खंधो 5 णिरयविभत्तिअज्झयणं पढमुद्देसो ॥ 157 ॥ . Page #316 -------------------------------------------------------------------------- ________________ 310. चत्तारि अगणीओ समारभित्ता, जहिं कुरकम्माऽभितर्विति मंदा । ते तत्थ चिटुंतभितप्पमाणा, मच्छा व 'जीवं उवजोति पत्ता ॥ 12 ॥ 310. चत्तारि अगणीओ समारभित्ता. वृत्तम् । अथवा इदमेव तद् धर्मस्थानम् , यदुत चत्तारि अगणीओ आसमारभित्ता चउद्दिसिं अग्नि समारभित्ता णाम समुद्दीवेत्ता, जहिं ति यत्र फराणि कर्माणि यः पूर्व कृतानि ते क्रूरकर्माणः नारकाः, अथवा ते क्रूरकर्माणोऽपि णरयपाला जे णरयम्गितत्ते वि पुनरपि अभितापयन्ति, यत एव हि मंदा नरकपाला मन्दबुद्धय इत्यर्थः, नरकप्रायोग्यान्येव कर्माण्युपचिन्वन्ति भृशं तप्यमाना अभित्प्प्मान्ना। जीवं नाम जीवन्त एव । ज्योतिषः समीपे उपजोति पत्ता समीपगताभितापवद् मत्स्यास्तप्यन्ते, किमंग पुण तत्ते त एव छूढा अयोकवल्ले वा, सीतयोनित्वाद्धि मत्स्यानां उष्णदुःखानभिज्ञत्वाच्च अतीवाग्नौ दुःखमुत्पद्यते इत्यतो मत्स्यग्रहणम् ॥ 12 ॥ किश्चान्यत् 311. संतच्छणं णाम मेहंति तावं, ते णारया जत्थ असाधुक्म्मी। हत्थेहि पादेहि य बंधिऊणं, फलगं व तच्छेति कुहाडहत्था ॥ 13 ॥ 311. संतच्छणं णाम0 वृत्तम् । समस्तं तच्छणं संतच्छणं णाम जत्थ विउव्विताणि वासि-परसु-पट्टिसाणि, तंबलिओ जहा खैरकटं तच्छेति एवं ते वि वासीहिं तच्छिज्जंति, अण्णे कुहाडएहिं कट्ठमिव तच्छिति । महन्ति तावं णाम । महंताणि वि तत्ताणि तच्छणाणि भूमी वि तत्ता । असाधूणि कम्माणि जेसिं ते असाधुकम्मी । हत्थेहि पादेहि य बंधिऊणं, 1अगणीयो पु 1 ॥ 2बालं खं 1 खं 2 0 दी । बाला पु 1 ॥ 3ciTuMti'mi खं 1 / चिटुंति अभिदेग् pu1॥ 4'जीवंतु खं 1 खं 2 पु 1 vR0 दी ॥ 5 महभितावं खं 1 खं 2 पु 1 / महाहितावं सा ॥ 6देग्कम्मा खं 1 pu 1 vR0 dI0 // Jain Educa t ional For Private Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो यगडंग 5 णिरकविभत्तिअज्झयणं पढमुद्देसो जिरिनहि य णियलेहि य अंदुआहि य किडिकिडिगाबंधेणं बंधिऊणं मा पलाइस्संति उद्धेस्सेंति वा चलेस्सेंति वा ताघे पुरकवाडणिजुयं XI फलग इव कुहाडहत्था तच्छेति ॥ 13 ॥ स एवं संतच्छित्ता 312. रुहिरे पुणो वच्चसमूसितंगो, भिण्णुत्तिमंगे परियत्तयंता । सुत्तं पयंति णं णेरइए फुरते, सज्जो व्व मच्छे व अयोकवल्ले ॥ 14 ॥ 312. रुहिरे0 वृत्तम् । रुहिरे पुणो वच्चसमृसितंगो, रुधिरं जंते छिज्जंताणं परिगलति । पुव्वं च तेषां व्र्च्स्युस्सिता158॥ * न्यङ्गानि, ते वर्चसा आलित्तंगे कुहाडपहारेहिं भिण्णुत्तिमंगे अयकवल्लेसु तम्मि चेव णियए रुधिरे उव्वत्तेमाणा परियत्तेमाणा य पयंति णं णेरइए फुरंते, उक्कारिगा व धूर्व वा जधा सिलिसिलेमाणा फुरुफुरुते य, सज्जो ज(व्व) मच्छे व अयोकवल्लेसु पयंति । सज्जोमच्छे त्ति जीव्ण्ते। अथवा "सजोकमत्थे" सज्जो हते, अप्पणिज्जिगाए चेव वसाए । अयोकवल्लाणीति अयोमयाणि पत्राणि ॥ 14 ॥ एवमपि ते छिन्नगात्रास्ताड्यमानास्तक्ष्यमाणाः पच्यमानाच 313. नो चेव ते तत्थ मसीभवेंति, ण मिजती tiv'tivednnaae। कम्माणुभाग अणुवेदयंती. दुक्खंति सोयं इह दुक्कडेणं ॥ 15 ॥ 1 रजेहिं pu0॥ 2देग्मूसितंतो vR0 / 'मूसितंगो वृपा0 ॥ 3 परिवत्ततंता खं 2 ॥ 4 सज्जोकमत्थे चूपा0 / सजीवमच्छे खं 1 खं 2 पु 1 vR0 dI0 ॥ 5 हारपहिं vA0 mo0॥ 6 भिण्णंतिमंगे चूसप्र0 ॥ 7णिमजती खं 2 ॥ 8 सिव्वमिवें खं 1 खं 2 पु 1 वृ* dI0 ॥ 9 तमाणुभागं अणुवेदयंता वृ* दी। तमाणुमा अणुवेदयता सं 1 / तमाणुभाग परिबेतयंता खं 2 / तमाणुभागं परिवेदयंति pu1॥ 10देग्ति दुक्खी इह खं 1 खं 2 pu1 vR0 dI0 ॥ // 158 // Jain Educatinational Ww.jalnelibrary.org Page #318 -------------------------------------------------------------------------- ________________ 313. no ceva te tattha मसीभवेतिक वृत्तम् । छारीभवंति वा । न वा म्रियन्ते, तिव्वा अतीव वेदणा, बन्धानुलोम्यादेवं गतम्, इतरधा तु 'अतितिव्ववेदणाई' त्ति पठ्येत । कम्माणुभागं णरगाणुभागं सीतं उसिणाणुभागं वेदिती, भूयो वेदयन्ति अणुवेदयंति, तेण दुक्खेणं दुक्खंति सोयं जूरंति इह दुक्कडेण हिंसादीहिं अट्ठारसहिं द्वाणेहिं ॥ 15 ॥ 314. तेहिं पिते लोलुअसंपगाढे, गाढं सुतत्तं अगणिं वयंति । ण तत्थ सादं labhaMtI'bhidugge, अरहिताभितावे तध वी तर्विति ॥ 16 ॥ 314. तेहिं पि ते लोलुअसंपगाढे0 वृत्तम् । तस्मिन्नपि ते पुनः लोलगसंपगाढे वि अण्णं पगाढतरं सुतसं विउव्विएल्लयं अगणिहाणं वयंति । लोलंति येन दुःखेन तद् लोलुगं, भृशं गाढं प्रगाढं निरन्तरमित्यर्थः । गाढतरं सुद्दुतरं गाढं सुतत्तं, | तत्तो वि साभाविगातो णरगौसिणग्गीओ अधिकतरं, अथवा साभाविगागणिणा तत्तं सीतवेदणिज्जा वि लोलुगा तेसु वि । णेरइया सीएण हिमुक्कडाहुणपक्खित्ताई व भुजंगा लल्लकारेण सीतेणं लोलाविजंति । अण्णेसिं पुण णरगाणं चेव लोलुअग्गि । | त्ति णाम, जधा लोलुए म्हालोलुए|[न्न्] तत्थ सादं लभंतीभिदग्गे, निरयपालानन्तरेणापि तावत् ण तत्थ सासं(? सात्ण्)| लभंति । उक्तं हि "अच्छिणिमीलियमेत्तं णत्थि सुहं किंचि कालमणुबद्धं । " [जीवा0 प्रति0 3 0 95 पत्र 129-1] अतिदुग्गे वा भृशं 1"तथा तत्तीवाभिवेदनया नापरमग्निप्रक्षिप्तमत्स्यादिकमप्यस्ति यद् 'मीयते' उपमीयते, अनन्यसदृशीं तीव्रां वेदना, वाचामगोचरामनुभवन्तीत्यर्थः" इत्यपि व्याख्यानं वृत्तौ ॥ 2 तहिं च ते लोलणसंपखं 2 पु 1 vR0 दी । तहिं च ते लोलुतसंप खं 1 ॥ 3 labhatI'tidugge खं 2 ॥ 4'रहिब्भितावे खं 1 / रहिभियावा pu1॥ 5सुतिव्वं विउ pu0॥ 6देग्णिगाढं ढाणं vA. mo0॥ Jain Education in cmnational Ho Page #319 -------------------------------------------------------------------------- ________________ पढमो ज्जुत्तिणिजुयं यगडंग । सुयखंधो 159 ॥ 5 रियविभत्तिअज्झयणं पढमुद्देसो XI दुर्गे वा, ण चेव तत्थ काइ समा भूमी अस्थि । अरहिता अभितावं तस्मिन्नपि अरहिते अभितावे तधावि तविजंति अयोक बल्लादिसु तेषां चरकाणां गण्डस्योपरि पिटका इव जातास्ते ते स्वाभाविकेन नरकदुक्खेण विशेषतश्च नरकपालोदीरितेन पुनः पुनः समोहन्यमानाः प्रायं वेदनासमुद्भातैरिव कालं गमयन्ति ॥ 16 ॥ तत्र पुनर्महाघोषनरकपालोदीरितैस्तेषां च परस्परतो हन-छिन्द-भिन्द-मारयाऽतिकूयित-स्तनितशब्देश्व___315. से सुब्बती गामवधे व सद्दे, उदिण्णकम्माए पयाय तत्थ । उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सहरिसं दुहंति ॥ 17 ॥ 315. से सुव्वती गामवधे व सद्दे0 वृत्तम् । से जधानामए इध गामघाते वा णगरघाए वा सर्वस्वहारे च बन्दिग्गहे वा महाणगरडाहे वा डकुरिजंतेसु वा णगर-गामेसु वा समंता हाहाकारारवा अमातृ-पुत्राः श्रूयन्ते, एवं तेष्वपि उदिण्णकम्माए पयाय त्ति णरगपयाए णरगलोगस्स महाभैरवसदो सुव्वते । उदिण्णकम्माण तेसिं असातावेदणिज्जादिगाओ ओसणं असुभाओ कम्मपगडीओ उदिण्णाओ, असुरकुमाराण वि तेसिं मिच्छत्त-हास-रतीओ उदिण्णाओ इति, अतस्ते उदिण्णकम्मा णेरइयाणं शरीराणीति वाक्यशेषः, उदीर्णकर्माणोऽसुराः पुनः पुनरिति अनेकशः, संघात-मारणाणि सह हरिसेण सहरिसं दुःखापयंति दुहंति । "विधंति" वा पठ्यते ॥ 17 ॥ 1 नगरवधे खं 1 vR0 dI0 ॥ 2 दुहोवणीताण पदाण तत्थ खं 1 खं 2 पु 130 dI0 ॥ 3 सरहं दुहेति खं 1 खं 2 पु 1 vR0 दी । सहरिसं विधंति चूपा0 ॥ 4 सन्धती pu0 / सव्वती saM0 vA0 mo0 ॥ 5 आमात्यपुत्राः चूसप्र0 ॥ ॥ 159 ॥ . Page #320 -------------------------------------------------------------------------- ________________ 316. पाणेहिं णं पाव विजोजयंति, तं भे पवक्खामि जधातघेणं । 'दंडेहिं तत्था सरयंति बालं, सवेहिं दंडेहिं पुराकतेहिं ॥ 18 ॥ 316. पाणेहिं णं पाव विजोजयंति0 वृत्तम् । प्राणाः शरीरेन्द्रिय-बलप्राणाः, तान् ते पावा तैस्तैर्वेदनाप्रकारैः छेद-भेदप्रकारैश्च वियोजयंति विश्लेषयन्तीत्यर्थः । स्यात् किमर्थं ते तेषां वेदनामुदीरयंति ? कीदृशीं वा ?, उच्यते, तं मेऽहं पवक्खामि जधातघेणं, भृशं साधु वा वक्ष्यामि जधातधं ति जहिं इथं येन प्रकारेण पावाई कम्माई कताई ते हिं वेयणाओ पाविति । का तर्हि भावना ? - तीव्रोपचितैस्तीघ्रा वेदना भवन्ति मन्दैर्मन्दा मध्यैर्मध्या नरकविशेषत: स्थितिविशेषतश्च । अथवा जघातधं ति राजत्वे वा राजामात्यत्वे चारकपालत्वे लुब्धकत्वे वा सौकरिक-मत्स्यबन्धत्वे वा वध-घात-मांसोपरोध-पारदारिक-याज्ञिक-संसारमोचक-महापरिग्रहेत्येवमादयो दण्डा यैर्यथा कृतास्तान् तथैव दंडे तत्थ सरयंति बालं, तैरेव यथाकृतैर्दण्डैः स्मारयन्ति यातयमानाः सरयंति त्ति स्मारयन्ति । न तथा छिद्यन्ते एव मार्यन्ते वध्यन्ते विध्यन्ते सह्यन्ते, एवं यावन्तो यथा च दण्डप्रकाराः कृतास्तावद्भिस्तथा च सारयन्ति ॥ 18 ॥ 317. ते हम्ममाणे णरगं उवेंति, पुण्णं दुरूअस्स महभितावं । ते तत्थ चिट्ठति दुरुभक्खी, तुहंति कम्मोवैसगा कि मीहिं ॥ 19 ॥ 317, ते हम्ममाणे परगं उवैति वृत्तम् । त एवं बालाः हन्यमाना इतश्वेतश्च पलायमाणा णिलुकणपधं मग्गंता 2 बाला खं 1 खं 2 पु 1 ॥ 3 कृतस्नानतच्छेव चूसप्र0 ॥ 4देग्माणा णरए पडंति, 1 vR0 dI0 / णरए स्थाने णरते खं 1 ॥ 5देग् वगता कि खं 1 खं 2 vR0 dI0 ॥ 1 डंडेहिं तत्था सरतंति खं 1 ॥ पुण्णे दुरुवस्स महब्भितावे खं 1 खं 2 pu Jain Educatiational 1-01-31-03X-X Ko-X * XX. jainelibrary.org Page #321 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो ज्जुइत्तिणिजुयं यगडंगसुतं 160 ॥ IVA नरकमेवान्यं भीमतरवेदनं प्रविशन्ति, जध इह चारेहिं चोरा चारिजंता कडिल्लमनुप्रविशन्ति, तत्रापि सिंह-व्याघ्रा-'जगरादिभिः खाद्यन्ते, एवं ते बाला पलायमाणा नरकपालभया तं नरकं पतंति । अण्णं पुण्णं दुरूअस्स, दुर्य णाम उच्चार-पास. वणकद्दमो, "से जधाणामए अहिमडे ति वा" [जीवा0 प्रति 3 sU0 83 पत्र 106] मत-कुहित-विणिकिमीणं, तदपि दुरूवं तप्तं म्ह्न्भिता। [ते ] तत्थ चिट्ठति दुरूवभक्खी, दुरूवं भक्खयन्तीति दुरूवमक्खी, ते णिरयपालेहि दुरूवं खाविजंति । तुट्यन्त इति तुट्यमानाः खाद्यमानाः कृमिभिः कम्मोवसगा णाम कर्मयोग्या कर्मवशगा वा, तत्थ दुरूवे विष्ठाकृमिसंस्थाना बिउब्विया किमिगा तेहिं खजमाणा चिट्ठति, गुणमाणा य तत्थ किच्छाहिं गच्छंति, परिस्संता य तत्थेव लोलमाणा किमिगेहिं खजंति, "छट्ठ-सत्समासु णं पुढवीसु णेरइया मुत्तमुहम्ताई लोहितकुंथुरूवाइं विउव्वित्ता अण्णमण्णस्स कायं समतुरंसेमाणा अणुस्खायमाणा थिटुंति" [अर्थतः जीवा0 प्रति 3 sU0 89 पत्र 117-1] ॥ 19 ॥ किश्चान्यत् 318. सदा कसिणं पुण घम्मठाणं, गाढोबणीतं अतिदुक्खधम्म । अंसु पक्खिप्पइ हणंति बालं, वेधेहिं बिंधति सिराणि तेसिं ॥ 20 ॥ 318. सदा कसिणं [पुण] घम्मठाणं0 वृत्तम् । सदेति नित्यं कसिणं णाम सम्पूर्ण तत्रोष्णं [घम्मठाणं] कुंभीपाग. 5 जिरविभत्तिअज्झयणं पढमुद्देसो ॥ 16 ॥ 1 भक्षयदेग् vA0 mo0 ॥ 2 मभूमुहत्ताई saM0 / मत्तमुहत्ताई वा. mo0| "बहूमहंताई" इति जीवाभिगमसूत्रे पाठः । 3 सया ya kadeg pu 1॥4deglp vihattu देहं, वेहेण सीसं सेऽभितावयंति खं 2 0 दी । 'प्प विहन्न देहं, वेहेण तं सेऽमितवेंति सीसं खं 1 पु 1 ॥ 5 वेढेण ताबेंति si cuupaa0॥ Jain Educa lica national For Private Personal Use Only COMriainelibrary.org. Page #322 -------------------------------------------------------------------------- ________________ अणंतगुणाधियं । जो वि तत्थ वातो सो वि लोहारधमणी व अणंतगुणउसिणाधिको । गाढेहिं कम्मेहिं तत् तेषामुपनीतम्, ते । वा त्त्थुव्न्नीता। आवायानीह गाढान्युष्णस्थानानि इष्टकापाकादीनि तैस्तदुपमीयते उपनीयते त्ति वा उवपदरिसितं ति वा एगहु~ / अतिदुःखस्वभावं अतिदुःखधर्मम, तधा वि अतिदुक्खधम्मे अंदसु पक्खिप्प हणंति बालं हत्थंदूसु पक्खिविऊण विण्णंति । विणिहणित्ता खोलगेहिं चम्ममिव ततो वितडियसरीराणं वेधेहिं विधति सिराणि तेसिं, वेध्यस्थानानि येषु वा ते वेधाः, तद्यथा-अक्षि-कर्ण-नौसा-मुखानि । अदान्तेन्द्रियाणां पूर्वत एव एतानि पूर्वमदान्तान्यभूवन , साम्प्रतं दाम्यन्ते । अधवा सीसावेढेण तावेन्ति सीसं दुक्खावेंति ॥ 20 ॥ किश्चान्यत् तत्राऽसिपत्रा नाम नरकपालाः 319. छिंदंति बालस्स खरेण णक, ओढे वि छिंदंति दुवे विक्न्न्न्ने। जिन्भं विणिकिस्स विहत्थिमेतं, तिक्खाहिं सूलाहि निपातयंति ॥ 21 ॥ 319. छिंदंति बालस्स खुरेण णकं ओट्टे वि छिंदंति दवे विकण्णे [वृत्तम् ] / एतानि हि पूर्वमच्छिन्नदोषान्यभूवन् अच्छिन्नतृष्णानि चाऽऽसन् तत् साप्रतं स्वयमेव छिद्यन्ते । जिब्भं विणिकिस्स विहत्थिमेतं, एषा हि पूर्व मांसासिनी अलीकभाषिणी चाऽऽसीत् । परस्परं च विकुन्वितेहिं छिंदंति बालस्स खुरेण णकं । तिक्खाहि मूलाहि ति, लोहखीलगा सूवका य, यावत् कृकाटिकातो निर्गता निपातयंति त्ति विधंति ॥ 21 ॥ त एवं विद्धा 1पयंति बा चूस्प्र्0॥ 2 मुख-नासानि pu0॥ 3 णासं खं 1 पु 1 ॥ 4देघि मितावयंति vR0 दी । "हिं तिवातयति खं 1 पु 1 वृप्र0 / 'हिं निवायतंति खं 2 ॥ Jain Educ a tional Iww.jainelibrary.org. Page #323 -------------------------------------------------------------------------- ________________ मेज्जुतिण्णजयं गडंग सुतं 161 ॥ XCXCXX CXCXCXXXXX CXCX 320. ते तिप्पमाणा तलसंपुडेऽच्चा, रातिंदियं तत्थ थणंति 'मंदा । समीरिता सरुधिर-मंसदेहा, पज्जोविता खारपयच्छितंगा ॥ 22 ॥ 320. ते तिप्पमाणा talasaMpuDa'ccA0 वृत्तम् । विनितेप्यमानाः तिप्पमाणाः कंदमाणाः पीड्यमाना हे रिकादिषु । तलसंपुलिता णाम अयतबंधता हस्तयोः कृता, यथैषां करतलं चैकत्र मिलति एवं पादयोरपि, अथवा करतलेन किश्चित् पीते । एवं तेषां चप्पडगेहिं जंतेहि य तलसंपुडियच्चा, अच्चा सरीरं भण्णति । रात्रिंदियं तत्थ थणंति मंदा, रात्रिंदिनप्रमाणमात्रं कालं णित्थणंति अच्छंति, मंदा नाम मन्दबुद्धयः ग्लाना वा । समीरिता सरुधिर-मंसदेहा पजोविता khArapaya~cchitaMgA, त एवं समन्तोदीरिता समीरिता सर्वतो रुधिरं गलाविता इत्यर्थः सर्वतश्च मांसैरवकृष्टैः अण्णायभूमीय तेरितो अण्णावंकथलंचगाई देहो वि खंडखंडाई केसिंच कातो पज्जोविततो, सर्वतो पलीविता वेढेऊण केइ खारेण पतच्छितंगा वासीमादीहिं तच्छेतुं खारेण सिंचंति ॥ 22 ॥ किञ्च- 321. जै ते सुता लोहिती पागपायी, बालागणी तेयगुणा परेणं । कुंभी महताऽहियपोरुसीया, समूसिता लोहितपूयपुण्णा ॥ 23 ॥ 1देग्ड व्व रात्रं 1 खं 2 पु 1 0 dI0 ॥ 2 जत्थ खं 1 ॥ 3 बाला खं 2 पु 1 0 dI0 ॥ 4 गलति ते सोणित- पूतिमंसं, पज्जोविता खारपदिद्धितंगा खं 1 पु 1 vR0 dI0 / गलति ते सोणिअ-पूइ-मंसं, पज्जोविया खारपतच्छितंगा खं 2 ॥ 5 विभितप्प चूसप्र0 ॥ 6 पीड्यमानाः । एवं vA0 mo0 ॥ 7 'यत्थिमंगा चूसप्र0 ॥ 8 थ्र्व्र्। pu0 saM0 ॥ 9 'चक्कावलिंच pu0 [saM0 ॥ 10 लोहितपूतपाती, बाखं 1 नं 2 पु 10 dI0 ॥ 11 ताऽधियपोरिसीणा खं 1pu1 ॥ पढमो सुयक्खंधो 5 णिरय विभत्तिअज्झयणं पढमुद्देसो ॥ 161 ॥ . Page #324 -------------------------------------------------------------------------- ________________ 321. जै ते सुता लोहितापागपायी बालागणी तेयगुणा परेणं0 [वृत्तम् ] / यदि त्वया कदाचित् श्रुता, लोकेऽपि ह्येषा श्रुतिः प्रतीता-तत्र कुंभीओ विजंति । लोहितस्याऽऽपाकः लोहितापाकः, पच्यते यस्यां सेयं लोहिता[पाक]पायी । बालस्य ह्यग्नेः अधिकस्तापो भवति, परिशुष्केन तस्याभिनवप्रज्वालितस्य, स हि अधिकं दीप्यते दहति च, तेयगुणा एत्तो वि परं अणंतगुणउण्हो अग्गी । कुंभी महंता कुम्भप्रमाणाधिकप्रमाणा कुम्भी भवति, जाधे वि चउसु वि पासेसु । प्रज्वालितेनाग्निना तप्ता लोहिका त्रपु-ताम्रपूर्णो () दुरासया, एवं ताओ वि कुंभिक्केहिं निरयपालेहिं विउव्विताओ कुंभीओ । महंति-महंतीओ पुरुषप्रमाणातीता अधियपोरुसीया, यथाऽस्यां प्रक्षिप्तो नारकः पश्यतीति, ण वा चक्केइ कण्णेसु अवलंबिउं उत्तरित्तए । समृसिता अद्दहिता लोहित-पूयमादीणं असुभाणं सरीरावयवाणं पुण्णा । अधवा कुंभी उट्टिगा, अधियपोरिसुच्चा । UNA [वा] कीरति तत्थ विच्छोभणा भवति ॥ 23 ॥ 322. पक्खिप्प तासुं पपयंति बाले, अहस्सरं ते कलुणं rsNte। तण्हाइया ते तौ-तंबतत्तं, panjijamANa'dRtaraM रसंति ॥ 24 ॥ 322. पक्खिप्प तासुं0 वृत्तं कंठं । णवरं-अदृस्सरं ति आर्तस्वरमिति, आत्तो हि यावत्प्रमाणं रसति, नासौ लज्जां धैर्य वा तस्मिन् काले गणयति । / 24 / / 323. अप्पेण अप्पं इह वंचैत्ता, भवाधमे पुवा सतसहस्से । चिट्ठति तत्था बहुकूरकम्मा, जधा कडे कम्मे तधा सि भारे ॥ 25 ॥ 1 अस्सरे vR0 dI0 / अस्सलं खं 1 ॥ 2 अप्पाण चूपा0 ॥ 3 पुव्वसते स खं 1 ख 2 पु 1 ॥ 4 कम्म खं 1 ॥ Jain Education tatiana amw.jainelibrary.org. Page #325 -------------------------------------------------------------------------- ________________ पढमो । सुयर्खधो 5 णिरयविभत्तिअज्झयणं पढमुद्देसो जुत्ति 323. अप्पेण अप्पं इह वंचैत्ता0 वृत्तम् । अप्पं णाम आत्मानं इहेति इह मनुष्यलोके वंचैत्ता कूद्द्तुलादीहिण्। णिजुयं। अधवा "अप्पाण" परोवघातसुहेण अप्पाणं वंचैत्ता भवाधमे भवानामधमः अतस्तस्मिन् भवाधमे पुव्वा सतसहस्से त्ति यगडंग जाव तेत्तीसं सागरोवमे चिट्ठति । तत्था बहुकूरकम्मा जधाकडे कम्मे तथा सि भारे, बहूणि कूराणि कम्माणि येषां ते बहकरकम्मा, जे य पयंति जे य पञ्चंति सव्वे ते बहुकूरकम्मा । जधा कडे कम्मे त्ति यथा चैषां कृतानि कर्माणि तथैवैषां भारो वोढव्य इत्यर्थः, बिभर्ति भ्रियते वाऽसौ भारः । का तर्हि भावना ?-यादृशेनाध्यवसायेन कर्माण्युपचिनोति तथैवैषां 162 ॥ वेदनाभारो भवति, उत्कृष्टस्थितिर्वा मध्यमा जघन्या वा, ठितिअणुरूवा चेव वेदना भवति, अथवा यादृशानीह कर्माण्युप चिनोति तथा तत्रापि वेदनोदीर्यते तेषां स्वयं वा परतो वा उभयतो वा। / उभयकरणेण तद्यथा-मांसादाः स्वमांसान्येवाग्निवर्णानि भक्ष्यन्ते । रसकपायिनः पूय-रुधिरं कलकलीकृतं तौ-तंबादीणि आल्य द्रवीकृतानि । व्याध-धात-सौकरिकादयस्त तथैव छिद्यन्ते मार्यन्ते च । चारकपाला अष्टादशकर्मकारिणः कार्यन्ते च । | आनृतिकानां जिह्वास्तक्ष्यन्ते तुद्यन्ते च । चौराणां अङ्गोपाङ्गान्यपहियन्ते, पिण्डीकृत्य चैनान् ग्रामघातेष्विव वधयन्ति । पारदारिकाणां वृषणाश्छिद्यन्ते अग्निवर्णाश्च लोहमय्यः स्त्रियः अवगाहाविजंति । महापरिग्रहारम्भैश्च येन येन प्रकारेण जीवा । दुःखापिताः सन्निरुद्धा जातिता अभियुक्ताश्च तधा तधा वेयणाओ पाविजंति । क्रोधनशीलानां तत् तत् क्रियते येन येन क्रोध उत्पद्यते-ण एवं रुसिज्जति, एवं रुसिज्जति, इदानी वा किं न क्रुध्यसे ? किं वा ऋद्धः करिष्यसि ? | माणिणो हीलिज्जति । मायिणो असिपत्तमादीहिं शीतलच्छायासरिसेहि य तौअ-तंबएहिं प्रवंचिजंति । लोभे जधा परिग्गहे । एवमन्येष्वपि आश्रवेष्वायोज्यमिति । अतः साधूक्तं जधा कडे कम्मे तधा से भारे इति ॥ 25 ॥ 1देग्धातास्यकरि चूसप्र0 ॥ ॥ 162 ॥ Jain Educ a tional . Page #326 -------------------------------------------------------------------------- ________________ 324. समजिणित्ता कलुसं अणज्जा, इटेहि कंतेहि य विप्पहीणा । ते दुन्भिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति ॥ 26 ॥ त्ति बेमि॥ ॥न्र्ग्विभ्त्तीए पढमो उद्देसओ स्म्म्त्तो॥5-1॥ 324. समजिणिता कलुसं अणजा. वृत्तम् । जधा अधम्मपक्खे बुज्झिहिन्ति अधम्मिए अधम्माणुए त्ति हणछिंद-भिंदवयंतए त्ति जाव णरगतलपतिट्ठाणे भवति । कलुषमिति कर्मैव, चिरस्य हि तत् प्रसीदेति । हिंसादिअणारिया कम्मा अणारिया, इष्टाः शब्दादयः, कामनीयाः कान्ताः, त एव विषयाः, अथवा कान्ता बान्धवा, तैर्विप्रहीणाः । अहवा जत्तिआई इह इट्ठाणि य कंताणि य पियाणि य तेहि विप्पहीणा ते दुरभिगंधे दुरूतकद्दमे य पूग-वसा-रुधिरकहमे य, "से जधाणामए अहिमडे ति वा" [ जीवा0 प्रति0 3 u0 / sU0 83 पत्र 106] / कसिणे संपुण्णे असुभभावेण स्पृशन्तीति स्पर्शाः, चशब्दात् सद्दे रूवे रसे गंधे फासे त्ति, रयणप्पभाते अणिट्ठा फासादयो, सेसासु कमेण अणिर्3हतरा । कर्मयोग्याः कर्मोपगाः जारिसा कम्मा कता, तिव्वेहिं तिव्वा । कुणिमे त्ति न कश्चित् तत्र मेध्यो देशः, सव्वे चेव मेद-प्रसा-मंस-रुधिरपूयाणुलेवणतला । आ स्थितिपरिसमाप्तेः वसन्तीति आवसंत इति ॥ 26 ॥ ॥[प्न्य्च्मे] prthmoddeshkH॥ गर 28 1 विष्पहुणा खं 1 खं 2 pu1॥ 2 बन्धेवा cuuspr.॥ For Private Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो जुत्तिग्णजयं गडंगसुत्तं 163 ॥ 5 णिरयविभत्तिअज्झयणं बीउद्देसो [णिरयविभत्तीए वीओ उद्देसओ] स एव भावनरकाधिकारः । यानि दुःखानि प्रथमे उक्तानि द्वितीयेऽपि तादृशान्येवोक्तानि । नरकपालकृतैश्च परस्परकृतैश्च विशेष उच्यते 325. अहावरं सासतदुक्खधम्म, तं मे पवक्खामि जहातहेणं । / बाला जधा दुक्कडकम्मकारी, वेदेति कैम्माणि पुरेकडाई ॥ 1 ॥ 325. अहावरं सासतदुक्खधम्म. वृत्तम् । अथेत्यानन्तर्ये । अपर इत्यन्यो विकल्पः । शाश्वतमिति नित्यकालं यावदायुः । "अच्छिणिमीलितमत्तं0" [जीवा0 प्रति0 3 u0 3 sU0 95 पत्र 129-1] गाधा । दुःखखभावं दुःखधम्मा । तं मे पवक्खामि भृशं प्रकारैर्वा वक्ष्यामि पवक्खामि, अथवा आदितः इदानीं वक्ष्यामि प्रवाचयिष्यामि । यथेति येन सर्वज्ञो हि यथैवावस्थितो भावः तथैवैनं पश्यति भाषते च । बाला यथा दक्कडकम्मकारी, येन प्रकारेण यथा, कुत्सितं कर्म दुक्कडं, दुक्कडाई कम्माई करेंति दुक्कडकम्मकारिणः, हिंसादीनि महारम्भादीनि च । वेदेति त्ति अणुभवंति, पुरेकडाई तिर्यमनुष्यत्वे त्रिविधकरणेनापि निकाचितानि, तानि तु स्वयं वेदयन्ति निरयपालैश्च वेदाविजंति ॥ 1 ॥ 326. हत्थेहिं पादेहि य बंधिऊणं, उदराई फोडेंति खुरेहिं तेसिण्। गेण्हित्तु बालस्स विहेण्ण देहं, वज्झं थिरं पिट्ठतो उद्धरंति ॥ 2 ॥ 1देग्पालकृतैस्तु परस्परकृतैः सपरस्परकृतैश्च विशे' चूस्प्र्0॥ 2 पावाइं पुरे खं 1पु 1 ॥ 3 उदरं विकत्तंति खुरासिएहिं खं 1 ख 2 पु 1 vR0 dI0 ॥ 4 खुराऽसितेहिं चूपा0 / खुरा-'सिगेहिं चूपा0 / "क्षुरप्रा-'सिभिः' नानाविधैरायुधविशेषैः" इति वृत्तिकृत्ः॥ 5बिहत्तु देहं pu1| विभित्तुं खं 2 ॥ ॥ 163 ॥ Jain Educ a tional Law.jainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ XXXX 326. हत्थेहिं पादेहि य बंधिऊणं0 वृत्तम् । जधा इह राया रायपुरिसा वा अवकरिसा वा अवकारिणो खंधे बंधित्ता सरेहिं विंधंति, एवं ते वि णिरयपाला खंघेसु बद्धाणं पाडिताण वा हत्थ पादं दुयिताणं उदराई फोर्डेति खुरेहिं तेसिं । "खुरासितेर्हि" वा, असिता णिसिता तिन्हा, अथवा ण सिता मुण्डा इत्यर्थः । कृष्णावातेहिं (?) मुंडेहिं दुःखाविजंति मारिति वा त्वया उदरनिमित्तं सत्त्वानि घातितानि । अधवा - "खुरा 'सिगेहिं " खुरेहिं असिगए ह य । अण्णे पुण गेण्हित्तु बालस्स विहण देहं गृहीत्वेति णस्यमाणं वा वशमानयित्वा विहण्णेति विहणित्ता खीलएहिं वज्झं थिरं पिट्ठतो उद्धरंति, स्थिरो नाम अत्रोस्यन्तः, पृष्ठतो नाम पहिगाओ आरद्धं जाव कृगाडिगातो उद्धरंति उप्पाडेंति । एवं पार्श्वतोऽपि अग्रतोऽपि ॥ 2 ॥ किचान्यत् 327. बाहू पकत्तंति य मूलतो से, धूलं वियासं मुहे आडहंति । रहंसि जुत्तं सरयंति बालं, औरुग्भ विधंति तुदेणं पिट्ठे ॥ 3 ॥ 327, बाहू पकतिय मूलतो se0 वृत्तम् । बाधयति तेनेति बाहू । मूलतो नाम उद्गमादारभ्य उबकच्छगमूल तो प्रारभ्य । लोहकीलएणं चतुरंगुलप्रमाणाधिकेगं धूलं मुहं विगसावेतूणं । थूलमिति महत्, मा संबुडेहिंति वा रडिहिंति व त्ति, आरसतोऽपि न तस्य परित्राणमस्ति, तथाप्यातुरत्वादारसंति । आडहंति त्ति वु (? ड) ज्झति । किंच - रहंसि जुत्तं सरयंति बालं, सरयंति त्ति गच्छंति वातीत्यर्थः, पापकर्माणि च स्मारयन्ति । त एव च बालास्तत्र युक्ता ये चैनां वाहयन्ति 1 पातदु चूसप्र0 ॥ 2 बाहा पकतंति य मूखं 1 / बाहू पकप्पंति य मूखं 2 / बाहू पकप्पंति समू पु 1 ॥ 3 थुलं खं 1 पु 1 ॥ 4 आरुस्स विज्यंति खं 1 पु 10 dI0 / आरुस्स विधंति खं 2 / 5ण पेट्ठी खं 2 देग्ण पट्टे खं 1pu1 ॥ Jain Educatoremational Sww.jainelibrary.org Page #329 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो सुत्तं ज्जुत्ति INI त्रिविधकरणेनापि तेयस्सरूविणो रघे सगडे वा, गुरुगं विउव्वितं रथं अवधंता य तत्तारैरिव आरुब्भ विधति आरुह्य विधति । ग्णजयं तुवन्तीति तुदा तुत्रकाः, गलिबलीवर्दवत् पृष्ठे ॥ 3 ॥ सा च भूमीगिडंग 328. अयं व तत्तं जलितं संजोतिं. तदोवमं भूमिम्न्नोक्म्ता। ते डज्झमाणा कलुणं थणंति, उसुचोदिता तत्तजुगेसु जुत्ता ॥ 4 ॥ 328. अयं व तत्तं0 वृत्तम् । तप्तं हि किश्चिदयः कृष्णमेव भवति, सा तु भूमी ज्वलितलोहभूता सज्योतिषा 164 ॥ सज्योतिः, ज्वलितेन ज्योतिषा तप्ता, न तु केवलमेषोष्णा । ज्वलितज्योतिषाऽपि अणंतगुणं हि उष्णा सा, तदस्या औपम्यं तदोपमा । अणोकमंता णाम गच्छंता । ते उज्झमाणा कलुणं [थणं]ति, ते तं इंगालतुल्लं भूमिं पुणो पुणो qhudAvijaMti, आगत-गताणि कारविजंता य अतिभारोकता डज्झमाणा कलुणाणि रसंति । इषुभिः तुत्रकैश्च प्रदीप्तमुखैश्चोदिताः तप्तेषु युगेषु युक्ताः, तप्तानि वा युगानि येषां रथानां त इमे तप्तयुगाः, अतस्तेषु तप्तयुगेषु युक्ताः ॥ 4 ॥ त एवम् 329. बाला बला भूमि अणोकमंता, विपज्जलं लोहपहं व तत्तं । jaMsI'bhidugge बहुकूरकम्मा, पेसे व दंडेहिं पुराकरेंति ॥ 5 ॥ 329. बाला [बला] भूमि अणोकमंता0 वृत्तम् । बाला मन्दा बालादिति । बलादणुक्कमंता बलात्कारेण, अथवा 1 सजोयं pu1॥ 2 तत्तोवमं भूमिमणोक्कमेत्ता pu1 / तत्तोवर्म भूमि अणोक्कमेचा खं 1 ॥ 3कणंति pu1॥ 40मिमणुक्क खं 2 पु 1 pu2॥ 5पविज्जलं खं 1 खं 2 पु 1 पु 2 vR0 दी.॥ 6देग्दुग्गंसि पवज्जमाणा पेस व्व सं 1 खं 2 पु 1 vR0 दी.॥ 5 णिरयविभत्तिअज्झयणं biiuddeso ॥ 164 // Jain Education Intemational . Page #330 -------------------------------------------------------------------------- ________________ बला घोरबला इत्यर्थः । विविघेण प्रज्वलं नाम पिच्छलेण पूय-सोणिएण अणुलित्ततला । विगतं ज्वलं विज्जलं जलेज, विजलाविष्टतेन जलेणे वसाय पूय-सोणितेणं । लोहमयः पथः लोहपथः, यथा लोहमयः पथः तप्तः तथा सोऽपि । जंसी। 'भिदुग्गे बहुकूरकम्मा, अभिदुग्गं भृशं दुर्ग वा, दंड-लौडमादीहिं हत्वा हत्वा । पुनः पुनः प्रेष्यन्त इति प्रेस्याः दासा । भृत्या वा, पुरतः कुर्वन्तीति अग्रतः कृत्वा वाह्यन्ते गोणा इव, अणिच्छंता पिट्टिजति तुद्यन्ते च ॥ 5 ॥ किञ्च 330. ते संपगाम्मि पवजमाणा, सिलाहिं हम्मंतिर्भिपातिमाहिं । संतावणी णाम चिरद्वितीया, संतप्ते जत्थ असाधुक्म्मी॥6॥ 330. ते संपगाढम्म पवजमाणा0 वृत्तम् । नानाविधाभिर्वेदनाभिर्भृशं गाढं सम्प्रगाढं निरन्तरवेदनमिति वा । | अधवा सम्बाधः पथः सम्प्रगाढः, ते अतिभारभराक्रान्ताः शर्करा-पाषाणपथं प्रपद्यमानाः सिलाहिं हम्मतिभिपातिमाहिं शिलाभिर्विस्तीर्णाभि क्रियादिभिरभिमुखं पतन्तीभिः, अभिपात्यमाना नान्यत्र प्त्न्तीत्य्र्थ्ः। किञ्च संतावणी नाम चिरद्वितीया, सर्व एव नरकाः सन्तापयन्ति, विशेषेण तु वैक्रियाग्निस्न्ता[पिता]| चिरं तिष्ठन्ति ते हि चिरद्वितीया, जधण्णेण दस वाससहस्साई उक्कोसेणं तेत्तीससागरोवमाणि संतप्पंते शरीरेण मणसा च । असाधूणि कर्माणि येषां ते इमे असाधुकर्मी, तम्हि चेव संतावणीसंज्ञके नरके ॥ 6 ॥ 1विजला विपुतेन जलेन साय pu0॥ 2देग्ण एवसाय vA0 mo0 ॥ 3देग्ढंसि पदेग् खं 1 पु 1 pu2॥ 4देग्पातिणीहिं खं 2 पु 1 vR0 दी। पातियाहिं खं 132 ॥ 5 पती जखं 1 ख 2 पु 1 पु 2 ॥ 6 कम्मा pu1pu 2 vR0 dii.|| Page #331 -------------------------------------------------------------------------- ________________ Foo पढमो सुयखंधो ज्जुत्तिणिजुयं रगडंग * * सुर्त * 165 ॥ 5 णिरयविभत्तिअज्झयणं बीउद्देसो * 331. कंडूसु पक्खिप्प पयंति बालं, ततो विडंडा एण्ण उप्फिद्द्ण्ति। ते उड्ढकाएहिं विलुप्पमाणा, अवरेहिं खजंति सणप्फतेहिं ॥ 7 ॥ 331. कंडूसु पक्खिप्प पयंति बालं0 वृत्तम् । अयकोट्ठ-पिट्ठ-पयगर्गमादीसु पयणगेसु पक्खिप्प । बाला ते भयतो । भुजिगा इव डज्झमाणा उप्फिडंति, "णेरइयाणोप्पातो उडूं पंचेव जोअन्न्स्याई|" [ जीवा0 प्रति0 3 u0 3 sU0 95 पत्र 129-1] / ते उड्ढकाएहिं विलुप्पमाणा, उडुकाया णाम द्रौणिकाकाः, ते उफ्फिडिता वि सन्ता उड्ढकाएहिं विविधेहिं अयोमुहेहिं खजति । खज्जमाणा भक्खितसेसा भूमिसंपत्ता अवरोहिं खजंति सणप्फतेहिं, न शक्यते धारयितुमित्यर्थः, सिंघव्याघ्र-मृ(?)ग-शृगालादयः विविधाः ॥ 7 ॥ 332. समूसितं णाम विधूमठाणं, विगिच्चमाणा कलुणं थणंति । __अधोसिरं कहु विगंतिऊणं, अयं व सत्थेहिं समूसवेंति । / 8 ॥ 332. समूसितं णाम विधूमठाणं0 [वृत्तम्] / तत्थ ते णेरइया समूसविजंति, ओसवितं असवितं विनाशितमि. त्यर्थः । विधूमोऽग्निस्थानम् , विधूमो नामाग्निरेव, विधूमग्रहणाद् निरिन्धनोऽग्निः स्वयं प्रज्वलितः, सेन्धनस्य ह्यग्नेरवश्यमेव । 1 वाले खं 1 ॥ 2विउट्टा खं 1 पु 2 ॥ 3 पुणरुप्पतंति । ते उहकारहिं पखजमाणा खं 1 खं 2 पु 1 पु 2 vR0 दी। पुण उप्पयंति इति खं 2 पात्थ्ः॥ 4देग्णगमणादीसु चूस्प्र्0॥ 5 उक्कोसं पंच जो इति जीवा0 पाठः ॥ 6देग्ठाणं, जं सोयतत्ता कलुणं खं 1 खं 2 पु 1 पु 2 vR0 दी। ठाणं, जैसि उवियंता कलुणं च्पा । 'ठाणं, जंसि विउक्कंता कलुणं चूपा0 ॥ 7 वियत्तिऊर्ण ख 1 पु 1 / विगत्तिऊणं खं 2 पु 2 ॥ 8 समोस खं 1 kha 2 pu 1 pu 2 // * * * * // 165 // * * * Jain Educ a tional TEMr.jainelibrary.org Page #332 -------------------------------------------------------------------------- ________________ धूमो भवति । अथवा विधूमवद्, विधूमानां हि अङ्गाराणामतीव तापो भवति, यदि त्वया तनुतं (2) वा न वा यस्मिन् विकृत्य* मानाश्च छिद्यमानाश्च कलुणं थणंति, कलुणमिति अपरित्राणं निराक्रन्दमित्यर्थः, सपरित्राणा हि यद्यपि स्तनन्ति कूजन्ति वा तथापि तन्नातिकरुणम् । अथवा "यत्र उवियंता" छभमाना इत्यर्थः । अथवा "जंसि विउकता" विविधमनेकप्रकारं उत्क्रान्ता विउकता । अधोसिरं कट्ट विगंतिऊण, अधोसिरं काउं केइ विगित्तंति, केइ विगंतिऊणं पच्छा अधोसिरं बंधति । अयो छगलगो, अयेन तुल्यं अयवत् , यथा अय इव कप्पणी-कुहाडीहिं केइ कुसितं कधंचि चकम्ममाणं फुरफुरतं वा कप्पणिकुहाडीहिं सत्थेहिं समृसवेंति छिंदंति, एवं ते एवं कुसितं अकुसितं वा छिंदंति । अधवा अयमिति लोहं, जधा लोहं तत्तेल्लयं छिजति एवं वा ॥ 8 ॥ किश्च 333. समूसिता तत्थ विसूणितंगा, पक्खीहिं खजंति अयोमुहेहिण्। 'संजीवणा णाम चिरद्वितीया, जंसी पया हम्मति पापचेता ॥ 9 ॥ 333. समृसिता तत्थ विसूणितंगा. वृत्तम् । समृसिता नाम खंभेसु उड्डा बद्धा, तत्थ विसूणिताणि अंगाणि जेसिं तेमे विसूणितवदनाः, तएवं सरसविसूणितंगा काक-गृध्रादिभिर्भक्ष्यन्ते । संजीवणा णाम चिरद्वितीया, एवं यथोद्दिष्टैवेदनाप्रकारैर्भक्ष्यमाणाश्च स्वाभाविकैर्निरयपालकृतैर्वा पक्ष्यादिभिः छिन्नाः कथिता वा मूञ्छिताः सन्तो वेदनासमुदातेन समोहता सन्तो मृतवदवतिष्ठन्ति । यथेह मूञ्छिता उदकेन सिक्ताः पुनरुज्जीविता इत्यपदिश्यन्ते एवं ते मूर्च्छिताः सन्तः पुनः पुनः सञ्जीवन्तीति सञ्जीविनः, सर्व एव नरका संजीवणा । चिरद्वितीया णाम जधण्णेण दस वाससहस्साणि उक्कोसेणं 1 संजीवणी खं 1 ख 2 पु 1 पु 2 . दी.॥ XXXXXXoxoxoxaxexex Jain Educ a tional July.jainelibrary.org. Page #333 -------------------------------------------------------------------------- ________________ jjutti पढमो सुयखंधो ग्णजयं गिडंग 166 ॥ तेत्तीससागरोवमाणि । अथवा चिरं मृता हि ठंतीति चिरद्वितीया, नरकानुभावात् कर्मानुभावाच्च यद्यपि पिच्यन्ते सहस्रशः । क्रियन्ते तथापि पुनः संहन्यन्ते, इच्छन्तोऽपि मत्तुं तथापि न म्रिय्न्ते। पापचेत त्ति पूर्व पापचेता आसीत् सा प्रजा, साम्प्रतमपि न तत्र किञ्चित् कुशलचेता उत्पद्यते येनापापचेता सा प्रजा स्यादिति । / 9 / / अयं चापरो यातनाप्रकार: 334. तिक्खाहिं सूलाहिं वधेति बाला, वैसोवगं सोवरिया व ldd'e॥ ते सूलविद्धा कलुणं थणति, एगंतदुक्ख दुहतो गिलाणा ॥ 10 ॥ 334. तिक्खाहिं सूलाहिं वर्धेति बाला0 वृत्तम् । लोहमयैः शूलैत्रिशूलैश्च यथा नामनिष्पन्ने निक्षेपे वधयन्तीति विधंति, वशं उपगता वशोपगाः, शौवरिका इव वशोपगं महिषं वधयन्ति । पठ्यते च-"वसोपगं साबरिया व लद्ध" सबरा म्लेच्छजातयः, ते यथा कन्दर्पात् कर्पाटकमादि विधति छगलगमादि वा एवं ते वि तं नेरइयं छिंदंति भिंदति । सौकरिकग्रहणं ते हि तत्कर्मनित्यसेवित्वाद् निर्दया भवन्तीत्यतः । ते मूलविद्धा कलुणं थणंति, कलुणं णाम दीणं, थणंति नाम कन्दन्ति । एकान्तेनैव दुक्खं दुहओ त्ति अंतो बहिं च, जमकाइएहिं नेरइएहिं च न तत्र समाश्वासोऽस्ति । नित्यग्लाना इति महाज्वराभिभूता इव निष्प्राणा निर्बला नियमेव च नारका दसविधं वेदणं वेदेति ॥ 10 ॥ इदं चान्यदसातदुक्खधम्म 5 णिरयविभत्तिअज्झयणं बीउदेसो । 1 मृत्यु तदेग् vA0 mo0 ॥ 2 sUlAhi'tivAyayaMti, वसागयं सावययं व lar3e vR0 दी। सूलाहि 'भितावयंति, वसोवगं श्री सोअरियं व लद्धं खं 1 pu1| सूलाहि निवाययंति, वसोवगं सोवरियं व लहूं खं 2 पु 2 ॥ 3 वसोपगं साबरिया व लद्धं आ चूपा0॥ 4 सूलभिन्ना सं 1 pu 2 ॥ in Edu a tonal For Private Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ 335. सदाजलं णाम णिहं महंतं, जंसी जलती अगणी अखा। चिट्ठति तत्था बहुकूरकम्मा, अरहितस्सरा केति चिरद्वितीया ॥ 11 ॥ 335. सदाजलं णाम णिहं महंतं. वृत्तम् । सदा ज्वलतीति सदाज्वलम् । अधिकं तस्यां हन्यत इति निहं [ग्रस्थानम्-4000 ] ज्वरोदुपानव स्थितम् महदिति गम्भीरं विस्तीर्ण च । यस्मिन्निति यत्र । विना काष्ठैः अकाष्ठा वैक्रियकालभवा अग्नयः अघट्टिता पातालस्था अप्यनवस्था । चिटुंति तत्था बहुकूरकम्मा, नरकपालैः प्रक्षिप्ताः, बहूणि कूराणि कम्माणि जेसिं ते बहुकूरकम्मा । कूरं णाम निरनुक्रोशं हिंसादि कर्म, यत् कृत्वा कृते च नानुतप्यन्ते । अरहितः स्वरो येषां कूजतां याचतां उत्तारयत उत्तारयतेति अन्यैश्च बहुविधैर्विलापैर्विलपन्तो अरहितस्वराः । चिरं तिष्ठन्तीति चिरद्वितीया, विविधेन सन्निरुद्धा वेदनार्दिताः ताहिं ताहिं चिरा तिट्ठति ॥ 11 ॥ किश्च 336. चिया महंतीउ समारभित्ता, छुब्भंति ते तं कलुणं rsNtN। आवद्दती तत्थ असाधुकम्मा, सप्पी जेधा छूढं जोतिमझे ॥ 12 ॥ 336. चिया महंतीउ समारभित्ता. वृत्तम् । चीयन्त इति चितकाः । महंतीओ नाम नारकशरीरप्रमाणाधिकमात्राः यत्र चानेके नारका मायन्ते । समारभंति त्ति तिविघेण वि डझंति । स एव प्रक्षिप्तः आवट्टती तत्थ असाधु 1 सताजलं ठाण निहं खं 2 पु 1 vR0 dii0॥ 2जलंतो अगणी अकट्ठो वृ* dii0॥ 3 बद्धा ब खं 2 0 dI0 ॥ 4 अरहस्सरा ख 1 खं 2 vR0 dI0 ॥ 5जहा पडितं जोइ खं 2 पु 1 vR0 dI0 / जहा पतितं जोतिदेग् ख 1 / जहा पइयं jotideg pu2॥ For Private Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ पढमो सुयखंघो ज्जुत्तिणिजुयं यगडंग सुत्तं 5 णिरयविभत्तिअज्झयणं बीउसो 167 ॥ | कम्मा, असाधूणि कम्माणि जेसिं पुरा आसीत् ते असाधुकम्मा । सप्पि त्ति घतं, यथा सर्पि छुढं जोतिम्मि णिमए खैरिंगालाणं खडाए भरिताए अग्गिवण्णे वा अयोकबल्लेणं चणंतीव । सर्पिग्रहणं तु इतरोऽपि सो गृह्यते मत्स्यो वा ॥ 12 ॥ अयमपरो यातनाकल्पः337. सदा कसिणं पुण धम्मठाणं, गाढोवणीतं अतिदुक्खधम्म । हत्थेहि पादेहि य बंधिऊणं, सत्तु व डंडेहि समारभंति ॥ 13 ॥ 337. सदा कसिणं पुण घम्मठाणं0 वृत्तम् । सम्पूर्णदुःखस्वभावेन गाढैः कर्मभिस्ते तत्रोपनीताः, तद्वा तेषामुपनीतं अतिदुःखस्वभावम् । हत्थेहिं पादेहि य बंधिऊणं, चौरंकप्पादं बद्ध्वा शत्रुमिव निर्दयं हन्यते वशीकृतः यथा न जीवतीति न चाऽऽशु म्रियते, मा भूद् वेदनां न प्राप्स्यतीति । समारभंति त्ति पिटेंति ॥ 13 ॥ त एवं हणतो णिरयपाला 338. भंजंति बालस्स वधेण पटिं, सीसं पि' भंजंति अयोध्न्नेहिण्। ते भिण्णदेहा फलगावतहा, तत्ताहि आराहि णिजोजयंति ॥ 14 ॥ 338. भंजती बालस्स वधेण पटुइं0 वृत्तम् । लैंउडादिघातैर्यथा तैरन्यत्र भग्नानि पृष्ठानि एवं तेषामपि । सीसं पि भंजंति अयोधणेहिं, अपिः पदार्थादिषु, पट्टि पि भंजंति सीसं पि विंधंति, aNNANa'vi अंगोवंगाणि संचुण्णित-मोडितानि करेंति । ते 1 सप्पति घनां यथा चूसप्र0 ॥ 2 सत्तुं व खं 1 पु 1 pu2॥ 3पि भिंदंति खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 4 लौलादि pu0 sN0॥ / / 167 // Jain Eda For Private Personal Use Only w.jainelibrary.org Page #336 -------------------------------------------------------------------------- ________________ भिण्णदेहा फलगावतट्ठी, त एवं भग्नाङ्ग-प्रत्यङ्गाः फलका इव उभयथा प्रकृष्टाः करकयमादीहिं तच्छिता मोग्गरेहि य पहता शीताभिरुष्णाभिर्वा वेदनाभिरभिभूतास्तप्ताभिः दीर्घा भिरा । भिर्विध्यन्ते, उत्तिष्ठोत्तिष्ठेति गच्छ गच्छेति ॥ 14 ॥ किच339. अभियुंजिया रोद्दासाधुकम्मा, उसुचोइया हस्थितुलं वर्हति । एगं दुरूहितु दुवे तयो वा, आरुब्भ विधति किंकाणतो सि ॥ 15 ॥ 339. अभियुंजिया रोद्दासाधुकम्मी 0 वृत्तम् । अभियुंजिता तिविषेण वि रौद्रादीनि कर्माणि असाधूनि येषां ते असाधुकम्मा अभियुञ्जते रौद्रैः । ते च रौद्राः पूर्वमभवन्, तत्रापि रौद्रा एव परस्परतो वेदनां उदीरयन्तः हस्तितुल्यं वहन्तीति हस्तित्रत्, हस्तितुल्यं भारं वहन्तीत्यर्थः, हस्तिरूपं वा कृत्वा वाह्यन्ते, अश्वोष्ट्र- खरादिरूपं वा यैर्यथा वाहिताः । किंच एगं दुरूहितु दुवे तयो वा, हस्त्यादिरूपं विकुर्वितमविकुर्वितं वा एकं वराकं अन्यो वा अन्ये वा गुरुत्वादवतश्च गलिबविर्दानिव यातारो आरोह्य किं न वहसीति किंकाणतो सित्ति कृका टिकाए विंधति । / 15 / / किच 340. बाला बला भूमि अणोकमंता, पविज्जलं कंटैलं महंतं । विबद्ध तप्पेहि विपणचित्ते, समीरिता कोहबलिं कएण्रिति ॥ 16 ॥ 340. बाला बला भूमि अणोकमंता0 वृत्तम् । बालाः इत्यजानकाः । बाल इति न स्ववशाः, बलादनुक्राम्यन्ते । भूमिं पूय-वसा - शोणितप्रविज्जलं लोडकंटकचितं । महतीति अनोरपारा, न तत्रान्या भूमिर्विद्यते या एवंविधा न स्यादिति । 1त्थव व खं 1 ख 2 पु 1 0 dI0 ॥ 2 हुए ततो वा खं 21 पु 2 ॥ 3 आरुस्स विज्झति ककाणओ से खं 1 खं 2 पु 1 2 0 dI0 ॥ 4 भूमिमणुकदेग् 21 पु 2 ॥ 5 विषण्ण खं 1 नं 2 pu1pu2 ॥ 6 कट्टु (? कुट्ट ) बलि पु 20 dI0 / कोट्टबलिं वृपा0 ॥ 7 किरेंति खं 2 pu 2 ॥ Jain Educatinational xoxoxoxoxox XX * X * X * X * X Cool jainelibrary.org Page #337 -------------------------------------------------------------------------- ________________ * 6 njutti पढमो णिजयं सुयक्खंधो गडंग सुत्तं 168 ॥ 5 णिरयविभत्तिअज्झयणं बीउद्देसो विवद्ध तप्पेहिं अन्ये पुनरगाधेषूदकेषु प्रगाहिताः पश्चाद् विबध्यन्ते त्रप्पकेषु । त्रप्पका नदीमुखेषु विदलया वंशफालीमया पिंडिगासंठिता कजंति, ताघे ओसरते उद्गे ठविजंति हेट्ठाहुत्ता, पच्छा मच्छगा जे तेहिं अकंता ते गलिते उद्गे संपुंजिता घेप्पंति, एवं तेऽपि बहवः त्रप्पकैराक्रम्यन्ते, ततः निसृते उदके समीरिता नाम सम्पिण्ड्य कुट्टयित्वा कल्पनीभिः खण्डशो । बलिं क्रियन्ते । अधवा को, णगरं वुच्चति, णगरबली वि क्रियन्ते ॥ 16 ॥ किश्चान्यद् 341. वेतालिए णाम महाभितावे. एगायते pttmNtlikkhe। hammati तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तंगस्स ॥ 17 ॥ 341. [वेतालिए णाम महाभितावे0 वृत्त्म्|....................] अन्तरिक्षः छिन्नमूल इत्यर्थः, आकाशस्फाटिकत्वाद् न दृश्यते, अन्धकारत्वाद्वा न दृश्यते, केवलमारुभणमार्गो दृश्यते, हत्थपरिमोसका एव ततस्ते नाऽऽरुभन्ति, आरुभणपण विलग्गाश्चेत् स च पर्वतः संहन्यते । अन्ये पुनः ब्रुवते-दृश्यत एवासौ, भूमिबद्ध एव चोपलक्ष्यते, न च सम्बद्धः, ततस्तेन संहतीभूतेन हम्मति तत्था बहुकूरकम्मा बहूणि कूराणि हिंसादीनि कर्माणि जेसिं । परं सहस्राणामिति परं सहस्रेभ्योऽनेकानि सहस्राणीत्यर्थः, मुहूर्तस्येति मुहूर्त्तस्य हन्यन्ते पुनः पुनः संहन्यमानेन वियुज्यमानेन च ॥ 17 ॥ तएवं ते संहन्यमानाः342. संबाधिता दुकडिणो थणंति, अहो ये रातो प्रित्प्प्मान्ना। एगंतकूडे णरए महंते, कूडेण तत्था विसमे हता तु ॥ 18 ॥ 1 महभितावे खं 1 खं 2 पु 1 पु 2 ॥2त्त्गान्न्ण् खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 3 आदीणियं दु' चूपा0 ॥ 4 त खं 1 ॥ 168 ॥ Not Jain Education international Page #338 -------------------------------------------------------------------------- ________________ 342. संबाधिता दुकडिणो थणंति0 वृत्तम् । सम्बाधिता नाम स्पृष्टाः । अहश्च रात्रौ च विरहो नास्ति वेद्न्नाए। त्रिभिस्तप्यमानाः परितप्यमानाः । अधवा-"आदीणियं दुकडिणोथणंति" अत्यर्थ दीनं आदीनम् , दुष्कृतानि येषां सन्ति ते इमे दुक्कडिणो, अरहितस्वरं चिरं तिष्ठन्तीति, तत्थ य चिट्ठति चिरं संहाविता । किश्च-एगंतकूर्3e णरए महंते, एगंतकूडो णाम एकान्तविषमः, न तत्र काचित् समा भूमिर्विद्यते यत्र ते गच्छन्तो न स्खलेयुरिति न प्रपतेयुर्वा । महदिति क्षेत्रतः कालतश्च, खेत्ततो जहण्णेणं जंबुद्दीवप्रमाणमात्रा उक्कोसेण असंखेजाइं जोयणाई , कालतो जहण्णेणं दस वाससहस्साई । उक्कोसेणं तेत्तीसं सागरोवमाणि । तधावि तम्मि विसये कूडाणि तत्थ देसे से उत्तारोतार-णिग्गम-पवेसेसु य अदृश्यानि यत्र ते 'वध्यन्ते' मृगा इवासकृद् वध्यन्ते, तत इतरे कप्पणि-कुहाडिहत्थगता मृगानिवैतान् कल्पयन्ति, ये इह व्याघ्रादयो आसीरन्, विषमः स एव न्र्क्ः। यत्र वा तानि कूडानि रयिताणि, उतारोत्तारपथ-निर्गमणपथा वा हता इति ता॥18॥ किश्च 343. अणासिया णाम महासियाला, पैगन्भिता तत्थ सदा व्कोप्पा। खायंति तत्था बहुकूरकम्मा, अदूरगा संकलियाहि पद्धा ॥ 19 ॥ 1 सहातिता pu0 sN0॥ 2 अष्टादशगाथाया अनन्तरं वृत्तिकृता एका गाथाऽधिका व्याख्याताऽस्ति, सूत्रादर्शेष्वपि सोपलभ्यते । सा चेयम् __ मंजंतिणं पुवमरी सरोसं, समुग्गरे ते मुसले घेद्द्ण्। ते भिन्नदेहा रुहिरं वमंता, ओमुद्धगा धरपितले प्द्द्ण्ति॥ 3 सिताला खं 1 ॥ 4 पगमिणो खं 1 खं 2 pu1| पागम्भिणो pu2॥ 5सतायकोवा सं 1 खं 2 pu1pu2| सदा वकोवा दी। सदा वकोप्यं चूपा0 ॥ 6 khajati ba 1kha 241425. dii.|| 29 Jain Education Intematonal Spiww.jainelibrary.org. Page #339 -------------------------------------------------------------------------- ________________ पढमो ज्जुक्तिणिजुयं पगडंग सुयक्खंधो सुत्तं - 169 ॥ 5 णिरयविभत्तिअज्झयणं बीउद्देसो 343. अणासिया णाम महासियाला. वृत्तम् । तानहिकूडैः वध्वन (वघेण) बद्धान , न अशितः अनशितः, क्षुधित इत्यर्थः । यथा इह क्षुधिताः शृगालाः किश्चित् सिंहादिशेष मृगादिरूपं भक्षयन्ति लक्कलक्काहिं, एवं तेऽपि । महानिति अतिमहच्छरीरा । पगम्भिता अतिधृष्टा रौद्ररूपा निर्भयाः सदेति भक्षयित्वा न तृप्ता भवन्ति । सदा वा अकोप्पा अनिवार्या अप्रतिषेच्या इत्यर्थः, 'कर्षापणो अकोप्पा' इत्यपदिश्यते । अधवा-"अकोप्पं" ति [न] कुपितुं इत्युक्तं भवति । खायंति तत्था बहुकूरकम्मा, बहुकूरकम्मा इत्युभयावधारणार्थम् , ये च खादयन्ति ये च खाद्यन्ते । लोहसंकलाबद्धाः खादन्ति के वि खैराः प्रधावन्तोऽनुधावन्तो, अनुधावितुं पाटयित्वा खादन्ति, महाघोषा छिच्छिकरंति, अण्णे सलक्खगं धारेति ॥ 19 ॥ किन 344. सयाजला णाम णदीभिदुग्गा, पविजला लोह्विलीन्न्त्त्ता। jaMsI'bhiduggaMsi पवज्जमाणा, एकाणिकाऽणुकमणं करेंति ॥ 20 ॥ 344. सयाजला. वृत्तम् । सतजला णाम णदीभिदुग्गा, सदा ज्वलतीति सदाज्वला । भृशं दुर्गा अभिमुखं दुर्गा वा अभिदुर्गा । प्रविसृतजला पविजला, विस्तीर्णजला उत्तानजलेत्यर्थः, न तु यथा वैतरणी गम्भीरजला वेगवती च, सा हि उत्तानकूला लोहविलीनसदृशोदका । लोहानि पञ्च काललोहादीनि । जसीहिदुग्गसि पवञ्जमाणा, अभिमुखं दुग्गा भृशं दुग्गा वा अभिदुग्गा, प्रपद्यमाना गच्छन्त इत्यर्थः । एकानिका असहाया इत्युक्तम् , अल्पसहाया इत्यर्थः अद्वितीया वा। अनुक्रमन्तीति अनुक्रमणम् ॥ 20 ॥ 1 पविज्जलं पृ. दी। पविज्जला वृपा0 ॥ 2egAya'tANu खं 1 खं 2 pu 1 pu 2 . dI0 // KOK-X-X-KO-KOKOTA // 169 // Jain Educ a tional Page #340 -------------------------------------------------------------------------- ________________ 345. एताणि फासाणि फुसंति बालं, णिरंतरं तत्थ चिर्द्वितीया। ण हम्ममाणस्स तु अस्थि ताणं, एगो सयं पञ्चणुहोति दुक्खं ॥ 21 ॥ 345. एताणि फासाणि फुसंतिक वृत्तम् । एतानीति यान्युद्दिष्टानि द्वयोरप्युदेशकयोः । फुसंतीति फासाणि, एगगहणे गहणं, सहाणि वि रूव-रस-गंध-फासाणीति । स्पर्शप्रहणं तु ते तत्रोत्कटा दुःखतमाश्च । निरन्तरमिति___ अच्छिणिमीलियमेत्तं णत्थि सुहं णिच्चमेव अणुबद्धं । णरए णेरइयाणं अधोणिसं पञ्चमाणाणं । / 1 ॥ [जीवा प्रति0 3 u01 sU0 95 पत्र 129-1] चिरद्वितीय त्ति उक्ताः । ण हम्ममाणस्स तु अत्थि ताणं, न तत्र हन्यमानस्य वा किञ्चित् त्राणमस्ति, पल्लुलं भणति-हण छिन्द भिन्दध त्ति मारे त्ति पच पचे त्ति । एवं यां यां कारणां कश्चित् कारयति तां तामनुज्रेयन्ति बुभूषन्ति च । एगो सयं पचणुहोति दुक्खं, एक एवासी स्वयं अशुभकर्मफलमनुभवति, अनु पश्चाद्भावे, पूर्व तन्निमित्तं तदन्येषु भवति, पश्चादसावनन्तगुणं तदनुभवति, तं पूर्वकृतं प्रत्यनुभवति । / 21 ॥ 346. जं जारिसं pu~camakAsi कम्म, तधेव आगच्छति स्ण्प्रागे। एगंतदुक्खं भवमेजिणित्ता, वेदेति एगो तमणंतकालं ॥ 22 ॥ 1'तीतं खं 1 |'तीय्ण् खं 2 पु 1 पु 2 vR0 dI0 ॥ 2नो खं 1 पु 2 ॥ 3 तु होति ताणं खं 1 ख 2 pu1 पु 2 vR0 dii0॥ 4 पुवकयाऽऽसि कम्म, तमेव खं 2 पु 130 दी.॥ 5 मजइत्ता पु 2 ॥ 6 वेदेति दुक्खी तमणंतदुक्खं खं 1 kha 2 pu 1 pu 2 dR0 dI / Jain Educ a tional ww.jainelibrary.org Page #341 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो 170 ॥ 5 णिरयविभत्तिअज्झयणं बीउद्देसो ज्जुत्ति 346. जं जारिसं0 वृत्तम् । जं जारिसं पुव्वमकासि कम्म, जारिसाणि तिव्व-मंद-मज्झिमाज्झवसाएहिं जधण्णण्णिजयं XmajhimukkiTThaThitIyANi कम्माणि कताणि तं तधा अणुभवंति । संपरागो णाम संसारः, संपरीत्यस्मिन्निति सम्परायः, कर्मपगडंग- फलोदयेन वा नरगं संपरागिज्जतीति सम्परागः । ततः कर्मविशेषात् तिर्यग्-मनुष्येष्वपि एगंतदुक्खं भवमजिणित्ता, कतरं सुर्त भवम् ?, णरगभवो, पच्छा सो वेदेतेगो अणंतकालं प्रभूतम् ॥ 22 ॥ तम्हा 347. एताणि सोचा णरगाणि 'धीरो, णो हिंसए कंचण स्व्व्लोएं। एगंतदिही अपरिग्गहे य, बुज्झेज लोभेस्स वसं ण गच्छे ॥ 23 ॥ 347. एताणि सोचा णरगाणि धीरो0 वृत्तम् । एतानीति यान्युद्दिष्टानि । दधातीति धीरः । श्रुत्वोपदेशात् तद्भयाच णो हिंसए कंचण सव्वलोए, किञ्चिदिति सव्वं, हिंसका हि नरकं गच्छन्तीत्यतः । सव्वलोके त्ति छज्जीवणिकाय लोके णवएण भेदेण प्राणवधं न कुर्यात् । एगंतदिट्ठी अपरिग्गहे य, एकान्तदृष्टिरिति इदमेव णिग्गंथं पावयणं । अपरिग्गहे त्ति पंचमहव्वयग्रहणम् , तहणान्मध्यमान्यपि गृहीतात्ति । बुझेज त्ति अधिज्जेज, अधीतुं च सुणेज्ज, सोतुं बुझेज्ज । लोभस्म वसं ण गच्छेज त्ति कसायणिग्गहो गहितो, सेसाण वि कोधादीणं वसं आ गच्छेज्जा । अट्ठारस वि हाणाई एताई सोचा परगाइं धीरे दुक्खाई मणुस्सेसु वि देवेसु वि ॥ 23 ॥ 1वीरे खं 1 ॥ 2न खं 1 खं 2 पु 1 pu2॥ 3देग्लोते खं 2 pu 1 ॥ 4 kha 1 kha 2 pu 1 pu 2 ca dii.||5logss खं 1 खं 2 pu1 पु 2 vR0दी॥ ॥ 170 ॥ . Page #342 -------------------------------------------------------------------------- ________________ 348. एवं तिरिक्खेसु वि चातुरंते, अणंतकालं त्व्न्नुविवाग्ण्। स सबमेवं इध वेदैइत्ता, कंखेज्ञ कालं धुतमायरंति ॥ 24 ॥ त्ति बेमि ॥ ॥ नैरगविभत्ती स्म्म्त्ता॥ 348. एवं तिरिक्खेसु वि चातुरंते अणंतकालं तदणुविवागं0 [वृत्तम् ] / कर्मणां स सव्वमेवं इध वेदैत्ता, स इति स साधुः जो पुव्वं वुत्तो "बुझेज तिउद्देन" त्ति [sU01 ], सर्वमिति यैः कर्मभिः नरकं गम्यते संसारो वा याश्च । तत्र वेदनाः, सावशेषकर्मोद्वर्त्तस्य वा पुनरपि हिंसादिप्रसङ्गानरको वेदनाश्च, एवमिदं सव्वं वेदयित्वा ज्ञात्वेत्यर्थः, अधवा वेदयित्वेति क्षपयित्वा नरकप्रायोग्यं कर्म, कंखेज कालं धुतमायरंति त्ति बेमि, सर्वकर्मक्षयकालं, यो वाऽन्यो पण्डितमरणकालः, धूयतेऽनेन कर्म इति धुतं चरित्रमित्युक्तम् , आचार इति क्रियायोगे, आचरन् आचरते वेति चरणमिति ॥ 24 ॥ ॥ नरकविभत्तयध्ययनं पञ्चमं समाप्तम् ॥ 5 ॥ 1देग्क्खे मणुतामरेसुं, caturaMta'NataM तदणुविधवागं खं 1 पु 20 दी । तयणूविवागं खं 2 पु 1 ॥ 2 व्वमेयं इति खं 1 खं 2 pu1पु 2 vR0 dI0 ॥ 3 वेदयित्ता खं 1 ॥ 4 धुतमाचरंति खं 1 / धुयमायरंते खं 2 पु 1 vR0 दी । धुतमायरेज saa0॥ 5नरकविभक्त्यध्ययनं pazcamam pu 1 pu2|| Jain Educatiemational tu. Page #343 -------------------------------------------------------------------------- ________________ णिजयं पगडंग सु 171 ॥ XX CXCXCXCXCXOXOXOXOXOX 6 [ छटुं महावीरत्थवज्झयणं ] दाण महावीरत्थवो ति अज्झयणं । तस्स चत्तारि अणुयोगद्दाराणि । एगसिरं ति कातुं अज्झयणत्थाहिगारो, उहेसत्थाहिगारो णत्थि । अज्झयणत्थाहिगारो तु महावीरवद्धमाणगुणत्थयेणेति । णामणिप्फण्णे महावीरत्थयो । महं णिक्खिवितव्वो, वीरो णिक्खिवियव्वो, थवो निक्खिवेयव्वो । पाधपणे महासदो दब्बे खेत्ते य काल भावे य । वीरस्स उणिक्खेवो चउक्कओ होति णायचो । / 1 / / 76 / / पाणे महासद्दो0 गाधा । महदिति प्राधान्ये बहुत्वे च प्राधान्येनाधिकारः । तस्स णामादि छव्विधो णिक्खेवो । णाम-ठवणाओ ग्ताओ। दव्वे वतिरित्तो तिविधो- सचित्तादि 3 / सचित्तो तिविधो- दुवदेसु तित्थगरः चक्कि -बलदेव - वासुदेवा 1 चतुष्पदेषु सीहो हत्थिरयणं अस्सरयणं 2 अपदेसु परोक्खेसु "रुक्खेसु णाता अदु कूडसामली" [ सूत्रगा0 366 ], प्रत्यक्षे इहैव ये वर्ण-गन्ध-रसस्पर्शैरुत्कृष्टाः, वर्णे तावत् पौण्डरीकम् वक्ष्यमाणमपि च, पुप्फेसु य अरविंदं वदन्ति, त एव च गन्धतो गोशीर्षचन्दनादीनि वा रसतः पणसादि, स्पर्शतः बालकुमुदपत्र - शिरीषकुसुमादि 3 / अचेतणेसु वेरुलियादयो मणिप्रकाराः, 1 महसदो खं 2 पु 2 ॥ XXXX X पढमो सुयक्खंधो 6 महावीरत्थवजायणं ॥ 171 ॥ . Page #344 -------------------------------------------------------------------------- ________________ वनस्पतिद्रव्याणि च अचेतनानि वर्ण - गन्ध-रस- स्पर्शेरायोज्यानि । मीसगाणं संयोगेण भवति, अधवा अलंकितविभूसितो तित्थगरो । खेत्ततो सिद्धिखेत्तं, धम्मचरणं वा प्रति महाविदेहं, स्वतन्त्र सौख्यं शब्दादिसौख्यं च प्रति मनुष्येषु देवकुर्वादौ भवति । काले सुसमादि, जहिं वा काले धम्मचरणं पवत्तति । भावमहं खाइगो भावः, औदयिकभावमपि, तीर्थकरादिशरीरादि औदको भावः । भावमहताऽधिकारः क्षायिकेनौदयिकेन च । वीरः-वीर्यमस्यास्तीति वीर्यवान् । वीरस्स पुण णिक्खेवो चतुर्विधो । वतिरित्तो दुव्ववीरो यद् यस्य द्रव्यस्य वीर्यं सचेतनस्याचेतनस्य मिश्रस्य वा । द्विपदस्य यथा तीर्थकरस्यैव, असद्भावस्थापनातः स हि तिन्दुकमिव लोकं अलोके प्रक्षिपेत्, मन्दरं वा दण्डं कृत्वा रत्नप्रभां पृथिवीं छत्रकवद् धारयेत् । चक्कवट्टिस्स - दो सोला बत्तीसा सम्बबलेणं तु संकलणिबद्धं । अंछंति चक्कवट्टि अगडतडम्मि य ठितं संतं ॥ 1 ॥ संकलं सो वामत्थेण अंछमाणाणं । भुंजेज्ज विलिंपेज व चक्कहरं ते ण चाएंति ॥ 2 ॥ सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडम्मि य ठितं संतं ॥ 3 ॥ सोमथेण अंछमाणाणं । भुंजेज्ज विलिंपेज्ज व मधुमहणं ते ण चाएंति ॥ 4 ॥ जं सवस्स उ बलं तं दुगुणं होइ चक्कत्रट्टिस्स । तत्तो बला बलवगा अपरिमितबला जिणवरिंदा ॥ 5 ॥ [भाव0 ni0 gA0 73-74-71-72-75 ] संगमण वि भगवतो कालचक्कं मुक्कं तं पि भगवता शारीरविरिएणं चैत्र सोढं । चउप्पददव्ववीरियं यथा सिंहसरभाणं । अपदाणं पसत्थं अपसत्थं च । अपसत्थं विसमादीणं, पसत्थं संजीवणिओसधिमादीणं । अचित्तं खीर-दधिघृता-sshAravisesAdINa य, संजोइमं अगदादीणं । एवमादि जस्स वीरियं अत्थि स द्रव्यवीरो भवति । खेत्तवीरो यत्र स एव 1 Page #345 -------------------------------------------------------------------------- ________________ ज्जुत्ति पढमो सुयक्खंघो ऐणजुयं गडंग सुतं 6 महावारसस्थवज्झयणं '72 ॥ वीरोऽवतिष्ठति वर्ण्यते वा, यद्वा यस्य क्षेत्रमासाद्य वीयं भवति । एवं काले वि तिण्णि पगारा । भाववीरस्तु क्षायिकवीर्यवान भाववीरः, असौ भावः क्षायिकः परीषहैरुपसगैर्वा शक्यते नान्यथा कर्तुम् । / अधवा दव्यादि चतुविधो वीरो। दवे वतिरित्तो एगभवियादि । खेत्ते जत्थ वणिज्जति तिष्ठति वा । काले यस्मिन् काले यच्चिरं कालं वा कालं0 / भाववीरो दुविधो-आगमतो णोआगमतो य । आगमतो जाणए उव्युत्तो। णोआगमतो भाववीरो वीरणाम-गोत्ताई कम्माई वेदयंतो, तेण अधियारो, स तु भगवानेव ॥ 1 ॥ 76 ॥ थंयणिक्खेवो चंउद्धा आगंतुअ-भूसणेहि दैवथयो । भावे सन्भूतगुणाण कित्तणा जे जहिं भणिया ॥ 2 ॥ 77 / / [थयणिक्खेवो चउद्धा0 गाधा|] थयो णामादि चतुर्विधो-आगंतुअभसणेहिं केसा-'लंकारादीहिं । अधवा सचित्ता-'चित्त-मीसो । सचित्ते पुष्पादि, अचित्ते हार-'द्धहारादि, मिश्रे स्रग्-दामादि । भावे सद्भूतगुणकित्तणाए अधियारो ॥ 2 ॥ 77 ॥ * पुच्छिमु जंबुणामो अजसुधम्मो ततो कहेसी य । ___ एव महप्पा वीरो जतमाहु तधा जतेज्बाध ॥ 3 ॥ 78 ॥ ॥ महावीरत्थओ समत्तो 6 ॥ ॥ 3 ॥ 78 ||न्नाम्न्निप्फ्न्न्न्नो ग्त्तो। सुत्ताणुगमे सुत्तमुच्चारेतव्वं जाव1थुतिणिदेग् खं 1 खं 2 पु 2 vR0॥ 2चौहा खं 2 pu2॥ 3 दवथुती खं 1 खं 2 पु 2 vR0॥ 4 संताण गुणाण खं 1सं 2 पु 2 vR0॥ 5 सुहम्मा खं 2 पु 2 ॥ 6 जाहिसं 2 / जाहिं pu2॥ ॥ 172 ॥ . Page #346 -------------------------------------------------------------------------- ________________ 349. पुच्छि णं समणा माहणा य, अंकारिणो या परतित्थिगा य । से के इमं णितियं धम्ममाहु, अणेलिसं ? साधु समिक्ख दाए ॥ 1 ॥ 349. पुच्छिणं समणा माहणा ya0 वृत्तम् । एतान् नरकान् श्रुत्वा भगवदार्यसुधर्मसकाशात् तदुःखोद्विनमानसाः कथमेतान्न गच्छेयाम इति ते पार्षदा भगवन्तमार्यसुधर्माणं पुच्छिसु णं समणा माहणा य अनेनाभिसम्बन्धेन पदच्छेदविग्रह समासान् कृत्वा अयमर्थः - पुच्छिसु णं ति पृष्टवन्तः, पुच्छिसु त्ति वत्तब्वे णंकारः पूरणे देसी भाषातो वा । समणा जम्बुनामादयः, जेसिं (? जेहिं ) भगवं ण दिट्ठो, दिट्ठो व ण पुच्छितो, नय तग्गुणा यथार्थत उपलब्धाः । माहणाः श्रावकाः ब्राह्मणजातीया वा । अकारिणस्तु क्षत्रिय-विट्शूद्राः । परतीर्थकाचरकादयः । चग्रहणाद् देवाश्च । से के इमं णितियं धम्ममाहु, से इति सः परोक्षनिर्देशे, कोऽसाविमं धर्ममाख्यातवान् ?, इममिति योऽयं भगवद्भिः कथितः यत्र च भगवान् अवस्थित इति । नितिकं नित्यं सनातनमित्यर्थः । "हितेगं" च पठ्यते । धारयतीति धर्मः । आहुरिति एके अनेकादेशाद् "आत्मनि गुरुषु च बहुवचनम्" बन्धानुलोम्याद्वा । अथवा के इममाहुः 1, एकारोऽपि हि बहुत्वे भवति यथा - के ते, एकत्वेऽपि यथा -के से अनेलिसमिति स्वरेऽक्षरविपर्ययः, न एलिसं अनेलिसं, अतुल्यमित्यर्थः । धर्म इति वर्त्तते । साधु प्रशंसायाम् । सम्यग् ईक्षित्वा । समीक्ष्य केवलज्ञानेन दाए दरिसति ॥ 1 ॥ [ अत्राह - ननु भवान् ] सुख ( 1 श्रुतं ) समीक्ष्य देशकः ? साधु समीक्ष्य देशकः ? 1 पुच्छिस्सु खं 2 / पुच्छिस्सु vR0 dI0 ॥ पु 2 vR0 dI0 / के तिमं णिहियं धम्ममाह खं 1 4 क्खयाए pu1 पु 2 vR0 dI0 / क्ख दार खं 1 2 अगारिणो सं 1 खं 2 पु 1 पु 2 0 dI0 ॥ / के इमं णितियं धम्ममाहु खं 2 पु 1 / के । क्ख दासे खं 2 ॥ 5 हितिगं pu0 saM0 ॥ 3 के इणेगतहिय धम्ममाह इमं हितगं धम्ममाहु चूपा0 ॥ 6 वा किमेकमाहुः चूसा0 ॥ . Page #347 -------------------------------------------------------------------------- ________________ ज्जुत्तिणिजुयं पगडंग-1 पढमो सुयखंचो 6 महावीरत्थवच्झयणं 173 ॥ उत आत्मागमादेवेदं कथयसि ?, स आह-नन्वागमात् कथयामि, आप्तागमात्, आप्तो भगवान् श्रीवर्द्धमानखामी तेन भाषितमनुभाषयामि । ततस्ते जम्बुनामाद्याः श्रोतारः पुनरूचुः-परोक्षो नः स भगवान् , तद्गुणांस्तावत् कथयस्व 350. कधं व णाणं कध दसणं से ?, सीलं कधं णायसुतस्स आसी। जाणासि णं भिक्खु! धातघेणं, अधासुतं ब्रूहि जधा णिसंतं ॥ 2 ॥ 350. कधं व णाणं कध दंसणं se0 वृत्तम् । कथं इति परिप्रश्ने । कथमसौ ज्ञातवान् ? केन वा ज्ञानेन ज्ञातवान् ? एवं दर्शनेऽपि कथं दृष्टवान् ? इति । शीलमिति चारित्रम् । एतान् यथोद्दिष्टान् जाणासि णं भिक्खु!जधातघेणं, हे भिक्षो! त्वया ह्यसौ दृष्टश्चाऽऽभाषितश्च इत्यतो यथा तद्गुणा बभूवुः तथा त्वं जानीषे । जानानस्तान अधासुतं ब्रूहि जधा णिसंतं यथा दृष्टं यथा निशान्तं च, निशान्तमित्यवधारितम् । किश्चित् श्रूयते न चोपधार्यते इत्यतः अधासुतं ब्रूहि जधा णिसंतं ॥ 2 ॥ तद् यथा भवता श्रुत्वा निशामितं तथाऽपदिश्यताम्' इति भगवान् पृष्टः भव्यपुण्डरीकानामुन्मुखीभूतानां कथितवान् । स हि भगवान् 351. खेत्तण्णे कुसले आसुपण्णे महेसी, अणंतणाणी ya annNtvNsii। जसंसिणो चक्खुपधे ठितस्स, जाणाहि धम्मं च घिर्ति चे पेधं ॥ 3 ॥ 1 णातसुखं 1 ॥ 2 अहातहेणं पु 2 ॥ 3 खेयपणे से कुसले आसुपण्णे, अणंत पु 2 vR0 / खेयण्णए से कुसले महेसी, पु 1 वृपा0 दी। खेयण्णे से कुसले महेसी, खं 1 ख 2 ॥ 4 च पेहे खं 1 vR0 / च पेहा खं 2 पु 1 च पेह pu2| च बेहि वृपा0 दी। तहेव दीपा0॥ ॥ 173 ॥ Page #348 -------------------------------------------------------------------------- ________________ XOXOXOXokokokokekoxxx - 351. खेत्तण्णे कुसले आसुपण्णे0 वृत्तम् । क्षेत्रं जानातीति क्स्सेत्र्ज्ञ्य्ः। कुशलो द्रव्ये भावे च । द्रव्ये कुशान् लुनातीति द्रव्यकुशलः । एवं भावे वि, भावकुशास्तु कर्म । अथवा कुत्सितं शलति कुत्सिताद्वा शलति कुशलः । केवलज्ञानित्वाद् आशुप्रज्ञो आशु एव प्रजानीते, न चिन्तयित्वा इत्यर्थः । महेसी महरिसी, महान्तं वा एसतीति महेसी । अनन्तज्ञानीति केवलज्ञानी । अनन्तदर्शनीति केवलदर्शनी । जसंसिणो चक्खुपहे ठितस्स, यशः अस्यास्तीति यशस्वी सदेव-मणुआ-'सुरे लोगे जसो । पश्यतेऽनेनेति चक्खु, सर्वस्यासौ जगतश्चक्षुष्पथि स्थितः, चक्षुर्भूत इत्यर्थः । यथा तमसि वर्तमाना घटादयः प्रदीपेनाभिव्यक्ता दृश्यन्ते, न तु तदभावे, एवं भगवता प्रदर्शितानर्थान् भव्याः पश्यन्ति, यद्यसौ न स्यात् तेन जगतो जात्यन्धस्य सतोऽन्धकारं स्यात्, तेनाऽऽदित्यवदसौ जगतो भावचक्षुष्पथे स्थितः । स्यादनुक्तमपि जानीहि जानस्व, किंविधो धर्मः धृतिः प्रेक्षा वा ? अचिन्त्यानीत्यर्थः, चारित्रधर्मः क्षायिकः, धिति बजकुदुसमा, पेक्खा केवलणाणं । अथवा किश्चित् सूत्रमतिक्रान्तं निकाचयतीति कृत्वा ते पुत्तका ( ? पुच्छका) भवंति अजसुधर्म-भगवं ! तुमं तस्स जसंसिणो चक्खुपधे थितस्स जाणाहि धम्मं च वितिं च पेधं जारिसो तस्स सव्वलोगचक्खुभूतस्स । उक्तं च-"अभयदए [चक्खुदए] मग्गदए" [ ] इत्यतश्चक्षुर्भूतः, तस्स जारिसो धम्मो वा धिती वा पेहा वा तं तुमं अवितधं जाणाहि, जाणमाणो कधेहि त्ति, णे [त्ति वाक्यशेषः ॥ 3 ॥ स च कथयत्येवम् 352. उड्डे अधे वा तिरियं दिसासु, जे थावरा जे य तसा य पान्ना। स णिचणिच्चे य समिक्ख पण्णे, [? समियाएवं दीवसमो तहाऽऽह ] ॥ 4 ॥ 1 उर्दू अहे य तिरिय दिसासु, तसा य जे थावर जे य पाणा । से णिच्च 'णिच्चेहि समिक्ख पण्णे, दीवे व धम्म समियं उदाहु ॥ खं 1 ख 2 पु 1 पु 2 vR0 दी । उड्डे खं 1 / अहेयं pu1| णिच्च-'णिच्चे य स खं 1 पु 2 ॥ . Page #349 -------------------------------------------------------------------------- ________________ पढमो जुत्तिग्णजयं सुयक्खंधो गडंग 6 महावीरस्थवज्झयणं 174 ॥ उभयथाऽपि जगतः । समियाए त्ति सम्यक 4 ॥ 352. उड्डे अधे वा तिरियं दिसासु0 वृत्तम् । येषामूर्ध्वलोके स्थानं यतः प्रभृति vorce bhavati, एवमधः, तिर्यगिति चतस्रो दिशस्तासु दीव-समुद्रा इति । अस्मिन् त्रिलोकेऽपि ये स्थावराः त्रिप्रकारा ये च त्रसाः त्रिप्रकारा एव । स णिच्च। 'णिच्चे य समिक्ख पण्णे, स इति स भगवान् , नित्यानित्य इति भावा अपि हि केनचित् प्रकारेण नित्याः केनचिदनित्याः । कथम् ? इति चेत्, द्रव्यतो नित्या भावतोऽनित्याः, द्रव्यं (? उभयं) प्रति नित्यानित्याः । एवमन्यान्यपि द्रव्याणि यथा नित्यान्यनित्यानि च तथा सम्यग् ईक्ष्य प्रज्ञया तथा आहेति वक्ष्यमाणान् । दीवसमो दीवभूतः । दीवो दुविधो-आसासदीवो पगासदीवो य, उभयथाऽपि जगतः, आसासदीवो ताणं सरणं गती, प्रकाशकरो आदित्यः सव्वत्थ समं पगासयति चंडालादिसु वि । एवं भगवान् दीवेण समो दीव्स्मो। समियाए त्ति सम्यक् , ण पूया-सक्कार-गारवहेतुं, "जधा पुण्णस्स कच्छती तधा तुच्छस्स कच्छती" [AcA0 zru0 1 0 2 u0 6 sU05] // 4 // 353. से सव्वदंसी अभिभूय NANI. णिरामगंधे धितिम त्थित्प्पा। ___अणुत्तरं सव्वजगं सि विनं, गंआतीते अभए अणाऊ ॥ 5 ॥ 353. स सव्वदंसी अभिभूय NANI वृत्तम् । सव्वं पोसति ति सव्वदंसी, केवलदर्शनीत्युक्तं भवति, चत्वारि 1 त्रिप्रकाराः स्थावराः पृथिव्यम्बु-वनस्पतयः । त्रिप्रकारास्त्रसाः तेजोवायु-विकलेन्द्रिय-पञ्चेन्द्रिया इति ॥ 2"मच्छंत' ति मध्यमानं हृदयं येषां ते तथा, इह च थकारस्य छकारादेशः छान्दसत्वात्, यथा 'पुण्णस्स कच्छई' इति, अत्र पूर्णस्य कथ्यते इति" इत्यभयदेवसूरिपादाः प्रश्नव्याकरणाङ्गवृत्तौ तृतीयेऽधर्मद्वाराध्ययने व्याख्यातवन्त इति, सूत्र 12 पत्र 57-1 ॥ 3 अणुत्तरे सव्वजगंसि विजं खं 1 खं 2 pu1pu2 vR0 दी। जगम्मि खं 1 ॥ 4 गंथादीए अभए अणाऊ खं 12 / गंथाअदीते अभते अणाऊसं 2 pu1॥ 5 पासत्ति त्ति pu0 saM0 ॥ 6 केवलशानी केवलदर्श पु.॥ ॥ 174 ॥ www.jalnelibrary.org Page #350 -------------------------------------------------------------------------- ________________ झानानि त्रीणि दर्शनानि, भास्कर इव सर्वतेजांस्यभिभूय केवलदर्शनेन जगत् प्रकाशयति । ज्ञानीति एवं केवलज्ञानेनापि अभिभूय इति वर्तते, उभाभ्यामपि कृत्स्नं लोका-'लोकमवभासते । अथवा लौकिकानि अज्ञानान्यभिभूय केवलज्ञान-दर्शनाभ्यां खद्योतकानिवाऽऽदित्यः एकः प्रकाशते । णिरामगंधे धितिमं ठितप्पा, निरामोऽसौ निर्गन्धश्च, आम इति उद्गमकोटिः । धृतिरस्यास्तीति धृतिमान् संयमे धृतिः। संयम एव यस्य स्थित आत्मा धर्मे वा सो ठितप्पा । अणुत्तरं सबजगं सि विजं, नास्योत्तरं सर्वलोके यः कश्चिद् विद्वानित्यतः सर्वलोकं स विद्वान् । विजं नाम विद्वान् । ग्रन्थादतीते ति गंथातीते । दव्वगंथो सचित्तादि, भावे कोधादि, द्विधाऽप्यतीतः, निर्ग्रन्थ इत्य्र्थ्ः। अथवा ग्रन्थनं ग्रन्थः स्वाध्याय इत्यर्थः तमतीतः, कोऽर्थः ? नासौ श्रुतज्ञानेन जानीत इत्यर्थः । अभए इति अभयं करोत्यन्येषां न च स्वयं बिभेति । अनायुरिति नास्याऽऽगमिष्यं जन्म विद्यते आगमिष्यायुष्कबन्धो वा ॥ 5 ॥ ___354. से भूतिपण्णे अणिएतचारी, ओघंतरे धीरे अणंतचक्ख । अणुत्तरं तवति सूरिए व, वैरोयणेदो व तमं प्गासे॥6॥ 354. से भूतिपण्णे अणिएतचारी0 वृत्तम् । भूतिर्हि वृद्धौ रक्षायां मङ्गले च भवति । वृद्धौ तावत्-प्रवृद्धप्रज्ञः अनन्तज्ञानवानित्यर्थः, रक्षायाम्-रक्षाभूताऽस्य प्रज्ञा सर्वलोकस्य सर्वसत्त्वानां वा, मङ्गलेऽपि-सर्वमङ्गलोत्तमोत्तमाऽस्य प्रज्ञा । अनियतं चरतीति अनियतचारी । ओघो द्रव्यौघः समुद्रः, भावौघः संसारः, तं तरतीति ओघंतरः । दधातीति धीर्ः। 1 तप्पति सूरिए वा, वैरोयर्णिदे व खं 1 खं 2 पु 1 पु 2 / सूरिते खं 2 पु 1 ॥ 2 वृद्धौ मङ्गले रक्षायां च चूसप्र0 ॥ | 3देग्भूतस्य चूस्प्र्0॥ XXXXXXXX** Page #351 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तचुण्णिजयं प्रयगडंग सुत्तं सुयक्खंधो 6 वीरत्थुइ। अज्झयणं । 175 ॥ *OXOXOXOXOXOXOXOXOXOXOXO अर्णतचक्षुरिति अणंतं केवलदर्शनं तदस्य चक्षुरिति अनन्तचक्षुः, अनन्तस्य वा लोकस्यासौ चक्षुर्भूतः । अणुत्तरं तवति सूरिए व, न हि सूर्यादन्यः कश्चित् प्रकाशाधिकः, एवं भट्टारकादपि नान्यः कश्चिद् ज्ञानाधिकः, णाणेणं चेव ओभासति तवति भासेति, अवसेसं च कर्म तवति, आदित्य इव सरांसि तपति औषधयो वा । वैरोयणेदो व "रुच दीप्तौ" विविधं रुचतीति वैरोचनः अग्निः, स हि सर्वदीप्तिवतां द्रव्याणामिन्द्रभूत इत्यतो वैरोचनेन्द्रः, स यथा आज्याभिषिक्तः तमः प्रकाशयति एवं भगवानप्यज्ञानतमांसि प्रकाशयति ॥ 6 ॥ 355. अणुत्तरं धम्ममिणं जिणाणं, णेता मुणी कासवे आसुप्न्न्न्ने। इंदे व देवाण महाणुभावे, सहस्सणेत्ता दिविणं विसिहे॥7॥ 355. अणुत्तरं धम्ममिणं जिणाणं0 वृत्तम् । नास्योत्तरा अन्ये कुधर्मा इत्यनुत्तरम् । जिनानामिति अन्येषामपि रा जिनानां अयमेव धर्मः, अतीतानामागमिष्यतां च एष भगवतां धर्मः । अयमेव भगवान् नयतीति नेता, कोऽर्थः ?, जधा ते भगवन्तो नीतवन्तः तथाऽयमपि नयति । काश्यपगोत्रः kaashypmuniH। केवलज्ञानित्वाद् आशुप्रज्ञः आशुरेव प्रजानीते, न चिन्तयित्वेत्यर्थः । इंदे व देवाण महाणुभावे, इंदेण तुल्यं इंदवत् । अनुभवनमनुभावः, सौख्यं वीर्य माहात्म्यं चानुभाव्ः। सहस्रमस्य नेत्राणां सहस्सनेत्ता, अनेकानां वा सहस्राणां "नेता" नायक इत्यर्थः । दिवि भवा दिविनः । सर्वेभ्यो दिविभ्यः स्थान-रिद्धि-स्थिति-धति-कान्त्यादिभिर्विशिष्यते इति विशिष्टः, किमुतान्येभ्यः ? / / 7 / / किश्च 1देग्णेता खं 1 खं 2 पु 1 पु 2 bR0 दी. चूपा ॥ 2 दिवि णं इति पृथक्पदतया वृत्ती व्याख्या-"दिवि खर्गे, णं इति वाक्यालङ्कारे" iti ॥ ॥ 175 // Jain Education intomational . Page #352 -------------------------------------------------------------------------- ________________ 356. se पेण्णसा अक्खये सागरे वा, महोदधी वा वि अनंतपारे । अणाईले से अकसाय भिक्खु, सक्केव देवाधिपती जुतीमं ॥ 8 ॥ 356. से पण्णसा अक्खये सागरे vA0 वृत्तम् । ज्ञायतेऽनेनेति प्रज्ञा ज्ञानसम्पत्, न तस्य ज्ञातव्येऽर्थे बुद्धिः परिक्षीयते प्रतिहन्यते वा, सादीअपज्जवसितो कालतो, दव्व-खेत्त-भावेहिं अणंते । दृष्टान्तः स्वयम्भूरमणः सागरः, एकदेशेन हि औपम्यं क्रियते, यथाऽसौ विस्तीर्ण - गम्भीरजलो अक्षोभ्य एवमस्यानन्तगुणा प्रज्ञा विशाला गम्भीरा अक्षोभ्या च । अआले से अकसा भिक्खू, अणाइलो णाम परीषहोपसर्गोदयेऽप्यनातुरः । अकसाय इति क्षीणकषाय एव, न तूपशान्तकषायः, निरुत्साहवत्, इह कश्चित् सत्यपि बले निरुद्यमत्वादुपचारेण निरुत्साहो भवति, अन्यस्तु क्षीणविक्रमत्वान्निरुत्साहः, एवमसौ क्षीणकषायत्वान्निरुत्साहः । सत्यप्यसौ क्षीणान्तरायिकत्वे सर्वलोकपूज्यत्वे च भिक्षामात्रोपजीवित्वाद् भिक्षुरेव, नाक्षीणमहानसिकादिसर्वलब्धिसम्पन्नोऽपि स्यात् तामुपजीवतीत्यतो भिक्षुः । सके व देवाधिपती जुतीमं ति द्युतिमा - नित्यर्थः, स हि तुल्यस्थित्याऽपि सामानिक - त्रायस्त्रिंशकेभ्यः इन्द्रनाम गोत्रस्य कर्मण उदद्यात् स्थानविशेषाञ्चाधिकं दृश्यते ॥8॥ 357. से वीरिएणं पडिपुण्णवीरिए, सुदंसणे वा णगसव्वसेट्टे । सुराल वा वि मुदाकरे से, विरायए णेगगुणोववे ॥ 9 ॥ 1 पण्णया pu12 ॥ वृपा0 दीपा0 ॥ 3 शतव्येत्यर्थे 6deg5 वासिमुदा' vR0 dI0 ॥ 2देगिले या अकसादि मुक्के, सक्के खं 1 पु 2 vR0 dI0 / इलेया अकसाय भिक्खू खं 2 पु 1 चूसप्र 0 ॥ अकसाए य चूसप्र0 ॥ 5 सान् (1 सन् ) saM0 vA0 mo0 / स्यात् कदाचिदर्थेऽव्ययम् ॥ 7 यते खं 1 खं 2 पु 1 ॥ 8 वेते खं 1 खं 2 पु 1 ॥ XOXOXOXOXOXX@xoxoxo Page #353 -------------------------------------------------------------------------- ________________ णेज्जुत्तिबुण्णजयं जयगडंग सुतं 176 ॥ 357. से वीरिएणं पडिपुण्णवीरिए0 वृत्तम् । वीर्य औरस्यं धृतिः ज्ञानवीर्यं च सर्वैरपि प्रतिपूर्णवीर्यः, क्षायोपशमिकानि हि वीर्याणि अप्रतिपूर्णानि, क्षायिकत्वादनन्तत्वाच्च प्रतिपूर्णम् । सुदंसणे वा णगसव्वसेट्टे, शोभनमस्य दर्शनमिति सुदर्शनः, मेरुः सुदर्शन इत्यपदिश्यते, यथा असौ सुदर्शनः सर्वपर्वतेभ्यो विशिष्यते तथा भगवानपि वीर्येण सर्ववीर्येभ्यो विशिष्यते । इदानीं सर्व एव सुदर्शनो वर्ण्यते-सुरालए वा वि मुदाकरे से, सुराणां आलय:, "मुद हर्षे" सुरालयः स्वर्गः, स यथा शब्दादिविषयसुखः एवमसावपि स्वर्गतुल्यः शब्दादिभिर्विषयैरुपेतः, देवा अपि हि देवलोकं मुक्त्वा तत्र क्रीडास्थानेषु क्रीडन्ते, न हि तत्र कश्चिच्छन्दादिविषयजातं यदिन्द्रियवतां न मुदं कुर्यादिति । विविधं राजति अनेकैः वर्ण- गन्ध-रसस्पर्श-प्रभाव-कान्ति-युति-प्रमाणादिभिर्गुणैरुपपेतः सर्वरत्नाकरः । तस्य हि प्रभावे गाधा भवति -- सुंदरजणसंसग्गी सीलदरिद्दं पि कुणै सीलड्डुं । जह meru~girivichUDhaM तणं पि कणयत्तणमुवेति ॥ 1 ॥ [ oghani0 gA0 784 patra 224 - 2 ] / / 9 / / Jain Educationmational tasya tu प्रमाणम् 358. सतं सहस्साण तु जोअणाणं, तिकंडि से पंडगवेजयंते । से joa~Ne णवणौतिं सहस्से, उड्डुंस्सिते हेट्ठ सहस्समेगं ॥ 1 मेरुगिरीजायं तणं ओघनिर्युक्तौ पाठः ॥ 2 तिगंड से पंखं 1 पु 2 vR0 dI0 ॥ 3 जोयणाणं णव खं 1 पु 4 णवते स खं 2 पु 1 / 'उते स खं 152 ॥ 5 उङ्कं थिरे चूपा. / उड्डस्सिओ पु 2 / उडुं सितो खं 1 ॥ 10 ॥ ॥ Y-BY-OX पढमो सुयक्खंधो 6 वीरत्युइ अज्झयणं ॥ 176 ॥ ww. Page #354 -------------------------------------------------------------------------- ________________ 358. सतं सहस्साण तु जोअणाणं0 वृत्तम् । त्रीणि कण्डान्यस्य सन्तीति त्रिक्न्न्द्दी। तं जधा-भोम्मे बजे कंडे 1 जंबूणते कंडे 2 वेरुलिए कंडे 3 / पंडगवेजयंते, पंडगवणेण चान्यपर्वतान् वनानि च विजयत इति पण्डगवेजयन्तः । से जोअणे णवणौति सहस्से ऊचं उसृत सते । पठ्यते च-"उड्ढे थिरे" तिष्ठतीति स्थिरः, शाश्वतत्वं गृह्यते निश्चलत्वं च । अधे सहस्सावगाढो ॥ 10 ॥ 359. पुढे णभे चिट्ठति भूमिए हिए, जं सूरिया annupriyyNti। se हेमवण्णे बहुणंदणे ये, जंसी रतिं वेदयंती महिंदा ॥ 11 ॥ 359. पुढे णमे चिट्ठतिक वृत्तम् । भूमिए ट्ठिए उथलोगं च फुसति अहलोगं च, एवं तिणि वि लोगे फुसति । जं सूरिया अणुपरियट्टयंति । से हेमवण्णे, हेममिति जं प्रधानं सुवर्णम् , निष्टप्तजम्बूनदरुचि इत्युक्तं भवति । बहुनन्दन इति बहून्यत्राभिनन्दजनकानि शब्दादिविषयजातानि बहूनां वा सत्त्वानां नन्दिजनकः । महान्तो इन्द्रा महेन्द्राः शक्रेशानाद्याः, | ते हि स्वविमानानि मुक्त्वा तत्र रमन्ते ॥ 11 ॥ 360. स पवते सहमहप्पगासे, विरायते क्ण्च्न्न्म्त्त्त्थ्व्न्न्न्ने। अणुत्तरे गिरिसु ये पव्वदुग्गे, गिरीवरे से जलिते व भोम्मे ॥ 12 ॥ 1 bhUmi'vaTTie vR0 dii0|| 2 या खं 1 ॥ 3 tiNNa'vi pu0 sN0|| 4 से सं 1 खं 2 pu1पु 2 vR0 dI0 ॥ 5देग्यती खं 1 खं 2 पु 1 ॥ 6 भोमे खं 1 खं 2 pu1pu2॥ Jain Education international For Private Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयखंधो 6 वीरत्थुइअज्झयणं ॥ 177 ॥ 360. स पव्वते सहमहप्पगासे0 वृत्तम् । मन्दरो मेरुः पर्वतराजेत्यादिभिः शब्दैः प्रकाशः सर्वलोकप्रतीतैः ओराला य तस्स सद्दा सव्वलोए परिभमंति । विरायते कंचणमढवण्णे, मद्वेति "अद्वे (अच्छे) सण्हे लण्हे जाव पडिरूवे" [ जीवा0 प्रति0 3 u01 sU0 124 पत्र 177-2], ण फरसफासो विसमो वा इत्यर्थः । अणुत्तरे गिरिसु य पव्वदुग्गे, सर्वपर्वतेभ्योऽनुत्तरः, दुःखं गम्यत इति दुगः, अनतिशयवद्भिर्न शक्यते आरोढुम् । गिरीवरे से जलिते व भोम्मे, से जधाणामए खैरिंगालाणं रत्तिं पज्जलिताणं, अधवा जधा पासातो पज्जलिन्तो के पि पचंतो वा अडरत्ते ॥ 12 ॥ 361. महीय मज्झम्मि ठिते णगिंदे, पण्णायते सूरिय्लेस्स्भूते। एवं सिरीएं उस भूतिवण्णे, मणोरमे अचीसहस्समालिणी (?न्नो)॥13॥ 361. महीय मज्झम्मि ठिते णगिंदे0 वृत्तम् । रयणप्पभाए महीए मझे ठिते । प्रज्ञायते नाम ज्ञायते सर्वलोकेन, अध सूरियलेस्सभृते त्ति ज्ञायते अतिरुग्णयहेमंतिसूरियलेस्सभूतो, यदि मध्याह्नार्कलेश्याभूतोऽभविष्यत् तेन दुरासओऽभविष्यत् । एवं सिरीए उ स भूतिवण्णे कायश्रिया पर्वतश्रिया, भृतिवर्ण इति प्रभूतवर्ण इत्यर्थः । मणोरमे मणांसि अत्र मनस्विनां रमन्त इति मणोरमे भवति । अच्चीसहस्समालिणी (?णो), एस दस दिसो द्योतयति । एस दित्तुण्तो॥ 13 ॥ 1अत्र जावशब्दसूचितो मलयगिरिपादै वाभिगमोपाइटीकायामुल्लिखितः पूर्णपाठ एवम्-"अच्छे सण्हे लण्हे जाव पडिरूवें' इति, यावच्छब्दकरणात् 'घटे मढे णीरए णिम्मले णिप्पंके णिकंकडच्छाये सप्पमे सस्सिरीए समिरीए सौज्जोए पासाईए दरिसणिजे अभिरूवे' iti prigrhH|" patra 178-2 // 2खइलिंगावा. mo0॥ 3 सरियसडलेसे खं 1पु 2 vR0 दी । सूरियसुद्धलिस्से खं 2 pu1॥ 4 सिरीते उस भूरिवण्णे, मणोरमे जोयति अच्चिमाली सं 1 ख 2 पु 1 पु 2 vR0 दी । जोयतिस्थाने पु 1 जूयति ॥ 5 acirodgt-॥ // 177 // Jain Education international Page #356 -------------------------------------------------------------------------- ________________ 362. सुदंसणस्सेस जसो गिरिस्स, पवुचते महतो पव्वतस्स । एतोवमे समणे णातपुत्ते, जाती-जसो-दसण-णाण-सीले ॥ 14 ॥ 362. सुदंसणस्सेस जसो गिरिस्स0 वृत्तम् । यशः प्रतीतः सर्वलोकप्रकाशः । भृशं उच्यते पवुच्चते । महांतः sa mhntH। etovame समणे णातपुत्ते । जात्या सर्वजातिभ्यः, यशसा सर्वयशस्विभ्यः, दर्शनेन सर्वदृष्टिभ्यः, ज्ञानेन सर्वज्ञानिभ्यः, शीलेन सर्वशीलेभ्य एवं भावात् ॥ 14 ॥ सर्वपर्वतेभ्यो मन्दरः श्रेष्ठः । अवशेषाणां त्वायतत्वं प्रति363. गिरीवरे वा निसढायताणं, रुयगे व सेढे व्ल्याय्तान्न्ण्। ततोवमे से जगभूतपण्णे, मुणीर्णमावेदमुदाहु पण्णे ॥ 15 ॥ 363. गिरीवरे वा णिसढायताणं0 वृत्तम् । न हि कश्चित् तस्मादायततमो वर्षधरोऽन्य इह वाऽन्येषु वा द्वीपेषु । वलयायताणं तु रुयगपव्वतो, स हि रुयगस्स दीवस्स बहुमज्झदेसभागे माणुसुत्तर इव बट्टे वलयागारसंठिते असंखेज्जाई जोअणाई परिक्खेवेणं । ततोवमे से जगभूतपण्णे, ताभ्यां निषध-रुचकाभ्यामौपम्यं क्रियते ततोवमे, से इति स भगवान्, 1 स्लेव जखं 2 पु 1 पु 2 ॥ 2ञ्चती खं 1 ख 2 पु 1पु 2 ॥ 3NisahAya'khaM 1 खं 2 pu1pu2॥ 4 वलताय ने 1 ॥ 5भूतिपण्णे खं 1 ख 2 पु 1 पु 2 vR0 दी । "भूतिप्रक्षः' प्रभूतज्ञानः" इति वृत्तौ ॥ 6देग्ण मज्झे तमु खं 1 खं 2 pu 1 vR0 dI ॥ Jain Educatkerational ainelibrary.org Page #357 -------------------------------------------------------------------------- ________________ णिज्जुत्तिपुण्णजयं जयगडंग सुतं 178 / / XXX जायत इति जगत्, भूता प्रज्ञा यस्य जगत्यसावेको भूतप्रज्ञः, नान्ये कुतीर्थ्याः । आवेदयन्ति तेनेति आवेदः, यावद् वेयं तावद् वेदयतीति आवेदः, श्रुतज्ञानमित्यर्थः । तं उदाहु मुणीण आवेदं उदाहु पण्णे प्रगतो ज्ञः प्रज्ञः ॥ 15 ॥ 364. अणुत्तरं धम्ममुदीरत्ता, अणुत्तरं झाण चिरं झियाति । सुसुक्कसुकं अपगंडसुक्कं, अपेव संखेंदुवदातसुद्धं ॥ 16 ॥ 364. अणुत्तरं धम्ममुदीरैत्ता * वृत्तम् । नास्योत्तरा अन्ये कुधर्माः । उदीरयित्वा कथयित्वा प्रकाशयित्वा । अणुत्तरं झाण चिरं झियाति, उत्पन्नज्ञानो हि भगवान् द्वे ध्याने ध्यायितवान् यावत् सयोगी तावत् सुहुमकिरियं अणियहिं, रुद्धयोगी तु समुच्छिण्णकिरियं अप्पडिवादि । तत्र वर्णतः एवंप्रकारम् - सुसुक्कसुकं अपगंडमुक्कं, सुडुं सुकं मुकं । यथा किं सुकं स्यात् ?, यथा अपगंड अपां गंडं अपगंड, उदकफेनवदित्यर्थः, शरन्नदीप्रपातोत्थं अपेव । संखेन्दु एकान्तेन अवदातसुक्कं संखेंदु व एगंतावदातसुक्कं, अवदातं अतिपण्डरं स्निग्धं वा निर्मलं च । पठ्यते च - "संखेदु वेगंतवदातसुकं" इव औपम्ये, संकेंदु व एगंतवदातसुकं तदेव ध्यानम् ॥ 16 ॥ एवंविधं झाणवरं झियातित्ता- 1 झाणवरं खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 2 झितादी 1 ॥ 3 संखेंदु वेगंतवदातसुकं खं 1 खं 2 पु 1 पु 2 vR0 dI0 चूपा0 ॥ 4 " उत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्मं काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियमप्रतिपाताख्यं तथा निरुद्धयोगश्चतुर्थं शुक्लध्यानमेदं व्युपरत क्रियमनिवृत्ताख्यं ध्यायति" इति वृत्तिकाराः ॥ 5 अप्पेव चूसप्र0 ॥ Jain Education mamational XOXOXOX पढमो सुयक्खंधो 6 वीरत्युइअज्झयणं ॥ 178 ॥ . Page #358 -------------------------------------------------------------------------- ________________ 365. अणुत्तरग्गं परमं महेसी. णाणेण सीलेण य दंसणेणं । असेसकम्मं स विसोधैत्ता, सिद्धीगतिं सातियणंत पत्ते ॥ 17 ॥ 365. अणुत्तरग्गं परमं महेसी णाणेण सीलेण य दंसणेणं0 [वृत्तम् ] / अणुत्तरं च तद् अगं च अणुत्तरग्गं, सर्वसुखानामग्यभूतं सर्वस्थानानां चाणुत्तरम् । अग्रे च लोकाग्रे । mahA~zcAsau ऋषिश्च महरिपिः । तत् केन गतः ?, णाणेण सीलेण य दंसपेणं । अधवा अणुत्तरं अग्राणां परमं सुखानां सिद्धिमिति । असेसं णिरवसेसं कम्मं । स इति भगवान् । अथवा अट्ठविहं कम्मं खवगसेढीए विसोधैत्ता णाम खवैत्ता सिद्धीगतिं सातियणंत पसे, सेधनं सिद्धिः, सिद्धेर्गतिः सिद्धिगतिः अतः तं सादिअणंत पत्ते सादिअपज्जवसितं प्राप्तः । केण ? णाणेण सीलेण य [दसणेणं] / चशब्दात् । शीलं दुविध-तवो संजमो य । णाण-दसणे णिब्भेदे । / 17 ॥ 366. रुक्खेहि णाता मह कूडसामली, जंसी रतिं वेदयंती सुव्न्न्न्ना। वणेसु या~ णंदणमाहु सिटुं, णाणेण सीलेण भूतिपणे ॥ 18 ॥ 366. रुक्खेहि णाता मह कूडसामली. वृत्तम् । [णाता ] ज्ञायत इति सर्ववृक्षेभ्योऽधिका, लोकेनापि ज्ञातम् । 1 अणुत्तरग्गं परमं महेसी, असेस कम्मं स विसोहइत्ता । सिद्धिं गतिं साइमणंत पत्ते, नाणेण सीलेण य ईसणेणं ॥ इतिरूपं सूत्रवृत्तं खं 1 खं 2 pu1पु 2 vR0 दी । साइयणत सं 1 ॥ 2रुक्खेसु णाते जह सामली वा, जंसी खं 1 खं 2 पु 1 पु 2 vR0 दी । कूडसामली खं 1 / रुक्खेसुणाता अदु कूडसामली चूपा [ni0 gA0 76 चूर्णी ] ॥ 3 वेतयंती खं 1 पु 2 / veSayaMtI'khaM 2 पु 1 ॥ 4A खं 1 / वा खं 2 ॥ 5 से? सं 2 / सैटे खं 1 pu1pu2॥ 6 ख 1सं 2 पु 1720 पीछा Jain Education in omational . Page #359 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सुयक्खंधो एयगडंग सुन 6 वीरत्युइअज्झयणं । 179 ॥ अहवा णातं आहरणं ति य एगहु~, सर्ववृक्षाणामसौ दृष्टान्तभूता-अहो! अयं शोभनो वृक्षः ज्ञायते सुदर्शना जम्बू कूडसामली वेति, कूडभूताऽसौ शाल्मली च, यस्यां रतिं वेदयंती [सुवण्णा], शोभनानि एषां पर्णानि, पर्णमिति पिच्छस्याख्या, एवं ताव लोकसिद्ध्या, अस्माकं तु-शोभनवर्णा सुवर्णा, तत्थ वेणुदेवो वेणुदाली य बसंति, तयोहि तत् क्रीडास्थानम् । वणेसु या णंदणमाहु सिहं, नन्दन्ति तत्रेति नन्दनम् , सर्ववनानां हि नन्दनं विशिष्यते प्रमाणत: पत्रोपगाद्युपभोगतश्च । तथा भगवानपि शीलेनानुत्तरज्ञानेन तु भूतिप्रज्ञः ॥ 18 ॥ 367. थणितं व सहाण अणुत्तरे तु, चंदे व ताराण म्हान्नुभागे। गंधेसु वा चंदणमाहु 'सेडं, सेटे मुणीणं अपडिण्णमाह ॥ 19 ॥ 367. थणिते व सद्दाण अणुत्तरे तु. [वृत्तम् ] | थणंतीति थणिताः, प्रावृट्काले हि सजलानां घनानां स्निग्धं गर्जितं भवति अभिनवशरद्धनानां च । उक्तं च-"सारतणिद्धथणितगंभीरघोसि" [ ] / चंदे व ताराण महाणुभागे कण्ठ्यम् । चंदणं तु गोसीसचंदणं मलयोद्भवम् । सेढे मुणीणं अपडिण्णमाहु, श्रेष्ठो मुनीनां तु अप्रतिज्ञः । नास्येहलोकं परलोकं वा प्रति प्रतिज्ञा विद्यत इति अप्रतिज्ञः ॥ 19 ॥ 1त्तरं तु, चंदु व्व पु 2 vR0 dI0 ॥ 2देग्भावे खं 2 pu1॥ 3 ता ख 2 / या खं 1 / आ पु 2 ॥ 4 सेटे सेटे मु. खं 1 पु 2 / सेतु, एवं मुखं 2 पु 1 vR0 dI0 ॥ ॥ 179 // . Page #360 -------------------------------------------------------------------------- ________________ 368. जधा सयंभू उदधीण सेढे, णागेसु वा धरणमाहु सेद्धें॥ खोतोदए~ रसतो वेजयंते, तधोवहाणे मुणि वेजयंते ॥ 20 ॥ 368. जधा सयंभू उदधीण सेढे वृत्तम् । स्वयम्भूरिति स्वयम्भूरमणः, स्वयं भवति स्वयम्भूः, तत्र रमन्त इति स्वयम्भूरमणः, उदकं दधातीति उदधिः, न तस्मादन्योऽधिकः । णागेसु वा धरणमाहु, न तेषां किञ्चिज्जलं थलं वा अगम्यमिति नाम । खोतोदए रसतो वेजयंते, खोतोदगं णाम उच्छुरसोदगस्य समुद्रस्य, अधवा इहापि इक्षुरसो मधुर एव, सम्वे रसे माधुर्येण विजयत इति वेजयन्तः । तधोवधाणे मुणि वेजयंते, तथेति तेन प्रकारेण, उपदधातीत्युपधानम् , तपोपधानेन हि भगवान् सर्वतवोवधानतो विजयत इत्यतः वेजयन्तः, तपःसंयमोपधानं जं कुणति । मुनिरिति भगवानेव । विजयन्तो जयन्त इत्यर्थः ॥ 20 ॥ 369. हत्थीसु ऐरावणमाहु णाते, सीहो मिर्गाणं सलिलाण ग्ण्गा॥ पक्खीसु आ गरुले वेणुदेवे, णेव्वाणवादीणिह णातपुत्ते ॥ 21 ॥ 369. हत्थीसु एरावणमाहु णाते. वृत्तम् । सर्वहस्तिभ्यो हि ऐरावणः प्रज्ञायतेऽधिकः, तेन चान्येषामुपमानं 1धरणेदमाहु से हे खं 1 खं 2 पु 2 vR0 दी । धरणिंदे आहु सेटे पु 1 ॥ 2 खोदोदप खं 1 पु 2 ॥ 3देगे वा रसवेज खं 1 ख 2 vR0 dii0॥ 4 तवोव खं 1 पु 1 पु 2 vR0 dI0 / ततोव खं 2 ॥ 5 तेरावण खं 2 पु 1 ॥ 6 मिताणं खं 1 ॥ 7 या खं 1 खं 2 पु 1 पु 2 ॥ 8णायउत्ते pu1॥ Jain Educati o nal . Page #361 -------------------------------------------------------------------------- ________________ पढमो णेन्जुत्तिगुणिजुयं रायगडंग सुयखंधो 6 वीरत्थुझज्झयणं 180 ॥ आ क्रियते । सिंहस्तु मृगेभ्योऽधिको ज्ञायते । सलिलाभ्यो गङ्गा, सलिलवत्यः सलिलाः गाढगतो गच्छन्ति वा गङ्गा । पक्खीसु आ गरुले वेणुदेवे, लोकरूढोऽयं शब्दः-विनताया अपत्यं वैनतेयः । व्वाणवादीणिह णातपुत्ते श्रेष्ठ इति वर्त्तते ॥ 21 ॥ 370. जोधेसु णाते जध वीससेणे, पुप्फेसु वा अरविंदं vdNti। खत्तीण सेढे जध दंतवक्के, इसीण सेढे तध बद्धमाणे ॥ 22 ॥ 370. जोधेसु णाते जध वीससेणे. वृत्तम् । युध्यत इति योधः, विश्वा-अनेकप्रकारा सेना यस्य स भवति XI विश्वसेनः, हस्त्यश्व-रथ-पदात्याकुला विस्तीर्णा, स तु चक्रवर्ती, अथवा विष्वक्सेनः वासुदेवः । पुप्फेसु वा अरविंदं वदंति, अरविन्दमिति पद्मं सहस्रपत्रं शतसहस्रपत्रं वा, तद्धि वर्ण-गन्धादिभिः पुष्पगुणैरुपेतं न तथाऽन्यानि । खत्तीण सेहो क्षतात् त्रायन्त इति क्स्स्त्रियाः। दम्यन्ते यस्य वाक्येन शत्रवः स भवति दान्तवाक्यः चकवर्ती, चक्रवर्त्तिनो हि शत्रवो वचसा । दम्यन्ते, दान्तं वाक्यं यस्य स भवति दान्त्वाक्य्ः। [किल्वा हि ] अनृत-पिशुन-पारुष-किल्वादिभिः वाक्यदोषैः संयुज्यते । उक्तं हि-"मित-मंजुल-पुलावहसित जाव सञ्चवयणा" [ ] / इसीण सेढे तध बद्धमाणे ॥ 22 ॥ 371. दाणाण सेढे अभयप्पदाणं, सच्चेसु आ अणवजं vdNti॥ tavesu A uttama बंभचेरं, लोगुत्तमे भगवं णातपुत्ते ॥ 23 ॥ ॥ 18 // 1 या जह अरविंदमाहु खं 1 खं 2 pu1 पु 20 दी.॥ 2 कल्वा' saM0 वा. मो.॥ 3 या उत्तिम खं 1 खं 2 pu2| ता खं 2 वा पु 1 ॥ 4देग्त्तमे समणे णाखं 1 खं 2 pu 1 pu 20 dii|| Jain Education in mational For Private Personal Use Only ww.jainelibrary.org Page #362 -------------------------------------------------------------------------- ________________ 371. दाणाण सेढे अभयप्पदाणं0 वृत्तम् । दीयत इति दानम् । "जो देज मरंतस्सा धणकोडिं0"[ ] गाधा । "राया वि मरणभीतो0" गाधा । [ ] अत्र वध्यचोरदृष्टान्त:जधा कोई राया चरहिं पत्तीहिं परिवितो पासादावलोअणे णगरमवलोयंतो अच्छति । एगो य चोरो रत्तं एगसाडगं परिहितो रत्तचंदणाणुलित्तगत्तो रत्तकणवीरकण्ठेगुणो vajjhayANa'ppito वजंतवज्झपडहो बहुजणपरिकरितो अवउड्डयबंधेण । बद्धो रायपुरिसेहिं पितुवणं जतो णिजति । ततो ताहिं राया भणितो-को एस ? त्ति । रायणा भणियं-एस चोरो वहणाय णीणिज्जत्ति । तत्थेगा भणति-महाराय ! तुब्भेहिं मम पुव्वं वरो दत्तो तं देह । रण्णा 'आम' ति पडिस्सुतं । ततो ताए सो चोरो चतुविधेणावि ण्हाणादिअलंकारेण अल्ण्कितो। बितियाए सव्वकामगुणभोयणं भोयावितो। ततियाए से बहुधणं दिण्णं, भणितो य-जस्स ते रोयति तस्स देहि त्ति । चउत्था तुसिणीता अच्छति । राइणा भणिता-तुमं पि वरं वरेहि, जं एतस्स दादव्वं ति । सा भणति-णत्थि मे विभवो, जेण से पियं करेहामि त्ति । राइणा भणिता-णणु ते सव्वं रजं अहं च आयत्तो त्ति, तं ते रोयति तमेव तस्स देहि त्ति । ताए अभयो दत्तो पतिपितुणामं सादेतुं । तासिं चउण्ह वि कलहो जातो। एकेका भणति-मए बहुं दत्तं ति । राया भणति-एस चेव पुच्छिज्जतु । ततो सो पुच्छितो भणति-ण याणामि केण वि मे किंचि दत्त, मुक्को यया मे अभयो दत्त इति । अतो दाणाण सेढे अभयप्पदाणमिति ॥ सच्चेसु आ अणवजं वदंति अनवद्यमिति यदन्येषामनुपरोधकृतं, सावधं हिंसेत्यपि गरहितं, कौशिकरिषिवत्लोगे वि पयरति सुती जध किर सच्चेण कोसिउत्ति रिसी। णिरए णिराभिरामे पडितो वधसंपयुत्तेणं ॥ 1 ॥ 1 दातव्यम् ॥ . Page #363 -------------------------------------------------------------------------- ________________ णिज्जुतिचुष्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्त 6 वीरत्थुइअज्झयणं ॥ 181 ॥ *OXOXOXOXOXOXOXOXOXOXOXOX अण्ण चतहेव काणं काणे त्ति पंडगं पंडगे त्ति वा । वाहियं वा वि रोगि त्ति तेणं चोरो त्ति णो वदे ॥ 1 ॥ [दशवै0 ma07 gA012] इत्यादि सत्यमपि गर्हितम् , किमेवंविधेण सत्येनापि यत् परेषां परितापनम् ? / तवेसु आ उत्तम बंभचेर, येन तपोनिष्टप्तदेहस्यापि मोहनीयं भवति, तेन सर्वतपसां उत्तमं ब्रह्मचर्यम् । अन्ये त्वेवं सम्प्रतिपद्यन्ते एकरात्रोषितस्यापि या गतिब्रह्मचारिणः । [न सा ऋतुसहस्रेण वक्तुं शक्या युधिष्ठिर! ॥ 1 ॥ ] तथा सर्वलोकोत्तमो भगवान् ॥ 23 ॥ 372. ठितीण सिट्ठा लवसत्तमा वा, सभा सुधम्मा व सभाण सेत्त्त्था। व्वाणसिट्ठा जध सव्वधम्मा, ण णायपुत्ता परमत्थि NANI ॥ 24 ॥ 372. ठितीण सिहा लवसत्तमा vA0 वृत्तम् । जे सव्वुक्कोसियाए ठितीए वटुंति अणुत्तरोववातिगा ते लवसत्तमा इत्यपदिश्यन्ते, जति णं तोस देवाणं एवतियं कालं आउए पहुप्पते तो केवलं पाविऊण सिझंता । पंचण्डं पि सभाणं सभा सुधम्मा विसिट्टा, सा हि नित्यकालमेवोपभुज्यते, तत्थ माणवग-महिंदज्झय-पहरणकोसचोपाला, ण तधा इतरासु नित्यकालोपभोगः । व्याणसिट्ठा जध सव्वधम्मा, निव्वाणश्रेष्ठा हि सर्वधर्माः, निर्वाणफला निर्वाणप्रयोजना इत्यर्थः, कुप्रावचनिका ॥ 181 ॥ 1णाणं खं 1 pu 2 vR0 dI0 // Jain Education ational anibraryong Page #364 -------------------------------------------------------------------------- ________________ api hi निर्वाणमेव काङ्क्षन्ते इति । ण णातपुत्ता परमत्थि NANI, जधा वा एते भाव ( ? भव) लोकश्रेष्ठा अणुत्तराः एवं ज्ञातपुत्रान्न परोऽस्ति कश्चिद् ज्ञानी, स एव सर्वज्ञानिभ्योऽधिकः ॥ 24 ॥ स एव भगवान् सर्वलोकेऽपि भूत्वा - 373. पुढोवमे धुणती विगयगेधी, ण सण्णिहिं कुव्वति आसुपण्णे । तैरिता समुद्दे व महाभवोघं, अभयंकरे वीरे अनंतचक्खू । / 25 / / 373. पुढोवमे धुणती विगयगेधी0 वृत्तम् । जधा पुढवी सव्वाससहा तथा सो वि धुणीते अष्टप्रकारं कर्मेति वाक्यशेषः । बाह्या ष्ष्भ्यन्तरेषु वस्तुषु विगता यस्य प्रेधी स भवति विगतग्रेधी । सन्निधानं सन्निधिः, द्रव्ये आहारादीनाम्, भावे क्रोधादीनाम् । कर्म वा सन्निधिः, यत् साम्परायिकं बनातीत्यर्थः । तरित्ता समुदं व महाभवोधं, यथा तीर्त्वा समुद्रं कश्चिन्निर्भयो भवति, एवं स भगवान् कर्मसमुद्रोत्तीर्ण इति । अभयं करोतीति अभयङ्करः, केषाम् ?, सत्त्वानाम् । विराजयति विदालयतीति वा वीरः । अणंतचक्खुरिति अनन्तदर्शनवान् ॥ 25 ॥ 374. कोधं च माणं च तवेव मायं, लोभं चतुत्थं अज्झत्थदोसी । एताणि चत्ता अरहा महेसी, ण कुव्वती पवि ण कारवेइ । / 26 / 374, कोषं च माणं च तधेव मायं0 वृत्तम् । आध्यात्मिका ह्येते दोषाः, बाह्या गृहादयः । एताणि चत्ता 1 धुणति खं 1 खं 2 ॥ सन्निही खं 21 ॥ 3 तरितुं स खं 1 खं 2 पु 2 / तरितु पु 1 ॥ pu1॥ 5 घंता खं. 1 2 पु 1 पु 2 vR0 dI0 ॥ 6 पावं खं 1 सं 2 पु. 1 पु 2 ॥ 4 दोसं सं 2 *छत्र---X--- Page #365 -------------------------------------------------------------------------- ________________ णिज्जुचिचुण्णिजयं सूयगडंग सु । / 182 ॥ अरहा महेसी, एते जे उद्दिट्ठा, चचा णाम उज्झित्वा क्षपयित्वेत्यर्थः, अर्हतीत्यर्हा, महांश्चासौ रिषिः । न स्वयं पापं हिंसादि साम्परायिकं वा करोति न कारयत इति ॥ 26 ॥ किन 375. 'किरियं अकिरियं वेणैगाणुवातं, अण्णाणियाणं पडियच ठाणं । से सव्ववादं इध वेदैत्ता, उवट्ठिते सम्म स दीहरायं ॥ 27 ॥ 375. किरियं अकिरियं वेणैगाणुवातं0 वृत्तम् । एतेषां वादिनामुपरिष्टात् कांश्चिद् विशेषान् वक्ष्यामः । duvAlasa~gaM गणिपिडगं वादो, सेसाणि तिण्णि तिसद्वाणि अणुवादो, थोवं वा अणुवादो । स सव्ववादं इध वेदैत्ता, स |इति स भगवान्, सर्वे वादाः सर्ववादाः, इह अस्मिलोके वेदयित्वा ज्ञात्वेत्यर्थः । उवट्ठिते सम्म स दीहरायं, उपस्थितो मोक्षाय सम्यगुपस्थितः, न तु यथाऽन्ये । उक्तं हि था परे सङ्कथिका विदग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारैर्वकृत्वदोषास्त्वयि ते न सन्ति ॥ 1 ॥ [ सिद्ध0 dvA0 5 0 27] दीहरातं णाम जावज्जीवाए ॥ 27 ॥ 1 किरिया 'किरियं खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 2 से सव्ववायं इति वेयैत्ता, उवट्टिए संजम दीहरायं पु 1 vR0 dI0 / ट्ठिए धम्म स दीह खं 12 / देग्ट्ठिए सम्म स दीहदेग् खं 2 ॥ 3 यथा परे लोकमुखप्रियाणि इतिरूपं चरणं द्वात्रिंशिकायां दृश्यते । यथा परेषां कथिका विदग्धाः वृत्तौ ॥ XXXXXXXCXGX पढमो सुयक्खंधो 6 वीरत्थुइ अज्झयणं ॥ 182 ॥ . Page #366 -------------------------------------------------------------------------- ________________ 376. सं वारिया इत्थि सराइभत्तं, उवहाणवं दुक्ख्ख्य्त्त्त्थ्याए। ___ लोगं विदित्ता अपरं परं च, सव्वं पभू वारिय सव्ववारी ॥ 28 ॥ 376. स वारिया इत्थि सराइभत्तं0 [वृत्तम् ] / वारिया णाम वारयित्वा, प्रतिषेध्यते च । इत्थिग्रहणे तु मैथुनं गृह्य्ते। सराइभत्ते त्ति वारयित्वेति वर्त्तते, एतच्चाऽऽत्मनि वारयित्वा, न ह्यस्थितः स्थापयतीति कृत्वा, पश्चात् शिष्यान वारितवान् , अहितो ण ठवेति परं । उपधानवानिति न केवलं निरुद्धाश्रवः, पूर्वकर्मक्षयार्थ tapopadhAnavAnapya'sau अतः । स्यात्-किंनिमित्तं तबोवधानवानासीत् ?, उच्यते-दुक्खक्खयत्थं लोग बिदित्ता अपरं परं च, अपरो लोको मनुष्यलोकः, परस्तु नरक-तिर्यग्देवलोकः, यत्स्वभावावेतौ लोको यैश्च कर्मभिः प्राप्यते इति । सव्वं पभू वारिय, प्रभवतीति प्रभुः, [वारिय] वशयित्वेत्यर्थः । अधवा सव्वं पाणादिवादाति दव्वतो, प्रभुः ज्ञेयं प्रति, प्रधानत्वाच्च वारितवान् शिष्यान् हिंसा-'नृत-स्तेय-परिग्रहेभ्य इति, मैथुन-रात्रिभक्ते तु पूर्वोक्ते । सर्वस्मादकृत्यादात्मानं शिष्यांश्च वारितवानिति सर्ववारी, सर्ववारणशील इत्यर्थः ॥ 28 ॥ इदानीं सुधर्मा तीर्थकरगुणान् कवयित्वा श्रोतृनाह 1से खं 2 पु 1 vR0 dii0॥ 2रायिम खं 1 / रायम खं 2 पु 1 ॥ 3 ताते खं 2 pu1॥ 4 आर पारं 2 सपा-आरं परं खं 1 pu1पु 20 दी.॥ 5 वारं खं 12 pu12.दी॥6प्प्य्साव्साव्त् स्यात चूस्प्र्.॥ . Page #367 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधी सुर्च 377. सोचा य धम्म अरहंतभासितं, समाहित अट्ठपदोवसुद्धं । / तं सद्दहंताऽऽय जणा अणाऊ, इंदा व देवाधिव आगमिस्से ॥ 29 ॥ त्ति बेमि॥ ॥ महावीरत्थतो सम्मत्तो ॥ 6 ॥ 377. सांच्चा यधम्म अरहतभासियं0 वृत्तम् । श्रुत्वेति निशम्य । इमं धम्ममिति योऽयं कथितः अर्थतो वा भाषितः गणधराणामित्यर्थः । सम्यग् आहितः समाहितः, सम्यगाख्यात इत्यर्थः । अथवंति पदानि, अथवाऽथैश्च पदैश्च उपेत्य शुद्धम् । तं सद्दहंताऽऽय, तमिति योऽयमुपदिष्टः, श्रुत्वा श्रद्धानपूर्वकमादाय, आदाय नाम गृहीत्वा च कृत्वा च जना नाम बहवो जनाः अनायुषः संवृत्ता इति वाक्यशेषः, सिज्झन्तीत्यर्थः । जे तु ण सिझंति ते इंदा भवंति देवाधिपतयः आगमिध्यति आगमिस्सेण भवेण सुकुलुप्पत्तीए सिज्झिस्संति । / 29 ॥ ॥ महावीरस्तवाध्ययनं षष्ठं समाप्तम् ॥ 6 ॥ 6 वीरत्युइअज्झयणं ॥ 183 ॥ / / 183 // 1 सदहाणा य सा. dI0 / सद्दहता य ख 1 खं 2 ॥ 2 अणायू, यंदा खं 1 ॥ 3 आगमिस्संति ॥ त्ति बेमि ख 2 पु 1 vR0 दी । आगमेस ॥ त्ति बेमि खं 1 / आगमिस्सं ॥ ति बेमि pu2॥ 11 मिष्येतेति cuuspr0॥ Jain Education rational For Private Personal Use Only ww.jainelibrary.org Page #368 -------------------------------------------------------------------------- ________________ 7 [ सत्तमं कुसीलपरिभासियज्झयणं ] इदानीं कुशलपरिभासितं ति जत्थ कुसीला सुसीला य परिभासिज्जंति । कुसीला गिहत्था अण्णउत्थिगा य पासत्थादिणो य तेषां कुत्सितानि शीलानि अनुमत-कारितादीणि परिभासिज्जंति, जधा य संसारं परिभमंति । तस्सिमाणि चत्तारि अणुयोगद्दाराणि । पुव्बाणुपुव्वीए सत्तमं । अत्थाधिगारो [सु] सीलाणं कुसीलाणं च सम्भावं जाणित्ता कुत्सिता कुत्सित सीलाई असीलाई च वज्जेतव्वाइं, जे य तेसु बट्टेति ते वज्जेतव्वा ॥ णामणिप्फण्णे सीलं ति एगपदं णामं ति, तत्थ गाधा* 'सीले चक्क दव्वे पाउरणा - ष्ष्भरण-भोयणादीसु । भावे तु ओघसीलं अभिक्खआसेवणा चेव ॥ 1 ॥ 79 ॥ शीलं णामादि चतुव्विधं । णाम दुवणाओ गताओ । दव्वे वतिरित्तं दव्वसीलो यथा - प्रावरणसीलो देवदत्तः प्रलम्बप्रावरणशीलो वा, तथा नित्यभूषणशीलः । नित्यमण्डनशीला ते भार्या, अपि च चोद्यतेऽशीलवती वा । तथा नित्य भोजनशीलोऽसि, Jain Educationmational 1 'लपसितंसितं ति चूस* ॥ 2 सील चउक्कं दब्बे खं 1 खं 2 पु 2 ॥ 3 क्खमासे' सं 2 पु 2 ॥ X-X-CXCXCXXXCXCXCXCX CXCX jainelibrary.org. Page #369 -------------------------------------------------------------------------- ________________ णिज्जुत्तिणिजयं सूयगडंग सुतं ॥ 184 ॥ तथा मृष्टभोजनशीलो न चोपार्जनशीलोऽसि । यो वा यस्य द्रव्यस्य स्वभावः तद् द्रव्यं तच्छीलं भवति, यथा - मदनशीला मदिरा, मेध्यं घृतं सुकुमारं चेत्यादि । भावशीलं दुविधं, taM0 - ओहसीलं अभिकखासेवणसीलं च ॥ 1 ॥ 79 ॥ तत्थ ओहसीलं ओघे विरती सीलं विरताविरती य अविरति असीलं । धम्मे णाण-तवादी अपसत्थ अधम्म कोधादी ॥ 2 ॥ 80 ॥ ओघे विरती सीलं0 गाधा। ओहो णाम अविसेसो, जधा सव्वसावज्जजोगविरतो विरताविरतो वा, एयं ताव पसत्थं ओहसीलं । अप्पसत्थं ओहसीलं तु तद्विधर्मिणी अविरतिः सर्वसावद्यप्रवृत्तिरिति । अथवा भावसीलं दुविधं-पसत्थं अप्पसत्थं च । एक्केकं दुविधं-ओहसीलं अभिक्खासेवणसीलं च । प्रशस्तौघशीलो धर्मशीलो । अभिक्खासेवणाए णाणसीलो तवसीलो । णाणे पंचविधे सज्झाए उवयुत्तो, अभिक्खणं अभिक्खणं गहण-वत्तणाए अप्पाणं भावेति एस णाणसीलो । तबसीलो तवेसु आतावण-अणसणादिकरणसीलो । एवं दुविधे वित्थरेणं जोएतव्वमिति । अप्पसत्थभावओहसीलो पावसीलो उड्ड एवमादि । अप्पसत्थाभिक्ख[ आसेवणा ] भावसीलो कोधसीलो जाव लोभसीलो चोरणसीलो पियणसीलो पिसुणसीलो परोवतावणसीलो कलहसीलो इत्यादि ॥ 2 ॥ 80 ॥ अथ कस्मात् कुसीलपरिभाषितमित्यपदिश्यते ?, उच्यते, जेण एत्थ 1 ओघे सीलं विरती खं 1 / ओहे सीलं विरती खं 2 पु 2 vR0 ॥ 2 कोहाई खं 1 2 ॥ XXX पढमो सुयक्खंधो 7 कुसीलपरिभासिय ज्झयणं ॥ 184 ॥ Page #370 -------------------------------------------------------------------------- ________________ परिभासिता कुसीला य एत्थ जावंति अविरता केये । सुति पसा सुद्धे त्ति दुगुंछा अपरिसुद्धे ॥ 3 ॥ 81 ॥ परिभासिता कुसीला0 गाधा । येनेह सपक्खे परपक्खे य कुसीला परिभासिता । सपक्खे पासत्यादि, परपक्खे अण्णउत्थिया । जावंति अविरता केय त्ति, सव्वे गिहत्था असीला एव । सु त्ति पसंसा सुद्धे, सुरिति प्रशंसायां निपात इति, यः शुद्धशील इत्यपदिश्यते । दुः कुत्सायाम्, अशुद्धशीलो दुःशील इत्यपदिश्यते ॥ 3 ॥ 81 ॥ कथं कुसीला ? - अप्फा सुयपडिसेवी य णाम भुज्जो य सीलवादी य । फासुं वदंति सीलं अफासुगा मो अभुंजंता ॥ 4 ॥ 82 ॥ अप्फासुयपडिसेवी ya0 गाधा । जे अफासुयं कय- कारियं अणुमतं वा भुंजंति ते यद्यपि ऊर्ध्वपादा अधोमुखा धूमं पिबन्ति मासान्तश्च भुञ्जते तथा वि कुसीला एव, जे अफासुगाई आहारोवधिमादीणि पडिसेवंति असंजता असंयमरता । [ उक्तं च--] अणगारवादिणो पुढविहिंसगा णिग्गुणा अगारिसमा । णिद्दोस त्ति य मैला साधुपदोसेण मैलतरा ॥ 1 ॥ [ AcA0 ni0 gA0 100 ] फासुं वदंति सीलं, जे संजमाणुपरोघेण फासुयं भुंजंति अफासुयं परिहरंता ते फासुभोअणसीला इत्यपदिश्यन्ते ॥ 4 ॥ 82 ॥ जे पुण ते अफासुयगभोई असीला कुसीला य ते इमे 1 केति खं 2 पु 2 / केई खं 1 ॥ 2 कुन्ति सं 1 खं 2 5 2 0 ॥ 3 ला विरैदुगुंछाइ मदेग् आचाराङ्गनिर्युक्तौ पाठः ॥ XXXX BX BX BX BX . Page #371 -------------------------------------------------------------------------- ________________ पढमो पिज्जुत्तिचुण्णिजयं एयगडंग सुयक्खंधो ॥ 185 ॥ जह णाम गोतमा रंडदेवता वारिभद्दगा चेव । जे अग्गिहोमवादी जलसोयं केइ (? जे i) इच्छंति ॥ 5 ॥ 83 ॥ ॥कुसील्प्रिभासा॥7॥ जह णाम गोतमा रंडदेवता0 गाधा । गोतमा णाम पासंडिणो मसगजातीया, ते हि गोणं णाणाविधेहि उवाएहिं दमिऊण गोणपोतगेण सह गिहे गिहे धणं ओहारेता हिंडंति । गोव्वतिगा वि धीयारपाया एव, 'ते च गोणा इव णत्थितेल्लगा रंभायमाणा गिहे गिहे सुप्पेहि गहितेहि धणं ओहारेमाणा विहरति । अवरे रंडदेवगावरप्राया । वारिभद्रगा प्रायेण जलसक्का हत्थ-पादपक्खालणरता हायंता य आयमंता य संझातिसु तिसु य जलणिबुड्डा अछंपरिग्गायवादि । अण्णे अग्गिहोमवादी तावसा धीयारायारा अग्गिहोत्तेण सगं इच्छंति । जलसोयं केइ (जेइ) इच्छंति, भागवत-दगषीसोयरियादि तिणि तिसट्ठा पावादिगसता, जे य सलिंगपडिवण्णा कुसीला अफासुयगपडिसेवी ॥ 5 ॥ 83 ॥ गतो णामणिप्फण्णो । सुत्ताणुगमे सुत्तमुच्चारेतव्यं जाव "पंचधा विद्धि लक्खणं" [कल्पभाष्यगाथा 302] ति इदं सूत्रम् 7 कुसिलपरिभासियज्झयणं ॥ 185 ॥ 1चंडिदेवगा वा खं 1 खं 2 पु 2 vR0॥ 2 होत्तवा खं 1 खं 2 पु 2 vR0॥ 3 जे य इच्छंति खं 1 खं 2 पु 2 vR0॥ 4 ते वि गोणा इवाणत्थि pu0 saM0 ॥ 5"चंडिदेवय' त्ति चक्रधरप्रायाः" इति वृत्तिकृत्ः॥ 6 सङ्कगन्तिसु तिसु य जलणिबुडा अच्छंति परिव्वायगादि mu0॥ Page #372 -------------------------------------------------------------------------- ________________ 6XOXOXXXXXXXXXX 378. पुढवी य AU अगणी य वायू, तण-रुक्ख-बीयां य तसा य पान्ना। जे अंडया जे य जरायु पाणा, संसेयया जे रसयाभिहाणा ॥ 1 ॥ 378. पुढवी य AU अगणी य वाय तण-रुक्ख-बीया य तसा य पाणा0 [वृत्तम् ] / तण-रुक्ख-बीय त्ति वणस्सतिकायभेदो घितो। एकेको द्विविधो-[ अबीजाद् ] बीजाद्वा प्रसूतिः । पच्छाणुपुब्बी वा गहिया, जधा वणस्सतिकाइयाणं भेदा तधा पुढविमादीण वि भेदो भाणितव्यो । तं जधा-"पुढवी य सक्करा वालुगा ya0" [प्रज्ञा0 पद 1 sU0 22 gA0 8 तथा AcA0 ni0 gA0 73 ] एवं सेसाण वि भेदा भाणितव्वा । तसकाइयाणं तु इमो भेदो सुत्ताभिहित एव, taM0जे अंडया जे य जरायु पाणा, अण्डेभ्यो जाता अण्डजाः पक्ष्यादयः, जरायुजा णाम जरावेढिया जायंते गो-mahiSya'jA-'विका-मनुष्यादयः । संस्वेदजाः गोकरीषादिषु कृमि-मक्षिकादयो जायन्ते जूगा-मंकुण-लिक्खादयो य । रसजा दधिसोवीरक-मद्यादिषु रसजा इत्यभिधानं जेसिं रसजा इत्यभिधानं( ? ना) वा ॥ 1 ॥ 379. एताई कायाई पवेदिताई, एतेसु जाणं पडिलेह साय्ण्। एतेसुकाएसु तु आतदंडे, पुणो पुणो विप्परियासुवेति ॥ 2 ॥ 379. एताई कायाई पवेदिताई0 वृत्तम् । एतानि यान्युद्दिष्टानि कायविधानानि प्रवेदितानीति प्रदर्शितानि अर्ह्द्भिः। एतेसु जाणं एतेष्विति ये उक्ताः, जानन्निति जानकः, प्रत्युपेक्ष्य सातं सुखमित्यर्थः । कधं पडिलेहेति ?-जध 1बीता त तसा खं 2 पु 1 ॥ 2 रसताभिधाणा khN1॥ 3 जाण खं 1 / जाणे खं 2 पु 1 पु 2 ॥ 4 एतेहि काएहि य आतदंडे, पतेसु या विपरियासुर्वेति खं 1 खं 2 pu1pu2 vR0 दी। एतेण कारण य sA0 / यासुवेदी खं 1 ॥ Page #373 -------------------------------------------------------------------------- ________________ Poo* पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं * * 7 कुसिलपरिभासिक ज्झयणं ॥ 186 ॥ * मम न पियं दुक्ख सुहं चेह~ एवमेषां पडिलेहित्ता दुःखमेषां न कार्य णवएण भेदेण । जे पुण एतेसु काएसु तु आतदंडे, | यः कुशीलः अशीलो वा एषां कायाना आताओ दंडेत्ति, अथवा स एवाऽऽत्मानं दण्डयति य एषां दंडे णिसिरति स आत्मदण्डः । एतेष्वेव पुनः पुनः विपरियासुवेति, विपर्यासो नाम जन्म-मरणे, संसारो वा विपर्यासो भवति । अथवा सुखार्थी तानारभ्य तानेवानुप्रविश्य तानि तानि दुःखान्यवाप्नुते, सुखविपर्यासभूतं दुःखमवाप्नोति । विपरीतो भावो । विपर्यासः, धर्मार्थी तानारभ्याधर्ममाप्नोति, मोक्षार्थी तानारभमाणः संसारमाप्नोति ॥ 2 ॥ एवं सो अविरतो लोगो अव्रतलोकः कुशीललोकाद् मनुष्यलोकात् प्रच्युतः तानेव कायान् प्राप्य380. जाई-वहं अणुपरियहमाणे, तस-थावरेसुं विणिग्घातमेति । से जातिजाति बहुकूरकम्मे, जं कुव्वती मिज्जति तेण बाले ॥ 3 ॥ 380. जाई-वह अणुपरियट्टमाणे0 वृत्तम् । जातिश्च वधश्च जाति-वधौ, जन्म-मरणे इत्युक्तं भवति । समन्ताद् वर्त्तते [अनुपरिवर्तते । ते पुण छ वि काया समासओ दुविहा भवंति, तं जधा-तसा थावरा य । थावरा तिविहा-पुढवी AU वणस्सई । तसा तिविहा-तेऊ वाऊ उराला य तसा । तेसु तस-थावरेसुं विणिग्यातमेति, अधिको णियतो वा घातः निघातः, विविधो वा घातः शारीर-मानसा दुःखोदया अट्ठपगारकम्मफलविवागो वा । से जातिजाती परियट्टमाणे, से इति स कुसीललोकः, जातिजातीति वीप्सार्थः, तासु तासु जातिसु त्ति तस-थावरजातिसु अणुसंचरं कूराणि हिंसादीणि * * * 1 जाईपहं पु 1 पु 2 vR0 / जाईवहं खं 1 ख 2 dI0 वृपा0॥ 2 थावरेहिं खं 1 ख 2 पु 1 पु 2 ॥ 3 मज्जते चूपा0 ॥ Jan Education internatio For Private Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ कम्माणि बहूनि अस्य सः । कूरकम्मो वि बहुआरंभो वि + भ्ण्गा। यद् यदकरोत् तेन तेन कर्मणा मीयते, "मी हिंसायां" वा, मार्यत इत्यर्थः, गण्यत इत्यर्थः, "मजते" वा निमजैत्यर्थः ॥ 3 ॥ भावमन्दस्तु कुशीललोको गहितो, गिही पासंडी वा यत् पापं करोति तत् किमिहं विवे)यते ?, अनेकान्तः381. अस्सिं च लोंगे अदु वा परत्थ, सतग्गसो वा तह अण्णहा वा। संसारमावण्ण परंपरेण, बंधंति वेदेति य दुणिताई ॥ 4 ॥ 381. अस्सि च लोगे अदुवा परस्थ वृत्तम् । कधं ?, इधलोगे दुश्चिण्णा कम्मा इहलोगे असुभफलविवागा 1 इहलोए दुच्चिण्णा कम्मा परोए असुभफलविवागा 2 परलोके दुचिण्णा कम्मा इहलोगे असुभफलविवागा 3 परलोए दुचिण्णा कम्मा परलोए असुमफलविवागा 4 / कथम् ?, उच्यते-केनचित् कस्यचिद् इहलोके शिरश्छिन्न तस्याप्यन्येन छिन्नं एवं इहलोगे कतं इहलोगे च फलति 1, णरगाइसु उबवण्णस्स [इहलोगे कतं परलोगे फलति] 2, परलोए कतं इहलोए । फलति, जधा दुहविवागेसु मियापुत्तस्स 3 परलोए कतं परलोए फलति, दीहकालद्वितीयं कम्म अण्णम्मि भवे उदिज्जति 4 / अथवा इहलोक इह चारकबन्धः अनेकैर्यातनाविशेषैः तद् वेदयति, तदन्यथावेदितं कस्यचित् परलोके तेन वा प्रकारेण 1 इति च्तुःस्ण्ख्याद्योत्कोऽक्स्स्रान्ग्क्ः॥ 2परत्था खं 1 पु 1 / पुरत्था खं 2 pu2॥ 3अण्णधा खं 2 पु 1॥4प्र्ण् परं ते, बैं खं 1 ख 2 पु 1 पु 2 vR0 dii0॥ 5 एतदर्थकं सूत्रं स्थानाङ्गे चतुर्थस्थाने द्वितीयोद्देशके सूत्र 282 पत्र 210-1 ॥ 6 तस्याप्यनेन पुतस्यापत्येन vA0 mo.॥ For Private Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं 7 कुसील। परिभासिय ज्झयणं अन्येन वा प्रकारेण विपाको भवति । तथाविपाकस्तथैवास्य शिरश्छिद्यते, तत् पुनरनन्तशः सहस्रशो वा, अथवा असकृतथा सकृदन्यथा, अथवा शतशश्छिद्यते अन्यथेति सहस्से वा । अथवा शिरश्छित्त्वा न शिरश्छेदमवाप्नोति हस्तच्छेदं पादच्छेदं वा अन्यतराङ्गछेदं वा प्राप्नोति, सारीर-माणसेण वा दुक्खेण वेद्यते । एवं यादृशं दुःखमात्रं परस्योत्पादयति ततो मात्रतः शतशोमात्राधिकत्वं प्राप्नोति अन्यथा वा । तएवं कुशीला संसारमावण्ण परंपरेण संसारसागरगता इत्यर्थः, परंपरेणेति परभवे, | ततश्च परतरभवे, एवं जाव अणंतेसु भवेसु बंधति वेदेति य दुण्णिताई दुष्टु नीतानि दुर्नीतानि कुत्सितानि वा नीतानि कर्माणीत्यर्थः ॥ 4 ॥ एवं ताव ओहतः उक्ताः कुशीला गृहिणः प्रव्रजिताश्चेति । इदानीं पाषण्डलोककुशीलाः परामृश्यन्ते । तद्यथा 382. जे मातरं च पितरं च हेचा, समणवए अगणिं स्मार्भेजा। __ अथाह से लोगे अणजधम्मे, भूताई जे हिंसति आतसाते ॥ 5 ॥ 382. जे मातरं च पितरं च हेचा. वृत्तम् । जे इति अणिहिट्ठणिदेसो । एते हि करुणानि कुर्वाणा दुस्त्यजा इत्येतद्ब्रहणम् , शेषा हि भ्रातृ-भार्या-पुत्रादयः सम्बन्धात् पश्चाद् भवन्ति न भवन्ति वा इत्यतो माता-पितृप्रहणम् । चप्रहणाद् भ्रातृ-भगिनी जाव सयण-संगंथसंथवो थावर-जंगमरजं च जाव दाणं दाइयाणं परिभाएत्ता, तेसु च जं ममत्तं तं 1देग्धिगत्वं vA0 mo0॥ 2वा खं 2 pu1॥ 3 वदे खं 2 pu1pu2॥ 4 अहाऽऽहु से लोए कुसीलधम्मे खं 1 खं 2 पु 1 पु 2 vR0 दी । अदाह खं 2 / लोते खं 231 ॥ ॥ 187 ॥ Jain Education international , Page #376 -------------------------------------------------------------------------- ________________ हेच्चा, हेच्चा नाम हित्वा, श्रमणबतिनः श्रमण इति वा वदन्ति अग्निं चाऽऽरभन्ते नवकस्यान्यतमेन अन्यतमाभ्यां अन्यतमैर्वा । अथाऽऽह से लोगे अणजधम्मे, अथ प्रश्ना-'ऽनन्तर्यादिषु । आहेति उक्तवान् । स इति स भगवान् । लोकः पाषण्डिलोकः अथवा सर्वलोक एव । अनार्जवो धर्मो यस्य सोऽयं अणजधम्मे । कथं अनार्जवः ? अहिंसक इति चात्मानं ब्रुवते न चाहिंसकः । कथं समारभन्ते ? पश्चाग्नितापादिभिः प्रकारैः पाकनिमित्तं च भूताई जे हिंसति आतसाते, भृतानीति अग्निभूतानि यानि चान्यानि अग्निना वध्यन्ते, आत्मसातनिमित्तं आत्मसातम् । तद्यथा-तपन-वितापन-प्रकाशहेतुम् ॥ 5 ॥ 383. उज्जालिया पाण तिवातयंति, णिवाविया अगणि निपातेज्जा॥ तम्हा तु मेधावि समिक्ख धम्म, ण पंडिए अगणि समारभेजा ॥ 6 ॥ 383. उजालिया पाण तिवातयंति, णिव्वाविया अगणि निपातएजा0 [वृत्तम् ] / उज्जालयन्तस्ते पृथिव्यादीन प्राणान् त्रिपातयन्ति त्रिभ्यः मनो-वाक्-कायेभ्यः पातयन्ति त्रिपातयन्ति, आयुर्बलेन्द्रियप्राणेभ्यो वा पातयन्ति त्रिपातयन्ति । उक्तं च-तण-कट्ठ-गोमयसिता0 [ ] / णिव्वाविया अगणिमेव निपातयंति । उक्तं हि-"दो भंते ! 1प्रशयादिषु चूस्प्र्0॥ 2ca भूयाई0 वृत्तम् भूताई चूस्प्र्0॥ 3 उज्जालमओ पाण निवातपज्जा, निव्वावओ अगणि निवायवेजा खं 1 ख 2 pu1 पु 2 vR0 दी। पाण तिवा' खं 2 पु 1 पु 2 वृपा0॥ 4 तम्हा दुवे वा वि खं 1 ॥ 5"दो भंते ! पुरिसा सरिसया जाव सरिसभंड-मत्तोवगरणा अनमनेण सद्धिं अगणिकार्य समारंभंति तत्थ ण एगे पुरिसे अगणिकार्य उज्जालेति एगे पुरिसे अगणिकार्य णिव्वावेति, एएसि णं भंते । दोहं पुरिसाणं कयरे पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेयणतराए चेव ? कयरे वा पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव? जे से पुरिसे अगणिकार्य उजालेइ ? जे वा से परिसे अगणिकार्य Jain Educa t ional s Page #377 -------------------------------------------------------------------------- ________________ Nijjuti - चुण्णिजयं सूयगडंगसुचं । 188 ॥ पुरिसा अण्णमण्णेण सद्धिं अगणिकायं समारभंति, तत्थ णं एगे पुरिसे अगणिकार्य उज्जालेति एगे पुरिसे अगणिकायं णिव्ववेति, तेसि णं भंते! पुरिसाणं कतरे पुरिसे महाकम्मतराए ? कतरे वा पुरिसे अप्पकंम्मतराए ? गोतमा ! तत्थ णं जे से पुरिसें अगणिकायं उज्जालेति से णं पुरिसे महाकम्मतराए, तत्थ णं जे से पुरिसे अगणिकायं णिव्ववैति से पुरिसे अप्पकम्मतराए । सेकेणद्वेणं0 ?, गोतमा ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेति से णं पुरिसे बहुतरागं पुढविकायं [ समारंभात आउ ] वायु0 वणस्सतिकायं0 तसकायं अप्पतरागं अगणिकायं समारभति, तत्थ णं जे से पुरिसे अगणिकायं णिव्ववेति से जं पुरिसे अप्पतरागं पुढविकार्यं समारभति जाव अप्पतरागं तसकायं समारभति बहुतरागं अगणिकायं समारभति से तेणद्वेणं गोतमा ! एवं वुञ्चति 0 / " [ मंग0 za0 7 uM0 10 sU0 307 पत्र 326-2 ] अपि चोक्तम् भूताण एस आघातो, हव्ववाहों ण संसयो । [ दशवै0 ma0 6 gA0 35 ] निव्वावेति ? कालोदाई ! तत्थ णं जे से पुरिसे अगणिकार्य उज्जाले से णं पुरिसे महाकम्मतराए चेव जाव महावेयणतराए चेव तत्थ णं जे से पुरिसे अगणिकार्य निव्वावेइ से णं पुरिसे अप्पकम्मतराए चैव जाव अप्पवेयणतराए चेव । से केणणं भंते । एवं वुञ्चै तत्थ णं जें मैं पुरिसे जावं अप्पवेयणतराए चैव ? कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे बहुतरागं पुढविकार्यं समारंभति बहुतरागं आउकार्य समारंभति अप्पतरायं तेउकार्य समारंभति बहुतरागं वाउकार्यं समारंभति बहुतरायं वणस्सैकार्य समारंभति बहुतरागं तसकार्यं समारंभति, तत्थ णं जेसे पुरसे अगणिकायं निव्वार्वेति से णं पुरिसे अप्पतरायं पुढविकायं समारंभइ अप्पतरागं आउक्कायं समारंभइ बहुतरागं तेउक्कार्य समारंभई अप्पतरागं वाक्कायं समारंभइ अप्पतरागं वणस्सैकार्य समारंभइ अप्पतरागं तसकायं समारंभति से तेणट्टेर्ण कालोदाई ! जाव अप्पवेयणतराएं चेव । सूत्रं 307 / " इतिरूपः सूत्रपाठो भगवत्यां vartate ॥ Jain Education tional पढमो सुखंधो 7 कुसीलपरिभासियज्झयणं 11 866 11 w Page #378 -------------------------------------------------------------------------- ________________ यस्माच्चैवम्-तम्हा तु मेधावि समिक्ख धम्म ण पंडिए अगणि समारमेंजा कण्ठ्यम् । तु विसेसणे । अहंधम्म समीक्ष्य समारम्भो हि तपन-वितापन-प्रकाशहेतुर्वा स्यात् ॥ 6 ॥ कतरान् जीवानाघातयन्ति यस्याऽऽरम्भप्रवृत्ताः कुसीलाः । उच्यते384. पुढवी वि जीवा AU वि जीवा, पाणा ये संपातिम संपतंति । संसेदया कट्ठसमस्सिता य, एते दहे अगणि समारभंते ॥ 7 ॥ 384. पुढवी विजीवा AU वि जीवा0 वृत्तम् । अपिः पदार्थसम्भावने । पुढवी जीवसंज्ञिताः, ये च तदाश्रिताः वनस्पति-त्रसादयः । एवं AU वि, तदाश्रिताः प्राणाश्च सम्पतन्तीति सम्पातिनः शलभ-वाय्वादयः । संसेदया कट्ठसमस्सिता य, संस्वेदजाः करीषादिष्विन्धनेषु, काष्ठेषु घुण-पिपीलिकाण्डादयः । एते दहे अगणि समारभंते ॥ 7 ॥ एवं तावदग्निहोत्राद्यारम्भात् तापसाद्याः अपदिष्टाः, पाकानिवृत्ताश्च शाक्यादयः । इदानीं ते चान्ये च वसतिसमारम्भान्विताः परामृश्यन्ते 385. हरिताणि भूताणि विलंबगाणि, आहारदेही य पुढो सिताणि । जो छिंदति आतसातं पडुच्च, पागभिपण्णो बहुणं निवाती ॥ 8 ॥ / 1देग्प्रवृत्तं चूस्प्र्0॥ 2ति खं 2 pu1॥ 3देग्पायिम संप खं । पासिमयं प.पु 1 ॥ 4संसेतया खं 1 ॥ 5देग्ता शीत, एते खं 3 पु 1 ॥ 6 वाग्वादयः चूसप्र0 ॥ 7 द्य्ः|स्ण्सेय्0 वृत्तम् संसैदया pu0 sN0॥ 8 देहाई पु खइ 2 pu1pu2| देहाई पुख्ण्॥ 9आयसुहं पडुया, पागम्मि पाणे बहुणं तिवाति खं 1 kha 2 pu 132 30 dI / Jain Education n ational www.jalnelibrary.org. Page #379 -------------------------------------------------------------------------- ________________ भिक्षुत्तिमुग्गिजुयं व्यगडंग पढमो सुयक्खंधो ॥ 189 ॥ 7 कुसीलपरिभासियज्झयणं 385. हरिताणि भूताणि विलंबगाणि0 वृत्तम् । हरितग्रहणात् सर्व एव वनस्पतिकाया गृह्यन्ते, नीला हरितामा आर्द्रा इत्यर्थः, हरितादयो वा वनस्पतयः । भृतानि जङ्गमानि । विलम्बयन्तीति विलम्बकानि, भूतखभावं भूताकृति दर्शयन्तीत्यर्थः । तद्यथा-मनुष्ये निषेक-कलला-र्बुद-पेशि-व्यूह-गर्भ-प्रसव-बाल-कौमार-यौवन-मध्यम-स्थाविर्यान्तो मनुष्यो भवति । एवं हरितान्यपि शाल्यादीनि जातानि अभिनवानि सस्थानीत्यपदिश्यन्ते, सञ्जातरसाणि यौवनवन्ति, परिपक्कानि जीर्णानि, परिशुष्कानि मृतानीति । तथा वृक्षः अङ्कुरावस्थो जात इत्यपदिश्यते, ततश्च मूल-स्कन्ध-शाखादिभिर्विशेषैः परिवर्द्धमानः पोतक इत्यपदिश्यते, ततो युवा मध्यमो जीर्णो मृतश्चान्ते स इति । एवं भूतविलम्बितं कुर्वन्ति । कारणेन कार्यवदुपचारात्, आहारमया हि देहा देहिनाम्, अन्नं वै प्राणाः, आहाराभावे हि वृक्षा हीयन्ते म्लायन्ते शुष्यन्ते च मन्दफलाश्चाफलाश्च । भवन्ति । पुढो सिताणि पृथक् पृथक् श्रितानि, न तु य एव मूले त एव स्कन्धे, केषाश्चिदेकजीवो वृक्षः तब्युदासार्थ पुढोसिताई ति । तान्येवम् संखेजजीविताणि [असंखेजजीविताणि] अणंतजीविताणि बा। जो छिंदति आतसातं पडुच्च, आत्म-परोभयसुह-दुःखहेतुं वा आहार-सयणा-'ऽसणादिउवभोगत्थं । प्रागल्भिप्राज्ञो नाम निरनुक्रोशमतिः, उपकरणद्रव्याण्येतानि । बहुणं निवाति त्ति एगमपि छिन्दन बहून् जीवान् निपातयति, एगपुढवीए अणेगा जीवा ॥ 8 ॥ किञ्च 386. जाइं च बुढेइ च विणासयंते, बीयादि अस्संजय आत्द्ण्द्दे। अधाहु से लोए अणजधम्मे, बीयादि जे हिंसति आतसाते ॥ 9 ॥ 1जतियायदंडे खं 2 पु 1 पु 2 ॥ 2 लोते खं 2 पु 1 ॥ 3 हरियादि खं 2 pu 1 pu 2 ॥ // 89 // For Private Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ 386. जाईच वुद्धिं च विणासयंते. वृत्तम् । जातिरिति बीजम्, तं मुशलोदूखला-'स्यादिभिर्विनाशयन्ति । यत्रकैश्च जातिविनाशे अङ्करादिवृद्धिर्हता एव, जात्यभावे कुतो वृद्धिः। अधवा जाति पि विणासेति बीजं । मुट्ठि (बुट्टि) पि णासेति अङ्करादि । बीजादीति बीजा-'ङ्करादिक्रमो दर्शितः, पुव्वाणुपुव्वी च दसविधाणं । स एवं असंयतः आत्मानं दण्डयति परं च । अधाहु से लोए अणजधम्मे, अथेत्यानन्तर्ये, आहुस्तीर्थकराः, स इति स पाखण्डी, अनार्यधर्मोऽस्य स भवति अणजधम्मो । जधावादी तधाकारी न भवति जो हि बीजादि हिंसति आत्मसातनिमित्तमिति ॥ 9 ॥ एवं तान् प्राप्तवयसोऽप्राप्तवयसो वा वृक्षादीन् हत्वा ते कुशीलाः मानुष्यात् प्रच्युताः प्राप्य387. गम्भायि मिज्जंति बुया-बुयाणा, रा परे पंचसिहा कुमारा। युवाणगा मइज्झिम थेरगा य, चयंति ते आउखए पलीणा ॥ 10 ॥ 387. गम्भायि मिजंति बुया-बुयाणा0 वृत्तम् । गर्भ इति वक्तव्ये गर्भादि इति यदपदिश्यते तद् गर्भाद्यवस्थानिमित्तम् । तद्यथा-निषेक-कलला-'र्बुद-पेशि-व्यूह-मांस-गर्भाद्यवस्थानामन्यत[2] स्यां कश्चिद् म्रियते । अधवा मासिकादिगर्भावस्थासु नवमासान्तास्वन्यतरस्यां म्रियते । गतगर्भा विगर्भा ते तु ब्रुवाणाश्च, ग्रन्थानुलोम्यात् पूर्व वैवाणाः, इतरथाऽनुपूर्वमब्रुवाणा बुवाणा इति यावत्, न माता-पित्रादि व्यक्तया गिराऽभिधत्ते, ततः परं ब्रुवाणाः । पञ्चशिखो नाम पश्चचूडः कुमारः, अथवा 1 गम्भाति खं 1 ख 2 / गम्भाइ पु 1 पु 2 ॥ 2णराऽवरे खं 2 पु 2 ॥ 3 मज्झिम पोरुसा य खं 1 वृपा0 ॥ 4देग्खते खं 2 pu1॥ 5 कुर्घाणाः चूस्प्र्0॥ . Page #381 -------------------------------------------------------------------------- ________________ णिज्जुत्तिबुणिजुयं पढमो सुयक्खंधो प्रयगडंग सुतं 7 कुसीलपरिभासिय ज्झयणं पञ्च इन्द्रियाणि शिखाभूतानि बुद्धिसमर्थानि खे खे विषये तस्मात् पञ्चशिखः, तस्मिन्नपि कदाचिद् म्रियते । युवाणगा । मज्झिम थेरगा य कण्ठ्यम् । चयंति साततो भवतो वा पश्चात् प्रलीयन्ते, थैर्यथाऽऽयुनिवर्तितं यैश्च यथा जीवोपघातादिभिरल्पान्यायूंषि निर्वर्तितानि सोपक्रमाणि निरुपक्रमाणि च । भणितं च-"तीहिं ठाणेहिं जीवा अप्पाउअत्ताए कम्मं पकरेंति" [स्थाना0 स्था0 3 u0 1 sU0 125 पत्र 100-1] 1 एवं पंचेंदियतिरिएसु वि गम्भादि मिजंति बुअब्बुयाणा, व्याधिमिरागन्तुकैवेदनाप्रकारैम्रियन्ते । एगिदिएसु वि तहाणुरूवं भाणितव्वं ॥ 10 ॥ 388. बुज्झाहि जंतू! इह माणवेसु, दटुं भयं बालिएणं अलं भे॥ एर्गतदुक्खे जरिए हु लोए, सकम्मुणा विप्परियासुवेति ॥ 11 ॥ 388. बुज्झाहि जंतू! इह माणवेसु0 वृत्तम् । किं बोद्धव्यम् ?, न हि कुशीलपाखण्डलोकः त्राणाय, धम्मं च बुज्झ दुल्लभं च बोधि बुज्झ । जहामाणुस्स-खेत्त-जाती-कुल-रूवा-'ऽरोग्गमाउअं बुद्धी । सम(व)णोग्गह सैद्धा दरिसणं च लोगम्मि दुलभाई ॥ 1 ॥ [भाव0ni0 gA0 831 पत्र 31 तथा उत्त0ni0 gA0 150 पत्र 145] जंतोरिति हे जन्तो! इहेति इह माणवे हि दृष्ट्वा भयानि इतश्च तस्य जाति-जरा-मरणादीनि नरकादिदुःखानि च, तेण । 1 'साततो' शातावेद नीयादित्यर्थः ॥ 2 संबुज्झहा जंतवो! माणुसत्तं, दर्दु भयं बालिसेणं अलंभी सं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 3 जरिते हुलोते खं 2 पु 1 / जरिए व लोए खं 1 vR0 दी.॥4देग्रितासु खं 1 ॥ 5सद्धा संजमो यं लो इति आव. नि. उत्त. नि. च पाठः । ॥ 19 ॥ Jain Education in cmnational Page #382 -------------------------------------------------------------------------- ________________ भयं बालिएणं अलं मे, बालभावो हि बालिकं कुशीलत्वमित्यर्थः, नमुते (?) कुशीलं अग्र्त्ः। एगंतदुक्खे जरिए हु लोगे त्ति, णिच्छयणतं पडुच्च एगंतदुक्खो संसारः । तं जधाजम्मं दुक्खं जरा दुक्खं रोगा य मरणाणि य । अहो! दुक्खो हु संसारो जत्थ किस्सति जंतवो ॥ 1 ॥ [उत्तरा0 a0 19 gA015] तधा-तण्हातितस्स पाणं कुरो छातस्स0 [भत्तए तेत्ती। जेणे सई संतत्तं जरितमिव जगं कलगलेइ ॥ 1 ॥ ] जरिते त्ति "आलित्ते णं भंते ! लोए पलिते णं भंते ! लोए. जराए मरणेण य" [भग0 za0 9 u033 sU0 382 पत्र 458, ज्ञाता0 zru0 1 0 1 sU0 26 पत्र 60-2] / अधवा "जेण सई संतत्तं जरितमिव जगं कलगलेति । " / ज्वरित इव ज्वलितः सारीर-माणसेहि दुक्ख-दोमणस्सेहि कषायैश्च नित्यप्रज्वलितवान् ज्व्रित्ः। सकम्मुणा विप्परियासवेति त्ति, स्वकृतेन कर्मणा, नेश्वरादिकृतेन, विप्परियासो ण गरादि TU नानाविधैः प्रकारैर्विपरीतमायाति, तदपि नाचोक्तम् ॥ 11 ॥ उक्तः कुशीलविपाकः । पुनरपि कुशीलदर्शनान्येवाभिधीयन्ते 389. इहेगे मूढा पवदंति मोक्खं, आहारसंपज्जणवज्जणेणं । एगे य सीतोदगसेवणेणं, हुतेण एगे पवदंति मोक्खं ॥ 12 ॥ 1 निश्चयनयमतेन हि कर्मोदयसम्पादिताना सुखादिपरिणामानां दुःखरूपतैवेति ॥ 2 दुक्खसयसंपतत्तं इति वृत्तौ पाठः ॥ 3 आहारसपंचगवजणेणं चूपा. वृपा । आहारओ पंचगवज्जणेणं इत्यपि वृपा ॥ Jain Education international . Page #383 -------------------------------------------------------------------------- ________________ pati अग्णिजयं संगडंग पढमो सुयक्खंधो सुत्र । 191 ॥ 389. इहेगे मूढा पवदंति मोक्खं0 वृत्तम् । इहेति पाखण्डिलोके मनुष्यलोके वा एके न सर्वे मूढा अयाणगा स्वयं मूढाः परैश्च मोहिताः भृशं वदन्ति । आहारसंपञ्जणवजणेण, आह्रियते आहारयति वा तमित्याहारः, बुद्ध्यायुर्बलादिविशेषान् वा आनयति आहारयतीसाहारः, रसाढ्याहारसम्पदं जनयतीति आहारसंपज्जणं, [आहारसंपजणं] च तद् लवणम् । अधवा-"आहारेणं समं पंचगं" आहारेण हि सह पंच लवणाणि, तं जधा-सैन्धवं सोवञ्चलं बिडं रोमं समुद्र इति, लवणं हि सर्वरसानदीयति । उक्तं हि "लवणविहूणा य रसा चक्खुविहूणा य इंदियग्गामा । " [ तथा चोक्तम्-"लवणं रसानाम् , तैलं स्नेहानाम् , घृतं मेध्यानाम्" [ ] इत्यादि । केइ अदुप्पलोणं ण परिहरंति, केचित् तदपि । अधवा आहारपंचगं तद्यथा-"मजं लसुण पलंडं खीरं कारभ तधेव गोमंसं । " [ ] / वारिभद्दगा तु एगे य सीतोदगसेवणेणं स्नान-पान-हस्तपादधावनेन सीतोद्गसेवणं तत्र च निवासः, सीतमिति अधिगतजीवं अमुष्टा( ? अनुष्णा) भितप्तं वा, परिवाड्-भागवतादयोऽपि शीतोदकं सेवन्ति । हुतेण एगे तापसादयो हि इष्टैः समिद्-घृतादिभिर्हव्यैः हुताशनं तर्पयन्तो मोक्षमिच्छन्ति, तत्र कुन्थ्वादीन् सत्त्वान्न गणयन्ति ये तत्र दह्यन्ते ॥ 12 ॥ 7 कुसिलपरिभासीयज्झयणं ॥ 191 ॥ 1 सर्वरसान् 'अदीयति' अत्येति, सर्वरसोत्कर्षभावेन वर्त्तते इति भावः ॥ 2 अग्रेतनगाथाचूर्णी अट्ठप्पलोणं इति पाठो दृश्यते ॥ 3"वारिभद्रकादयो भागवतविशेषाः" इति वृत्तौ ॥ Jain Education Interational Page #384 -------------------------------------------------------------------------- ________________ मोक्षो ह्यविशिष्टः सर्वविमोक्षो वा दरिद्रादुःखविमोक्षो वा, ये किल स्वर्गादिफलमनाशंस्य जुह्वति ते मोक्षाय, शेषास्तु अभ्युदयाय, तेषामुत्तरम् - 390. पायोसिणाणादिसु णत्थि मोक्खो, खारस्स लोणस्स अणासणेणं । ते मज मंसं लसुणं च भोच्चा, अण्णत्थवांसं परिकप्पयंति ॥ 13 ॥ 390. पायोसिणाणादिसु णत्थि मोक्खो0 वृत्तम् । प्रात इति प्रत्युषः, आदिग्रहणाद् हस्तपादप्रक्षालन- जलशयनानि येन तदुदकं सचित्तं तदस्सिता य बहवे पाणा हम्मंति । किञ्च "स्नानं मद-दर्पकरं कामाङ्गं प्रथमं स्मृतम् । [ तस्मात् कामं परित्यज्य न ते स्नान्ति दमे रताः ॥ 1 ॥ ] [ ] खारो णाम अङ्गुष्पं, तदादीन्यन्यानि पञ्च लवणानि तेषामनशनेन मोक्षो भवति । ते मज मंसं लसुणं च भोच्चा, ते इति ते कुसीला, मांसमिति गोमांसम्, चग्रहणात् पलाण्डु-कारभम् । एतान्यभोचा कथमिह अन्यत्रवासं परिकल्पयन्ति मूर्खा: ? / अन्यत्रवासो नाम मोक्षावासः । अधवा अन्यत्रवासो नाम यत्रेच्छति यदीप्सितं वा न तत्र वासं परिकल्पयन्ति, अत्रैव संसारे चैव परिकल्पयन्ति नामा कुर्वन्ति ॥ 13 ॥ विशेषोत्तरम् - 1सतेणं खं 21 / सपणं खं 1 पु 2 ॥ 2 वासाई पगप्पयंति खं 1 / वासं परिगप्पयंति खं 2 पु 1 पु 2 ॥ XCXCXCXX Page #385 -------------------------------------------------------------------------- ________________ पढमो णिज्जुचिचुण्णिजयं सूयगडंग सुयखंधो 7 कुसीलपरिभासियज्झयणं । 192 ॥ 391. उदएण जे सिद्धिमुदाहरंति, सायं च पायं उदगं फुस्ण्ता। उदगस्स फासेण सिया य सिद्धी, सिन्झिसु पाणा बहवे दगंसि ॥ 14 ॥ 391. उदएण जे सिद्धिमुदाहरंति0 वृत्तम् । सायं ति रात्री । पाय ति पञ्चूसो । सेसं कण्ठ्यम् ॥ 14 ॥ किश्च यादकेन सिद्धिः स्यात् तेन392, मच्छा य कुम्मा य सिरीसिवा य, 'मंगू य उद्दा दगरक्खसा य । अट्ठाणमेतं कुसला वदंति, उदगेण सुद्धिं जमुदाहरंति ॥ 15 ॥ 392. मच्छा य कुम्मा य सिरीसिवा ya0 वृत्तम् । मच्छा मच्छा एव । कुम्मा क्च्छ्भा। सिरीसिव त्ति इह । सिरीसिवा मगरा सुंसुमारा य, चतुष्पादत्वात् सिरीसृपाः । मंगू णाम कामजेगा । उद्दा णाम मज्जारप्पमाणा महानदीषु दृश्यन्ते उम्मुजणिमुजियं करेमाणा । दगरक्खसा मनुष्याकृतयो नदीषु समुद्रेषु च भवन्ति । एवमादयोऽन्येऽपि च जलचराः मत्स्यबन्धादयश्च यदि अद्भिर्मोक्षः स्यात् तेन सर्वे मोक्षमवाप्नुवन्तु, न चेदानुवन्ति ण । अट्ठाणमेतं कुसला वदंति, अस्थानमिति अनायतनं अनादेशः अभ्युदय-निःश्रेयसयोः कुशलास्तीर्थकरास्त एवं वदन्ति अस्थानमेतत् यदुदकेन शुद्धिर्भवति ॥ 15 ॥ ॥ 192 // 1पातं खं 2 ॥ 2 फुसंति पु 1 ॥ 3 मग्गू य उट्टा दग खं 1 ख 2 पु 1 पु 2 vR0 dii0॥ 4'ण जे सिद्धिमुदा खं 2 पु 1 पु 2 vR0 दी । देग्ण जे सेहिमुदा khe1॥ Jain Education international Page #386 -------------------------------------------------------------------------- ________________ 393. उदकं जति कम्ममलं हरेज, एवं पुण्णं इच्छामित्तमेव । अंधं व णेतारमणुस्सरंता, पाणाणि चेवं "विहेढंति मंदा ॥ 16 ॥ 393. उदकं जति कम्ममलं हरेज0 वृत्तम् । एवं पुण्यं पि चन्दनकर्दमैलिप्तं वा, नो चेत् ततस्ते इच्छामात्रमिदम् । त एवं वराका जात्यन्धतुल्याः अंध व णेतारमणुस्सरंता, अन्धेन तुल्यं अन्धवत्, यथा जात्यन्धो जात्यन्धं णेतारमणुस्सरंतो, अणुस्सरंतो णाम अणुगच्छंतो, उन्मार्ग प्राप्य विषम-प्रपाता-हि-कण्टक-व्याला-'ग्निउपद्रवानासादयति, क्लेशमृच्छति, न चेष्टां भूमिमवाप्नोति । एवं ते कुशीला अहिंसादिगुणजात्यन्धा इच्छन्तोऽपि मोक्षार्थ अहिंसादीन् गुणानप्राप्नुवन्तः स्वयं प्राणिनो विहे[ढ]यंति "हेढ विबाधने" बाधन्त इत्यर्थः, ये चान्ये भावास्तान् नाश्रयन्ति, तेऽपि तथैव प्राणिनो विहेढयित्वा अनिष्टानि स्थानानि अवाप्नुवन्ति ॥ 16 ॥ किश्च 394. पावाई कम्माई पकुव्वतो हि, सिओदगं तू जहतं ह्रिजा। सिन्झिसु एंगे दगसत्तघाती, मुसं वयंते ज्ल्सिद्धिमाहु॥17॥ 394. पावाई कम्माई पकुव्वतो hi0 वृत्तम् । कण्ठ्यम् । / 17 ॥ 1जती खं 1 ख 2 पु 1 पु 2 ॥ 2एवं सुहं इच्छामित्तमेव पु 1 vR0 दी । एवं सुहं इच्छामेत्ततो वा खं 2 पु 2 एवं सुहं पिच्छामेत्तता वा खं 1 ॥ 3 अंध व्व णेयारमणु खं 1 पु 132 / अंध व्व जचंधमणु ख 2 ॥ 4 विणिहति खं 1 खं 2 pu1पु 2 vR0 dii0॥ 5 मलिप्तवान् , नो pu0 saM0 / मलिप्तवान् , नो वा* mo0॥ 6 सीओदगं तू यति तं हरेज्जा खं 1 ॥ 7एते खं 1 ॥ 8दगसि खं 2 पु 1 pu2॥ हयगड 33 For Private Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो पुष्णिआजुयं सगडंग सुत् । 193 ॥ 395. हुतेण 'जे मोक्खमुदाहरंति, सायं च पायं अगणिं फुस्ण्ता॥ एवं सिया सिद्धि हवेज तेसिं, अगणिं फुसंताण कुकम्मिणं पि ॥ 18 ॥ 395. हुतेण जे मोक्खमुदाहरंतिक वृत्तम् । येऽपि हुतेण मोक्खं उदाहरंति, उदाहरंति नाम भासंति । सायं च । पायं अगणिं फुसंता, सायं रात्रौ, पायं प्रत्युषसि, अग्निं स्पृशन्त इति यथेष्टैईव्यैस्तर्पयन्तः । यदि तेषामेव सिद्धिर्भवति एवं सिया सिद्धि हवेञ्ज तेसिं । कतरेषाम् ? अगणिं फुसंताण कुकम्मिणं पि । कुकम्मी णाम घटकाराः कूटकारा वणदाहा व्ल्ल्र्दाह्काः॥ 18 ॥ उक्तानि पृथक् कुशीलदर्शनानि । एषां तु सर्वेषामेवायं सामान्योपालभ्भः396. अपरिच्छ दिढि ण हु एव सिद्धी, एहिंति ते घेत्म्बुज्झ्मान्ना। भूतेहिं जाण पडिलेह सातं, विजं गहाए तस-थावरेहिं ॥ 19 ॥ 396. अपरिच्छ दिढि ण हु एव सिद्धी एहिंति ते घेतमबुज्झमाणा0 [वृत्तम् ] / अपरिच्छेति अपरीक्ष्य, दृष्टिरिति दर्शनम् , अपरीक्षितदर्शनानामित्यर्थः, नैवं सिद्धिर्भवतीति वाक्यशेषः, किन्तु एहिंति ते घेतमबुज्झमाणा, तैस्तै 7 कुसीलपरिभासियज्झयणं ॥ 193 ॥ 1जे सिद्धिमुखं 1 ख 2 पु 1 पु 2 vR0 dii0॥ 2 सातं च पातं अखं 1 ॥ 3ज तम्हा, मैं खं 1 ख 2 पु 1 पु 2 vR0 dii0॥ 4देग्रिक्ख दिढें खं 1 पु 1 पु 2 दी। रिच्छ dida~khaM 2 bR0|| 5घात खं 1 खं 2 पु 1 पु 2 vR0 दी.॥ 6"भूतेहिं जाण पडिलेह सायं" AcA0 श्रु. 1 a0 2 u0 3 suu02|| 7 जाणं सं 2 ॥ 8 गहात खं 2 पु 1 / गहाय rkha 1 pu 2 ॥ For Private Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ दुःखविशेषैर्घातयतीति घातः संसारः त्म्बुज्झ्मान्ना। तत्प्रतिपक्षभूताः सम्यग्दृष्टयः ते तु भृतेहिं जाण पडिलेह सातं, भूतानि एकेन्द्रियादीनि, जानीत इति जानकः, स जानको अत्तोवमेण भूतेसु sAta'sAtaM पडिलेहेहि, "जध मम ण पियं दुक्खं जाणिय एमेव सव्वसत्ताणं । " [दश0ni0 gA0 156 पत्र 83-1] एवं मत्वा यदात्मनो न प्रियं तद् भूतानां न करोति, एवं सम्म पडिलेहणा भवति । विजं नाम विद्वान्, गहाए त्ति एवं गृहीत्वा अत्तोवमेण इच्छिता-'णिच्छितं साता-'सातं एवं गृहीत्वा नवकेन भेदेन तस-थावराण पीडं । अधवा विजं विजा णाम णाणं, तं गहाय, जीए तस-थावरा णजंति । उक्तं चपढमं णाणं ततो दया एवं चिट्ठति सव्वसंजते । अण्णाणी किं काहिति ? किं वा णाहिति छेय-पावगं? ॥ 1 ॥ [दशवै0 ma04 प्रान्ते gA0 10] ॥ 19 ॥ ये पुनहिंसादिषु प्रवर्त्तन्ते अशीलाः कुशीलाश्च ते संसारे397. थणंति लुप्पंति तसंति कम्मी, पुढो जगाई पडिसंखाए भिक्खू । तम्हा विदू विरते आतगुत्ते, da9 तसे या पडिसाहरेज्जा ॥ 20 ॥ 397, थणंति लुप्पंति0 [वृत्तम् ] / णरगादिगतीसु सारीर-माणसेहिं दुक्खेहिं पीड्यमानाः स्तनन्ति, लुप्यन्त इति छिद्यन्ते हन्यन्ते च, तसन्तीति नानाविधेभ्यो दुःखेभ्य उव्विजते । कर्माण्येषां सन्तीति कर्मिणः । यतश्चैवं तेण पुढो 1 जगा परिसंखाय भिक्खू खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 2 य प्पडि खं 1 kha 2 pu 1 pu 2 // For Private Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुतं । 194 ॥ जगाईं, पुढो नाम पृथक्, अथवा "पृथु विस्तारे", सव्वजगाई पुढो पडिसंखाए त्ति परिसंखाय परिगण्येत्यर्थः भिक्षुरिति सुसी भिक्षुः । तम्हा विदू विरते आतगुत्ते, तस्मादिति यस्मान्निः शीलाः कुशीलाश्च संसारे परिवर्त्तमानाः स्तनन्ति लुप्त त्रसंति च तस्मा विदुः विरते विरतिं कुर्यात् पञ्चप्रकारां अहिंसादी, आतगुत्तो णाम आत्मसुगुत्तः स्वयं वा गुप्तः काय-वादमनः स्वात्मोपचारं कृत्वाऽपदिश्यते आतगुत्ते ति । दहुं तसे या पडिसाहरेजा, चशब्दात् स्थावरेऽपि । पडिसाहरेज इ इरियासमिती गहिता, अतिकमे संकुचए पसारए ॥ 20 ॥ इदानीं स्वलिङ्गकुशीलाः परामृश्यन्ते, तद्यथाव णिधाय भुंजे, वियडेण साहहु य जे सिणाइ । 398. जे धम्मल जोधावती सती व वत्थं, अधाऽऽह से अणियस्स दूरे ॥ 21 ॥ 398. जे धम्मलद्धं व णिधाय भुंजे0 वृत्तम् । जे त्ति अणिद्दिट्ठणिसे । धम्मेणेति लद्धं, नान्येषामुपरोधं कृत्वा, मुधालब्धमित्यर्थः, बाताली सदोस परिसुद्धं वा विभासा - विकल्पादिषु, असुद्धं वा लद्धं असणादि दू~ निधायेति सन्निधिं कृत्वा, तं पुण अभत्तच्छंदुवरितं भत्तसेसं वा 'अभत्तट्ठो वा मे अज्ज' एवमादीहिं कारणेहिं सणिधिं कातुं भुंजंति । विगतेण य साहट्ट, विगतमिति विगतजीवं तेनापि च साहद्दुरिति साहरिय फासुगे देसे जंतुवज्जिते संहृत्य गात्राणि प्रयत्नेनापि देशस्नानं वा सर्वस्नानं वा करोति, किं पुण अविकडेण ? / जो धावती लूसयती व वत्थं, धावति विभूसावडिता, लूसयति णाम जो छिन्दति, छिंदितुं वा पुणो संघेति वा सिव्वति वा । पठ्यते च - "लीसएञ्जा वि वत्थं" लीसना नाम 3 लीसपजा विवत्थं चूपा0 ॥ 4 णागणि खं 1 खं 2 pu1pu2 ॥ 2 धोवती खं 1 ॥ 1 विनिहाय पु 1 0 dI0 ॥ 5 इति चतुः सङ्ख्याद्योतको ऽक्षराङ्कः ॥ (BX BX BX BX पढमो सुयक्खंधो 7 कुसीलपरिभासियझयणं ॥ 194 ॥ Page #390 -------------------------------------------------------------------------- ________________ सन्धनैव । अधवा सूइं ठाणाई करेति अप्पणो वा परस्स वा । तमेवं कुव्वाणं भट्टारगो भणति-अधाऽऽहु से णंअणियस्स दरे, नग्नभावो हि गंगणिगा स्यात् , दूरे वर्त्तते निम्रन्थत्वस्येत्युक्तं भवति ॥ 21 ॥ उक्ताः पास्त्थ्-कुसीला। इदाणी सुसीला 399. कम्मं परिणाय दगंसि धीरे, वियडेणे जे जीवति आतिमोक्खं । 'ते बीज-कंदादि अभुंजमाणा, विरता सिणाणा अदु इत्थिगातो ॥ 22 ॥ 399. कम्मं परिणाय दगंसि धीरे0 वृत्तम् । पहाण-पियणादिसु कजेसु तिविधेणेति उदगसमारंभे य कम्मबंधो भवति । तमेवं ज्ञात्वा संसारभीतो दुविधाए परिणाए परिजाणेज धीरे, धीरो जानकः, यथा वा यैः प्रकारैः कर्म बध्यते तान् कर्मबन्धाश्रवान् विदित्वा न कुर्यादिति । एवं ज्ञात्वा वियडेण जे जीवति आतिमोक्खं, विगतजीवं वियर्ड तंदुलोदगादि, यच्चान्यदपि भोजनजातं विगतजीवं संयमजीवितानुपरोधकृत् तेन जीवेयुः । केचिरं कालम् ? इति, जाव आदिमोक्खो आदिरिति संसारः, स यावन्न मुक्तः, ततो वा मुक्तः, यावद्वा शरीरं ध्रियते तावत् । किञ्च-प्रासुकोदकभोजित्वेऽपि सति ते बीज-कंदादि अभुंजमाणा, आदिग्रहणाद् मूल-पत्र-फलादीनि गृह्यन्ते । विरता सिणाणा अदु इत्थिगातो, विरताः स्नाना-'भ्यङ्गोद्वर्तनादिषु शरीरकर्मसु निष्प्रतिकर्मशरीराः, "सुक्खा लुक्खा णिप्पडिकम्मसरीरा जाव अट्ठिचम्मावणद्धा" एवं तावदहिंसा गृहीता, इथिग्रहणतो अन्येऽपि अवया गृह्यन्ते रात्रिभक्तं च, ततोऽपि विरताः । ये चैवं विरतास्तपसि चोद्यता ते संसारे न थणंति, ण वा तत्र परिभ्रमन्ति, ण वा कुसीलदोसेहिं जुत्तंति ॥ 22 ॥ 1णगर्णिगम्याद दूरे चूस्प्र्0॥ 2देग्ण जीविज य आदि खं 1 ख 2 पु 1 पु 2 vR0 dii0॥ 3से बीय-कंदाति । अभुंजमाणे, विरते सिणाणादिसु इस्थिकासु kha 1 kha 2 pu 1 pu 2 pR.dii.|| Jain Education Interational . Page #391 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुर्त ॥ 195 ॥ 7 कुसील। परिभासिय ज्झयणं पुणरवि पासत्था कुसीला परामुस्सात400.जे मातरं च पितरं च हेचा, गारं तधा पुत्त पसुंधणं च । आघाति धम्मं उदराणुगिद्धो, अधाऽहु से सामणितस्स दूरे ॥ 23 ॥ 400.जे मातरं [च] पितरं [च हेच्चा. वृत्तम् । गारं नाम गृहम् । पुत्र[m अपत्यम् ], पसवो हस्त्यश्व-गोमहिष्यादयः । एवं कृताकृतं एतं संतं असंतं वा विहाय प्रव्रजितत्वात् आघाति धम्म उदराणुगिद्धो, हिंडतो वा उपेत्य अकारणे वा गत्वा तद्विधेसु कुलेसु दाणसड्ढमादिसु आघाति त्ति आख्याति धर्म उदरानुगृद्धो नाम औदरिकः उदरहेतुं धर्म कहेति । अधाऽऽहु से सामणित स्स दूरे], श्रमणभावो सामणियं तस्स दूरे वट्टति ॥ 23 ॥ 401. कुलाइं जे धावति सादुगाई, आघाति अक्खाइउदराओ गिद्धो। से आरियाणं गुणाणं सतंसे, जे लावए ता असणादिहेतुं ॥ 24 ॥ 401. कुलाई जे धावति सादुगाई0 वृत्तम् । एवंविधाई कुलाई पुव्वसंथुताई पच्छासंधुताणि वा जो गच्छति, सादुगाई स्वादनीयं स्वादु, स्वादु ददातीति स्वादुदानि, स्वदन्ति वा स्वादुकानि । अक्खाइयाओ अक्खाति धम्मकधाओ 1पसू हणं खं 1 ॥ 2 कुलाई जे धावति साउगाई, अहाऽऽहुखं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 3 कुलाति जे धावति सातुगाई, आधाति धम्म उदराणुगिद्धे । अहाऽऽहु से आयरियाण सतसे, जे लावतेज्जा असणस्स हेर्ड ॥ खं 1 खं 2 pu 1 pu 20 dii0|| // 195 // For Private Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ vA, जाहिं वा कहाहिं रजते, उदराओ गिद्धो पुन्नो, अधवा औदरप्रेधिना आख्या ण वट्टै कातुं, इतरधा तु करेज वि कुले जाणित्ता । से आरियाणं गुणाणं सतंसे, आरिया चरित्तारिया तेसि सहस्सभाए सो वट्टति सहस्सगुणपरिहीणो । ततो य * हेट्टतरेण जे लावए "लप व्यक्तायां वाचि" लपतीति ब्रवीति, जो वि ताव असणादिहेतुं अण्णण केणै लवावेति 'अहं एरिसो तारिसो वा सो वि आयरियाण सहस्सभागे [ग] वट्टै, किमंग पुण जो सयमेव लवै ? / एवं वत्थ-पत्त-पूयाहेतुमवि ॥ 24 ॥ किश्च 402. णिक्खंददीणे परभोयणट्ठी, मुहमंगलिओदरियं प्गिद्धे। णीयारगिद्धेह महावराहे, अदूरते वेसति घातमेव ॥ 25 ॥ 402. णिक्खंददीणे परभोयणट्ठी0 वृत्तम् । जो अप्पं वा बहुं वा उवधिं च छड्डित्ता णिक्खंतोऽसौ शीलमास्थितः रूक्षान्न-पानतर्जितः अलाभगपरीसहेण वा दीनतां प्राप्य जिभिदियवसट्टो पंचविधस्स आजीवस्स अन्यतमेन आहारमुत्पादयति, सर्वोऽपि हि महेच्छः परप्रणयी दीनो भवति । उक्तं हि कण्ठविस्वरता दैन्यं मुखे वैवर्ण्य-वेपथुः । यान्येव म्रियमाणस्य तानि लिङ्गानि याचतः ॥ 1 ॥ / 1 णिक्खम्मदीणे परभोयणम्मि, मुहमंगलिओदरियाणुगिद्धे । णीवारगिद्धे व महावराहे, अदूरते वेहति घंतमेव ॥ खं 1 खं 2 पु 1 पु 2 vR0 दी । ओदरियं पगिद्धे vR0 दी । भोयणसि खं 1 / घातमेव pu 1 pu 2 ॥ Jain Educati o nal For Private Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ पढमो णज्जुत्तिबुण्णिजयं सुयक्खंधो रायगडंग सुत्तं । 196 ॥ | 7 कुसीलपरिभासियज्झयणं आतुट्टणाहेतुं च मुहमंगलियाओ करेति मङ्खवत्-एरिसो वा तुम दसदिसिप्पगासो, तचणिगो वा जधा कंपेति । उदरे हितं औदरिकम्, अन्न-पानमित्यर्थः भृशं गृद्धः प्र्गृद्ध्ः। णीयारगिद्धेह महावराहे, णीयारो णाम कणकुण्डकः मुग्ग-मासोदणाण, निकीर्यत इति नीकारः । वरादाहन्तीति वराहः, वरा भूमी, स उद्वृत्तविषाणोऽपि भूत्वा अन्यान् पुरतोऽपि हन्यमानान् दृष्ट्वा तत्र नीकारे गृद्धो न पश्यति, ततः क्वचिदेव प्रकृते वा, अदरते वा अचिरात् कालस्य प्राप्तजरो वा एषति घातमेव, मरणमित्यर्थः । अधवा निकारो नाम संस्यानि रालक-मुद्ग-माषादीनि, स आरण्यवराहः तेषु प्रगृह्य(? ख्य )माण औपगेषु पतति । कर्षकेभ्य अदूरए एसति घातमेव, एवमसौ कुशील आहारगृद्धः असंयममरणमासाद्य गरग-तिरिक्खजोणीओ पाविऊण अदूरमेसति घातमेव ॥ 25 ॥ स एवं कुशील: 403. अण्णस्स पाणस्सिधलोइयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलतं च, णिस्साए होति जधा पलाए ॥ 26 ॥ 403. अण्णस्स पाणस्सिधलोइयस्स0 वृत्तम् । इहलौकिकानि हि अन्न-पानानि, न मोक्खाय, तेषामैहिकानामन्न। पानानां हेतुरिति वाक्यशेषः । अनुप्रियाणि भाषते-एस दारिगा कीस ण दिज्जइ ? गोणे किं ण दम्मै ? एवमादि । वणीमगत्तणं च करेति सेवमान इति वायाए सेवति आगमण-गमणादीहि य । स एवंविधं पासत्थयं चेव कुसीलतंच, चशब्दात् ओसण्णतं संसत्ततं च, प्राप्येति वाक्यशेषः । केवलं लिङ्गावशेषः चारित्रगुणवञ्चितः णिस्सारए होति जधा 1 तुम सदसि प पु ॥ 2 यस्यानि रालकरालक चूसप्र0 ॥ 3देग्लोययस्स खं 1 ॥ 4रते खं 2 पु 1 ॥ 5 पुलाते खं 2 pu1॥ ॥ 196 // www.jalnelibrary.org Page #394 -------------------------------------------------------------------------- ________________ पुलाए, जधा घण्णं कीडएहिं णिप्फोलितं णिस्सारं भवति, केवलं तुषमात्रावशेषम्, एवमसौ चारित्रगुणनिस्सारः पुलाकधान्यवद् इहैव बहूणं समणाणं समणीणं हीलणिज्जे, परलोगे य आगच्छति हत्थच्छिदणादीणि ॥ 26 ॥ उक्ताः कुशीलाः । तत्प्रतिपक्षभूतं मूलोत्तरगुणेषु आयतत्वं सौशील्यं प्रतिपाद्यते । तत्रोत्तरगुणानधिकृत्याप दिश्यते-- 404. aNNAtapiMDeNa'dhiyAsaeja, ण पूयणं तवसा आवहूज्जा । अण्णे य पाणे य अणाणुगिद्धे, सव्वेसु कामेसु णियत्तज्जा ॥ 27 ॥ 404. aNNAtapiMDeNa'dhiyAsaeja0 वृत्तम् । ण संथव-वणीमगादीहिं, अण्णातौंछं एसति, अधियासणा अलंभमाणे । पूर्ण तवसा आवहूजा, ण पूया-सक्कारणिमित्तं तपः कुर्यादिति । "णिव्वहेजा" वा, जो पूआ-सक्कारनिमित्तं तवं क तेण सो तवो णिव्वाहितो भवति, तम्हा णणिव्वद्देज्जा । स एवं अण्णे य पाणे य अणाणुगिद्धो, जो हि अण्णाय पिंड एसए सो णियमा अण्णे य पाणे य अणाणुगिद्धो, अथवा अनु पश्चाद्भाव इति ण पुव्वभुत्तेसु अण्ण-पाणेसु अणुज्झेज्ज । "एगग्गहणे गहणं" ति जधा रसेसु णियत्तति तहेव सव्वेसु कामेसु णियत्तिं कुर्यात्, सह-रूवादिसु असज्जमा ण रागं दोसं वा गच्छे । कधं ? - सद्देसु य भद्दय-पावसु सोतंगहणमुवगतेसु । तुट्ठेण व रुद्वेण व समणेण सदा ण होतव्यं ॥ 1 ॥ [ ज्ञाताधर्मकथाङ्ग अध्य0 17 sU0 135 gA0 16 पत्र 233 - 1 ] 1 हियासतेजा, णो पूयणं तवसा आवहेजा । सदेहिं रूवेहिं असजमाणे, सव्वेहिं कामेहिं विणीय गेहिं ॥ ख 1 खं 2 पु 1 पु 2 vR0 dI0 / णिव्वहेजा चूपा0 / वणीय खं 2 / गेही खं 1 ॥ 2 सोतविसयमुव ज्ञातासूत्रे पाठः ॥ XBXCXXXCXBXCXXXCXX Page #395 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं । 197 ॥ XCX-BY-BY XCXCXCX एवं सेसिंदिए वि ॥ 27 ॥ अधवा अपसत्थइच्छाकामेसु मदणकामेसु य यथैव इन्द्रियजयं करोति तद्देव 405. सव्वाणि संगाणि अतिच धीरो, सव्वाणि दुक्खाणि तितिक्खमाणे । अखिले अगिद्धे [ अणिएयचारी ], ण सिलोयकामी परिव्वज्जा ॥ 28 ॥ 405. सव्वाणि संगाणि अतिच्च धीरो0 वृत्तम् । सङ्गाः प्राणिवधादयः जाव मिच्छादंसणं ति, ताणि अतिच्छिऊण सव्वाई परीस होवसग्गदुक्खाई तितिक्खमाणे सहमाणे । अखिलो णाम अखिलेसु गुणेसु वर्त्तितव्यम्, अथवा ख यत्र किञ्चिदपि न प्रसूते ऊपरमित्यर्थः, नैवं खिलभूतेन भवितव्यम् यत्र कश्चिदपि गुणो न प्रसूते, गुणा णाणादी । अगृद्धे आहारादिसु । [.. --] ण सिलोयकामी परिव्वजा, श्लोको नाम श्लाघा, सव्वतो वएज्ज परिव्वज ॥ 28 ॥ स्यात् तदज्ञातपिण्डं किंनिमित्तमाहारयति ? उच्यते 406. भारस्स जाता मुणि भुंजमाणे, कंखेज्ज यो पावविवेग भिक्खू । दुक्खेण पुट्ठे धुतमातिएज, संगामसीसे अवरे दमेइ ॥ 29 ॥ 1 सव्वाई संगाई ऐच्च धीरे, सब्वाई दुक्खाई खं 1 खं 2 पु 1 पु 2 / वीरे खं 2 ॥ 2 अखिले अगिद्धे अणिएयचारी, अभयंकरे भिक्खू अणाविलप्पा खं 1 ख 2 पु 1 पु 2 vR0 dI0 / अखिले अगिद्धे ण सिलोयकामी, परिव्वज्जा भिक्खू अणाविलप्पा इत्यपि पाठश्चूर्णिकाराभिप्रायेण सम्भवेत् ॥ 3 जत्ता खं 2 पु 1 पु 2 ॥ 4 भुंजरजा, कंखेज पावस्स विवेग सं 1 खं 2 पु 1 dI0 ॥ 5 माइतेजा खं 2 पु 1 ॥ सीसे व परं दमेजा खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 6 EX-BY-8X8X पढमो सुयक्खंधो कुसिल परिभासीयज्झर्ण 7 ॥ 197 ॥ w.jainelibrary.org Page #396 -------------------------------------------------------------------------- ________________ 406. भारस्स जाता मुणि मुंजमाणे0 वृत्तम् । भारो नाम स्ण्य्म्भारो। जाताए ति संयमजातामाताणिमित्तं संजमभारवहणट्ठताए, "सो हु तवो कायव्वो जेण मणोदुक्कडं ण उप्प्जे|" [. कंखेज यो उद्यानक्रीडातुल्यं तपो मन्यमानः कंखेज यो पावविवेग भिक्खू, पावं नाम कम्म, विवेगो विनाश इत्यर्थः, सर्वविवेको मोक्षः, सेसो देसविवेगो । अधबा पापमिति शरीरम् , कृतघ्नत्वादशुचित्वाच्च । तद्विवेकमाकाबमाणः दुक्खेण पुढे धुतमातिएज, यदि पुनरसौ संयमं कुर्वाणः शारीर-मानसैः परीषहोपसर्ग-दुःखैरभिभूयते ततस्तैरभिभूतः धुतमादिएज, धुआं वैराग्यं चारित्रं उपशमो वा संजमो णाणादि वा, आदिएज त्ति तमादद्यात् , तेन तेषां जयं कुर्यादित्यर्थः, यथा भट्टारक एव, दमदन्तो । वा। संगामसीसे यथा दमितः शूरो योधः सङ्ग्रामशिरस्यपरान् दमयति, अभिहन्तीत्यर्थः, एवं अट्ठविहं कम्मं जिणित्ता । परीसहे अधियासेहि । / 29 ॥ किश्चान्यत् 407. अवि हम्ममाणे फलगावतट्ठी, समागम कंखति अंतकस्स । णिद्धय कम्मं ण पवंचुवेति, अक्खक्खए वा सगडं ति बेमि ॥ 30 ॥ ॥कुसील्प्रिभासिय्ण् सत्तममज्झयणं सम्मत्तं ॥ 7 ॥ 407. अवि हम्ममाणे फलगावतट्ठी. वृत्तम् । यद्यप्यसौ परीसहैहन्येत अर्जुनकवत् [अन्तकृत्सूत्रे वर्ग 6] / अथवा फलकवदवकृष्टः क्षारेणालिप्येत सिच्येत वा तथापि अप्रदुष्टः । "अणिहम्ममाणो" वा । समागम कंखति अंतगस्स सम्यग् आगमः समागमः, अन्तको नाम मोक्षः, अथवा अन्तं करोतीति अन्तकः । यथा 1 अणिहम्मदेग् चूपा0 ॥ 2 गायतट्ठी खं 1 खं 2 pu 1 pu 2 ॥ Jain Educa t ional Badjainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकृत् सर्वभूताना न पुसा वाम्लाच्नाः॥1॥ पढमो जुत्तिबुण्णिजयं पूयगडंग सुयक्खंधो स एवं निर्धय कर्म अन्तकं समासाद्य, निश्चितं निरवशेषं वा धूत्वा निर्धूय । किम् ? अष्टप्रकारं कर्म, नेति प्रतिषेधे भृश वञ्चं प्रवंचं जाति-जरा-मरण-दुःख-दौर्मनस्यादिनटवदनेकप्रकारः संसार eva prpnyckH। दृष्टान्तः-अक्खक्खए वा अश्नोतीत्यक्षः, अथवा न क्षयं यातीत्य्क्स्स्ः। जधा अक्खक्खए सगडं सम-विषमदुर्ग-प्रपातोद्यानादिषु न पुनः संखोभमेति भग्गं वा एवम् । स एवं निर्धूथ कर्म अचलं निर्वाणसुखं प्राप्य न पुनः संसारप्रपञ्चमाप्नोति ॥ 30 ॥ नयास्तथैव । / ॥ कुसीलपरिभाषितं सप्तममध्ययनं समाप्तम् ॥ 7 ॥ 7 कुसीलपरिभासियज्झयणं 198 ॥ ॥ 198 ॥ www.jalnelibrary.org Page #398 -------------------------------------------------------------------------- ________________ [अहमं वीरियल्झयणं] चोचोच्चोरे वीरियं ति अज्झयणं । तस्स चत्तारि अणुयोगद्दारा । अधियारो-तिविधवीरियं वियाणित्ता पंडियवीरिए जतितव्वं । तत्थ गाधा विरिए छकं दव्वे सञ्चित्ताऽचित्त मीसगं चेव । दुपद चतुप्पद अपदं एतं तिविधं तु सञ्चित्तं ॥ 1 ॥ 84 ॥ विरिए छक्कं0 गाधा । वीरियं णामादि छव्विधं । णाम-ठ्ठवणाओ ग्याओ। वतिरित्तं दव्ववीरितं सचित्तादि तिविधं । सचित्तं दव्ववीरियं तिविधं-दुपद 1 चतुप्पद 2 अपदं 3 / दुपदाण वीरियं-अरिहंत-चक्कवट्टि-बलदेव-वासुदेवाणं इत्थिरयणस्स य, एवमादीण वीरियं जं जस्स जारिसं सामत्थं 1 / चतुप्पदाणं तु अस्सरथण-हत्थिरयण-सीह-वग्य-वराह-सरभादीण, सरभो किल हस्तिनमपि वृक इव औरणकं उक्खिविऊण अ वज्झति, एवमादि यस्य यच्च चतुष्पदस्य बोद्धव्ये वा वोढव्ये वा सामर्थ्यम् 2 | अवदाणं-गोसीसचंदणस्स उण्हकाले डाहं णासेति, तथा कंबलरयणस्स सीयकाले सीतं उसिणकाले उण्हा 1पिखं 1 ॥ 2 अप्दानामित्य्र्थ्ः॥ 3 उण्हकाले vA0 mo0 ॥ यगर्ड 34 xo. . Page #399 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो सुत्तं 8 वीरियज्झयणं गज्जुत्ति- कणासेति, तधा चक्कवट्टिस्स गब्भगिहं सीते उण्हं उण्हे सीतं, एवं पुढवीमादीणं जस्स जारिसं वीरियं संजोइमाणं असंजोइमाणं, बुण्णिजयं असंजोइमाण य गदा-गदविसेसाण य 3 ॥ 1 ॥ 84 ॥ एयगडंग अच्चित्तं पुण विरियं आधारा-'ऽव्र्न्न्-फ्र्न्नादीसु। जध ओसघीण भणियं विरियं रसवीरिय विवाण्गे॥2॥85॥ 199 ॥ अच्चित्तं पुण विरियं0 गाधा। अञ्चित्तं दव्ववीरियं आधारादीणं स्नेह-भक्ष्य-भोज्यादीनाम् । उक्तं हि-"सैद्यः प्राणकर तोयं0" [ ] / आवरणाणं च वम्ममादि-गुडादीणं च । [पहरणाणं] चक्करयणमादीणं, अन्येषां च प्रास-शक्ति-कणकादीनाम् । किश्चान्यत्-जध ओसधीण भणियं विरियं रसवीरिय विवागे, तं विसल्लीकरणी पादलेवो मेधाकरणीओ य ओसधीओ । विसघातीणि य दव्वाणि गंध-आलेव-आस्वादमात्राञ्च विषं णासेन्ति, सरिसवमेत्ताओ वा गुलियाओ वा लोमुक्खणणामेत्ते खेत्ते विषं गदो वा अगदो वा भवति । अन्यद्रव्यमाहारितं मासेणापि किल क्षुधां न करोति, न च बलग्लानिर्भवति । किञ्च केषाश्चिद् द्रव्याणां संयोगेन बत्ती आलित्ता उदकेनापि दीप्यते । कस्मीरादिषु च काञ्जि, केनापि दीपको दीप्यते । योनिप्राभूतादिषु वा विभासितव्वं । खेत्तवीरियं देवकुव्वातीसु सर्वाण्येव द्रव्याणि वीर्यवन्ति भवन्तियस्य वा क्षेत्रं प्राप्य बलं भवति, यत्र वा क्षेत्रे वीर्य वर्ण्यते ॥ 2 ॥ 85 ॥ एस चेव अत्यो णित्तिगाहाए गहितो XXXXXXXXXXX । / 199 // 1 विवागो खं 2 पु 2 / विवागे खं 1 ॥ 2 आहारादीनामित्यर्थः ॥ 3"सद्यः प्राणकरा हृद्या घृतपूर्णाः" वृत्तौ ॥ Jain Educac ational Mainelibrary.org Page #400 -------------------------------------------------------------------------- ________________ * आवरणे केवयादी चक्कादीयं च पहरणे होति । खेत्तम्मि जम्मि खेत्ते काले जं जम्मि कालम्मि ॥ 3 ॥ 86 ॥ कालवीरियं सुसमसुसमादिसु, यस्य वा यत्र काले बलमुत्पद्यते । तद्यथा-- वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चाऽऽमलकरसो घृतं वसन्ते गुडो वसन्तस्यान्ते ॥ 1 ॥ ] / / 3 / / 86 / / [ भावे जीवस्स सवीरियस्स विरियम्मि लेद्धि णेगविहा । ओरस्सिंदिय-अज्झप्पिएसु बहुसो बहुविधीयं ॥ 4 ॥ 87 ॥ भावे जीवस्स सवीरियस्स 0 गाहा । भाववीरिअं जीवस्स सवीरियस्स लडीओ अणेगविधाओ । तं जधा - ओरस्सबलं [इंदियबलं] अज्झप्पबलं । उरसि भवं औरस्यम्, शारीरमित्यर्थः ॥ 4 ॥ ॥ 87 ॥ तं पुण अणेगविधं तं jadhAShare का आणापाणू संभव धेव संभव्वे । सोत्तादीणं सद्दादिसु विसएस गहणं च ॥ 5 ॥ 88 ॥ मण वयण काय गाधा । मणे ताव ओररसवीरियं जारिसं मणपोग्गलग्रहणसामत्थं वैरोसभसंघतणादीणं जारिसे पढमसंघतणे मणपोग्गले गेण्हति । तं पुण दुविधं संभवे य संभव्वे य । संभवे तित्थगरस्स अणुत्तरोववातियाणं च अतीव 1 कवचादी खं 2 पु 2 ॥ 2 laddha'Nega खं 1 ॥ 3 वै काए खं 1 पु 2 ॥ 4 तहाय संखं 2 पु 2 vR0 ॥ FOX X 6 (XOXXXX Page #401 -------------------------------------------------------------------------- ________________ पढमो ज्जुत्तिबुण्णिजुयं यगडंग सुयक्खंधो सुत्तं 8 वीरियज्झयणं |200 ॥ पडूणि मणोदव्वाणि । संभावणीयं तु यो हि यमर्थ पटुमतिना प्रोच्यमानं न शक्नोति साम्प्रतं परिणामयितुम् , सम्भाव्यते तु एष परिकम्ममाणं शक्ष्यत्यमुमथं परिणामयितुम् । तं जधा-तवे तणुत्तए दुब्बले, विण्णाण णाण इत्यादि सम्भाव्यम् । वायावीरियमवि दुविधं-संभवे य संभव्वे य । तत्थ संभवे य तित्थगरस्स जोअणनीहारिणी वाणी सव्वभासाणुगामिणी, पतत् सम्भवति वाचावीर्य तित्थकरे, येषां चान्येषां क्षीराश्रवादिवाग्विषयः, तथा हंस-कोकिलादीनां सम्भवति स्वरसेन माधुर्यवीर्यम् । सम्भाव्ये तु सम्भाव्यते श्यामा स्त्री गाइतव्वे । तं जहा-"सामा गायति मधुरं काली गायति खरं च रुक्खं c|" [अनुयो0 sU0 128 gA0 31 पत्रं 132] एवमादि । तथा सम्भावयाम एनं श्रावकदारकं अकृतमुखमप्यक्षरेषु यथावदभिलप्तव्येषु । तथा सम्भावयामः शुक-मदनशलाका मानुषवक्तव्ये, न त्वेवं भासे सम्भाव्यते । कायवीरियं णाम औरस्यं यद् यस्य बलम् , तदपि द्विविधम्-सम्भवे सम्भाव्ये च । सम्भवे यथा चक्रवर्ति-बलदेव-वासुदेवाणं यद् बाहुबलादि कायबलम्, जधा कोडिसिला तिविठ्ठणा उक्खित्ता । अधवा "सोलस रायसहस्सा0 एवं जाव-अपरिमितबला जिणवरिंदा । " [Ava0 ni0 gA0 71-75] / संभव्वे तु सम्भाव्यते तीर्थकरा लोकं अलोके प्रक्षेनुम् , तथा मेरुं दण्डमिव गृहीत्वा छत्रवद् धर्तुम् । तधापभु अण्णतरो इंदो जंबूदीवं तु वामहत्थेण । छत्तं जधा धरेजा अयत्ततो मंदरं घेत्तुम् ॥ 1 ॥ [देवेन्द्रस्तवप्रकीर्णके gA0 64] 1 अत्र भासशब्देन काक इत्यर्थः सम्भाव्यते ॥ ॥ 20 ॥ Jain Educat jainelibrary.org. Page #402 -------------------------------------------------------------------------- ________________ तथा सम्भाव्यतेऽयं दारकः परिवर्द्धमानः शिलामेनामुद्धर्तुम् , अनेन मल्लेन सह योद्धमित्यादि । इंदियबलं पंचविधं सोइंदियादि, एकेक सम्भवे सम्भाव्ये च । सम्भवे यथा श्रोत्रस्य बारस जोयणाणि विसओ, एवं सेसाण वि जस्स जो विसयो । सम्भाव्येऽपि यस्यानुपहतमिन्द्रियं श्रान्तस्य वा पिपासितस्य वा परिग्लानस्य वा साम्प्रतमग्रहणसमर्थ यथोद्दिष्टानामुपद्रवाणां उपशमे सम्भाव्यते विषयग्रहणायेति ॥ 5 ॥ 88 ॥ उक्तमिन्द्रियवीर्यम् । इदानीं आध्यात्मिकम् । तमणेगविधं उज्जम धिति धीरत्तं सोडीरत्तं खमा य गंभीरं । उवओग-जोग-तव-संजमादियं होति अज्झप्पं ॥ 6 ॥ 89 ॥ उज्जम धिति घीरतं. गाधा । उज्जम त्ति णाण-तवादीसु उज्जमति । तं दुविधं-सम्भवे सम्भाव्ये च । कश्चित् तदुद्यमाय । एवं सर्वत्र यथा सम्भवे सम्भाव्ये च योजयितव्यम् । घितिमिति संयमे धृतिः । धीरत्तं णाम परीसहोवसग्गाणं [जये] / सोडीरो णाम त्यागसम्पन्नः अविसादिता । अहवा सोडीरत्तं ज्ञाने अधीतव्ये तथैव वा कर्तव्ये न पराभियोग इब करोति, हर्षायमाणः 'अवश्यं मया एतत् कर्त्तव्यम्' न विषीदति वलयति वा । क्षमावीय आक्रुश्यमानोऽपि न क्षुभ्यति । गंमीरो नाम न परीषहैः क्षुभ्यते, दातुं वा कातुं वा णो उत्तुणो भवति । उक्तं च छुल्लुच्छुलेति जं होति ऊणयं रित्तयं कणकणेइ । भरियाई ण खुब्भंती सुपुरिसविण्णाणभंडाई ॥ 1 ॥ उवयोगः सागार-अणागारुवयोगवीरियं । सागारोवयोगवीरियं अट्ठविध-पंच ज्ञानानि त्रीण्यज्ञानानि । अणागारो1 असम्भाष्ये चूसप्र. ॥ 2 विसेसो, एवं चूस्प्र्0॥ 3 अज्झप्पे खं 2 पु 2 ॥ 4 गारयोग' चूसप्र* ॥ For Private Personal Use Only Wjainelibrary.org Page #403 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो सर्च all8 वीरिय ज्झयणं ॥ 201 ॥ वयोगवीरियं चतुव्विधं, येन स्खे स्खे विषये उपयुक्तः यो यमर्थ जानीते द्रष्टव्यं च पश्यति । एक्केवरस मत्युपयोगादेः चतुर्विधो भेदो दव्वादि । एवं उवयोगवीरिए जाणति । जोगवीरियं तिविध-मणझप्पवीरियं अकुशलमणणिरोधो वा कुशलमणउदीरणं वा मणस्स वा एगत्तीभावकरणं, मणवीरिएण य णियंठसंयता वडूमाण-अवट्ठितपरिणामगा य भवंति 1 / वैवीरिए भासमाणो अपुणरुत्तं निरवशब्दं च भाषते वागध्यात्मोपयुक्तः 2 / काये वीर्य सुसमाहित-पसन्नवं-सुसाहरितपादः कूर्मवदवतिष्ठते ऽकधं निश्चलोऽहं स्याम् ?' इत्यध्यवसितः । उक्तं हि-"काए वि हु अज्झप्पं ते." 3 [Ava0 ni0 gA0 1470 पत्र 773 ] / तपोवीर्य द्वादशप्रकारं तपस्तद्ध्यवसितः करोति । एवं सप्तदशविधे संयमेऽपि एकत्वाध्यवसितस्य संयमवीर्यं भवति-कथमहमतिचारं न प्राप्नुयामिति । एवमादि अध्यात्मवीर्यम् । एवमादि भाववीयं वीरियपुव्वे वणिज्जति विकल्पशः । उक्तं च सब्बणदीणं जा होज वालुगा गणणमागता संती । तत्तो बहुत्तराओ अत्थो एकरस पुवस्स ॥ 1 ॥ सव्वसमुद्दाण जलं जति पत्थमितं हवेज संकलणं । तत्तो बहुगतराओ अत्थो एगस्स पुव्वस्स ॥ 2 ॥ [ ] ॥ 6 // 89 // सव्वं पि' तयं तिविधं बालं तधा पंडितं च मिसितं c॥ अधवा वि होति दुविधं अगार अणगारियं चेव ॥ 7 ॥ 9 ॥ 1पि पतं ति खं 1 0 / पि य तं तिदेग् खं 2 पु 2 ॥ 2पंडिय बालविरियं च मीसं च खं 1ख 2 पु 2 vR0॥ 3 रमण खं 1 ॥ ॥ 201 ॥ Jain Education national For Private Personal Use Only wow.jainelibrary.org Page #404 -------------------------------------------------------------------------- ________________ सव्वं पि तयं तिविधं बालं तधा पंडितं च मिसितं च [गाधा] / अधवा दुविधं, taM0-अगारवीरियं अणगारवीरियं च । तत्थ पंडितवीरियं अणगाराणं । अगाराणं तु दुविधं-बालं च बालपंडितं चेति । तत्थ पंडितवीरियं पि सादीयं सपज्जवसितं च । बालवीरियं जधा असंजतस्स तिविधोविट्ठणा, तंजधा-अणादीयं अपज्जवसितं 1 अणाईयं सपज्जवसिय 2 सादीयं सपज्जवसियं 3, णो चेव णं सादीयं अपज्जवसितं । अधवा सव्वं तु वीरियं तिविधं-खइयं 1 उवसमियं 2 खायोवसमियं 3 ति । खइयं खीणकसायाणं 1 उपसमियं उवसंतकसायाणं 2 सेसाणं तु खयोवसमियं 3 ॥ 7 ॥ 9 ॥ जत्थ सुत्तं "सत्थमेगे सुसिक्खंति" [सूत्रगा0 411] तत्थ णिजृत्तिगाधा सत्थं तु असियगादी विज्जा मंते य देवकम्मकतं । पत्थिव वारुण अग्गेय वाउ तह मीसगं चेव ॥ 8 ॥ 91 ॥ ॥वीरिय्ण् सम्मत्तं ॥ 8 ॥ सत्थं तु असियगादि0 गाधा । सत्थं विद्याकृतं मत्रकृतं च । तत्थ विजा इत्थी, मंतो पुरिसो। अधवा विज्जा ससाधणा, मंतो असाधणो । एकेक पंचविधं-पार्थिवं वारुणं आग्नेयं वायव्यं मिश्रमिति । तत्थ मिस्सं जं दिह तिण्ह वा देवताणं, अधवा विजाए मंतेण य, एताणि अधिदेवगाणि ॥ 8 ॥ 91 ॥ FoXXXXOXOXOXOXOXXX 1 सत्थं असिमादीयं विजा खं 2 पु 2 / सत्थं असियाईयं विजा खं 1 ॥ 2 णमग्गे खं 1 ॥ 3 वायु << 1 पु 2 ॥ 4 द्वयोः तिसृणां वा॥ . Page #405 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिबुण्णिजुयं पूयगडंगसुत् 8 वीरियज्झयणं । 202 ॥ गतो न्नाम्न्निप्फ्न्न्न्नो। सुत्ताणुगमे सुत्तमुच्चारेतव्वं । तं चिमं सुत्तं 408. दुहा वेतं समक्खातं वीरियं ति पचति । किण्णु वीरस्से वीरितं ? केण वीरो त्ति वुच्ति?॥1॥ 408. दुहा वेतं समक्खातं0 सिलोगो । दुधा वि एतं द्विप्रकारं द्विभेदं बालं पंडितं च । चः पूरणे । एतदिति यदभिप्रेतम् , यद्वा इहाध्याये अधिकृतं वक्ष्यमाणम् , जं वा णिक्खेवणिजुत्तीवुत्तं । सम्यग् आख्यातं समाख्यातं तित्थगरेहि गणधरेहिं च । विराजते येन तं वीरियं, विकमो वा वीरियं । पकरिसेण वुच्चै पवुच्चै, भृशं साध्वादितो वा वुच्चति । किण्णु [वीरस्स वीरितं केण वीरो ति वुचति, किमिति परिप्रश्ने, नु वितर्के, वीर्यमस्यास्तीति वीरः, किं तद् वीरस्स वीर्यम् ? केण वा वीरे त्ति बुञ्चति, केण वा कारणेण वीर इत्यभिधीयते ? ॥ 1 ॥ पृच्छा ग्ता। वाकरणं तु-'किं वीरियं ?' जं पुच्छितं तदिदमपदिश्यते-- 409. कम्ममेवं परिणाय अकम्मं वा वि सुब्व्ता। एतेहिं दोहिं ठाणेहिं जैम्मि दिस्संति मैच्चिया ॥ 2 ॥ ॥ 202 // 1 सुयक्खायं खं 1 खं 2 पु 1 पु 20 दी.॥ 2 स्स वीरत्तं खं 1 ख 2 vR0 दी.॥ 3 कहं चेयं पवुच्चति ? खं 2 pu1पु 2 / कहं चेव पमुचई ? << 1 ॥ 4 मेगे पवेदेति अदेग् खं 2 पु 1 पु 2 vR0 दी । 'मेते पवेदेति खं 1 / 'मेव पभासंति चूपा0॥ 5जेहिं खं 1 खं 2 पु 1 पु 20 dii0॥ 6दीसंति खं 1 ॥ 7मच्चिता खं 1 kha 21 ॥ Jain Educa t ional . Page #406 -------------------------------------------------------------------------- ________________ 409. kammameva परिण्णाय0 सिलोगो । क्रिया कर्मेल्यनर्थान्तरम् । क्रिया हि वीर्यम् , एवं परिणाए एवं परिजानीहि । तस्सेगट्ठिया-उठाणं ति वा कम्मं ति वा बलं ति वा वीरियं ति वा एगटुं । पठ्यते च-"कम्ममेव पभासंति" एवं प्रभाषन्ति कर्मवीर्यम् । अधवा यदिदमष्टप्रकारं कर्म तद्धि औदयिकभावनिष्पन्नं कर्मेत्यपदिश्यते, औदयिकोऽपि च भावः कर्मोदयनिष्पन्न एव बालवीरियं वुच्चति । बितियं-अकम्मं वा वि सुबता, अकर्मवीर्य तत् , तद्धि कर्मक्षयनिष्पन्नम् , न वा कर्म बध्यते, न वा कर्मणि हेतुभूतं भवति । सुव्रताः तीर्थकराः प्रभाषन्त इति वर्त्तते, परिजानन्त इति वर्तते । तत्तु पण्डितवीर्यमित्यपदिश्यते । एते एव द्वे स्थाने, taM0-कम्मवीरियं च अकम्मवीरियं च । तत्र प्रमादात् कर्म बध्यते अप्रमादान्न बैध्यते । अथवा द्वाविति बालं पण्डितं च । बालं असंजताणं पंडितं संजयाणं । तत्र तावद् बालवौरियं अपदिश्यते । अधवा जम्मि दिस्संति वट्टमाणा मच्चिया मणुस्सा ॥ 2 ॥ तत् कथम् ?, उच्यते-- 410. पमादं कम्ममाहंसु अप्पमादं त्दाऽव्र्ण्। तब्भावदेसओ वा वि बालं पंडितमेव वा ॥ 3 ॥ 410. पमादं कम्ममाहंसु0 सिलोगो । 'प्रमादात् कर्म भवति' एवं वक्तव्ये "कारणे कार्योपचारात्" प्रमादः कर्मेत्युच्यते, स च प्रमादः [............" ................] तदिहावि संभवे आदिशे पंडितं सादि सपज्जवसितं । बालं तिविधं-अणादिअपज्जवसितं अभवियाणं, अणादिसपज्जवसितं भवियाणं, सादिसपज्जवसितं सम्मदिट्ठीणं ॥ 3 ॥ 1-2 बाध्यते cuuspr0॥ S inelibrary.org Page #407 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं एयगडंग पढमो. सुयक्खंधो 8 वीरियज्झयणं ॥ 203 ॥ जंतं बालं तं कधं होजा? उच्यते411. अत्थमेगे सुसिक्खंति अतिवाताय पाणिणं । केइ मंते अधिज्जति पाण-भूतविहेडिणो ॥ 4 ॥ 411. अत्थमेगे सुसिक्खंति0 सिलोगो । अस्त्रमिति धनुरुपदिश्यते, धनुःशिक्षामित्यर्थः, आलीढस्थानविशेषतः, एगे असंजता, न सर्वे, अधवा सर्वे कारणा अस्त्रशास्त्राण्यधीयते, हंभीमासुरुक्खं कोडल्लगं धर्मपढका वैद्यकं बावत्तरिं वा कलाओ सुहु सिक्खंति । अशुभेनाध्यवसायेन अतिवाताय पाणिणं ति एवं पुरुषस्य शिरश्छेत्तव्यम्, एवं चार्थी प्रत्यर्थी वा दण्डयितव्यः, नेत्रागा(? का)रादिभिश्च कारी अकारी च ज्ञातव्यः, अमुकापराधे चायं दण्डो हस्तच्छेद-मारणेत्यादि । | किश्च केइ मंते अधिजंति, अनमंते आभिचारुके अथर्वणे हृदयोण्डिकादीनि च अश्वमेधं सर्वमेव पुरुषमेधादि च मनानधीयते । भृतमत्रो धातुवादः बिलवादादि । बहूणं पाणाणं भूताणं विहेडणं, विबाधन इत्यर्थः । उक्तं च षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥ 1 ॥ ॥ 203 // 1 सत्थमेगे तु सिख 2 पु 1 पु 2 दी । सत्थमेगे सुसि खं 1 vR0, नि. gA0 91 चूर्ण्यवतरणे ॥2देग्वादाय् खं 2 pu1॥ 3 page मंते खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 4 नेत्रारागादि चूसप्र0 ॥ Jain Educal L lational SORIMjainelibrary.org Page #408 -------------------------------------------------------------------------- ________________ te tu ashubhaadhyvsitaaH||4|| किश्च 412. माइणो कटु मायाओ कामभोगे समाहरे । हंता छेत्ता पंकत्तित्ता आतसाताणुगामिणो ॥ 5 ॥ 412. माणओ काहु (माइणो ka1) मायाओ0 सिलोगो । तेण चाणक्क-कोडिल्लं ईसत्थादी मायाओ अधिजंति जधा परो वचेतव्यो । तहा वाणियगादिणो य उकंचण-वंचणादीहिं अत्थं समजिणंति । लोभो तत्थेव ओतरेति, माणो वि । एवं मायिणो मायाहिं अत्थं उवजिणंति, यथेष्टानि सावद्यकार्याणि साधयन्ति, तत एषां कर्मबन्धो भवति । कामभोगान् समाहरे, कारणे कार्यवदुपचारः, अर्थ एव कामभोगाः तान् समाहरन्तीति । पठ्यते च-"आरंभाय तिउदृह आरम्भात् त्रिभिः काय-वाग्-मनोभिः आउट्टतीति तिउद्धृति, बहवे जीवे एगिदियादि जाव पंचेंदिय त्ति बंधति य एवमादि आरभते पापम् । [हंता गामादि, छेत्ता मियपुंछादि, पकत्तिया हत्थिदंतादि हत्थादि वा । आतसाता0] ॥ 5 ॥ तं तु 413. मणसा वयसा चेव कायसा चेव अण्त्सो। आरतो परतो वा वि दुहा वि य असंजता ॥ 6 ॥ 1कामभोगे समारमे पु 2 vR0 दी । कामभोगे समाहरे खं 1 ख 2 पु 1 / आरंभाय तिउट्टै चूपा0 बृपा0॥ 2 पगभित्ता खं 2 pu1॥ 3 चतुरस्रकोष्ठकान्तर्गतोऽयं प्रकृतसूत्रश्लोकसत्कश्चर्णिग्रन्थसन्दर्भो लेखकप्रमादादिकारणादनन्तरसूत्रलोकचूणौ~ प्रविष्टो वर्त्तते । मया त्वेषोऽत्र यथास्थानं चतुरस्रकोष्ठकान्तः स्थापितोऽस्ति । दृश्यता पत्रं 204-2 टिप्पणी 2 ॥ . Page #409 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्वं 8 वीरियज्झयणं । 204 ॥ 413. मणसा वयसा चेव सिलोगो । मणसा वयसा कायसा, गवएण भेदेणं जीवे हणंतो बंधतो उव्सेंतो आण। वेंतो कुमुतो अर्थोपार्जनपरो निर्दयः । अधवा [ ?? हंता गामादि, छेत्ता मियपृच्छादि, पत्तिया हत्थिदंतादि हत्यादि वा, आतसाता0 / ??] मणसा "कैया वच्चै सत्थो0" गाधा, कायेण किलिस्संतो, पढमं मणसा, पच्छा वायाए, अंतकाले काएण । आरतो सयं, परतो अण्णेण, दुहा वि ॥ 6 ॥ स एवम् 414. वेराणि कुव्वती वेरी ततो वेरेहिं रज्जति । पापोपका य आरंभा दुक्खफासा य अण्त्सो॥7॥ 414. वेराणि कुव्वती वेरी.सिलोगो। स वैराणि कुरुते वैरी। ततो अण्णे मारेति, अण्णे बंधति, अण्णे दंडेत्ति, | अण्णे णिव्विसए आणवेत्ति, चोर-पारदारिय-सूय-चोपगादिबहुजणं वेरियं करेति । जेसु वा त्थाणेसु रजति सज्जति गिज्झति अज्झोववज्जति । पठ्यते च-"जेहिं वेरोहिं कच्चति" ततस्ते वैरिणः इहभवे चेव करकयादीहिं कच्चंति, छिद्यन्त इत्यर्थः । जाणि वा करेति ताणि से अधिअतराणि पडिकरेंति, रामवत् , जधा रामेण खत्तिया उच्छादिता॥ अपकारसमेन कर्मणा, न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरु वैरयातनां, द्विषतां जातमशेषमुद्धरे ॥ 1 ॥ X ॥ 204 // 1 नवकेन भेदेन ॥ 2[?? ?? ] एतचिहान्तर्गतोऽयं पञ्चमसूत्रश्लोकसत्कथूर्णिग्रन्थसन्दर्भः लेखकप्रमादादत्रागतोऽस्ति, अतोऽयं चूर्णिग्रन्थसन्दभाऽनन्तरातिक्रान्तश्लोकचूर्णी यथास्थानं चतुरस्रकोष्टकान्तनिवेशितोऽस्तीति ॥ 3 वेरातिं खं 1 / वेराई खं 2 / वेराई पु 1 पु 2 ॥ 4 जेहिं वेरेहि कच्चति चूपा0 ॥ 5 वरत्थाणेसु रजति सज्जसज्जति चूसप्र0 ॥ Jain Educa t ional djainelibrary.org Page #410 -------------------------------------------------------------------------- ________________ subhommeNAvi tisattakhutto णिबंभणा पुधवी क्ता। पापोपका य आरम्भाः, पापार्हाः पापोपगा: पापयोग्याः, पापानि वा उपगच्छन्त्यारम्भिणः, आरम्भा हिंसादयः, दुःखस्पर्शा दुहावहाः, दुःखोदयकरा इत्यर्थः, अन्ते इति अन्तशः मृतस्य नरकादिषु । "पावाणं खलु भो! कडाणं कम्माणं दुच्चिण्णाणं जाव वेदैत्ता मोक्खो, णत्थि अवेदैत्ता, तवसा वा झोसइत्ता" [ दशवै0 ma011 स्थान 18] | अष्टानामपि प्रकृतीनां यो यादृशोऽनुभावः स तथा फलति ॥ 7 ॥ किश्च 415. संपरागं निगच्छति अत्ता दुक्क्द्द्कारिन्नो। राग-दोसस्सिता बाला पावं कुव्वंति ते बहुं ॥ 8 ॥ 415. संपरागं [णिगच्छंति0 सिलोगो|] तासु तासु गतिषु संपराणिज्जतीति संपरागः संसारः । अथवा पर इत्यनाभिमुख्येन बध्यमानमेव वेद्यते, निगच्छंति प्राप्नुवन्ति । आर्ता नाम विषय-कषायार्ताः । दुक्कडकारिणो दुक्कडाणि हिंसादीणि पावाणि कुर्वन्तीति दुक्कडकारिणः । किंनिमित्तम् ? राग-दोसस्सिता बाला बालवीर्याः, स एव प्रकृतिः TU, बहुं किर कालं ठिती मोहणीयस्स विभासा । ततस्तैः पापैः कर्मभिः साम्परायिकैः सम्परायमेव णियच्छंति, संसारमित्यर्थः, तत्र च नरकादिषु दुःखान्यनुभवन्ति ॥ 8 ॥ 416. एतं सकम्मविरियं यालाणं तु पवेदितं । एत्तो अकम्मविरियं पंडिताणं सुणेह मे ॥ 9 ॥ 1 अत्तदुक्कडकारिणो खं 2 पु 1 पु 2 vR0 दी । "आत्मदुष्कृतकारिणः" इति वृत्तिः ॥ 2"नियच्छन्ति बन्नन्ति" इति वृत्तौ ॥ 36 इति चतुःसहयाद्योतकोऽक्षराकः । प्रकृतिः स्थितिः रसोऽनुभागश्चेत्यर्थः ॥ इयगड PRILainelibrary.org Page #411 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्तं 8 वीरिय ॥ 205 ॥ ज्झयणं 416. एतं सकम्मवीरियं0 सिलोगो। सकर्मवीरियं ति वा बालवीरियं ति वा एगटुं । इदानीं अकम्मवीरियं ति । वा पंडितवीरियं ति वा एगढ ति ॥ 9 ॥ केरिसो पुण पंडितो ? उच्यते 417. दविए बंधणुम्मुक्के सवतो छिन्न्न्न्ब्ण्ध्न्ने। पेणोल्ल पावगं कम्मं सल्लं कंतेति अण्त्सो॥10॥ 417. दविए बंधणुम्मुक्के. सिलोगो । राग-दोसविमुक्को दविओ, वीतराग इत्यर्थः, अथवा वीतराग इव वीतरागः, बन्धनेभ्यो मुंक्तकल्पः पण्डितवीर्यावरणेभ्यः । सव्वसो छिन्नबंधणे त्ति सिद्धः, तेन नाधिकारः । ये पुनः प्रमादादयो हिंसादयः रागादयो वा तेषु कार्यवदुपचारादुच्यते-सव्वतो छिण्णबंधणे, न तेषु वर्तत इत्यर्थः । कसायाप्पमत्तो वा स अकर्मवीरः, एवं चेव अकम्मवीरियं वुच्चति । कधं अकम्मवीरियं ?, यतस्तेन कर्म न बध्यते, न च तत् कर्मोदयनिष्पन्नम् , येन कर्मक्षयं करोति तेन अकर्मवीर्यवान् । पणोल्ल पावगं कम्मं, प्रमादादीन् पापकर्माश्रवान् तान् प्रणुद्य सल्लं कन्तेति अंतसो, भावकम्मसल्लं अट्ठप्पगारं, तत् कुन्तति छिनत्तीत्यर्थः, अन्तसो त्ति यावदन्तोऽस्य, निरवशेषमित्यर्थः ॥ 10 ॥ केन कृन्तति ? किं वाऽऽदाय कुन्तति ? इति, उच्यते-धम्ममादाय । कीदृशं धर्मम् ? 418. णेयाउअं सुअक्खातं उपादाय स्मीह्ते। भुजो भुज्जो दुहावासं असुभत्तं तधा तथा ॥ 11 ॥ 1दविते खं 2 पु 1 ॥ 2 पणोल्ले खं 1 ख 2 पु 1 pu2॥ 3 कत्तति अंतसो खं 1 / कंतै अप्पणो पु 2 वृपा0॥ 4 मुक्तकेभ्यः पण्डि चूस्प्र्0॥ 5 अप्पणो, भाव चूस्प्र्0॥ 6 कर्म चूस्प्र्0॥ 7णेताउयं खं 1 ॥ / 205 ॥ Jain Educa t ional PRjainelibrary.org. Page #412 -------------------------------------------------------------------------- ________________ 418. णेयाउअं सुअक्खायं0 सिलोगो । नयनशीलो नैयायिकः । कुत्र नयति ?, मोक्षम् । सुष्टु आख्यातः सुअक्खातः । उपादायेति गृहीत्वा । सम्यग ईहते समीहते ध्यानेन । किं ध्यायते ?, धम्मं सुकं च । तदालंबणाणि तु भुजो भुञ्जो दुहावासं, भूयो भूय इति वीप्सार्थः, अतीता-'नागतानि अणंताई भवग्गहणाई, सकम्मवीरियदोसेण भूयो भूयो गरगादिसंसारे णाणाविधदुक्खवासे सारीरादीणि दुक्खाणि भुजो भुज्जो पावति । अशुभभावः असुभत्तं, तधा तधा तेन तेन प्रकारेण, यथा यथा कर्म तथा तथाऽशुभं फलति । अथवा अशुभमिति अशुभभावना गृहीता, यथा "शुभं किं नु कडेवरे0" [ ] / एवमनित्याद्या अपि द्वादश भावना गृहीताः ॥ 11 ॥ तत्रानित्यभावना410. ठाणी विविधठाणाणि चैस्संति ण स्ण्सो। अणितिए इमे वासे णातीहि य सुहीहि य ॥ 12 ॥ 419. ठाणी विविधठाणाणि. सिलोगो । स्थानान्येषां सन्तीति स्थानिनः । देवलोके तावदिन्द्र-सामानिकत्रायस्त्रिंशाद्याः । मनुष्येष्वपि चक्रवर्ति-बलदेव-वासुदेव-मण्डलिक-महामण्डलिकादि । तिर्यक्ष्वपि यानीष्टानि, विविधानीति उत्तम-मध्यमा-'धमानि । तेभ्यः स्थानेभ्यः सर्वस्थानिनः चैस्संति, नास्त्यत्र संशयः । उक्तं हि 1 अणितिए य संवासे vR0 dI0 / अणीतिते अयं वासे खं 1 / अणीयए अयं वासे पु 1 पु 2 / अणियए य संवासे खं 2 ॥ 2णायएहिं सुखं 1 पु 2 / नाततेहिं सुखं 2 ॥ Page #413 -------------------------------------------------------------------------- ________________ अशाश्वतानि स्थानानि सर्वाणि दिवि चेह च । देवा-'सुर-मनुष्याणां ऋद्धयश्च सुखानि च ॥ 1 ॥ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्वं 8 वीरियज्झयणं ॥ 206 ॥ किञ्च-अणितिए इमे वासे, जीवतोऽपि हि अनित्यः संवासो भवति, कैः ?, ज्ञातिभिः, ज्ञातयो नाम माता-पितृसम्बन्धाः, सुहृदः शेषा मित्रादयः ॥ 12 ॥ 420. एवमादाय मेधावी अप्पणा 'गिद्धिमुद्ध्रे। आयरियं उवसंपज्जे सैबे धम्मा अकोपिता ॥ 13 ॥ [सूत्रग्रं0 500] 420, एवमादाय मेधावी0 सिलोगो । एवमवधारणे, आदाए त्ति एवं बुद्ध्या गृहीत्वा, यथा सर्वाणि अशाश्वतानि स्थानानि पण्डितवीर्यगुणाश्च मोक्षे च शाश्वतं स्थानं आदाए त्ति, अथवा द्वादशसु भावनासु यदुक्तं तं आदाय उपधारयित्वेत्यर्थः, आत्मनैव आत्मनि गृद्धिमुद्धरेत, ममीकारमित्यर्थः, taM0-"हत्था मे पादा मे जीवेज्जामि जेसु या|" कलत्रस्वजन-मित्रादिषु ग्रेधिरुत्पद्यते तेभ्य आत्मनैव आत्मानमुद्धरेत् । किश्च-गिद्धिमुद्धरेमाणो आयरियं उवसंपजे, खाध्याय्। तपादीनुत्तरोत्तरगुणानुपसम्पद्यमानः चरित्तारियं मगं उवसंपज्जेज्जा, आयरियाण वा मग्गं उवसंपज्जेज्ज । सर्वे धर्माः कुतीथिकानां अकोपिता नामा ण केहिं वि कोविजंति । कोवितो णाम दूषितः, कूटकार्षापणवत्, छेदो पुण ण कोविज्जइ ॥ 13 ॥ तं कधं उवसंपज्जइ !, दोहिं ठाणेहिं 1गेहिमुखं 2 ॥ 2 आरियं खं 1 पु 1 पु 2 vR0 dii0॥ 3 सव्वधम्ममकोवियं खं 2 पु 1 पु 2 vR0 दी । सव्वधम्ममगोवियं खं 1 वृपा0॥ ॥ 206 ॥ Jain Educa t ional a djainelibrary.org. Page #414 -------------------------------------------------------------------------- ________________ 421. सहसम्मुतियाए णचा धम्मसारं सुणेत्त वा। उवहिते य मेधावी पडिघातपावगे ॥ 14 ॥ 421. सहसम्मुतिआए णच्चा0 सिलोगो । शोभना मतिः सन्मतिः, सहजाऽऽत्ममतिः सहसन्मतिः, स्वा वा मतिः सन्मतिः, सह सम्मतीए सहसम्मतिगं प्रत्येकबुद्धानाम् । निसर्गसम्यग्दर्शने वा पित्तज्वरोपशमनदृष्टान्तसामर्थ्याद् आभिणिबोधिय-सुयं उप्पाडेति, जधा इलापुत्तेण [Ava0 हारि0 vR0 पत्र 359-2 ni0 gA0 846] / धम्मसारं सुणेत्त वा, यथा तीर्थकरसकाशादन्यतो वा धर्म एव सारः धर्मसारः, धर्मस्य वा सारः धर्मसारः चारित्रं तं [सुणेचा श्रुत्वा ] प्रतिपद्यते, पच्छा उत्तरगुणेसु परक्कमति पंडितवीरिएण पुव्वकम्मक्खयट्ठताए । एवं सो दविओ हिंसादि रागादि वा बंधण। विमुक्को अकम्मवीरिए उवहिते य मेधावी पडिघातपावगे, धम्मे उवहिते अकम्मवीरिए या वड्डमाणपरिणामे मेराए धावतीति मेधावी प्रत्याख्यातहिंसादिअट्ठारससंजत-विरत-पडिहत-पञ्चक्खातपावकम्मे ॥ 14 ॥ स एवमुत्तरगुणेसु घडमाणो 422. जे किंचि उवक्कम णचा आउक्खेमं च अप्प्न्नो। तस्सेव अंतरद्धा खिप्पं सिक्खेज पंडिते ॥ 15 ॥ 1देग्म्मुइए खं 1 ख 2 पु 1 . दी। देग्म्मइए पु 2 ॥ 2 सुणेत्तु खं 1 खं 2 पु 1 pu2॥ 3 समुवट्टिते अणगारे पच्चक्खायपावए खं 1 ख 2 पु 1 पु 2 . दी* / उवट्रिते उ अणखं 1 ॥ 4 "वयछक 6 कायछक्कं 12 अकप्पो 13 गिहिभायणं 14 / पलियंक 15 निसिज्जा य 16 सिणाणं 17 सोभवजणं 18 ॥ 1 ॥ " इत्येतदष्टादशकम् ॥ 5 किंचुवकर्म जाणे आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं सिक्खं सिक्खेज पंडिते खं 1 खं 2 पु 1 पु 20 दी। किं तुवकर्म खं 2 pu1pu2॥ Jain Education L onal allainelibrary.org Page #415 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंघो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं 8 वीरियज्झयणं ॥ 207 ॥ 422. जं किंचि उवक्कम णचा सिलोगो । यत्किञ्चिदिति उपक्रमाद्वा अवाएण वा । अधवा तिविहो उवकमोभत्तपरिणा-इंगिणादि । आयुषः क्षेममित्यारोग्यं शरीरस्य, चाद् उपद्रवा आत्मन इत्यात्मशरीरस्य । तस्सेव अंतरद्धा, तस्सेति तस्य आयुःक्षेमस्य अन्तरद्धा इत्यन्तरालं यावन्न मृत्युरिति यावद्वा मूढा संज्ञा । खिप्पमिति खिप्पं संलेहणाविधिं शिक्षेत ॥ 15 ॥ सिक्खा दुविधा-आसेवणासिक्खा गहणसिक्खा य । ग्रहणे तावद् य्थाव्न्म्र्न्न्विधिविज्ञ्येय्ः। आसेवनया ज्ञात्वा आसेवितव्यं यद् यदिच्छति मनसा । आसेवणसिक्खा 423. जधा कुम्मो सयंगाई सए देहे स्माह्रे। एवं पावेहि अप्पाणं अज्झप्पेण समाहरे ॥ 16 ॥ 423. जधा कुम्मो सयंगाई. सिलोगो । मरणकाले च नित्यमेव यथा कूर्मः स्वान्यङ्गानि पञ्च सए देहे समाहरे त्ति नाम प्रवेशयति, ततः शृगालादिभ्यः पिशिताशिभ्यः अभिगम्यो न भवति । एवं पावेहि अप्पाणं, पावाणि हिंसादीणि कसायादीणि च, मरणकाले चाऽऽहारोपकरणसेवणव्यापाराच्चाऽऽत्मानं संहृत्य निर्व्यापारः संलेखनां कुर्यात् । आत्मानमधिकृत्य यत् प्रवर्त्तते तद् अध्यात्मम् , ध्यानं स्वाध्यायो वैराग्यं एकाग्रता इत्यादिनाऽध्यात्मेन पापात् समाहरे त्ति ॥ 16 ॥ ॥ 207 // 1 पावाई मेधावी अझ खं 1 खं 2 pu 1 pu 2 vR0 dii| Jain Educati o nal linelibrary.org Page #416 -------------------------------------------------------------------------- ________________ tatra त्रयाणां मरणानामन्यतमं व्यवस्यते । इह तु पाओवगमणमधिकृतम् , येनापदिश्यते424. 'संहरे हत्थ-पादेय कायं सबिंदियाणि य । पावगं च परीणामं भासादोसं चं पावगं ॥ 17 ॥ 424. संहरे हत्थ-पादे य. सिलोगो। हस्त-पादप्रवीचारं संहृत्य निष्पन्दस्तिष्ठत् । कायं च संहर उल्लङ्घनादिभ्यः । / * सर्वेन्द्रियाणि वा वे खे विषये संहर राग-द्वेषनिवृत्तिं कुरु । पावगं च परीणामं0 वृत्तम् । णिदाणादि इहलोगासंसप्पयोगं च संहर इति वर्त्तते । भासादोसं च पावगं ति वाग्गुप्तिर्गृह्यते ॥ 17 ॥ एवं भत्तपरिणाए इंगिणीए वि अयतत्तं साहर, "जतं गच्छे जतं चिट्टे" [दशवै0 a0 4 प्रान्ते गा..] त्ति । दुर्लभं पण्डितमरणमासाद्य कर्मक्षयार्थ सदोपयुक्तेन भाव्यम् । तत्थ णं जति कोयि राया वा रायामच्चो वा वंदेज वा पूयेज्ज वा निमंतेज वा तत्र न रागः कार्य इति कृत्वा अपदिश्यते 425. अणु माणं च मायं च तं परिणाय प्ण्द्दिते। सुतं मे इहमेगेसिं एवं वीरस्स वीरियं ॥ 18 ॥ 1 साहरे हत्थ-पादे य मणं सदेग् खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 2 च तारिसं खं 1 खं 2 1 2 वादीलाई सुयादाय एयं वीरस्स वीरियं । सातागारवणिहुते उवसंते अणिहे चरे ॥ इतिरूपः सूत्रश्लोकः खं 1 वर्तते । अणु माणं च मायं |चतं परिणाय पंडिए । आयय; सुयादाय एवं वीरस्स वीरियं । सायागारवणिहते उवसंतेऽणिहे चरे ॥ इतिरूपः पाठः खं 2 पु 1 pu2 वर्तते । अणु माणं च मायं च तं परिणाय पंडिए । सातागारवणिहुए उवसंतेऽणिहे च्रे॥ इतिरूपः । सूत्रपाठः vR0 दी। अतिमाणं च मायं च तं परिणाय पंडिए । इति सुयं मे इहमेगसिं एयं वीरस्स वीरियं । इति आयत सुआदाय एवं वीरस्स वीरितं । इति च सूत्रपूर्वार्धस्य पाठभेदत्रयं वृत्तौ वृत्तिकृता निर्दिष्टं वर्तते । चूर्णौ त्वाद्य एक एव पाठभेदो निर्दिष्टोऽस्ति । Jain Education Dinelibrary.org Page #417 -------------------------------------------------------------------------- ________________ pahamo णिज्जुत्तिचुण्णिजयं सूपगडंग सुयक्खंधो 8 वीरियज्झयणं । 208 ॥ 425. अणु माणं च मायं ca0 [सिलोगो] / अधवा मरणकाले चामरणकाले च सर्वकालमेव अणु माणं च मायं च तं परिण्णाय पंडिते । अणुरिति स्तोकोऽपि मानो न कर्त्तव्यः, किमु महान् ? / अणुरपि च माया न कार्या, किमु महती? इति । पूजा-सत्कार-कामभोगे कोइ पडिसेवेज, जधा पंडरज्जाए [दशाश्रु0 ma0 8 ni0 gA0 57-58 तचूर्णौ च । Ava0 चूर्णी पत्र 522 / Ava0 हारि0 वृत्तिः पत्र 393-2] / एवं च क्रोधभावमपि दुविधाए परिणाए ज्ञात्वा कषायविपाकं च तेभ्यो निवृत्तिं कुर्यादिति पण्डितः । पठ्यते च-"अतिमाणं च मायं च, तं परिणाय पंडिते" अतीव मानो यथा सुभोम्मादि, कोऽर्थः ?-यद्यपि सरागस्य मानोदयः स्यात् तथापि उदयप्राप्तस्य विफलीकरणं कार्यम् । सुतं मे इहमेगेहिं (सिं) एवं वीरस्स वीरियं, श्रुतं मया तीर्थकरात् स्थविरेभ्यो वा इहेति इहलोके प्रवचने वा एकेषां न सर्वेषाम् , एतद् वीर्यवतो वीरस्य पंडितवीरियं, यदुक्तं वीरस्स वीरत्तं इति । यथा वाऽस्यावसानमिति तद् व्याख्यातम् ॥ 18 ॥ स एवं मरणकाले अमरणकाले वा पण्डितवीर्यवान् महाव्रतेषूद्यतः स्यात् । तत्राहिंसा प्रथमम् 426. उड्डेमधे ऽतिरियं दिसासु जे पाणा तस-थावरा । सवत्थ विरतिं कुजा संति-णिवाणमाहितं ॥ 19 ॥ 426. अस्य श्लोकस्य चर्चा उक्ता [सूत्रगा0 243] ॥ 19 ॥ किञ्च 1 नायं सूत्रश्लोकः सूत्रप्रतिषु दृश्यते । किश्च चूर्णि-वृत्ति-दीपिकाकृद्भिरयं श्लोको निर्दिष्टोऽस्ति । अपि चायं श्लोकः तृतीयाध्ययनचतुर्थोद्देशके 243 तमो वर्तते ॥ 2तिरियं वा जे दी । तिरियं दिसासु je gR0॥ ॥ 208 // Jain Education Salminelibrary.org. Page #418 -------------------------------------------------------------------------- ________________ * 427. पाणे य णातिवाएज्ज अदिण्णं पि य न्नाऽऽतिए। सातियं ण मुसं बूया एस धम्मे वुसीमयो ॥ 20 ॥ 427. एवं तावत् पाणातिवायं वजेज । ण वा अदिण्णादाणं आदिएज्जा । सादियं णाम माया, सादिना योगः सादियोगः, sa~ha आतिना सातियं, न हि मृषावादो मायामन्तरेण भवति, स चोकंचण-वंचण-कूडतुलादिसु भवति, सातियोगसहितो मुसावादो भवति, स च प्रतिषिध्यते, अन्यथा तु 'न मृगान् पश्यामि, ण य वल्लिकाइयेसु समुहिस्सामों' एवमादि यात्, येनात्र परो वक्यते तत् प्रतिषिध्यते, कोध-माण-माया-लोभेसहितं वचः । एष धर्मः योऽयं उक्तः स्वभावः, वुसिमतां वसूनि ज्ञानादीनि 3 ॥ 20 ॥ 428. अयंभावरते णिचं भवे भिक्खू[सुसंवुडे ] | अतिक्कम तिपादाए मणसा वि ण पत्थए ॥ 21 ॥ 428. अयंभावरते णिचं भवे भिक्ख0 कण्ठ्यम् । अतिकम तिवायाए मणसा वि ण पत्थए, अतिः अति|क्रमणे, येनातिक्रम्यन्ते एतानि पञ्च महाव्रतानि सोऽतिक्रमः । तत्र प्राणातिपातमधिकृत्यापदिश्यते-तिपादाए त्रिभ्यः 1णादिवाएजा खं 1 / णाइवातेजा सं 2 पु 1णाइवाइज्जा pu2॥ 2णाऽऽदिए खं 1 / नाऽऽयय खं 2 पु 1 पु 2 ॥ 3 साति ण चूसप्र0 ॥ 4 सह सातिमा सातियं चूम्प्र्0॥ 5 लोभहसितं चूस्प्र्0॥ 6 अतिक्कम ति वायार मणसा । वि ण पत्थए । सव्वतो संवुडे दंते आयाणं सुसमाहरे ॥ इतिरूपः सूत्रश्लोकः सं 1 ख 2 पु 1 पु 2 vR0 दी. वर्तते ॥ 7 अतिरितिक्रमेण, येना चूस्प्र्0॥ 8 तिपाद एव त्रिचूस्प्र्0॥ KeXOXOXOXOXOXOXOXOKEKORE . Page #419 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं ॥ 209 ॥ पातयतीति त्रिपातः, तद् मनसाऽपि न प्रार्थयेत्, किमु वचसा कर्मणा वा ? नवकेन भेदेन । एवं शेषाणामपि जाव परिग्रहः ॥ 21 ॥ एवं तावत् स्वयं न करोति व्रतातीचारम् । योऽपि तमुद्दिश्यान्यैः प्राणातिपातः कृतः क्रियते वा तत्राप्ययमुपदेशः 429. कडं चं कीरमाणं च आगमेस्सं च पावगं । सर्व तं णाणुजाणंति आतगुत्ता जितिंदिया ॥ 22 ॥ 429. कडं च कीरमाणं ca0 सिलोगो । आधाकम्मादि कडं अगेहेमाणो णाणुजाणति । कीरमाणमवि जं जाणति ममहाते तं णिवारेति - णो खलु मम अट्ठाए किंचि वि करणिज्जं । एवं जो वि आत्मनिमित्तं असंयमस्तैः कृतः, तद्यथा-शत्रोः शिरश्छिन्नं छिद्यते वा, वध्यो हतो हन्यते वा, मांसाद्योपकानि सस्वानि हतानि हन्यन्ते वा, तमपि कडं च कज्जमाणं च णाणुजाणति । आगमेस्सं च पावगं ति, जति णं कोइ भणिज्जा अहं ते आउसंतो समणा ! असणं वाटू उबक्खडेमि; तं पि णिवारेति - णो खलु मम अट्ठाए किंचि करणिज्जं । एवं असंजतो वि जो जं हंतुकामे तं पि आगमेस्सं पावगं सव्वं तं णाणुजाणंति, सर्वमिति तन्निमित्तं वा कतं कज्जमाणं वा णवगेण भेदेण णाणुजाणंति पंडिया । आत्मनि आत्मसु वा गुप्ता जितेन्द्रिया जीहादोसणियत्ता । अथवा सर्वमिति आहारोपकरणादि, सेज्जाओ वि बायाली सदोसपरिसुद्धाओ 1 च कज्जमाणं खं 1 खं 2 pu1pu2 ॥ 2 परिवुद्धा चूस* ॥ Jain Educatictional -XO-XO-XO-X X X X X X X X X पढमो सुयक्खंधो 8 वीरियझयणं ॥ 209 ॥ Page #420 -------------------------------------------------------------------------- ________________ घेप्पंति ॥ 22 ॥ एवं ते भगवन्तः संयमवीरियावस्थिता नवकेन भेदेन तदतीचारं न कुर्वते । ये तु तद्विधर्मिण: बालवीर्यावस्थिता अपि गृहेभ्योऽपि निःसृताः सन्तः 430. 'जे याऽबुद्धा महानागा वीरोऽसम्मत्तदरिसिणो । असुद्धं तेसि परकंतं सफलं होति सबसो ॥ 23 ॥ 430. जे याबुद्धा महानागा0 [सिलोगो ] / जे त्ति अणिद्दिट्ठनिद्देसो । अबुद्धा बुद्धवादिनः, अथवा न बुद्धा अबुद्धाः बालवीर्यावस्थिताः सकम्मवीरिए वट्टति । तहा (महा) पाणं णयंति महानागाः, विज्जाबलेण वा यथा बुद्ध: तपस्वी, निमित्तबलेन वा यथा गोशालः, रायपव्वैतगा वा बहुजणणेतारः बहुजनेनाऽऽश्रियन्ते । पूया - सकारणिमित्तं विज्जाओ णिमित्ताणि य पयुंजमाणा तपांसि च प्रकाशानि प्रकुर्वन्ति तेषां बालानां यत् किश्चिदपि पराक्रान्तं तदशुद्धम्, भावोपहतत्वाद् नवकेनापि भेदेन अज्ञानदोषाच्च । एवमादिभिर्दोषैः अशुद्धं तेर्सि परकंतं, अशुद्धं नाम यथोक्तैर्दोषैः, पराक्रान्तं चरितं चेष्टितमित्यर्थः, कुवैद्यचिकित्सावत् । सफलं होति सव्वसो, फलं णाम कम्मबंधो, तत्तत्कर्मबन्धं प्रति सफलं भवति, सर्वश इति सर्वाः क्रियास्तेषां कर्मबन्धाय भवन्ति । सर्वं हि केटुकविपाकं सुचरितमपि पुद्गलस्य मिध्यादृष्टेः, निर्वाणं वा प्रत्यफलं भवति ॥ 23 ॥ सर्वशस्तद्विपरीताः सच्छासनप्रतिपन्नाः 1 जे अबुद्धा खं 1 पु 2 ॥ pu2 ॥ 5 कटुक' चूसप्र0 ॥ Jain Education memational 2 महाभागा pu1 पु 2 वृप्र0 dI0 ॥ 3 रा अस खं 2 ॥ 4 दंसिणो खं 1 खं 2 पु 1 Page #421 -------------------------------------------------------------------------- ________________ पढमी सुयक्खंधो शेन्जुचिपुणिजुयं पूयगडंगसुत्चं 8 वीरियज्झयणं 210 ॥ 431. जे तु बुद्धा महानागा वीरा स्म्म्त्त्द्ण्सिन्नो। सुद्धं तेसिं परकंतं अफलं होति सवसो ॥ 24 ॥ 431. जे तु बुद्धा महानागा. सिलोगो । स्वयम्बुद्धास्तीर्थकराद्याः, तच्छिष्या वा बुधबोधिता गणधरायः महानागा इति । चतुरसीती उसभसामिणो सिस्ससहस्साणि, उसभसेणस्स बत्तीसं समणसाहस्सीओ गणो आसी, एवं जाव वद्धमाणसामी ताव संघस्स चतुविधस्स परिमाणं भासितव्वं । प्रत्येकबुद्धाः पुनः साम्प्रतं न महानागाः, केचित्तु पूर्व्मास्न्। ये चान्ये राजादयः पूर्व महानागाः आसन् पश्चाद्वा जातास्ते वीरा इति अकम्मवीरिए वट्टमाणा सरागा वीतरागा वा, वीराः तपसि णाणादीहि वा विराजतीति, वीरा विदारयन्तीति वा कर्माणि । सम्म पस्संतीति सम्मत्तदंसिणो । तेसिं भगवंताणं सुद्धं तेसिं परकंत, शुद्धं णाम णिरुवरोधं सल्ल-गारव-कसायादिदोसपरिशुद्धं अनुपरोधकृद् भूतानां तविदुपसविधे (?) संजमे च पराक्रान्तिः । अफलं होति सव्वसो, फलं णाम कर्मबन्धो, तं प्रत्यफलं, कधं ?, "संजमे अणण्यफले तवे बोदान्न्फ्ले"| [भग0 za0 2 u05 sU0 110 पत्र 138-1] / उक्तं च-"निरासदं निस्सुख-दुःखकल्पनं , [ ............] धर्ममुवाच निष्फलम् । "[ ] / मोक्षणं वा प्रति सफलम् ॥ 24 ॥ ॥ 21 // 1 य ख 1 ख 2 ॥ 2महाभागा pu1पु 2 प्र. दी॥ 3धीरा खं 2 पु 2 ॥ 4-5 आसीत् चूस्प्र्0॥ 6 निरासस्सादं vA. mo0॥ w.jainelibrary.org. Page #422 -------------------------------------------------------------------------- ________________ यगड 36 एवं पूर्वं पञ्चाद्वा महाजननेतॄणां महाजनविज्ञातानां च 432. तेसिं तु तवो सुद्धो णिक्खंता जे महाकुला । अवमाणिते परेण तु ण सिलोगं वयंति ते ॥ 25 ॥ 432. तेसिं तु तवो सुद्धो0 सिलोगो । तेषामिति जे जधुत्तकारिणो जेत्तिता णिद्दिट्ठा, महं प्राधान्ये, कुलं इक्ष्वाकु - कुलादि, केचित् त्वज्ञातकुलीया अपि भूत्वा विद्यया तपसा सौर्याद् विस्तीर्णीभवन्ति नन्दकुलवत् । एत्थ चतुब्भंगो, किंचि कुलतो वि महान्तं जणतो वि 1 एवं चतुब्भंगो, एत्तो एगतरातो विणिक्खता महाकुलातो । महद्वा कुलमेषां महाकुलाः, भगवानेव छत्थकाले । अवमाणिते परेणं तु ण सिलोगं वयंति ते, सिलोगो नाम श्लाघा, अमुकराजा वा आसीदिति इभ्यो वा शालिभद्रादिः । तत् पूजा-सत्कार-लाघादिनिमित्तं कुलं न कीर्त्तयितव्यम्, कुलादिकार्यनिमित्तं वा कीर्त्तेत । / 25 / / किच 433. अप्पपिंडासि पाणासि अप्पं भासेज्ज सुबते । खंतेऽभिनिव्डे दंते विगतगेधी ण रज्जति ॥ 26 ॥ 433. अप्पपिंडास पाणासि0 सिलोगो । संयमेऽपीयमेव वर्ण्यते, तेण अप्पपिंडासि अप्पं पिण्डमनातीति अप्पपिंडासी, 1 पि तचोऽसुद्धो सं 1 खं 2 vR0 dI0 / पि तवो सुद्धो पु 1 पु 2 ॥ 2 जं नेवने वियाणंति न सिलोगं पवेदए खं 1 खं 2 पु 1 पु 2 vR0 दी 0 / सिलोतं खं 1 / पवेयते खं 2 पु 1 पु 2 ॥ 3 वीतगिद्धी सदा जप dI0 / वीयगेही सया जते खं 1 खं 2 पु 1 पु 2 / विगतगिद्धी सदा जए 0 ॥ Xxx य्य्य्य्.** * -- Page #423 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो 8 वीरियज्झयणं गज्जुत्ति- असंपुण्णं वा, एवं पाणं पि । अट्ठ कुक्कुडिअंडगपमाणमेत्ते कवले आहारमाहारेमाणे अप्पाहारे, दुवालस अद्धोमोदरिया, बुण्णिजयं सोलस दुभागपत्तं, चउव्वीसं ओमोदरिया, तीसं पमाणपत्ते, बत्तीसं कवला संपुण्णाहारो, एत्तो एकेणावि ऊणं जाव यगडंग- एकगासेण एगसित्येण वा । एवं उवकरणोमोदरिया । अप्पं भासेज त्ति अनर्थदण्डकथां न कुर्यात् , कारणेऽपि च नोच्चैः । > भणिता व्योमोदरिया । भावे तु खंतेभिणिव्वुडे दन्ते, अक्रोधनं क्षान्तिः, अभिणिव्वुडो णाम निवृतीभूतः शीती ओ भूतो, अर्थशीलो अर्थेषु ज्ञानादिषूद्यतः, दंते इति दान्तेन्द्रियः । तवसा य विगतगेधी णिदाणादिसु गेधिविष्पमुक्के य 211 ॥ पडुप्पण्णेसु ण रजति ण य कंखामोहं करेति ॥ 26 ॥ 434. झाणयोगं समाहटु कायं vosijja svvso। तितिक्खं परमं णच्चा आमोखाय परिव्वएजासि ॥ 27 ॥ त्ति बेमि ॥ ॥वीरिय्ण् [अहमज्झयणं] सम्मत्तं ॥ 8 ॥ 434. झाणयोगं समाहट्ट, सिलोगो । ध्यानेन योगो ध्यानयोगः, प्रशस्तध्यानयोगं सम्यग् हृदि आहृत्य अप्रशस्तं चाऽऽहत्य कायं वोसिज सव्वसो, सर्वश इति आहारक्रियामप्यस्य न करोति, स्वेद-जल्ल-मलापहरणाद्याश्च बाह्यक्रियाः । तितिक्खं परमं णच्चा, तितिक्षा नाम परीषहोवसग्गाधियासणं, तितिक्षणमेव परमं मोक्षणं मोक्षसाधनं चेत्येवं च ज्ञात्वा आमोक्खाय परिव्वएजासि त्ति, आमोक्षायेति यावन्मोक्षगमनं ताव परिवएजासि त्ति शरीरमोक्खो वा, परि समंता सव्वतो वएजासि ॥ 27 ॥ भगवानाह-एवमहं ब्रवीमि, न परोपदेशादित्यर्थः । / णयास्तथैव । / ॥बीर्य्म्स्स्त्त्म्म्ध्य्य्न्ण् समाप्तम् ॥ 8 ॥ 1कुकुंडि चूसप्र0 ॥ 2षिउसेज्ज खं 1 ख 2 पु 132 ॥ 3 तेतिक्खं खं 2 ॥ 4देग्क्खाते परिव्वतेजा सं 2 pu1॥ ॥ 211 // For Private Personal Use Only . Page #424 -------------------------------------------------------------------------- ________________ [णवमं धम्मज्झयणं] धम्मो त्ति अज्झयणस्स चत्तारि अणुयोगदारा । धम्मो अत्थाहिकारो। उक्तः उपक्रमः । णामणिप्फण्णे ध्म्मो। / सो पुण धम्मो पुव्वुद्दिट्टो भावधम्मेण एत्थ अधिकारो। एसेव होति धम्मो एसेव समाधिमग्गो त्ति ॥ 1 ॥ 92 ॥ अल् धम्मो पुव्वुद्दिट्ठो । धम्म-'त्थ-कामा य । तं चेव इधावि परूवेतव्वो । इह तु भावधम्मेण अधिकारो । एष एव धर्मः, एष एव भावसमाधिः, एष एव च भावमार्गः ॥ 1 ॥ 92 ॥ तत्थ धम्मस्स णिक्खेवो णाम-उवणाधम्मो दबधम्मो य भावधम्मो य । सच्चित्तचित्त मीसे गिहत्थदाणे दवियधम्मो ॥ 2 ॥ 13 ॥ णाम-ठवणाधम्मो0 गाधा । वतिरित्तो दुव्वधम्मो तिविधो सचित्तादि । तत्थ सचित्तस्स जधा-चेतना धर्मः, चेतना स्वभाव इत्यर्थः । अचित्ताण जधा-धम्मत्थिकायस्स जा जस्स धम्मता । जधा Page #425 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो सुयक्खंधो गृहस्थानां च यः कुलग्रामादि 9 धम्मज्झयणं ॥ 21 ॥ धर्मो भवति स तस्मिन देय गतिलक्षणो तु धम्मो अधम्मो ठाणलक्षणो । भायणं सव्वदव्वाणं भणितं अवगाहलक्खणं ॥ 1 ॥ [उत्तराध्ययनसूत्र a0 28 gA09] पोग्गलत्थिकायो गहणलक्खणो । मिस्सगाणं दव्वाणं जा जस्सभावता, यथा क्षीरोदकं सीतलं धातुरक्ता वाऽऽर्द्रकाषायी यावन्न परिणमत्युदकं तावन्मिश्रं भवति । गृहस्थानां च यः कुलग्रामादि-नगरधर्मः । दाणधम्मो त्ति यो हि येन दत्तेन । धर्मो भवति स तस्मिन् देयद्रव्ये कार्यवदुपचाराद् दानधर्मो भवति । यथा____ अन्नं पानं च वस्त्रं च आलयः शयना-'ऽसनम् । शुश्रूषा वन्दनं तुष्टिः पुण्यं नवविधं स्मृतम् ॥ 1 ॥ 2 ॥ 93 // लोइय लउत्तरिओ दुविधो पुण होति भावधम्मो तु। दुविधो वि दुविध तिविधो पंचविधो होति न्नात्बो॥3॥94॥ लोइय लउत्तरिओ0 गाधा । भावधम्मो दुविधो-लोइओ लउत्तरिओ य । लोइओ दुविधो-गिहत्थाणं कुपासंडीणं च । लउत्तरिओ तिविधो-णाणं दसणं चरित्तं च । णाणे आभिणिबोधिगादि । दसणे उवसामगादि । चरित्ते पंचविधो सामायिगादिना पाणवधवेरमणादिना वा, चतुव्विधो वा चाउज्जामो, रातीभोयणवेरमणछट्टो वा छविधो पसत्थभावधम्मट्टितेहिं । पासत्थोसण्णादीहिं दाण-गहणं ण कायव्वं संसग्गी वा ॥ 3 ॥ 94 ॥ ॥ 212 // 1 नहं ओगाहलक्खणं उत्तराध्ययने पाठः ॥ Page #426 -------------------------------------------------------------------------- ________________ तत्थ पासत्थोसण्ण-कुशीलसंथवो एत्थ अत्थे गाधा के पासत्थोसण्ण-कुसीलसंथवो ण किर वदृते कातुं । सूतकडे अज्झयणे धम्मम्मि णिकाइयं एयं ॥ 4 ॥ 95 ॥ ॥dhmmss णिज्जुत्ती सम्मत्ता ॥ 9 ॥ ॥ 4 ॥ 95 // णामणिप्फण्णो ग्तो। सुत्ताणुगमे सुत्तमुच्चारेतव्यं435. कतरे धम्मे आघाते माहणेण म्तीम्ता?| अंजु धम्मे जधा तधा जिणाणं तं सुणेध मे ॥ 1 ॥ 435. कतरे धम्मे आघाते. सिलोगो । कतरः केरिसो वा, आघात इत्याख्यातः । माहन इति भगवानेव । समणे त्ति वा [माहणे त्ति वा] एघुण्। मन्यते अनयेति मतिः केवलज्ञानमिति, मतिरस्यास्तीति मतिमान् , अतस्तेन म्तिम्ता। एवं जंबुणामेण पुच्छितो सुधम्मो आह-अंजु धम्मे जधा तधा, अजुरिति आर्जवयुक्तः, न दंभ-कव्वादिभिरुपदिश्येत । ते तु कुशीलाः बालवीर्यवन्तः, तेऽनार्जबानि ब्रुबते-न वयं परिग्रहवन्तः आरंभिणो वा, एतत् सङ्घस्य बुद्धस्य उपासकानां वा इति । भागवतास्तु-नारायणः करोति हरति ददाति वा । उक्तं हि 1अखाते पु 10 दी । aha'kkhAte खं 1 खं 2 पु 2 ॥ 2 अंजू धर्म जहात खं1 / अंजु धम्मं अहातचं खं 2 pu1पु 21.दी. ॥ 3 जणगा! तं सुणे धम्मे चूपा0 / जणगा! ते सुणेह मे pA0 ॥ 4 सुणेहि pu2॥ For Private Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुतं ॥ 213 ॥ -OX-axax यस्य बुद्धिर्न लिप्येत हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन न स पापेन लिप्यते ॥ 1 ॥ [ J नैवं भगवता अनार्जवयुक्तो धर्मः प्रणीतः, भगवता तु यो यथावस्थितस्तं तथैव मत्वा निरुपधो धर्मोपदिष्टः, न लोकपक्तिनिमित्तम्, ग्लानाद्युपाधिना वा किञ्चित् सावद्यमार्तेन वर्त्तव्यमित्युपदिष्टम् । जिनानामिति स्स्स्स्त्थी। जिनानां संतकं तीता 'नागतानाम् । पठ्यते च - "जणगा ! तं सुणे धम्मे" जायन्त इति जनकाः, हे जनकाः ! तमाख्यायमानं सुणे धम्मे । यथोद्दिष्टधर्मप्रतिपक्षभूतस्त्वधर्मः, तत्र चामी वर्त्तन्ते ॥ 1 ॥ 436. माहणा खत्तिया वेस्सा चंडाला अंदु बोक्कसा । एसिया वेसिया सुद्दा जे य आरंभणिस्सिता ॥ 2 ॥ 436. माहणा खत्तिया वेस्सा0 सिलोगो । माहणा मरुगा सावगा वा । खत्तिया उग्गा भोगा राइण्णा इक्खागा राजानस्तदाश्रयिणश्च । अथवा क्षत्रेण धर्मेण जीवन्त इति क्षत्रियाः । वैश्याः सुवर्णकारादयः, ते हि हवनादिभिः क्रियाभिर्धर्ममिच्छन्ति । चण्डाला अपि ब्रुवते - वयमपि धर्मावस्थिताः कृष्यादिक्रियां न कुर्मः । बोक्कसा णाम संजोगजातिः । जहा -भणेण सुदीए जातो णिसादो त्ति वुश्चति, बंभणेण वेस्सजातो अम्बट्ठो वुञ्चत्ति, तत्थ णिसाएणं अंबट्ठीए जातो सो बोकसो वुच्चति । एसिया वेसिया, एपन्तीति एषिका: मृगलुब्धका हस्तितापसाच मांसहेतोर्मृगान् हस्तिनश्च एषन्ति 1 वेसा खं 2 पु 1 पु 2 ॥ 2 अदु व बोदेग् खं 1 ॥ पढमो सुयक्खंधो 9 धम्मझयणं ॥ 213 ॥ . Page #428 -------------------------------------------------------------------------- ________________ मूल - कन्द- फलानि च ये चापरे पाषण्डाः नानाविधैरुपायैर्भिक्षामेषन्ति यथेष्टानि चान्यानि विषयसाधनानि । अथ वैशिका वणिजः, तेऽपि किल कलोपजीवित्वाद् धर्मं किल कुर्वते । अथवा वेश्यास्त्रियो वैशिकाः, ता अपि किल सर्वा विशेषाद् वैश्यधर्मे वर्त्तमाना धर्मं कुर्वन्ति । शूद्रा अपि कुटुम्बभरणादीनि कुर्वन्तो धर्ममेव कुर्वते । उक्तं हि - या गतिः क्लेशदग्धानां गृहेषु गृहमेधिनाम् । पुत्र- दारं भरन्तानां तां गतिं व्रज पुत्रक ! ॥ 1 ॥ [ ] ये चान्येऽनुद्दिष्टाश्छेदन-भेदन- पचनादिदव्य-भावारंभे णिस्सिता णियतं सिता णिस्सिता ॥ 2 ॥ 437. परिग्गहे णिविट्ठद्वाणं 'तेसिं पावं पवती । आरंभसंवृता कामा ण ते दुक्खविमोयगा ॥ 3 ॥ 437. परिग्गहे णिविद्वाणं * सिलोगो । परिग्गहो सचित्तादि 3 दव्वादि चतुव्विधो वा । तेसिं माहणादिकुसीलाणं परिग्गहे णि विद्वाणं ति उवज्जिणंताणं सारवंताण य णट्ठविणङ्कं च सोएन्ताणं तेसिं पावं पवडती, आउअवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ करेन्ति । एतेषां आरंभसंवृता कामा, हिंसादिआरम्भेन संवृताः । अथवा "आरंभसम्मुता कामा" सम्मुता नाम प्रियाः, आरम्भ एषां सैम्मतः । कथम् ? आरम्भिणमुपतिष्ठन्ति, नालसम् । उक्तं हि -- 1 पावं तेसिं पवहृति vR0 दीपा0 / वेरं तेसिं पवहृति खं 1 खं 2 पु 1 पु 2 pA0 dI0 ॥ 2 आरंभसंभिया कामा खं 1 खं 2 पु 1 पु 2 pA0 दी। आरंभसम्मुता कामा चूपा0 ॥ 3 संयमतः चूसप्र0 ॥ XXXXXoxoxoxoxoxoxo . Page #429 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो 9 धम्मज्झयणं ॥ 214 ॥ आरभाऽऽरभ कर्माणि श्रान्तः श्रान्तः पुनः पुन्ः। [ तथैनं ते प्राणैरपि परिरक्षिता जरा-व्याध्युदये दुःखोदये वा मृतौ वा प्राप्ते न तस्माद् दुःखाद् मोचयन्ति, न च* नरकादिषु प्राप्तस्य ततो नरकादिदुःखाद् विमोचयन्ति ॥ 3 ॥ 438. आघातकिच्चमाधाए णाइओ विसेसिन्नो। अण्णे हरंति तं वित्तं कम्मी कैम्माऽऽय एसति ॥ 4 ॥ 438. आघातकिच्चमाधेतुं0 सिलोगो । आहन्यतेऽनेनेति आघातः, मरणमित्यर्थः । आघाते आघातस्य वा कृत्यं मरणकृत्यमित्यर्थः, आघाते शरीरं संस्कारयित्वा दहन्ति । मृतकृत्यानि चास्य पितृपिण्डादीनि आधाए त्ति तमाधाय कुर्वन्ति, महिष-च्छागाद्याश्च वध्यन्ते, करकतुभक्तानि कुर्वन्ति । उक्तं हि ___ "अवहत्थेण 2 पिंडं परिसाडेऊण पत्थरे त्स्स्|" [ ] इत्यादि मरणकृत्यम् । अधवा "आधेतुं" काऊण तं पणिधाय ये तस्य भ्रातूपुत्रादयो दायादा जीवन्ति शब्दादिविषयैषिणः अनेन मृतधनेन वयं भोगान् भोक्ष्यामहे, अज्ञातयोऽपि दास-भृत्य-मच्यादयः तत् च्युतधनं तर्कयन्ति, अपुत्राणां च मृतकटं राजा गृह्णाति । एवं वैरा-'न्यादिसामान्यं अण्णे हरंति तं वित्तं, अन्य इति अन्य एव दायादा भृत्य-राज-चोरादयः हरति वा विभयंति वा णूमेंति वा एगहु~ / उक्तं च 1व्याध्यादयदुः चूसप्र0 ॥ 2 आघातिं खं 2 / आघातं पु 1 ॥ 3'माधातुं खं 1 / माधेतुं खं 2 चूपा0 / माहे । pu1pu2॥ 4 नायतो विसतेसिणो खं 2 पु 1 ॥ 5कम्मेहिं कच्चती खं 1 खं 2 पु 1 पु 2 vR0 dii0॥ 6देग्कतुभदेग् pu0॥ 7य पिटुं pvaa0॥ ॥ 214 // Jain Educati o nal . Page #430 -------------------------------------------------------------------------- ________________ ततस्तेनार्जितैर्द्रव्यैर्दारैश्च परिरक्षितैः । क्रीडन्त्यन्ये नरा राजन् ! हृष्ट-तुष्टा ह्यलङ्कृताः ॥ 1 ॥ कर्म अस्यास्तीति कर्मी, तत् कर्माऽऽदाय स्वकर्मनिर्वर्त्तितां गतिं प्राप्य तत्कर्मफलमन्वेषति ॥ 4 ॥ 439. माता पिता ऐसा भाता भज्जा पुत्ता य ओरसा । णालं ते मम ताणाए लुप्तस्स सकम्मुणा ॥ 5 ॥ 439. माता पिता हुसा भाता0 सिलोगो । उरसि भवा औरसाः, औरसा अपि तावत् पुत्रा न त्राणाय, कि क्षेत्रजातादयः ? / णालं ते मम ताणाए, यथैव मात्रादयो न त्राणाय सम्बन्धिनः तथैवाऽऽरम्भ - परिग्रहावपि न त्राणाय विषयाञ्च । णालं ते मम ताणाए लुप्यमानस्येति शारीर-मानसैर्दुःख- दौर्मनस्यैः इह भवेऽपि तावन्न त्राणाय, किमु परभवे ? इति । कालसोअरिअपुत्तो सुलसो अभयकुमारसखा श्रावकदारको श्रावकश्चासौ दारकश्च दृष्टान्तः ॥ 5 ॥ 440. एतमहं सपेहाए परमट्ठाणुगामियं । निम्मे निरहंकारे चरे भिक्खू जिणाहितं ॥ 6 ॥ 440. एतमहं सपेहाए0 सिलोगो । एयमिति योऽयमुक्तोऽर्थः, न ह्यधार्मिकाणामिह परत्र वा लोके शरणमस्तीति त्राणं वा सम्मं पेहाए, परमः अर्थः परमार्थः मोक्ष इत्यर्थः, तं परमार्थं अनुगच्छति परमट्टाणुगामी, यथोद्दिष्टेषु मात्रादिषु । वैराग्यमनुगच्छति, ज्ञानादयो वा परमार्थाः तान् अनुगच्छतीति परमार्थानुगामिकः । स एवं साधुः णिम्ममे णिरहंकारे नास्य 1 हौसा पु 1 पु 2 ॥ 2 ते तव ता खं 1 खं 2 पु 1 पु 20 dI0 / "नालं ते तब ताणाए वा सरणाए बा, तुमं पि तेसिं नालं ताणाए वा सरणाए वा" आचाराने zru0 1 a0 2 0 1 सूत्र 2 ॥ 3 निम्ममो निरहंकारो खं 1 खं 2 पु 1 पु 2 ॥ (*X X XXXX X X X X X X Page #431 -------------------------------------------------------------------------- ________________ णिज्जुत्ति- चुण्णिजुयं सूयगडंग । पढमो सुयक्खंधो 9 धम्मज्झयणं ॥ 215 ॥ कलत्र-मित्र-वित्तादिषु बाह्या-'भ्यन्तरेषु वस्तुषु ममता विद्यते इति निर्ममः, न चाहङ्कारः पूर्वैश्वर्य-जात्यादिषु च संप्राप्तेष्वपि, तपःस्वाध्यायादिषु चरेदित्यनुमतार्थः, जिणाहितं आख्यातं, मार्गमित्यर्थः, चारित्रं तपो वैराग्यं वा ॥ 6 ॥ स एवं मत्वा 'नैते मात्रादयो नाम सम्बन्धिनः त्राणाय' इति, इत्यतः441. चेचा पुत्ते य मित्ते य णातओ य परिग्गहं । चेचीण अत्तगं सोतं णिरवेक्खो परिव्वए ॥ 7 ॥ 441. चेचा पुत्ते य मित्ते ya0 सिलोगो । पुत्रे ह्यधिकः स्नेहः तेनाऽऽदौ ग्रहणं क्रियते । मित्ता तिविधा सहजातकादयः । ज्ञातकाः पूर्वा-'परसम्बन्धिनः । परिग्रहो हिरण्यादि । चेचाण अत्तगं सोतं, त्यक्त्वा चेचाण, आत्मनि भवं आत्मकम् । तत्र मित्र-ज्ञातयः परिग्रहाश्चैव बाहिरंगं सोतं, मिच्छत्तं कसाया अण्णाणं अविरती य एतं अत्तगं सोतं, श्रोतः द्वारमित्यर्थः । पठ्यते च-"चेच्चा अणंतगं सोतं" अणंता अण्णाणा-'विरती-मिच्छत्तपज्जवा, उभयमवि चेचा । णिरवेक्खो परिव्वए, औजगं धम्ममणुपालेंतो न पुत्र-दारादीनि पुनरपेक्षते । उक्तं हि-'छलिता अवयक्खंता णिरावयक्खा गता मोक्खं । " [ / स एवं प्रव्रजितः स्वरुचिनाऽवस्थितात्मा अहिंसादिषु व्रतेषु प्रयतेत ॥ 7 ॥ ॥ 215 // 1चेच्चा वित्तं च पुत्ते य णायओखं 1 ख 2 पु 1 पु 2 bR0 dI0 ॥ 2चेच्याण अंतगं सोयं खं 1 ख 2 पु 1 पु 2 वृ दी। चेच्चाण अंतकं सोयं इति चेच्याण अत्तगं सोयं इति चेञ्चाणणंतगं सोयं इति च पाठभेदत्रयी वृत्तौ दृश्यते । चेच्चा अणंतगं सोयं cuupaa0॥ Jain Education SAIRainelibrary.org. Page #432 -------------------------------------------------------------------------- ________________ tatra हिंसाप्रसिद्धये जीवा अपदिश्यन्ते 442. पुढवाऽऽतु अगणि वायू तण रुक्ख स्बीय्गा। ___ अंडया पोय-जराऊ रस-संसेय-उब्भिया ॥ 8 ॥ 442. पुढवाऽऽतु अगणि वायू0 सिलोगो । कण्ठ्यः ॥ 8 ॥ सर्वेषां भेदो वक्तव्यः । अयथार्थपरिज्ञाता हि दुक्खं परिहर्तुमित्यतो भेदः 443. एतेहिं छहिं काएहिं तं विजं! प्रिजान्निया। मणसा काय-वक्केण णाऽऽरंभी ण परिग्गही ॥ 9 ॥ 443. एतेहिं छहिं काएहिं0 सिलोगो । एतेहिं ति जे उद्दिट्ठा छक्काया । त्वमिति शिष्यनिर्देशः । विजमिति Pall विद्वान् , स एव शिष्यो निर्दिश्यते, त्वं विद्वन् ! परिजाणिया परिजाणिउं परिण्णाए दुविधाए । मणसा काय वक्केणं णाऽऽरंभी XNa परिग्गही, एक्कक्के काये णवगो भेदो। मा च परिग्रहं कुर्यात्, परिग्रहनिमित्तो हि मा भूत् कायारम्भः । एवं सेसाणि वि वताणि पालेज्जा ॥ 9 ॥ अण्णहा 444. मुसावात बहिद्धं च उग्गहं , मजाइयं । सत्थादाणाणि लोगंसि तं विज! परिजाणिया ॥ 10 ॥ 1 वाऊ खं 1 खं 2 pu1पु 2 ॥ 2 पोयया जपु 1 ॥ 3 वाऊ pu0॥4c अजातितं खं 1 पु 2 vR0 दी । च अजाइया खं 2 पु 1 / अत्र मडजाइयं इत्यत्र सूत्रपाठे मकारोऽलाक्षणिको ज्ञेयः ॥ . Page #433 -------------------------------------------------------------------------- ________________ 4 पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंगसुचं 9 धम्मज्झयणं । 216 ॥ 444. मुसावात बहिद्धं ca0 सिलोगो । बहिद्धं मिथुन-परिग्रही गृह्येते, तत्र वर्त्तमानोऽतीव धर्माद् बहिर्भवतीति बहिद्धं । उग्गहं च मजाइयमिति अदत्तादाणं । एताणि सत्थादाणाणि लोगसि शस्यते अनेनेति शस्त्रम् , शस्त्रस्य आदाआनि शस्त्रादानानि, बूयन्त इत्यर्थः । कस्य शस्त्रस्य ? असंयमस्य । तदेतद् विद्वन् ! परिजानीहि । अथवा उपदेशो भवति-तदेतद् विद्वान् परिजानीयात् ॥ 10 ॥ इदाणिं उत्तरगुणाः 445. पलिउंचणं च भयणं च थंडिल्लुस्सयणादि य । धुत्तादाणाणि लोगंसि तं विजं ! परिजाणिया ॥ 11 ॥ 445. पलिउंचणं च भयणं ca0 सिलोगो । सर्वतः कुञ्चनं पलिउंचणं माया । भञ्जते भज्यते वाऽसाविति असंयतैभजनः लोभः । स्थण्डिलः क्रोधः, चारित्रं स्थण्डिलस्थानीयं करोति, क्रोध एव स्थण्डिल: वपुर्वर्णादि च । उच्छ्यनमुच्छ्रयः [मानः] / उच्छ्यणादि त्ति बहुवचनं जात्यादीनि अष्टौ मदस्थानानि । धुत्तादाणाणि लोगंसि, धूर्त्तस्याऽऽयतनानि कर्मप्रसूतय इत्यर्थः ॥ 11 ॥ एवं यद् यदा कर्त्तव्यं तत् सर्वमिह श्रमणधर्म वर्ण्यमानेऽपदिश्यते । उत्तरगुणाधिकारे च पठ्यते 446. धावणं रयणं चेव वमणं च विरेयणं । वत्थिकम्मं सिरोवेधे तं विज्जं! परिजाणिया ॥ 12 ॥ ॥ 216 // 1देग्णाणि य ख 1 ख 2 पु 1 पु 2 ॥ 2धूणाऽऽदाणाई खं 2 पु 10 दी । धुत्तादाणाई खं 1 ॥ 3धोयणं रयणं चेव वत्थीकम्म बिरेयणं । वमणंजण पलिमंथं तं विजं! खं 1 खं 2 पु 1 पु 20 दी । पलीमंथं खं 1 ॥ Jain Educati o nal w.jainelibrary.org Page #434 -------------------------------------------------------------------------- ________________ -446. धावणं रयणं चेव सिलोगो । धावणं वस्त्राणाम् , रयणं तेषामेव दन्त-नखादीनां च । वमणं च विरेयणं, मुखवर्णसौरूप्यार्थं वमनं करोति, विरेचनमपि बला-'ग्नि-वर्णप्रसादार्थम् । वत्थिकम्मं सिरोवेधे तं विजं परिजाणिया, वत्थिकम्मं अणुवासणा णिरुहा वा । तत्थ पलिमंथो संजमस्स ॥ 12 ॥ 447. गंध मल्ल सिणाणं च दंतपक्खालणं त्धा। परिग्गहित्थि कम्मं च तं विजं ! परिजाणिया ॥ 13 ॥ 447. गंध मल्ल सिणाणं ca0 सिलोगो । गन्धाश्चूर्णादयः । मल्लं ग्रन्थिमादी । सिणाणं देसे सव्वे य । दंतपक्खालणं । दंतधोवणं जधा कुचकुचावेति । परिग्गहं इत्थि कम्मं च, परिग्गहो सचित्तादी, इत्थी तिविधाओ, कम्मं हत्थकम्मं । | स्यात्-पूर्व बहिद्धमपदिष्टं इत्यतः पुनरुक्तम् , उच्यते, तद्भेददर्शनान्न पुनरुक्तम् ॥ 13 ॥ 448. उद्देसियं कीर्तकडं पामिचं चेव आह्द्द्ण्। पएण्ति अणेसणिज्जं च तं विजं ! परिजाणिया ॥ 14 ॥ 448. उद्देसियं कीतकडं0 कंठो सिलोगो ॥ 14 ॥ सूयगडं 37 1देग्वर्णसारूप्या pu0॥ 2"शिरोवेधाः' नाडीवेधनानि रुधिरमोक्षणानीत्यर्थः" इति ज्ञातासूत्रवृत्तौ सूत्र 95 वृत्तौ पत्र 183-2 ॥ 3 मलं खं 131 ॥ 4कीतगडं खं 1 कीयकडं खं 2 pu1|कीय्ग्द्द्ण् pu2॥ 5पूइयं णे खं 2 पु 1 pu2॥ . Page #435 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुतं ॥ 217 ॥ 449. आसूणिर्यमक्खिरागं चं गेहुपधायकम्मगं । उच्छोलणं च कक्केणं तं विज्जं ! परिजाणिया ॥ 15 ॥ 449. आसूणिय 0 [ सिलोगो । आसूणिकं ] णाम श्लाघा, येन परैः स्तूयमानः सुज्जति, यावच्छृणोति यावद्वाऽनुस्मरति तावत् सुज्जति मानेनेति आसूनिकम् । अथवा जेण आहारेण आहारितेण सुणीहोति बलवत्त्वं भवति, व्यायामस्नेहपान - रसायनादिभिर्वा । अक्षिरागं अञ्जनम् । ग्रेधिः बाह्या 'ऽभ्यन्तरे वा वस्तुनि । उपोद्घातकर्म णाम परोपघातः तच करोतीत्याह, जातितो कर्मणा सीलेण वा परं उवहणति । उच्छोलणं च हत्य-पाद-मुखादीनां कल्केन अट्टगमादिणा हत्थ-पादे मुखं गाताणि च उव्वट्टेति । तं विद्वान् परिजाणिया । / 15 / / 450. संपसारी कैतकिरिए पासणियायतणाणि य । सागारियपिंडं च तं विज्जं ! परिजाणिया ॥ 16 ॥ 450. संपसारी कतकिरिए0 सिलोगो । संपसारगो णामं असंजताणं असंजमकज्जेसु साम छंदेति उवदेसं वा । किरिओ नाम जो हि असंजयाणं किञ्चिदारम्भं कृतं प्रशंसति । तद्यथा - साधु गृहं कृतम्, साधुचायं सदृशः संयोगः । पासणियो णाम यः प्रनं छन्दति तद्यथा-व्यवहारेषु [ शास्त्रेषु ] वा । व्यवहारे तावत् - यदेष ब्रवीति तत् प्रमाणम् । शास्त्रेष्वपि लौकिकशास्त्राणां व्याख्यानं ब्रवीति भावत्थके वा साहति । सागारियपिंडं च तं विजं परिजाणिया कण्ठ्यम् ॥ 16 ॥ Jain Education memational 1 degNimakkhi N खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 2 च गिद्धुवघा खं 2 pu152 ॥ 3 कक्कं च तं खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 4 तकिरीते खं 2 पु 1 ॥ 5 पसिणायत खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ XX-X-X-83-8310 पढमो सुयक्खंधो 9 धम्मज्झयणं ॥ 217 ॥ Page #436 -------------------------------------------------------------------------- ________________ 451. अट्टापदंण सिक्खेजा वेधाईयं च णो व्दे। . हत्थकम्मं विवादं च तं विलं! परिजाणिया ॥ 17 ॥ 451. अट्ठापदं ण सिक्खेजा. सिलोगो । अट्ठापदं णाम इतक्रीडा, न भवत्यराजपुत्राणाम् , तमष्टापदं न शिक्षेत्, | पूर्वशिक्षितं वा न कुर्यात् । वेधा नाम द्यूतविच्च(जा)समूसितंगे(?) रुधिरं जंतछिजंताणं । हत्थकम्मं विवादं च, हत्थकर्म हस्तकर्मवत् । हत्थे रण्ड0 गाधा [ 1 विवादो विग्रहः कलह इत्यनान्तरम् , स तु स्वपक्ष। परपक्षाभ्याम् । त्वं विद्वन् ! परिजानीहि ॥ 17 ॥ 452. उवाहणाउ छत्तं च णालीयं वालवीयणं । परकिरियं अण्णमण्णं च तं विजं ! परिजाणिया ॥ 18 ॥ 452. उवाहणाउ छत्तं ca0 सिलोगो । उपानही पादुके च वर्जयितव्ये । छत्रमपि आतप-प्रवर्षपरित्राणार्थं न धार्यम् । नालिका नाम नालिकाक्रीडा कुदुक्काक्रीड त्ति । परकिरियं अण्णमण्णं च, परकिरिया णाम णो अण्णमण्णस्स पादे आमजेज वा पमज्जेज वा, जधा ch। sa~ttikkate / अण्णमण्णकिरिया णाम इमो वि इमस्स पादे आमज्जति वा पमज्जति वा, इमो वि इमस्स ॥ 18 ॥ 1परियाणिया खं 2 / परिजाणिता खं 1 ॥ 2 पाणहाओ य छत्तं खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 3देग्वीयणी खं 1 सं 2 पु 1 ॥ 4 आचारागसूत्रे द्वितीया सप्तककचूलिका ॥ . Page #437 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुचं 9 धम्मज्झयणं ॥ 218 ॥ 453. उच्चारं पासवणं हरितेसु ण करे मुन्नी। वियडेण वा वि साहड्ड णाऽऽयमेज कदादि वि॥19॥ 453. उच्चारं पासवणं0 सिलोगो । कण्ठ्यम् । विगडं णाम विगतजीवम् , विगतजीवेनापि तावत् तन्दुलोदगादिना न तत्र कल्पते आयमितुम्, किमु अनवगतजीवेणं? / एवमन्यत्रापि अथंडिले पडिसिद्धं । साहरिति विगतजीवं साहरिऊण, ताणि वा हरिताणि साहरितूणं ॥ 19 ॥ 454. पंरपत्ते अण्ण-पाणं तुण भुंजेज कदाइ वि। परवत्थं च अचेले वितं विजं ! परिजाणिया ॥ 20 ॥ 454. परपत्ते अण्णपाणं tu0 [सिलोगो] / परस्य पात्रं गृहिमात्र इत्यर्थः । अथवा पडिग्गहधारिस्स पाणिपात्रं परपात्रम्, पाणिपडिग्गहिस्सावि पडिग्गहो परपात्रो भवति । परवत्थं च अचेले वि, परस्य वस्त्रं गृहिवस्त्रमित्यर्थः, तत् तावत् सचेलो वर्जयेत् , मा भूत् पश्चात्कर्मदोषः हृत-नष्टदोषश्च, यद्यप्यचेलकः स्यात्, एवं तावत् सचेलकस्य । यः पुनरचेल[कस्तस्याऽऽत्मीयमपि वस्त्रं परवस्त्रमेव, न हि तस्य तदनुज्ञातं स्वयं चोत्सृष्टत्वादित्यतः परवरम् ॥ 20 ॥ 455. आसंदी पैलियंकं च णिसेजं ca gihNtre। संपुच्छणं च सरणं वा तं विजं! परिजाणिया ॥ 21 ॥ 1संह1 खं 2 पु 1 pu2॥ 2परमत्ते खं 1 खं 2 पु 1 पु 2 vR0 dii0॥ 3ca खं 1 पु 1 पु 2 ॥ 4 परवत्थमचेलो खं 1 पु 10 दी। परमत्थमचेलो खं 2 पु 2 ॥ 5पलियंके य ख 1 खं 2 पु 1 पु 2 / 6 सम्मुच्छणं च सरणं च खं 1 / Kaa संपुच्छणं सरणं वा खं 2 pu 1 pu 2 ॥ // 218 // Jain Educat Lational Siww.jalnelibrary.org. Page #438 -------------------------------------------------------------------------- ________________ 455. आसंदी पलियंकं ca0 सिलोगो । आसंदीत्यासंदिका सर्वा आसनविधिः अन्यत्र काष्ठपीठकेन । पलियंकः पर्यङ्क एव, "गंभीरविजया ete0 " [ दशवै0 a0 6 gA0 55 ] / इत्यादयो दोषाः । गितरसेअं ण वाहेज्जा, " अगुत्ती बंभचेरस्स, पाणाणं च वधे वधो । " [ दशवै0 a0 6 gA0 57 ] इत्यादयो दोषाः । संपुच्छणं च सरणं वा, संपुच्छणं णाम 'किं तत् कृतं ? न कृतं वा ? ' संपुच्छावेति अण्णं, 'केरिसाणि मम अच्छीणि ? सोभंते ण वा ? ' इत्येवमादि, ग्लानं वा पुच्छतिकिं ते वट्टति ? ण वति वा ? / सरणं पुव्वरत-पुव्वकीलियाणं । तं विद्वन् ! परिजानीहि ॥ 21 ॥ 456. जैसकित्तिं सिलोगं च जा य वंदण- पूयणा । सव्वलोगंसि जे कामा तं विजं ! परिजाणिया ॥ 22 ॥ 456. जसकित्ति सिलोगं ca0 सिलोगो । दानबुद्ध्यादि पूर्वं यशः, तपः-पूजा - सत्कारादि पश्चाद् यशः, यशः एव कीर्तनं जसकित्ती । सिलोगो णाम श्लाघा जाति- तपो बाहुश्रुत्यादिभिरात्मानं [न] श्लाघेत, वंदण-पूयाउ विण कामए, ण वा कज्जमाणासु रागं गच्छेजा । सव्वलोगंसि जे कामा, [कामा ] दुविहा इच्छा-मदनभेदात् पञ्चविधा वा । / 22 / / किच 457. जेहिं णिव्वहे भिक्खू अण्ण-पाणं तधाविधं । अणुप्पदाणमण्णेसिं तं विजं ! परिजाणिया ॥ 23 ॥ 1 दशवैकालिकसूत्रे विवत्ती बंभवेरस्स इति पाठो दृश्यते ॥ 2 जसं किति खं 1 / जसं कित्ती खं 2 पु 1 पु 2 vR0 dI0 ॥ 3 जेणेह पु 2 / जिणेहिं सं 2 पु 1 अशुद्धोऽयं पाठः ॥ OXXXX CXCXCX*** XX-6 Page #439 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत् ॥ 219 ॥ 9 धम्मज्झयणं *OXOXOXOXXXXXXXXX 457. जेणिहं णिव्वहे भिक्खू0 सिलोगो । जेणेति जेण धम्मकधाए वा संथवेण वा आजीव-वणीमगत्तेण वा अण्णतरेण वा उप्पातणादोसेणं, अण्णहेतुं वा पाणहेतुं वा पयुंजमाणेण इमा ओवम्मा, णिवहति निर्वहति नाम निर्गच्छति तन्न कुर्यात् । अधवा जेणिह णिव्वाहेति येनास्य इहलौकिकं किञ्चित् कार्य निष्पद्यते मित्रकार्य वा, प्रतिदास्यति वा मे किञ्चित् , परित्रास्यति वा, वहिस्सति वा मे किञ्चिद् उवगरणजातं, एवमादिकं किञ्चिदिहलोककार्य निर्वाहकं साधकमित्यर्थः, तं पडुच्च, अण्णं वा ॥ 23 ॥ 458. 'सीलमंते असीले वा तेसिं दाणं विव्जे। निजरहाए दायव्वं तं विजं! परिजाणिया ॥ 24 ॥ 458. सीलमंते असीले vA0 [सिलोगो] / न पुनः परमार्थेन, शीलवन्त इव शीलवन्तः अण्णतिथिया, अशीला गिहत्था तेसिं दाणं [वि]वजए । अधवा शीलवन्तः साधू, तस्स मुधेव णिजरट्ठाए दायव्वं, न विहलौकिकं किञ्चिन्निर्वाहकं प्रतीत्य दातव्वं । अथवा शीलवानिति श्रावकः, अशीला नाम मिथ्यादृष्टयः तस्मिं शीलवति वा दाणं विवज्जए ॥ 24 ॥ . 459. एवं उदाहु णिग्गंथे महावीरे म्हामुन्नी। अणंतणाण-दंसी से धम्म देसितवं सुतं ॥ 25 ॥ 1 नायं सूत्रश्लोकः सूत्रप्रतिषु दृश्यते, नापि वृत्तिकृता दीपिकाकृता वा व्याख्यातोऽस्ति । किञ्च चूर्णिकृता व्याख्यातोऽस्तीति चूर्णिगतप्रतीकानुसारेणात्र स्थापितोऽस्ति । ॥ 219 ॥ Jain Educati o nal jainelibrary.org. Page #440 -------------------------------------------------------------------------- ________________ 459. एवं उदाहु णिग्गंथे0 सिलोगो । एवं अवधारणे । उदाहृतवान् उदाहुः । नास्य अन्थो विद्यत इति निर्ग्रन्थः महावीरः । स एव च महामुनिः । किं महं ? यदसौ मनुते अणंतं णाण-दसणं च, धर्म देशितवान् श्रुतमिति कर्मान्तर धर्मम् , अनेन श्रुतधर्मेण चारित्रधर्म देशितवाम , चारित्रधर्मावशेषमेव श्रुतधर्मेऽत्र चारित्रधर्म देशितवाम् ॥ 15 ॥ चारित्रधर्मावशेषमेव श्रुतधर्मेणापदिश्यते 460. भासमाणो ण भासेजा णो य वंफेज मम्मयं । ___ मायाठाणं ण सेवेज अणुचिंतिय वाहरे ॥ 26 ॥ 460. भासमाणो ण भासेज. सिलोगो । अथवा तेन भगवता भाषासमितेनायं धर्म उद्दिष्टः । योऽप्यन्यः कथयति सोऽप्येवमेव कथयतु । भासमाणो ण भासेज, यो हि भाषासमितः सो हि भाषमाणोऽप्यभाषक एव लभ्यते । उक्तं चवयणविभत्तीकुसलो वयोगतं बहुविधं वियाणेतो । दिवसं पि जंपमाणो सो वि हु वैगुत्ततं पत्तो ॥ 1 ॥ [दशवै0 ni0 gA0 293] जधाविधीए परिहरमाणो सचेलो वि अचेल एवापदिश्यते, जधा वा अकंडुआगो य णिट्ठभगो य । अधवा भासमाणो ण भासेजा, ण रातिणियस्स अंतरभासं करेजा ओमरातिणियस्स वा । णो य वंफेज मम्मयं, वंफेति णाम देसीभासाए KeXOK0KXOXOKOXOXOXOXXX 1णेय खं 1 खं 2 पु 1 पु 2 ॥ 2 मामयं पु 1 वृपा0॥ 3मातिट्राणं विवजेजा खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 4 अणुवीइ उदाहरे vR0 / अणुवीय वियागरे खं 1खं 2 pu1pu2 दी। अणुवीति ख 1 ॥ 5"दिवस पि भासमाणो तहा वि वयगुत्ततं पत्तो ॥ " इति "दिवसमवि भासमाणो अभासमाणो व विगुत्तो॥" इति च पाठभेदावपि दशवकालिकसूत्रनिर्युक्तौ दृश्येते ॥ www.jalnelibrary.org Page #441 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो सुयक्खंधो सुचं ॥ 220 ॥ ज्झयणं उल्लावो वुच्चति, तदपि च अपार्थकं अश्लिष्टोक्तं बहुधा तं वंफेति त्ति वुच्चति । अधवा ण वफेज मम्मयं ति कधं ?, जातिकुशील-तवेहिं मर्मकृद् भवतीति मर्मकम् । मायाठाणं ण सेवेज, माया णाम गूढाचारता, कृत्वाऽपि निह्नवः, करिष्यमाणश्च न तथा दर्शयत्यात्मानम् । यदा वक्तुकामो भवति तदा पूर्वापरतोऽनुचिन्त्य वाहरे ॥ 26 ॥ किञ्च 461. 'संतिमा तधिया भासा जं व्दित्ताऽन्नुत्प्प्ती। जं छणं तं ण वत्तव्वं एसा ANA णियंठिया ॥ 27 ॥ 461. संतिमा तधिया भासा0 सिलोगो । सन्तीति विद्यन्ते, तधिका नाम तथ्या, सद्भूता इत्यर्थः । भाषन्त इति भाषा, अनेके एकादेशात् । जं वदित्ताष्णुतप्पती, स्वयमेव चौरः काणः दासस्तथा राजविरुद्धं वा लोकविरुद्धं वा एष वा इणमकासी, अनुतापो हि दुःखं प्राप्य वा बन्ध-घातादि भवति, अप्राप्तस्य परं वा सागसं निरागसं वा दोषं प्रापयित्वा चानुतापो भवति । किञ्च-जं छणं तं ण वत्तव्वं, "छण हिंसायाम्" यद्धि हिंसकं तन्न वक्तव्यम् । तद्यथा-लूयतां केदारः, युज्यन्तां शकटानि, छागो वध्यताम् , निविश्यन्तां दारका इति । एसा ANA णियंठिया, आज्ञा नाम उपदेशः, णियंठ इति निर्मन्थः, एषा महाणियंठस्याऽऽज्ञा, णियंठाण वा एषा आज्ञा उपदिष्टा ॥ 27 ॥ किश्च ॥ 220 ॥ 1तथिमा ततिया खं 1 खं 2 पु 1 पु 2 vR0 dii0॥ 2त्ताण तप्प पु 1 ॥ 4एस खं 1 ॥ 3 छन्नं तं खं 1 खं 2 पु 2 vR0 dI0 ॥ . Page #442 -------------------------------------------------------------------------- ________________ XCXCXXCXCXXXOXOXCXCY 462. 'होलावादं सहीवादं सोलवादं च णो वेदे । तुमं तुमं ति अपडिण्णे सङ्घसो तं ण वत्तए ॥ 28 ॥ 462. होलावादं सहीवादं0 सिलोगो । होला इति देसी भाषातः समवया आमच्यते, यथा लाटानां "काई रे ल" त्ति । सहीवादमिति सखेति । सोलवादो प्रियभाष इव । " गोतावादी" वा पठ्यते, यथा-- किं भो ब्राह्मण ! क्षत्रिय ! काश्यपगोत्र ! इत्यादि । तुमं तुमं ति अपडिण्णे, जो अतुमंकरणिजो वृद्धो वा प्रभविष्णुर्वा स न वक्तव्यः, अपडिण्णो णाम साधुरेव । सव्वसो तं ण वत्तए, सर्वशस्तन्न ब्रूयात् ॥ 28 ॥ तदिदम् -- किञ्च यदुक्तं णिज्जुत्तीए "पासत्थोसण्ण कुसीलसंथवो ण किर वट्टती" [ ni0 गा 463. अकुसीले सदा भिक्खू णौ य संसग्गियं भये । सुहरूवा तत्थुवस्सग्गा पडिबुज्झेज्जं ते विदू ॥ 29 ॥ 463. अकुसीले सदा भिक्खू0 सिलोगो । कुत्सितं शीलं यस्य स भवति कुशीलः, स तु पासत्थादीणं एगे, ततो पंच वि, तन्न तावत् स्वयं कुशीलेन भाव्यम् । णो य संसग्गियं भये, न च तैः संसर्गिं कुर्यात् । संसर्जनं संसर्गिः, आगमण-दाण-ग्रहणसम्प्रयोगान्मा भूत् "अंवस्स य बिस्स ya0" [ Ava0 ni0 gA0 1116 पत्र 521 - 2 तथा ओघनि0 gA0 770 पत्र 223 - 1] ति, तेन संसर्गिं न तैर्भजेत्, संसर्गिस्तद्भावं गमयति । कथम् 1, सुहरूवा तत्थुवस्सग्गा, सुखरूपा 1 होलावात सहीयातं गोतावातं च खं 1 / होलावायं सहीवायं गोयवायं च खं 2 पु 1 पु 2 0 dI0 / गोतावादं चूपा0 ॥ 2 वये सं 1 ॥ 3 अमगुण्णं स खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 4 णेव खं 2 पु 1 ॥ 5देग्जए विदू पु 2 ॥ XXXXXXXX mainelibrary.org Page #443 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं xsuyakkhaMdho 9 धम्मज्झयणं ॥ 221 ॥ नाम sukhsprshaaH। तद्यथा-को फासुगपाणएण पादेहिं पक्खालिज्जमाणेहिं दोसो ?, तहा दंतपक्खालणे उबट्टणे, एवं लोगे अवण्णो न भवति । अहवा सुख इति संयमः, संयमानुरूपा हि तत्रोपसगी भवन्ति, मा नवरि त्रिविधेनापि करणेन सातिज्जतु तेण को आहाकम्मे दोसो ?, ण वाऽसरीरो धम्मो भवति, तेण शरीरसंधारणत्थं उपाहण-सन्निधिमादिसु को दोसो ? / उक्तं हि-"अप्पेण बहुमेसेज्जा, एतं पंडितलक्खणं । " [ ] संपयं हि अप्पाइं संघतणाई धितिओ य, तेण एवमादिसु सुरूवेसु उवसग्गेसु पडिवुज्झेज ते विद, पडिबुझेज णाम जाणेजा, जाणित्ता ण संसगिंग कुजा, यदाऽपि नाम स्याद् यदृच्छया तैः संसग्गी तदाऽपि एवमादिसुहरूवे उवसग्गे पडिबुझेज ते विद्, पडिबुझिउं णो सद्दहेज, यथाशक्तितश्चाभिहन्यात् ॥ 29 ॥ किञ्च-भिक्खादिनिमित्तं च गृहपतिमनुप्रविश्य न तत्र 464. na'nattha अंतरायेण परगेहे ण न्निसीये। गाम-कुमारियं किडं णातिवेलं हसे मुणी ॥ 30 ॥ 464. na'nattha अंतरायेण सिलोगो । अंतरागं जराए अभिभूतो वाहितो तपस्वी इत्यादि । गामकुमारियं किडं, प्रामधर्मक्रीडा कुमारक्रीडा वा गाम-कोमारियं किहुं । तत्र प्रामक्रीडा हास्य-कन्दर्प-हस्तस्पर्शना-'ऽलिङ्गनादि, ताभिः सार्धं एवं । वा स्त्रीभिः क्रीडते इति, पुम्भिरपि सार्द्धम् । कुमारकानां क्रीडा कुमारक्रीडा वट्टतेंदुग-अदोलिगादि, तं तु खुडगेहिं सार्द्ध गिहत्थकप्पट्ठएहिं वा महंतेहिं वा सव्वकेली न कातव्वा । न चातीत्य वेलां हसे मुणी, वेला मेरा सीमा मजाय त्ति वा एगहु~, नातीत्य मर्यादां हसे मुणी, "जीवे णं भंते ! हसमाणो वा उस्सु[य]माणो वा कै कम्मपगडीओ बंधै ?, गोयमा! सत्तविहबंधए वा अविबंधए वा" [भग0 श. 5 u04 sU0186 पत्र 217-2] / इह हसतां संपाइमवायुवधो ॥ 30 ॥ kizca // 221 // Jain Educati o nal For Private Personal Use Only . Page #444 -------------------------------------------------------------------------- ________________ 465. aNissio उरालेहिं अपमत्तो प्रिव्वे। चरियाए अप्पमत्तो पुट्ठो सम्माधियासए ॥ 31 ॥ 465. अणिस्सिओ0 सिलोगो । अणिस्सिए उरालेहि, उराला नाम उदाराः शोभना इत्यर्थः, तेषु चक्रवर्त्यादीनां सम्बन्धिषु शब्दादिषु कामभोगेषु अन्यैश्वर्य-वस्त्रा-'ऽभरण-गीत-गान्धर्व-यान-वाहनादिषु इह च परलोके चानिःसृतो अपमत्तो परिव्वए, अन्येषु वाऽऽहारादिषु । चरियाए अप्पमत्तो, चरिया भिक्खुचरिया तस्यामप्रमत्तः स्यात् । यदि नाम तस्यामप्रमत्तः परीषहोपसर्गः स्पृश्येत ततो सम्माधियासए ॥ 31 ॥ 466. हम्ममाणो ण कुप्पेज वुच्चमाणो ण स्ण्ज्ले। सुमणो अहियासेज ण य कोलाहलं करे ॥ 32 ॥ 466. हम्ममाणो ण कुप्पेज. सिलोगो । [हम्ममाणो लट्ठीमादीहिं ण कुप्पेज्जा.........] वुच्चमाणो नाम असुस्सूसमाणो निंदिजमाणो वा णिब्भच्छिज्जमाणो वा ण संजलेदवि न क्रोध-मानाभ्यामिन्धनेनेवाग्निः संजले । तं पुण सुमणो अहियासेजा, सुमणो णाम राग्-दोस्र्हितो। ण य कोलाहल करे, ण उकुट्टिबोलं वा करेज रायसंसारियं वा ॥ 32 ॥ किञ्च 1 अणुस्सुओ उरालेसु जयमाणो परिव्वते । चरियाए अप्पमत्तो पुट्ठो tattha'hiyAsate // ख 1 खं 2 पु 1 पु 2 vR0 दी। अणिस्सिओ वृपा0॥ Jain Education n ational Page #445 -------------------------------------------------------------------------- ________________ पढमो णिन्जुत्तिचुण्णिजयं सुरक्खंधो सूयगडंग सुनं 9 धम्मज्झयणं ॥ 222 ॥ 467. लद्धे कामे ण पत्थेजा 'विवेगं एव्माहिए। आयरियाई सिक्खेजा सुबुद्धाणंतिए सदा ॥ 33 ॥ 467. लद्धे कामे ण पत्थेजा. सिलोगो । लद्धा णाम जै णं कोइ वत्थ-गंध-अलंकार-इत्थी-सयणा-'ऽसणादीहिं णिमंतेज्जा तत्थ ण गिझेज, जधा चित्तो [उत्तरा0 अध्य0 13] / अधवा "लद्धीकामे" तवोलद्धीओ आगासगमण-विउव्वादीओ अक्खीणमहाणसिगादीओ य ण दाव उवजीवेज, ण य अणागते । इहलौकिके एता एव वत्थ-गंधादी, परलोगिगे वा जधा बंभदत्तो तधा ण पत्थेज्ज, एवं भावविवेगो आख्यातो भवति । किञ्च-आयरियाई सेवेज (सिक्खेजा), आचरणीयाणि आयरियव्याणि, दुविधाए वि सिक्खाए । केसामंतिगे ?, सुबुद्धाणं, सुट्ट बुद्धा सुबुद्धा गणधरायाः, यधा यदाकालमाचार्या भवन्ति ॥ 33 ॥ किश्च 468. सुस्सूसमाणो उवासेज सुपण्णं सुतवस्सियं । वीरा जे अत्तपण्णेसी घितिमंता जितिंदिया ॥ 34 ॥ 468. सुस्सूसमाणो उवेहेज0 (उवासेज0) सिलोगो । श्रोतुमिच्छा शुश्रूषा । कोऽर्थः ?, पूर्वमुक्तं "आयरियाई सिक्खेजा सुबुद्धाणं0" [सुत्तं 467 ] तेषां सकाशादनिदानं तदर्थशुश्रूषा । तथैव उपासि(सी)त सुपण्णं शोभनप्रज्ञं सुप्रशं गीतार्थ प्रज्ञावन्तम् । सुटु तवस्सितं सुतवस्सितं, यदि चेत् संविग्ग इत्यर्थः । तत्र केवंविधाचार्याः शरणम् ?, वीरा जे 1 लद्धीकामे चूपा. वृपा0 ॥ 2 विवेगे एसमाहिए खं 1 पुकाविवेगे तेसमाहिते खं 2 पु 2 ॥ 3 आरियाई खं 1 . dI0 / आयरियाई वृपा0 ॥ 4देग्जा बुद्धाणं अंतिए खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ सपा ॥ 222 ॥ Jain Education anal Page #446 -------------------------------------------------------------------------- ________________ अत्तपण्णेसी, विराजन्त इति वीराः, आत्मप्रज्ञामेषन्तीति आत्मप्रज्ञैषिणः, आत्मज्ञानमित्यर्थः । कथम् ?, येनाऽऽत्मा ज्ञायते येन वाऽस्य निस्सारणोपायः संयमवृत्तिव्यवस्थित इति, [....... ............] // 34 // 469. गिहे दीवमपासंता पुरिसादाणिया न्न्रा। ते वीरा बंधणुम्मुक्का णावकंखंति जीवितं ॥ 35 ॥ 469. [ गिहे दीवमपासंता0 सिलोगो । ............... पुरुषादानीयाः सेव्यन्त इत्यर्थः, नो राजा-5मात्याश्च पण्डिता धर्मलिप्सवो वा पुरुषादानीया भवन्ति इत्यतः प्रव्रजन्ति, प्रव्रजितास्तु ते वीरा बंधणुम्मुक्का । अधवा पूर्व गृहवासे द्विविधमपि भावद्वीपं अदृष्टवन्तः प्रव्रज्यामुपेत्य पुरुषादानीया यदा संवृत्ता भवन्ति धर्मलिप्सुभिः पुरुषैरादानीयाः । अथवा ग्राह्याः पुरुषा इत्यादानीयाः । अथवाऽऽदानीय इत्यादानार्थिकः साधुः, पुरुषश्चासौ आदानीयश्च पुरुस्सादानीय्ः। ते वीरा इति आदानीयाः, विराजन्त इति वीराः। बन्धनानि कालादीनि तेभ्यो मुका बंधणुम्मुका । न तदसंयमजीवितं पुनरवकावन्ते विषय-कषायादिजीवितं वा ॥ 35 ॥ जं तं कषायादिजीवितं पासत्यादिजीवितं तदिदम् । तं जधा470. अगिद्धे सद्द-फासेसु आरंभेसु अन्निस्सिते। सव्वेतं समयातीयं जमिदं लवितं भुण्॥ 36 ॥ 470. अगिद्धे सद्द-फासेसु0 सिलोगो । मणुण्णेसु सद्देसु फासेसु य अगिद्धेण भवितव्वं, रूवेसु अमुच्छितेण |* 1देग्मपस्संता सं 2 पु 1 पु 2 ॥ 2 सव्वं तं खं 2 पु 1 पु 2 ॥ 3 समतातीतं खं 1 ख 2 पु 1 ॥ 4 जमतं खं 1 खं 2 | pu1pu2 vR0 dii0|| सूयगडं 38 For Private Personal Use Only Mainelibrary.org Page #447 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्ति चुण्णिजयं सूयगडंग सुयक्खंधो सुत्वं ॥ 223 ॥ 9धम्मज्झयणं KOKAKKAKOOK-XO भवितव्वं, एवं गंध-रसेसु समणुण्णेसु य । अमणुण्णेसु य सव्वेसु दोसो ण कायव्यो । णिगमणमिदाणिं अपदिश्यते-सव्वेतं समयातीय, सव्वमिति यदिदं धर्म प्रति इह मयाऽध्ययनेऽपदिष्टम् । समय आरुहत एव, आदीयं ति भक्षणम् , समया भ्यन्तरकरणमात्रम् , "अद भक्षणे" समयेण अतीतं समयाभ्यन्तरे, न समयेन समयेनात्तमित्यर्थः । अथवा ये वा परे आ कुसमयाः तान् कुसमयान् एतदतीतम् , अज्ञानदोषाद् विषयलालस्याच न तैरावजंत इत्यर्थः । किं तत् ?, यदिदं लवितं बहुं, लवितं नाम कथितमित्यर्थः ॥ 36 ॥ किश्च-उक्तावशेषमिदमपदिश्यते 471. अतिमाणं च मायं च तं परिणाय प्ण्द्दिते। गारवाणि य सव्वाणि णेव्वाणं संधए मुणि ॥ 37 ॥ त्ति बेमि॥ ॥ध्म्मो स्म्म्त्तो। णवमं अज्झयणं सम्मत्तं ॥ 9 ॥ 471. अतिमाणं च मायं ca0 सिलोगो । अतिरतिक्रमणादि, अतिशयेन मानं अतिमानम् , एवं मायामपि, चशब्दात् क्रोध-लोभावपि । कोऽर्थः ? यद्यपि तावत् क्रोधोदयः स्यात् तथापि तस्य निग्रहः कार्यः, न तु साफल्यम्, एवं शेषाणामपि । अथवा यद्यपि मानार्हेष्वाचार्यादिषु प्रशस्तो मानः क्रियते सरागत्वात् तथापि तमतीत्य योऽन्यो जात्यादिमानः तं परिण्णाय [पंडिते ], तं दुविधाए वि परिणाए परिजाणेज । एवं शेषेष्वपि प्रयोजयितव्यम् । गारवाणि य सव्वाणि, इड्डीगारवादीणि, परिज्ञायेति वर्त्तते । णेव्वाणं संधए मुणी, णिव्वाणमिति संयम एव, तं संयम अच्छिण्णसंधणाए ताव संधेहि जाव पर संयमट्ठाणं संधितं । अधवा णिव्वाणमिति मोक्षः संधित इति ॥ 37 ॥ ॥ धर्माध्ययनं नवमम् ॥ 9 ॥ . 1देग्पणात खं 1 ॥ Re-KOKOKO-Ko- KKO-KOIROOROko // 223 // Jain Educati o nal aineibraryong Page #448 -------------------------------------------------------------------------- ________________ [दसमं समाहिअज्झयणं] ___ समाधि त्ति अज्झयणस्स चत्तारि अणुयोगद्दारा । अधियारो से समाधीए । एसा य जाणितुं फासेतब्वा । णामणिप्फण्णे आदाणपदेणाऽऽपं गोण्णं णामं पुणो समाधि त्ति। मिक्खिविऊण समाधि भावसमाधीए पगयं तु ॥ 1 ॥ 96 ॥ आदाणपदेणाऽऽधं गोणं णाम0 गाधा । यस्मादपदिश्यते "आघं मतिमं अणुवीति धम्म" [ सुत्तं 472 ] इतरथा त्वध्ययनस्य समाधिरिति संज्ञा, तेनैवार्थाधिकार्ः। जधा असंखयस्स आदाणपदेण असंखतं ति णामं, तं पुण पमायापमादं ति अज्झयणं बुच्चति, जेण तत्थ पमादो अप्पमादो य वणिजति ति । तथैव लोगसारविजयो अज्झयणं, 1देग्णग्धं खं 1 ॥ 2देग्माहीइ खं 2 पु 2 ॥ 3 असंखयनामकं उत्तराध्ययनसूत्रे चतुर्थमध्ययनम् ॥ 4 लोकसारविजयाख्य आचाराणसूत्रे pazcamamadhyayanam // For Private Personal Use Only . Page #449 -------------------------------------------------------------------------- ________________ * पढमो सुयक्खंधो 10 समाहि अज्झयणं णिज्जुत्ति-%A आदाणपदेणं पुण आवंति त्ति वुचति । एवमादीणि अज्झयणाणि आदाणपदेण वुचंति । गुणणिप्फण्णेणं पुणाई णामेण तेसि चुण्णिजयं णिक्खेवो भवति, इमस्स पुण गुणणिप्फण्णं णामं समाधी ॥ 1 ॥ 96 ॥ सा छविधा भवतिसूयगडंग णामं ठवणा दविए खेत्ते काले तधेव भावे y। एसो तु समाधीए णिक्खेवो छविधो होति ॥ 2 ॥ 97 ॥ ॥ 224 // णामं ठवणा दविए. गाधा ॥ 2 ॥ 97 ॥ तत्थ दव्वसमाधी णं पंचसु वि य विसयेसुं सुभेसु दव्वम्मि सा समाधि त्ति। खेत्तं तु जम्मि खेत्ते काले जो जम्मि कालम्मि ॥ 3 ॥ 98 ॥ पंचसु वि य विसयेसुं0 गाधा । श्रोत्रादीनां पञ्चानामपि इन्द्रियाणां यथास्वं शब्दादिभिर्मनोहविषयैर्या तुष्टिरुत्पद्यते सा द्रव्यसमाधिः । अधवा-"दव्वं जेण तु दव्वेण समाधी आधितं च जं दवं" सोभणवण्णादि सा दव्वसमाधी, क्षीर-गुडादीणां च समाधी, अविरोध इत्यर्थः । दवेण समाधिरिति, जधा उप[भु]जन्ताणं परिणामिगसमाधिरित्यादि । आहितं च जं दव्वं ति जधा तु लोए आहितं ति समं भवति, एसा दबसमाधी । खेत्ततो समाही खेत्तसमाधी, जधा दुभिक्खहताणं सुभिक्खदेसं पाविऊण समाधी, तथैव चिरप्रवसितानां स्वगृहं प्राप्य, जत्थ वा खेत्ते समाधी वणिज्जति । ॥ 224 ॥ 1पंचसु विसएसु सुमेसु द्व्वम्मि सा भवे समाहि त्ति खं 1 खं 2 पु 2 / दव्वं जेण तु दव्वेण समाधी आधितं च KI दव्वं । चूपा0॥ 2काले कालो जहिं jo ukha 2 pu 2 vR0 dii0|| KOXO Jain Education anal For Private Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ कालसमाधी णाम जस्स जत्थ काले समाधी भवति । प्रायशस्तावद् वानस्पत्यानां वर्षोंसु, नक्तमुलूकानाम्, अहनि बलिभोजनानां वायसानाम्, शरदि गवाम् , जस्स वा जञ्चिरं कालं समाधी ॥ 3 ॥ 98 ॥ __ भावसमाधि चतुविध देसण णाणे तवे चरित्ते y। चतुहिं वि समाधितप्पा सम्मं चरणद्वितो साधू ॥ 4 ॥ 99 ॥ ॥ समाधीए णिजुत्ती सम्मत्ता ॥ 10 ॥ भावसमाधि चतु0 गाधा । तं जधा-णाणसमाधी 1 दसणसमाधी 2 चरित्तसमाधी 3 तवसमाधी 4 / णाणसमाधी जधा जधा सुतमधिज्जति तथा तथाऽस्यातीव समाधिरुत्पद्यते, ज्ञानोपयुक्तो हि आहारमपि न काङ्कते, न वा दुःखस्योद्विजते, ज्ञेयार्थोपलम्भे चास्यातीव समाधिरुत्पद्यते 1 / दर्शनसमाधिरपि जिनवचननिविष्टबुद्धिरिह निवातसरणप्रदीपवन कुमतिभिर्धाम्यते 2 / चारित्रसमाधिरपि विषयसुखनिःसङ्गत्वात् परां समाधिमाप्नोति । उक्तं च-"नैवास्ति राजराजस्य तत् सुखं0" [प्रशम0 A0128] 3 / तपःसमाधिरपि नासौ तपोभावितत्वात् कायक्केश-क्षुत्-तृष्णापरीषहेभ्य उद्विजते । तथैवाभ्यन्तरतपोयुक्तः ध्यानाश्रितमना निर्वाणस्थ इव न सुख-दुखाभ्यां बाध्यते 4 ॥ 4 ॥ 99 ॥ ___ गतो णामणिप्फष्णो । सुत्ताणुगमे सुत्तमुच्चारणीयं जाव 472. आघं मतिमं अणुवीय धम्म, 'अंजु समाधि तधियं सुन्नेः। ___ अपडिण्ण भिक्खू उ समाधिपत्ते, अणिदाणभूतो सुपरिव्वएजा ॥ 1 ॥ 1माही चौहा दंसण सं 1 vR0॥ 2चउसु वि खं 2 पु 2 vR0॥ 3 समाही सम्मत्तो खं 2 पु 2 ॥ 4 मैमं खं 1 pu1| मईम सं 2 पु 2 vR0 दी.॥ 5 अंजू समाहिं तमिणं सुखं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 6देग्भूतेसुप चूपा0 ॥ Page #451 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं स्यगडंग पढमो सुयक्खंधो सुर्त 10 समाहि अज्झयणं ॥ 225 ॥ - 472. आघं मतिमं अणुवीयि धम्मं0 वृत्तम् । सम्बन्धः-अच्छिन्ननिर्वाणसन्धनेति वर्त्तते, स एव भगवान् X तस्यामच्छिन्ननिर्वाणसन्धनायां वर्त्तमानः आघं मतिमं अणुवीयि धम्म, आघमिति आख्यातवान्, मतिमानिति केवलज्ञानी, अणुवीयि त्ति अनुविचिन्त्य केवलज्ञानेनैव, अथवा अनुविचिन्त्य ग्राहकं ब्रवीति । जधा ___"णिउणे णिउणं अत्थं थूलत्थं थूलबुद्धिणो कधए । " [कल्पमा0 gA0 230 ] सुणेलूगा विचिंतेंति-मम भावमनुविचिन्त्य कथयति, तिरिया अपि विचिंतयंति-अम्हं भगवान् कथयति । आहाराद्या द्रव्यसमाधयः प्ररूप्य प्रशस्तभावसमाधिःअंजुमिति उज्जुर्ग, न यथा शाक्याः, वृक्षं स्वयं न छिन्दन्ति, 'भिन्नं जानीहि' तं छिन्दानं युवते; तथा कार्षापणं न स्पृशन्ति क्रय-विक्रय तु कुर्वते इत्येवमादिभिः अनृजुः । तधिकमिति तथ्यम् । अपडिण्णे भिक्खु उ समाधिपत्ते, कः समाधिप्राप्तः? य अप्रतिज्ञः इह-परलोकेषु कामेषु अप्रतिज्ञः, अमूर्च्छित इत्यर्थः, अद्विष्टो वा । भिक्षुः पूर्ववर्णितः, तुर्विशेषणे, भावभिक्खू विसेसिज्जति । भावसमाधिरेव प्राप्तनिबन्धने न निदानभूतः अनिदानभूतो नाम अनाश्रवभूतः, सर्वतो व्रजेत् परिव्वए । अधवा "अणिदाणभृतेसु परिवएजा" अनिदानभूतानीति "निदा बन्धने" अबन्धभूतानीति अनिदानतुल्यानीति ज्ञानादीनि व्रतानि वा तेसु परिव्वएज्जा, अधवा निदानं हेतुर्निमित्तमित्यनर्थान्तरम् , न कस्यचिदपि दुःखनिदानभूतो परिव्वएज्जा ॥ 1 ॥ _काणि पुण णिदाणट्ठाणाणि ?, उच्यते-पाणवधादीणि । तत्थ पाणातिवातो चतुविधो, तं जधा-दव्यतो खेत्ततो कालतो भावतो । तत्र क्षेत्रप्राणातिपातप्रतिषेधप्रतिपादनार्थमपदिश्यते 1 आघन्निति चूसप्र0 ॥ / / 225 ॥ Jain Educatko sinational jainelibrary.org. Page #452 -------------------------------------------------------------------------- ________________ 473. उडुं अधे या तिरियं दिसासु, तसा ये जे धावर जे य पाणा । हत्थेहिं पादेहि य संजमंतो, अदिण्णमण्णेसु य णो गैहेजा ॥ 2 ॥ 1 473, उड्डुं अधे या तिरियं दिसासु0 वृत्तम् । सव्बो पाणातिपातो कज्जमाणो पण्णवगादि संपडुच्च उड्डुं अधे य तिरियं वा कज्जति । तत्रोर्ध्वमिति यदूर्द्ध शिरसः, अघ इति अधः पादतलाभ्याम् शेषं तिर्यक् । तत्रोर्ध्वं सम्पातिमरजोवर्षोल्का-प्रदीप्तगृहादीनि वायु-वृक्ष-पक्षि-मक्षिकाः ये चाऽन्ये वृक्षगृहाद्याश्रिताः, एवमधस्तिर्यक् च विभाषितव्याः । द्रव्यप्राणातिपातस्तु तसा य जे थावर जे य पाणा । भावप्राणातिपातस्तु हत्थेहिं पादेहि य संजमंतो । चशब्दाद् अपि उच्छानिःश्वास-कासित-क्षुत-वायुनिसर्गादिषु सर्वत्र संयमति, एवं समाधिर्भवति । एवं मायं माणं च संजमेज्जा । तथैव अदि गेण्हितव्यं तिततियं वतं । एवं सेसाणि वि अत्थतो परूवेतव्वाणि ॥ 2 ॥ ज्ञान दर्शनसमाधिप्रसिद्धये त्विदमपदिश्यते--- 474. सुक्खातधम्मे वितिगिंछतिण्णे, लाढे चरे आयतुले पयासुं । आयं ण कुज्जा इह जीवितट्ठी, चयं ण कुजा सुतवस्सि भिक्खू ॥ 3 ॥ 474. सुक्खातधम्मे वितिगिंछतिष्णे 0 वृत्तम् । सुष्ठु आख्यातो धर्मः स भवति सुअक्खातधम्मे द्विविधोऽपि । वितिर्गिछतिष्णो चि दर्शनसमाधी गिहिता, "निस्संकित निक्कंखित 0" गाधा [ दशवै0 ni0 gA0 184 पत्र 101 1 अघेतं ति खं 21 / अधेयं ति खं 1 पु 2 ॥ 2 त खं 1 ॥ पु 1 पु 2 vR0 दी 0 ॥ 5 गहात खं 1 ॥ 6 पदासुखं 1 ॥ 3 पाते हि खं 2 पु 1 ॥ 4 संजमित्ता सं 1 खं 2 *-*-*-*-**0*-: Page #453 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुणिजुयं सूयगडंग सुयक्खंधो सुत्र 10 समाहि अज्झयणं ॥ 226 ॥ Xoxoxoxooooooo | तथा उत्तरा0 a0 28 gA03.] / जेण केणै फासुगेणं लाढेतीति लाढः, सुत्त-'त्थ-तदुभयेहिं विचित्तेहिं किसे वि देहे । अपरितंते लाढेत्ति । आयतुले पयासु ति, प्रजायन्त इति प्रजाः पृथिव्यादयः, तासु यथाऽऽत्मनि तथा प्रयतितव्यम् , न । हिंसितव्या इत्यर्थः, आत्मतुल्या इति "जध मम ण पियं दुक्खं0" [अनुयो0 पत्र 256 दशवै. नि. gA0 155] / एवं मुसाबादे वि जधा मम अब्भाइक्खिजंतस्स अप्पियं एवमन्यस्यापि । एवमन्येष्वपि आश्रवद्वारेषु आत्मतुल्यत्वं विभाषितव्यम् । आयं ण कुजा इह जीवितट्ठी, आयो नाम आगमः, तं AI न इहलोकजीवितस्यार्थे कुर्यात् , अण्ण-पाण-वत्थसयण पूया-सक्कारहेतुं वा । चयं ण कुजा, चयं णाम सन्निचयं न कुर्याद् , अन्यत्र धर्मोपकरणं शेष आहारादिवस्तुसञ्चयः सर्वः प्रतिषिध्यते, हिरण्य-धान्यादिसञ्चयोऽपि प्रतिषिध्यते येनानागते काले जीविका स्यादिति, तं प्रतीत्य भावसञ्चयो भवति, कर्मसञ्चय इत्यर्थः, तेण चयं ण कुज्जा सुतवस्सी भिक्खू ॥ 3 ॥ किश्च 475. सविं दियणिबुडे पयासु, चरे मुणी सव्वतो विप्प्मुके। पासाहि पाणे य पुढो विसपणे, दुक्खेण अद्दे परितप्पमाणे ॥ 4 ॥ 475. सबिदियणिव्वुडे पयासु0 वृत्तम् । सर्वेन्द्रियनिवृतो जितेन्द्रिय इत्यर्थः । प्रजायन्त इति प्रजाः स्त्रियः, तासु हि पंचलक्खणा विषया विद्यन्ते । शब्दास्तावत्-"कलानि वाक्यानि विलासिनीनाम्" 1, रूपेऽपि-"गता निशा 1 diya'bhinivvu खं 2 पु 1 पु 2 vR0 dI0 ॥ 2 वि सत्ते, दुक्खेण अट्टे खं 1 खं 2 पु 1 पु 2 vR0 दी । विसंते, dukkhaTTita'TTe चूपा0 ॥ 3 परिपच्चमाणे ख 1 ख 2 पु 1 पु 2 vR0 दी.॥ 4"कलानि वाक्यानि विलासिनीनां, गतानि रम्याण्यवलोकितानि । रतानि चित्राणि च सुन्दरीणां, रसोऽपि गन्धोऽपि च चुम्बनानि ॥ 1 ॥ " इतिरूपः पूर्णः श्लोकः वृत्ती॥ X ॥ 226 ॥ Jain Educat onal For Private Personal Use Only . Page #454 -------------------------------------------------------------------------- ________________ साच्यवलोकितानि स्मितानि वाक्यानि च सुन्दरीणाम् । " 2, रसा अपि चुम्बनादयः 3, यत्र रसस्तत्र गन्धोऽपि विद्यते 4, स्पर्शाः सम्बाधन-कुचोरु-वदनसंसर्गादयः 5 इत्यतः सव्वेंदियणिव्बुडे पयासु । सबतो विप्रमुक्त इति चरेत्, सर्वासमाधिविप्रमुक्तः सर्वबन्धनविप्रमुक्तः । किञ्च स एवं विप्रमुक्तबन्धनः पासाहि पाणे य पुढो णाम पृथक् पृथक्, अथवा पुढो त्ति बहुगे पाणे, विविहेहिं दुक्खेहिं सण्णा विसण्णे । "विसंते" वा, विसंतीति प्रविशन्ति संसारं नरगपरलोगं च । अधवा अयमाजवजवीभावो जायत एव अट्ठविहकर्मोदयदुःखेन अड्डे त्ति आर्त्तः । अधवा "दुक्खट्टिता अट्टे" त्ति आर्त्तध्यानोपगतः । मनो-वाक्- कायैः परितप्यमानान् ॥ 4 ॥ 476. ऐतेसु बाले तु पकुव्वमाणे, आवहती कम्महि पावहिं । अतिवाततो कीरति पावकम्मं, णिउंजैमाणे तु करेति कम्मं ॥ 5 ॥ 476. एतेसु बाले तु पकुवमाणे0 वृत्तम् । एतेष्विति जे ते पुढो विसन्ना सत्ता ये प्रकुर्वन्ते हिंसादीनि एतेष्वेव आवर्त्यते कर्मणि ( भिः ) पापकैः । पठ्यते च - " एवं [तु] बाले" एवमित्यवधारणे, एवं हि बालः चौर्य-पारदारिकादीनि इहैव हस्तादिच्छेदान् बन्ध-vadhAdI~zca प्राप्नोति । एवं तु एवमनेन सामान्यतोदृष्टेनानुमानेन यथा इह हिंसा 'नृत-चौर्या -ब्रह्मपरिग्रहादीन् प्रकुर्वन् दोषान् प्राप्नोति एवमेव परत्रापि नरकादिसु दुःखानि प्राप्नोति इत्यतः आउद्धृति । आउट्टती नाम निवर्त्तते । वक्तारोऽपि च भवन्ति - "आउट्टसमा u~Do समाउत्तिसु तु" / इदाणिं बाला हि दृष्टापायाः प्रायसो निवर्त्तन्ते, अपायो2 य खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 3 आउट्टती चूपा0 वृपा0 ॥ 4 कम्मसु पावरसु 5 णिउजमाणे खं 1 ॥ 6 वि खं 1 खं 251 ॥ 7देग् उट्टो सो तु vA0 mo0 ॥ 1 एवं तु वाले चूपा0 नृपा0 ॥ 1 21 pu 2 vR0 dI0 // Jain Education tional BXXXXX X X X X X X Swainelibrary.org Page #455 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं सुयक्खंधो 10 समा अज्झयणं ॥ 227 ॥ द्वेजिना बालानां भीरूणां अपदिश्यते । स्यात्-कानि पापानि येभ्योऽसौ निवर्त्तते ?, अतिवाततो कीरति, अतिपतनमतिपातः प्राणातिपात इत्यर्थः, जो णं अप्पाणं वा परं वा जीवितातो बबरोवेति । नियतं युज्यते नियुज्यते, यथा राजादिभि त्यादयः युद्धाधिकरणाध्यक्षादिषु तेषु [तेषु ] नियुज्यन्ते, एवं यावन्मिथ्यादर्शनादीनि ॥ 5 ॥ किञ्च-तिष्ठन्तु तावद् येऽतिपातं कुर्वन्ति, ये च भृत्यानुभृत्या वा तेषु तेषु कर्मसु नियुज्यन्ते, अन्येऽपि पापं कुर्वते, तद्यथा 477. आदीणभोई वि करेति पावं, मंता हु~ एग्ण्त्स्माहिमाहु। बुद्धे समाधीय रते विवेगे, पाणातिवाता विरते ठितची ॥ 6 ॥ 477. आदीणभोई vi0 वृत्तम् । यावद् दैन्यं तावद् दीनः । कोऽर्थः दीण-किवण-वणीमगा वि पावं करेंति । उक्तं हि-"पिंडोलगे वि दुस्सीले, णरगातो ण मुच्चती । " [ उत्तरा0 a0 5 gA0 22] दीणत्तणेण भुंजतीति आदीणभोजी, सो पुण कताइ अलभमाणो असमाधिपत्तो अधेसत्तमाए वि उववजेज्जा, जधा सो रायगिहच्छणपिंडोलगो वेभारगिरिसिलाए पेल्लितो उत्तरा0 a0 5 ni0 gA0 22 पाइयटीका पत्र 250] | मंता हु एवं मत्वा एगंतसमाहिमाहु, द्रव्यसमाधयो हि स्पर्शा दिसुखोत्पादकाः अनैकान्तिकाश्च भवन्ति । कथम् ?, अन्यथासेवनादसमाधि कुर्वते । उक्तं हि 1 आदीणवित्ती वि सं 2 vR0 / आदीणभोई वि वृपा0 ॥ 2 तु खं 1 ख 2 पु 1 पु 2 ॥ 3 समाहीति रते खं । | समाहीहरते pu1pu2॥ 4 ठियप्पा खं 1 ख 2 पु 1 पु 2 vR0 दी । ठियचा वृपा0॥ ॥ 227 ॥ Jain Educaticil. For Private Personal Use Only jainelibrary.org Page #456 -------------------------------------------------------------------------- ________________ XXXO "te caiva होंति दुक्खा पुणो वि कालंतरवसेणं । " [ ] ज्ञानाद्यास्तु भावसमाधयः एकान्तेनैव सुखमुत्पादयन्तीह परत्र च, एवं मत्वा सम्पूर्ण समाधिमाहुस्तीर्थकराः । स एवं बुद्धे समाधीय रते, बुद्ध इति जानको भावसमाधीए चतुव्विधाए द्वितो । दव्वविवेगो आहारादि अट्ठकुक्कुडिअंडगप्पमाणमेत्तकवलेण, एगे वत्थे एगे पादे, भावविवेगो कसाय - संसार- कम्माणं, दुविधे वि रतो विवेगे, एत्रमस्य समाधिर्भवति । पाणातिवातातो णवगेण भेदेण विरतो । अर्चिरिति लेश्या, स्थिता यस्यार्चिः स भवति ठितच्चा, अवट्टितलेश्य इत्यर्थः ॥ 6 ॥ विसुद्धलेस्सासु ठितो सो 478. सव्वं जगं तू समताणुपेही, पियमप्पियं कस्सइ णो करेज्जा । उट्ठाय दीणे तु पुणो विसण्णे, संपूयणं चेव सिलोयकामी ॥ 7 ॥ 478. सव्वं जगं tU0 वृत्तम् । जायत इति जगत् । समता नाम "जह मम ण पियं दुक्खं" [अनुयो0 पत्र 256, दशवै0 ni0 gA0 154 ] "णत्थि य से कोइ वेसो पिउ vva0" [ अनुयो0 पत्र 256, भाव0 ni0 gA0 868 ] / अथवा अन्यस्य प्रियं करोति अन्यस्याप्रियमित्यतः । कोऽर्थः ? नान्यान् घातयित्वा अन्येषां प्रियं करोति, मूषकैः मार्जारपोषवत् अथवा प्रियमिति सुखं सर्वसत्त्वानाम्, तदेषामप्रियं न कुर्यात्, न कस्यचिदप्रियम्, मध्यस्थ एवाऽऽस्यादित्यतः सम्पूर्णसमाधियुक्तो भवति । कचित्तु समाधिं संधाय उट्ठाय दीणे तु पुणो विसण्णो, उत्थायेति समाधिसमुत्थानेन, दीन इत्यनूर्जितो भोगाभिलाषी, सर्वो हि तर्कुकदीनो भवति, ईप्सितालम्भे च दीणतरः, पुणो विसण्णे त्ति गिहत्थीभूतो 1 कस्सति खं 1 खं 2 ॥ 2य खं 2 पु 1 पु 2 ॥ BXBXBX-833 Page #457 -------------------------------------------------------------------------- ________________ XXXX णिन्जुत्ति पाथीभूतो वा अयं तु पार्श्वेऽधिकृतः, पूया-सत्काराभिलाषी वस्त्र - पात्रादिभिः पूजनं च इच्छति । सिलोगकामी च, चुण्णिजयं सिलोगो णाम श्लाघा यश इत्यर्थः, सो दुहसेज्जाए वहृति, अभिलसमाणो वि ताव असमाधिट्ठितो भवति, किमयं पुण पूयासूयगडंग- सिलोगकामी ? / भणितं च - " जोतिस - णिमित्ताणि पि य पजुंजति" [ सुतं ॥ 228 ॥ 479. अधाकडं चैव णिकाममीणे, णिकामसारी य विसण्णमेसी । इत्थीहिं सत्ते य पुढो य बाले, परिग्गहं चेवं ममायमाणे ॥ 8 ॥ 479. अधाकडं चैव वृत्तम् । आधाय कडं अधाकड, आधाकर्मेत्यर्थः । अथवा अन्यान्यपि जाणि साधुमाधाय कीतकडादीणि क्रियन्ते ताणि अधाकडाणि भवंति । अधिकं कामयते निकामयते, प्रार्थयतीत्यर्थः । अथवा णियायणा णिमंतणा, जो तं णिमंतणं गेण्हति सो "णियाय मीणे" / जो पुण आधाकम्मादीणि णिकामाई सरति सुमरैति निगच्छति गवेषतीत्यर्थः, सणिमंतणा, पात्थोसण्ण-कुसीलाणं विसण्णाणं संयमोद्योगे मार्ग गवेषति विषीदति वा, येन संसारे विसण्णो भवत्यसंयम इति तमेषतीति विषण्णेषी, तथा तथा दीणभावं गच्छति शुक्लपटप भोगवत्, परिभुज्जमाणशुक्लपटवद् मलिनीभवत्यसौ । इत्थीहिं सत्ते य पुढो, सक्ता रक्ता गृद्धाः पुढो इति पृथग् बहवः । स्त्रीनिमित्तमेव च परिग्गहं [ चेव ] ममायमाणा ॥ 8 ॥ चतुव्विधपरिग्गहनिमित्तमेव च-- 1 आहाकडं खं 2 पु 1 खं 1 ख 2 पु 1 pu2 bR0 dI0 ॥ ] // 7 // pR0 dI0 // 2 णियायमीणे चूपा0 ॥ 3 नियामचारी खं 2 पु 2 वृपा0 dI0 ॥ 4 इत्थी 6 चैव पकुव्वमाणे खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 5 सण्णे य पु 1 ॥ BX BX BX BY Y X XO पढमो सुयक्खंधो 10 समाहि अज्झयणं ॥ 228 ॥ . Page #458 -------------------------------------------------------------------------- ________________ 480. आरंभसत्ता:णिचयं करेंति, ito cute se duhmtttthduNgge| तम्हा तु मेधावी समिक्ख धम्म, चरे मुणी सव्वओ विप्प्मुक्के॥9॥ 480. आरंभसचा. वृत्तम् । आरंभसत्ता आरंभो दव्वे भावे य, तत्र सक्ताः असमाधिपत्ता णिचयं करेंति, हिरण्ण-सुवण्णादीदव्वणिचयं । दव्वणिचयदोसेणं अट्ठविधकम्मणिचयं करेंति , इहलोक एव च असमाहिदुहट्ठा भवंति, "कैया वञ्चै सत्थो0" गाधा [ ] तथा "परिग्रहेष्वप्राप्त-नष्टेष्वाकाङ्क्षा-शोको" [ तत्वा0 a0 7 sU0 5 भाष्ये ], तस्मात कारणात् सम्पूर्ण समाधिगुणं जानानः समाधिधर्म वा समीक्ष्य चरेदित्यनुमतार्थः । सर्वेभ्योऽसमाधिस्थानेभ्यो विप्रमुक्तः रूयारम्भ-परिग्रहादिभ्यः अणिस्सितभावविहारेण विहरमाणो ॥ 9 ॥ 481. छंदं ण कुज्जा इहजीवितही, असजमाणो य प्रिव्वेज्जा। णिसम्मभासी य विणीतेगेधी, हिंसपिणयं वा ण कहं करेजा ॥ 10 ॥ . 481. छंदं ण कुजा हित(इह)जीवितही. वृत्तम् । छन्दः प्रार्थना अभिलाष इत्यनन्तरम् । पठ्यते च-"आयं ण कुजा" आगच्छतीति आयः हिरण्यादि सदादी वा । इहजीवितं णाम कामभोग-यशःकीर्त्तिरित्यादि । असंयमजीविताधिकारे सुत-गृह-कलत्रादिषु असञ्जमाणो य परिवएज्जा । किञ्च-णिसम्मभासी य विणीतगेधी, णिसम्मभासी णाम 1 वेराणुगिद्धे णिचयं करेति खं 2 पु 1 vR0 दी । आरंभसत्तो णिचयं करेति खं 1 पु 2 वृपा0 ॥ 2 देग्दुग्गं खं 1 खं 2 लापु1 पु 2 vR0 दी. ॥ 3 आयं ण खं 1 ख 2pu1पु 2 vR0 दी. चूपा0 / छंदं ण वृपा0॥ 4 य परिव्वदेज्जा ख 1 / उ परिव्व तेज्जा खं 2 पु 1 ॥ 5विणीय गिद्धिं पु 2 vR0 दी। विणीयगिद्धी खं 2 पु 1 / विणीयगेही खं 1 ॥ सूयगड 39 Jain Education nal . Page #459 -------------------------------------------------------------------------- ________________ rA 483. egattameva अभिपत्थएज्जा, एतं पमोक्खे ण मुसं ति पास । - एस प्पमोक्खे अमुसेऽवरे वी, अकोहणे सचरते तपस्सी ॥ 12 ॥ 483. एगत्तमेव अभिपत्थएजा. वृत्तम् । एकभाव एकत्वम् , नाहं कस्यचिद् ममापि न कश्चिदिति एको मे सासओ अप्पा न्नान्न्-द्स्न्न्स्ण्जुतो। सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा ॥ 1 ॥ [संखा. pau0 गा..] एवं वैराग्यं अणुपत्थेन । अथ किमालम्बनं कृत्या ' एतं पमोक्खे ण मुसं ति पास, जं चेव एतं एकत्वं एस चेव । पमोक्खो, कारणे कार्योपचारादेष एव मोक्षः, भृशं मोक्षो पमोक्खो, सत्यश्चायम् । अथवा ज्ञानादिसमाधिप्रमोक्षं "अमुसं" ति एतत् । एष तावदेकान्तसमाधिरेव प्रमोक्षः अमुसे त्ति अननृतः । अयं चापरः प्रमोक्षक इति-अक्रोधने, न केवलमक्रोधने, एवं अर्थभणे अधंकणे अलुब्भणे जाव अमिच्छादसणे । सत्यो णाम संयमो अननृतं वा, सत्ये रतः styrtH। तपस्वी । पुनरुत्तरगुणाः ॥ 12 ॥ एते हि मूलोत्तरगुणा विचित्रा स्रगिव स्वीकृताः । तत्रोत्तरगुणा दर्शिताः । मूलगुणास्तु 484. इत्थीसु या आरतमेधुणे या, परिग्गहं चेव अमायमीणे । उच्चावएहिं विसएहिं ताया, ण संसयं भिक्खु समाधिपत्ते ॥ 13 ॥ 1अमुसं चूपा0॥ 2 अमुसे वरे खं 1 खं 2 vR0 दी.॥ 3 मेहुणाओ खं 1 pu1 vR0 ही। मेधुणे उ सं 2 pu1॥ 4 अकुव्यमाणो । उच्चावतेसुं विसपसु ताती खं 1 ख 2 पु 1 पु 2 vR0 dii0॥ 5 णिस्संसयं खं 2 pu 1 pu 2 vR0 dii0|| Kok-KOKOKOXOXOKOK91669 | Page #460 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग ला सुयक्खंधो सुत्तं 10 समाहिअञ्झयणं ॥ 229 ॥ पूर्वापरसमीक्ष्न्यभाषी, आहाकम्मभोगी, स्वजनादिषु प्रेधी विनीता यस्य स भवति विनीतग्रेधी । हिंसया अन्विता [हिण्सान्विता]| कथ्यत इति कथा । कथं हिंसान्विता?, तस्मादनीत पिबत खादत मोदत हनत निहनत छिन्दत प्रहरत पचतेति ॥ 10 ॥ 482. आहाकडं वा ण णिकामएज्जा, णिकामयंते य ण स्ण्थ्वेजा। धुणे उरालं अणवेक्खमाणे, चेचा य सोयं अणवेक्खमाणे ॥ 11 ॥ 482. आहाकडं वा न निकामएजा0 [वृत्तम् ] / आहाकडं औद्देशिकमित्यर्थः । ण अधिकामेजा। ये चैनं कामयन्ति न तैः पार्श्वस्थादिभिरागमण-गमादि तत्प्रशंसादि संस्तवं च कुर्यात् । किञ्च एवं समाधियुक्तः धुणे रालं अणवेक्खमाणे, उरालं णाम औदारिकशरीरं तत् तपसा धुनीहि, धुननं कृशीकरणमित्यर्थः । तस्मिंश्च धूयमाने कर्मापि धूयते । अनपेक्षमाण इति नाहं दुर्बल इति कृत्वा तपो न कर्त्तव्यम् , दुर्बलो वा भविष्यामीति, याचितोपस्करमिव व्यापारयेदिति, तनिर्विशेषा अनपेक्षमाणः । चेच्चा य असमाधि श्रवतीति श्रोतः, तद्धि गृह-कलत्र-धनादि, प्राणातिपातादीनि वा श्रोतांसि, तानि अनपेक्षमाणः धुनीहीति वर्त्तते, श्रोतांस्यप्यनपेक्षमाणः, स एव तेषु असजमान इत्यर्थः । / 11 ॥ किं न्वपेक्षेत प्रार्थयेत वा ? X ॥ 229 ॥ 1अहाकडं पु 2 ॥ 2 मतेजा खं 2 ॥ 3 अणुवेहमाणे खं0 1 vR0 दी.॥ 4शाण सोय सं 1 ख 2 पु 1 पु 2 vR0 dii0॥ 5 अणुपेहमाणे खं2 pu1पु 2 vR0॥ 6 उरालं तु अकंखमाणे चूसप्र0 1 प्रतीकमिदं चूर्णिव्याख्यानाक्षमम् ॥ JainEducatiords mainelibrary.org Page #461 -------------------------------------------------------------------------- ________________ 480. आरंभसत्ता:णिचयं करेंति, इतो चुते से दुह्म्र्दुग्गे। तम्हा तु मेधावी समिक्ख धम्म, चरे मुणी सव्वओ विप्पमुक्के ॥ 9 ॥ 480, आरंभसत्ता0 वृत्तम् । आरंभसत्ता आरंभो व्वे भावे य, तत्र सक्ताः असमाधिपत्ता णिचयं करेंति, हिरण्ण-सुवण्णादीदव्वणिचयं । दव्वणिचयदोसेणं अट्ठविधकम्मणिचयं करेंति , इहलोक एव च असमाहिदुहट्ठा भवंति, "कैया बच्चै सत्थो0" गाधा [ ] तथा "परिग्रहेष्वप्राप्त-नष्टेष्वाकाङ्क्षा-शोकौ" [ तत्त्वा0 a0 7 sU0 5 भाष्ये ], तस्मात कारणात् सम्पूर्ण समाधिगुणं जानानः समाधिधर्म वा समीक्ष्य चरेदित्यनुमतार्थः । सर्वेभ्योऽसमाधिस्थानेभ्यो विप्रमुक्तः रूयारम्भ-परिग्रहादिभ्यः अणिस्सितभावविहारेण विहरमाणो ॥ 9 ॥ 481. छंदं ण कुजा इहजीवितट्ठी, असजमाणो य प्रिव्वेज्जा। णिसम्मभासी य विणीतेगेधी, हिंसणियं वा ण कहं करेजा ॥ 10 ॥ 481. छंदंण कुआ हित(इह)जीवितही वृत्तम् । छन्दः प्रार्थना अभिलाष इत्यनर्थान्तरम् । पठ्यते च-"आयं ण कुजा" आगच्छतीति आयः हिरण्यादि सहादी वा । इहजीवितं णाम कामभोग-यशःकीर्तिरित्यादि । असंयमजीविताधिकारे सुत-गृह-कलत्रादिषु असञ्जमाणो य परिवएज्जा । किञ्च-णिसम्मभासी य विणीतगेधी, णिसम्मभासी णाम 1 वेराणुगिद्धे णिचयं करेति खं 2 पु 1 vR0 दी । आरंभसत्तो णिचयं करेति खं 1 पु 2 बृपा0 ॥ 2देग्दुग्गं खं 1 ख 2 पु 1 पु 2 bR0 dii0॥ 3 आयं ण खं 1 खं 2 पु 1 पु 2 vR0 दी. चूपा0 / छंदं ण paa0॥ 4 य परिव्वदेजा खं 1 / उ परिव्वतेजा खं 2 पु 1 ॥ 5विणीय गिद्धिं पु 2 vR0 दी । विणीयगिद्धी खं 2 पु 1 / विणीयगेही ख 1 ॥ सूयगड 39 Page #462 -------------------------------------------------------------------------- ________________ 486. गुत्ते वईए य समाधिपत्ते, लेस्सं समाहटु परिवएज्जा । गिहं ण छाए ण वि छादएज्जा, सम्मिस्सिभावं पजहे पयासु ॥ 15 ॥ 486. गुत्ते वईए य समाधिपत्ते0 वृत्तम् । मौनी वा समिते वा भाषते, भावसमाधिपत्ते भवति । लेस्सं समाहट्ट, तिण्णि [अपसत्थाओ] लेस्साओ अवहट्ट तिण्णि पसत्थाओ उपहष्टु सव्वतो व्रजेत् परिव्वएज । किंच-गिहं ण छाए ण वि छादएजा, उरग इव परकृतनिलयः स्यात् । सम्मिस्सिभावं, प्रजायन्तः प्रजाः स्त्रियः, अथवा सर्वा एव प्रजाः गृहस्थाः K तैः सम्मिश्रीभावं पजहे । सम्मिस्सिभावो णाम एगतो वासः आगमण-गमणाइसंथवो स्नेहो वा । / 15 ॥ एवं चारित्रसमाधिः परिसमाप्तः । इदानीं दर्शनभावसमाधिः487. जे केई लोगम्मि तु अकिरियाता, अण्णेण पुट्टा धुतमादियंति । आरंभसत्ता गढिता य लोए, धम्म ण जाणंति विमोक्खहेतुं ॥ 16 ॥ 487. जे केइ लोगम्मि तु अकिरियाता. वृत्तम् । जे त्ति अणि विट्ठणिद्देसो । अशोभन क्रियावादिनः पारतत्र्या[:]] | क्रियावादिनः अक्रियाता, अक्रियो वाऽऽत्मा येषां [ते] निश्चितमेव अक्रियात्मानः । अन्येन केनचित् पृष्टाः-कीडशो वो धर्मः ?, धुतं आदियंति त्ति धुतवादिनो, धुतं नाम वैराग्यम्, धतमादियंति धुतं पसंसेन्ति । एवं ते धुतमपि आत्मी 1लिस्सं खं 2 पु 1 pu2॥ 2छावपज्जा सं 2 पु 1 पु 2 / छावणिज्जा ख 1 ॥ 3 सम्मिस्सभा ख 2 पु 1 पु 20 दी । सम्मिस्सिभावं खं 1 वृपा0॥ 4 पतासु खं 1 ॥ 5 केति खं 1 ॥ 6लोगंसि खं 2 पु 1 pu2॥ 7देग्मादिसंति खं 1 सं 2 पु 1 पु 2 vR0 दी॥ 8 अशोभनक्रियावादिनः अशोभनवादिनः पारतव्या अक्रियावादिनः अक्रियाता saM0 vA0 mo . ॥ Jain Education Interational Svalsow.jainelibrary.org. Page #463 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्न 10 समाहिअज्झयणं ॥ 231 ॥ कुर्वन्तः आरंभसत्ता, यथा शाक्या द्वादश धुतगुणान् ब्रुवते, अथवा पचनादिद्रव्यारम्भेऽपि सक्ताः समाधिधमे न जानन्ति । विमोक्षस्य हेतुः विमोक्षहेतुः, तमेवं तत्त्वमुवदिसंति ॥ 16 ॥ 488. 'तेसिं पुढो छंदा माणवाणं, किरिया-अकिरियाण व पुद्धोवात्ण्। जातस्स बालस्स पकुछ देहं, पंवडते वेरमसंजतस्स ॥ 17 ॥ 488. तेसिं पुढो छंदा. वृत्तम् । पुढोछंदाण माणवाणं पृथक् पृथक् छन्दाः, नानाछन्दा इत्यर्थः । केचिद्धि । फरस्वभावाः केचिन्मृदुस्वभावाः, तथा केषाञ्चिन्मद्यं रोचते केषाञ्चिन्मांसं केचिन्मांस-मद्याशिनः, तथा केचिद् गीत-नृत्य-हसित-| प्रियाः केचित् परव्यसनरताः केचिन्मध्यस्था इत्यादि । तथा दृष्टिभेदमपि प्रति किरिया-अकिरियाण व पुढोवातं, यथैव हि नानाछन्दाः कर्त्तव्यादिषु लौकिकाः तथैव हि किरिया-अकिरियाणं च पुढोवादं उपादीयंत इति उपादाः ग्रहा इत्यर्थः, अथवा उपादा दृस्स्त्तिः। तद्यथा-केषाञ्चिदात्माऽस्ति केषाञ्चिन्नास्ति, एवं सर्वगतः नित्यः अनित्यः कर्ता अकर्ता मूर्तः अमूर्तः क्रियावान् निष्क्रियो वा, तथा केचित् सुखेन धर्ममिच्छन्ति केचिद् दुःखेन, केचित् शौचेन केचिदन्यथा, केचिदारम्भेण, केचिनिःश्रेयसमिच्छन्ति, केचिदभ्युदयमिच्छन्ति । एकस्मिन्नपि तावच्छास्तरि अन्येऽन्यथा प्रज्ञापयन्ति, तद्यथा-शून्यता, 1 पुढो य छंदा इह माणवा u, किरिया-'किरीणं च पुढो य वायं खं 1 ख 2 पु 1 पु 2 vR0 bI0 / माणवा तो खं 2 pu1 पुढो व वातं खं 1 ॥ 2 जाताण बालस्स पगब्भणाए, पव चूपा0 / जायाए बालस्स पगम्भणाप, पब वृपा0॥ 3 पवद्दती खं 1 ख 21 पु 2 ॥ 4 पूणोपवादं चूस्प्र्0॥ 5 कियोऽपि, तथा pu.॥ / / 231 ॥ Jain Education international For Private Personal Use Only . Page #464 -------------------------------------------------------------------------- ________________ atthi poggale, No भणामि पत्थि त्ति पोग्गले, जपि भणामि तं पि भणामीत्यवचनीयम् , अवचनीयं एव अवचनीयः, K स्कन्धमात्रमिति । वैशेषिकाणामपि-अन्येषां न (?) द्रव्याणि नवैव, अन्येषां दश दशैव । सायानामपि अन्येषां इन्द्रियाणि सर्वगतानि, एवं तेषां मिथ्यादर्शनप्रत्ययिकं अनुसमयमेव कर्म बध्यते । दृष्टान्तः-जातस्स बालस्स पकुव्व देहं, जातस्येति गर्भत्वेनोत्पन्नस्य, तद्यथा-निषेकात् प्रभृतिरारभ्य शरीरवृद्धिर्भवति यावद् गर्भान्निःसृतः, आबाल्याच्च प्रवर्द्धते यावत् प्रमाणस्थो जातः । शरीरवृद्धिरिह काल-क्षेत्र-बायोपकरणात्मसान्निध्यायत्ता यतः अत उच्यते-प्रकुर्व इव प्रकुर्वन् , यथा तस्यानुसामयिकी शरीरवृद्धिः एवं तेषामपि मिथ्यादर्शनप्रतिपत्तिकालादारभ्य तत्प्रत्ययिक वैरं प्रवर्द्धते कर्म, वैराज्जातं वैरम् , यथा धेरइ दुःखोत्पादकं वैरिणां एवं कर्मापि । यद्यप्याकाशे निश्चल उपतिष्ठतेऽविरतस्तथाऽप्यस्य कर्म वध्यत एव । पठ्यते ca"jAtANa बालस्स पगब्भणाए" जातानामिति गर्भपाकान्निस्सृतानाम् , प्रगल्भं नाम धार्यम् , हिंसादिकर्मस्खभिरतिरभिनिवेशो निश्शङ्कता चेति । अतः पवड्ढते वेरमसंजतस्स । / 17 / / 489. आयुक्खयं चेव अबुज्झमाणे, ममाति से सहस्सकारि म्ण्दे। अहो य रोतो य परितप्पमाणे, अहे सुमुढे अजरा-'मरे व ॥ 18 ॥ 489. आयुक्खयं चेव अबुझमाणे- वृत्तम् । स एवं हिंसादिकर्मसु प[स]जमानः कामभोगतृषितः छिन्नहदमत्स्यवदुदकपरिक्षये आयुषः क्षयं न बुध्यते । उजेणीए वाणियगो रयणाणि कधं पवेस्सस्सामि ?' त्ति रजनिक्षयं न बुध्यते 1 अवचनीय एव pu0 / अवचनं एव vaa0॥ 2 आउक्त खं 1 ख 2 पु 1 पु 2 ॥ 3 साहसकारि खं 1 खं 2 पु 1 पु 2. dii0॥ 4त खं 1 ॥ 5रातो परि खं 1 खं 2 पु 1pu2॥ 6 अपरा खं 1 pu1| ऐरा खं 2 ॥ KOKAKKOKAIXoKOKALKO-Kor Page #465 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूपगडंग सुतं ॥ 232 ॥ स्म, अतो व्यप्रतया यावदुदिते सवितरि राज्ञा गृहीतः । यथा वा दिवि देवा दोगुंदुगा इव देवा गतं पि कालं ण याणंति । माइति ममाई, तद्यथा - मे माता मम पिता मम भ्रातेत्यादि । सहस्साइं हिंसादीनि करोति मन्दमिति मन्दः । अहो य रातो य परितप्यमाणे, सर्वतस्तप्यमानः परितप्यमानः मम्मणवणिग्वत् कायेण किस्संतो वायाए मणेण य । आर्त्तध्यानोपगतः आर्त्तः, द्रव्यार्त्तः चप्पडितः शकटचक्रद्रव्यार्तो वा भावट्टो राग-दोसेहिं । सुहु मूढो सुमूढो, सव्वत्थ वाणियगदिहंतो वक्तव्यः । अजरा - स्मरवद् बालः श्यिते धनकारणात् । शाश्वतं जीवितं चैव मन्यमानो धनानि च ॥ 1 ॥ [ ] ॥ 18 // एतद्धनमुपार्जित्य राज-चौरा 'ग्नि-दायिकाद्यवशेषं अप्पं वा बहुं वा 490. जधाय वित्तं पसवो य सवं, जे बंधवा जे य पिया य मित्ता । लालप्पती ते वि उवेंति घंतं, अण्णे जणा तं सि हरंति वित्तं ॥ 19 ॥ 490. जधाय वित्तं पसवो य सव्वं0 वृत्तम् । जधाय त्ति त्यक्त्वा । वित्तं धनम् । पशवो गो-महिष्यादयः । बान्धवाः पूर्वापरसम्बद्धाः । मित्राः सहजातकादयः । लालप्पती अत्यर्थं लवति पुनः पुनर्वा लवतीति लालप्यते - हा मातः ! 1 जहाहि वित्तं पसवो य सव्वे खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 2 पिया सि मित्ता खं 1 ॥ 3 पती से वि य एति मोहं, अण्णे खं 1 खं 2 पु 1 पु 2 / पती से वि उवेति मोहं, अण्णे vR0 dI0 ॥ 4 रित्थं खं 1 ॥ (X पढमो सुयक्खंधो 10 समाहिअज्झयणं ॥ 232 ॥ . Page #466 -------------------------------------------------------------------------- ________________ हा पितः! हा विभवाः ! हा जीवलोक ! "अत्त्त्त्दुह्त्त्त्त्व्स्त्त्त्ता0"| ] इत्येवं कुतीर्थिकाः राजादयश्चापि, रूपवानपि कण्डरीक-पोण्डरीकसरिसो, धनवान् नंदसरिसो, धान्यवान् तिलगसेट्ठिसरिसो । ते वि सव्वे लालप्पयंता घंतमुवेंति, धन्तः संसारः, एवं ते यथाकर्मनिष्पन्नं उर्वति असमाधि प्राप्नुवन्ति । यच्च तच्छाश्वतकारित्वेनाजरामरणे च अहन्यहनि उत्पद्यमानेन धनमुपार्जितं तदपि अस्य अन्ये राजादयोऽपहरन्ति । एवं मत्वा पापानि कर्माणि वर्जयेत् तपश्च चरेत् ॥ 19 ॥ कथम् ? 491, सीहं जधा खुड्डुमिया चरंता, दूरेण चरंती प्रिस्ण्क्मान्ना। एवं तु मेधावि समिक्ख धम्म, पावाणि दूरेण विवजएज्जा ॥ 20 ॥ 491. सीहं जधा खुड्डमिया चरंता0 वृत्तम् । क्षुद्राः मृगाः क्षुद्रमृगाः व्याघ्र-वृक-द्वीपिकादयः, मृगा रोहितादयश्च । अधवा स एव क्षुद्रमृगः दूरेणेति अदर्शनेनागन्धेन वा तद्देशपरित्यागेन च, अपि वातकम्पितेभ्यस्तृणेभ्योऽपि सिंहभयादुद्विग्नाश्चरन्ति । एवं तु मेधावि समिक्ख धम्मं, एवं अनेन प्रकारेण, मेधया धावतीति मेधावी, सम्यग् ईक्षित्वा समीक्ष्य ज्ञात्वेत्यर्थः, असमाधिकर्तणि च पावाणि दरेण विवजएज्जा ॥ 20 ॥ 1 खुइमिगा ख 1 खं 2 पु 1 पु 2 ॥ 2 दूरे च खं 1 खं 2 पु 1 पु 2 / दूरेण च vR0 dii0॥ 3 दूरेण पावं परिवजएजा खं 1 kha 2 pu1pu2 vR0 dii0|| Jain Educati l ational ROOM.jainelibrary.org. Page #467 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं स्यगडंग पढमो पुयक्खंधो सुत् 10 समाहिअज्झयणं ॥ 233 ॥ 492. संबुज्झमाणे य गरे मतीमं, पावातो अप्पाण nniyNdRejjaa। हिंसप्पसूताणि दुहाणि मत्ता, णेबाणभूते व परिवएज्जा ॥ 21 ॥ 492. संबुज्झमाणो0 वृत्तम् । संबुज्झमाणो य, किं संबुज्झमाणो ? समाधिधर्म । मतिरस्यास्तीति मतिमान् वड्डमाणपरिणामो हिंसादिपापत आत्मना निवृत्तिं कुर्यात् , निवृत्तेः करणमित्यर्थः । स्यात्-किं पापात् ?, हिंसप्पसूताणि दुहाणि मत्ता, हिंसातः प्रसूतानि हिंसापसूताणि जाति-जरा-मरणा-'प्रियसंवासादीनि नरका दिदुःखानि च अट्ठविधकम्मोदयनिष्फण्णाणि असमाधि प्रसवतीति । व्याणभूते व परिव्यएजा, निर्वाणभृतः सर्वभूतानां निवृतिकारणमित्यर्थः, यथा वा निर्वृतोऽव्याबाधसुखप्राप्तस्तिष्ठति एवं भवानपि अव्याबाधसुखनिस्सङ्गो अनिवृतोऽपि निर्वृतभूतः सर्वतो व्रजेत् परिव्वएखा ॥ 21 ॥ मूलगुणाधिकारे प्रस्तुते 493. मुसं ण बूया मुणि अत्तकामी, णिव्वाणमेवं कसिणं समाधि । सयं ण कुजा ण य कारवेजा, करंतमण्णं पि य णाणुजाणे ॥ 22 ॥ 493. मुसं ण व्या वृत्तम् । आत्मनिःश्रेयसकामी । एवं निर्वाण समाधिर्भवति कसिण इति सम्पूर्णः, संसारिकानि हि यानि कानिचित् स्नान-पानादीनि निर्वाणानि तान्यसम्पूर्णत्वाद् नैकान्तिकानि नात्यन्तिकानि च । वतारोऽपि च 1तु खं 1 ख 2 vR0 dI0 ॥ 2 निवट्ट खं 1 पु 2 ॥ 3 मंता, वेराणुबंधीणि महन्भयाणि खं 1 ख 2 पु 1 पु 2 30 दी। मंता, णेबाणभूते व परिव्वएज्जा वृपा0॥ 4 अत्तयामी खं 2 पु 1 पु 230 दी। ya'ttagAmI खं 1 ॥ 5 णमेवं खं 1 सं 2 pu1पु 2 10 दी॥ 6 वि सं 1 ॥ 7 करेंत खं 1 खं 2 pu1॥ 233 / / Jain Educat onal For Private Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ bhavanti-"णेवाणिहि लद्धा" [ ] एवमन्येषामपि व्रतानामतीचारं सयं ण कुजा ण य कारवेजा, करतमणं पि य णाणुजाणे एवं योगत्रिक-करणत्रिकेण ॥ 22 ॥ इदानीं उत्तरगुणसमाधी 494. सुद्धेसिया जायण तुसएज्जा, अमुच्छितो अन्न्ज्झोव्व्न्न्न्नो। धितिमं विष्पमुक्के ण पूयणट्ठी, ण सिलोयकामी य परिव्वएज्जा ॥ 23 ॥ 494. सुद्धेसिया जायण तूसएजा. वृत्तम् । सुद्धेसिया जाइओलद्धं एसणिज्जं च, अधवा सुद्धं अलेवकडं, एसणिजं अहासोहीए हु तूसेजा। अमुच्छितो अणज्झोक्वण्णो गवेषण-गण-घासेसणासु विहंगाल-वीतधूमं । धितिम विप्पमुक्के संयमे धृतिमान् अगारबंधणविप्पमुक्के, ण पूआ-स्कार्त्त्त्थी। सिलोगो त्ति जसो, णाण-तवमादीहि सिलोगो ण कामेजा ॥ 23 ॥ 495. निक्खम्म गेहातो णिरावकंखी, कायं विओसज णिदाणछिण्णे । णो जीवितं णो मरणाभिकंखी, चरेज भिक्खू वलया विमुके॥24॥त्ति बेमि॥ ॥स्माही सम्मत्ता ॥ 10 ॥ 1 सुद्धे सिया जाए ण दूसरजा ख 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 2ण य अज्झों खं 1 खं 2 पु 1 पु 2 dI0 / अणझो vR0॥ 3 विमुके जयख पखं 2 पु 1 पु 2 vR0 dii0॥ 4देग्यगामी खं 2 पुषु 2 vR0 bI0 ॥ 5 विओसेज्ज खं 1 ख 3 पु 132 ॥ . Page #469 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो 495. निक्खम्म0 वृत्तम् । णिक्खम्म गेहातो णिरावकंखी, अप्पं वा बहुं वा उपधिं विहाय निष्क्रान्तः, मिच्छत्तदोसादीहिं गृह-कलत्र-कामभोगेसु न्निराव्क्ण्खो। दुव्वतो भावतो य कार्य विसेसेण उत्सृज्य विओसज्ज । व्वणिदाणं सयण-धणादि, भावणिदाणं कम्मं । णो जीवितं णो मरणाभिकंखी । वलयं वक्रमित्यर्थः, द्रव्यवलयं शङ्खकः, भाववलयं अष्टप्रकारं कर्म येन पुनः पुनर्वलति संसारे । वलयशब्दो हि वक्रतायां भवति गतौ च । वक्रतायां यथा-वलितस्तन्तुः, वलिता रजरित्यादि । गतौ च-वलति वार्ता, वलति सार्थ इत्यादि । वलयविमुक्त इति कर्मबन्धनविमुक्तः । अथवा वलय इति माया तया च मुक्त्ः। एवं क्रोधादिमाणविमुक्त इति ॥ 24 ॥ ॥ दशममध्ययनं समाप्तम् ॥ 10 ॥ 10 समाहिअज्झयणं ॥ 234 ॥ XOXOXOXOXOXOXOXOX // 234 // Jain Education . Page #470 -------------------------------------------------------------------------- ________________ [एक्कारसमं मग्गज्झयणं] मग्गो त्ति अज्झयणस्स चत्तारि अणुयोगद्दाराणि । अधियारो मग्गपरूवणाए पसस्थभावमग्गाऽऽयरणयाए य णामणिप्फण्णे म्ग्गो। णाम ठवणा दविए खेत्ते काले तहेव भावे y। एसो खलु मग्गस्सा णिक्खेवो छविधो होति ॥ 1 ॥ 10 ॥ णाम ठवणा दविए0 गाहा ॥ 1 ॥ 100 ॥ वतिरित्तो दबमग्गो अणेगविधो फलग-लतंदोलग-वेत्त-रजु-दवण-बिल-पासमग्गे य । खीलग-अय-पक्खिपहे छत्त-जला-'ऽकास दव्वम्मि ॥ 2 ॥ 101 ॥ फलगलताअंदोलग0 गाधा । फलगेहिं जहा दद्दरसोमाणेहिं, जधा फलगेण गम्मति वियरगादिसु, चिक्खल्ले वा 1देग्लयंदोलण-विस खं 1 ख 2 पु 2 vR0॥ 2देग्मग्गणया खं 1 ॥ यगडं 40 Jain Education . Page #471 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत् 11 मग्ग ॥ 235 ॥ ज्झयणं ज्धा। वेत्तलताहिं गंगमादी संतरति, जधा चारुदत्तो वेत्तवतिं वेत्तेहिं ओलंबिऊण परकूलवेत्तेहिं आलाविऊण उत्तिण्णो 1.वसुदेवहिण्डौ 'उसुवेगा' नाम दृश्यते । अत्र मार्गज्ञानायात्यन्तोपयोगी वसुदेवहिण्डिपाठः फलग0 नियुक्तिगाथावृत्तिश्च क्रमश उद्धियेते-"कमेण उत्तिण्णा मो सिंधुसागरसंगम नदिं । वच्चामो उत्तरपुव्वं दिसं भयमाणा । अतिच्छिया हूण-खस-चीणभूमीओ । पत्ता मो वेअड्डपायं संकुपहं । ठिया सत्थिया, कओ पागो, वणफलाणि य भक्खियाणि । भुत्तभोयणेहि य कोट्टियं तुंबरुचुण्णं सत्थिगेहिं । भणिया पुरंगमेणचुण्णं परिगेण्हह, परिकरेण बंधह चुण्णस्स उच्चोलीओ, भरेह भंडं, पोहलए कक्खपएसे बंधह; ततो एतं छिण्णटंकं कडयं विजयाणदिद्दई अत्थग्घमेगदेसे संकुलयालंबणं संकुपहं कमिस्सामो, जाहे हत्या पसिज्जति ताहे तुंबलं परामुसिजह, ततो फरुसयाए हत्याणं अवलंबणं होइ, अण्णहा । उवलसंकूओ नीसरिय निरालंबणस्त छिण्णदहे पडणमपारे भविज त्ति। ततो तस्स वयणेण तुंबरुचुण्णाइगहणपुन्वं सव्वं कयं । उत्तिण्णा मो सब्वे संकुपहं । पत्ता मो जणवयं । ततो पत्ता मो उसुवेगनर्दि, तत्थ ठिया, पक्काणि वणफलाणि आहारियाणि । ततो पुरंगमेण भणियं-एसा नदी वेयडपव्ययपवहा उसुवेगा अत्थरघा, जो उत्तरेज सो उसुवेगगामिणा जलेण हीरिज, न तीरए तिरिच्छं पविसिउं ति; एस पुण पहो गम्मै वेत्तलयागुणेण-जया उत्तरो वाऊ वायै ततो पव्वयंतरविणिग्गयस्स मारुयस्स एगसमूहयाए महंता गोपुच्छसंठिया सभावओ मिउ-थिरा वेत्ता दाहिणेण NA मिजंति, 'नामेजमाणा उसुवेगनदीए दक्षिणकूलं संपावेंति' त्ति अवलंबिजंति, अवलंबिएसु वेलुयपव्वाउदरा छुम्भंति, ततो जओ दाहिणो वाऊ अणुयत्तो भवै ततो सो उत्तरं संछुभै, 'संछुब्भमाणे वेलुपव्वसरणेसु पुरिसो उत्तरे कूले छुन्भै' त्ति गेण्हह वेलुपब्वे, मारुयं । पडिवालेह त्ति । तस्स मएण गहिया वेलुयपव्वाउदरिया, बद्धं भंडं परिकरा य । मारुयं पडिवालेता जहोपदेस दक्खिणवाउविच्छूढवेत्तवसोवतरणेण ठिया मो उत्तरकूले । वेत्तलयागुविलं च पव्वयकडगं सोहयंता मग्गं ऐच्छिया, गया टंकणदेसं । पत्ता मो गिरिनदीतीरं, सीमंतम्मि संठिओ सत्थो । भुत्तभोयणेहिं पुरंगमवयणेण नदीतीरे पिहप्पिहं विरइयाणि भंडाणि, एगो य कट्टरासी पलीविओ, अवता य मो एगंतं । अम्गि सधूमं दणं टंकणा आगया, पडिवण्णं भंड, तेहिं पि को धूमो, ते गया पुरंगमवयणेण णियगट्ठाणं । निबद्धा छगला फलाणि य गहियाणि सस्थिएहिं । तओ पत्थिओ सत्यो सीमानदीतीरेण । पत्ता य मो अयपहं । वीसंता कयाहारा पुरंगमवयणेण अच्छीणि बंधिऊण छगलमारूढा वजकोडीसंठियं पव्वयं उभओपासछिण्णकडयं ऐक्ता। सीयमारुयाहयसरीरा संठिया छगलगा, मुक्काणि अच्छीणि, वीसंता भूमिभाए। कयाहारा य भणिया पुरंगमेण-मारेह . Page #472 -------------------------------------------------------------------------- ________________ [ वसु0 pra0 खं0 laM0 3 पत्र 148] / अंदोलएण अंदोलारूढो एति य, जं वा रुक्खसालं अंदोलिएऊणं अप्पाणं परतो वच्चति । जधा लता तधा वेत्ते वि । अधवा लत त्ति आकंपिऊणं अण्णाए लताए लग्गति । रज्जुहि गंगं उत्तरति । [दवणं] दगणदीजायणं (? जान्न्ण्)| बिलं दीवगेहिं पविसंति । रज्जु वा कडिए बंधिऊण पच्छा रज्जु अणुसरंति कचिद् रसकूपिकादौ महत्यन्धकारे, पुणो णिग्गच्छति गच्छति सो चेव पासमग्गो । खीलरोहिं रुमाविसए वालुगाभूमीए चक्कमंति, क्वचिद् वेणु(रेणु)प्रचुरे देशे कीलकानुसारेण गम्यते, अन्यथा पथभ्रंशः । अयपधो लोहबद्धः, सुवण्णभूमीए पच्छा (? बच्छा छगले, चम्मब्भत्थे सरुहिरे ठवेह, अयमंसं पैत्ता भक्खेह, बद्धकडिच्छुरिया भत्थगेसु पविसह, तओ रयणदीवाओ भारुडा नाम सउणा महासरीरा इहाऽऽगच्छंति चरित्रं, ते इहं घग्घ-'च्छभल्लहयाणं सत्ताणं मंसाई खायंति, महंत मंसपेसी निलयं नयंति, ते को सरुहिरभत्थगपविढे 'मंसपेसि' त्ति करिय उक्खिविय गैस्संति रयणद्दीव, निक्खित्तमेत्तेहि य भत्थया फालेयव्वा छुरियाहिं, तओ रयणसंगहो कायव्वो । एस रयणद्दीवगमणस्स उवातो ति|" इति [पत्र 148-49] / अथात्र वृत्तिपाठः-"फलगेल्यादि । फलकेमार्गः फलकमार्गः, यत्र कर्दमादिभयात् फलकैगम्यते । लतामार्गस्तु यत्र लतावलम्बन ग्म्य्ते। अन्दोलनमार्गोऽपि यत्र अन्दोलनेन दुर्गमतिलायते । वेत्रमार्गो यत्र वेत्रलतोपष्टम्मेन । जलादौ गम्यत इति, तद्यथा-चारुदत्तो वेत्रलतोपष्टम्भेन वेत्रवती नदीमुत्तीर्य परकूलं गतः । रज्जुमार्गस्तु यत्र रज्वा किञ्चिदतिदुर्गमतिलच्यते । 'दवन' यानम् , तन्मार्गों dvnmaargH। बिलमार्गों यत्र गुहाद्याकारेण बिलेन गम्यते । पाशप्रधानो मार्गः पाशमार्गः, पाश-कूटक-वागुरान्वितो मार्ग इत्यर्थः । कीलकमार्गों यत्र वालुकोत्कटे मरुकादिविषये कीलकाभिज्ञानेन गम्यते । अजमार्गों यत्र अजेन-बस्त्येन गम्यते, तद्यथासुवर्णभूम्यां चारुदत्तो गत इति । पक्षिमार्गों यत्र भारुण्डादिपक्षिभिर्देशान्तरमवाप्यते । छत्रमार्गो यत्र छत्रमन्तरेण गन्तुं न शक्यते । जलमार्गों यत्र नावादिना गम्यते । आकाशमार्गो विद्याधरादीनाम्" iti ॥ 1 kIlikA vA0 mo0 // ROXOXOXOXOXOXOXOKO-Kya KOK . Page #473 -------------------------------------------------------------------------- ________________ णिन्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत् 11 ममगज्झयणं ॥ 236 ॥ वा)| पक्खीणं ति जया चारुदत्तो णातो [वसु0 pra0 kha0 laM0 3 पत्र 141] / छत्तगमग्गो छत्तगेणं धरिजमाणेणं गच्छति उपद्रवमयात् , जधा गणिगो प्वातो। जलमग्गो णावाहिं । आगासमग्गो चारण-विज्जाहराणं ॥ 2 ॥ 101 ॥ खेत्तम्मि जम्मि खेत्ते काले कालो जहिं वहति म्ग्गो। भावम्मि होति दुविधो पसत्थ तह अप्पसत्थो y॥3॥ 102 ॥ खेत्तम्मि जम्मि खेत्ते. गाधा । जम्मि खेत्त मग्गो-भूमिगोअराणं भूमीए मग्गो, देवाणं आगासे, खेचर-विनाहराण उभये । अधवा खेत्तस्स मग्गो, जधा सा[लिखेत्तमग्गो एवमादि; प्राममार्गो नगरमार्ग इत्यादि, यथा-एष पन्था विदर्भायाः, अयं गच्छति हस्तिनागपुरम् । कालमार्गो जो जम्मि काले मग्गो बहति, यथा-वर्षारोत्रे उद्गपूर्णानि सरांसि परिरयेण गम्यन्ते, व्याशुष्ककर्दमानि शिशिरे प्रीष्मे वा उज्जुमग्गेण । यस्मिन् वा काले गम्यते, यथा-प्रीष्मे रात्रौ सुखं गम्यते, हेमन्तेऽहनि । जच्चिरेण वा गम्मति, यथा योजनिकी स्न्ध्या। भावमग्गो दुविधो पसत्थो अप्पसस्थी थे । / 3 / / 102 ॥ विहम्मि वि तिगभेदो णेओ तस्स वि विणिच्छओ दुविहो। सुगतिफल दुग्गतिफलो पगतं सुगतीफलेणेत्थे ॥ 4 ॥ 103 ॥ दुविहम्मि वितिगमेदो0 गाधा । अप्पसत्थभावमग्गो तिविधो, तं जधा-मिच्छत्तं 1 अविरती 2 अण्णाणं 3 / पसत्यभाषमग्गो तिविहो, तं जधा-[सम्मण्णाणं] सम्मैंसणं सम्मचारित्तं । तस्स पुण दुविहस्सावि मग्गस दुविही 1 जहिं भवे मग्गो ख 1 / जहिं हवै जो उ खं 2 पु 2 ॥ 2रेवत्त pu0 / "शालिक्षेत्रादिके वा क्षेत्रे" इति वृत्तौ ॥ ॥ 236 ॥ JainEducatalia For Private Personal Use Only . Page #474 -------------------------------------------------------------------------- ________________ विणिच्छयो, विनिश्चयः फलं कार्य निष्ठत्यनर्थान्तरम् । पसत्थो सुगतिफलो, अप्पसत्थो दुग्ग्तिफ्लो। सुगतिफलेनाधिकारः ॥ 4 ॥ 103 / / अप्पसत्थमग्गट्ठिताणं पुण दुग्गतिगामुगाणं दुग्गतिफलवातीणं तिणि तिसट्ठा सता पवादीण । खेमे य खेमरूवे चउक्कगं म्ग्ग्मादीसु॥5॥ 104 ॥ दुग्गतिफलवातीणं । तिण्णि तिसट्ठा पावादिय्स्ता। दव्यमग्गो पुण चतुविधो-खेमे णामेगे क्खेमरूवे, खेमे *णामेगे अक्खेमरूवे0 ऋस् । खेमे य खेमरूवे त्ति अदुग्गं णिचोरं च, एवं चतुसु वि भंगेसु योजयितव्यम् । भावमग्गे एवमेव चतुभंगो-पढमभंगे भाव-दवलिंगजुत्तो साधू 1 खेमे अक्खेमरूवे कारणिओ दवलिंगरहितो साधू 2 अक्खेमा खेमरूविगा णिण्हगा 3 अण्णउत्थियनिहत्था चरिमभंगे 4 ॥ 5 ॥ 104 ॥ सम्मप्पणीत मग्गो णाणं तध देसणं चरित्तं c। चरग-परिवायादीचिण्णो मिच्छत्तमग्गो त्ति ॥ 6 ॥ 105 ॥ सम्मप्पणीत मग्गो0 गाधा । जो सो पसत्थभावमग्गो सो तिविधो-णाणं तध दंसणं चरितं च, तित्थगर-गणधरेहिं माथेरेहिं साधूहि य अणुचिण्णो । तबिवरीओ पुण मिच्छत्तमग्गो, सो चरग-परिव्वायगादीहिं आचिणी मिच्छत्तमग्गो ॥ 6 ॥ 105 ॥ येऽपि सच्छासनप्रतिपन्नाः 1दोग्गति खं 2 पु 2 ॥ 28 इति चतुःसङ्ख्याद्योतकोऽक्षराङ्कः ॥ 3 णाणे तह देसणे चरित्ते य खं 1खं 2 पु 2 ॥ 4u खं 1 ॥ Jain Educati For Private Personal Use Only Niainelibrary.org. Page #475 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग XXX पढमो सुत्तं ॥ 237 ॥ इड्डि-रस-सातगुरुगा छज्जीवणिकायघातणरता y। जे उवदि संति धर्म कुमग्गमण्णस्सिता जाण ॥ 7 ॥ 106 ॥ सुयक्खंधो इड्डि-रस-सातगुरुगा0 गाधा। इडि-रस-[ सात गारवेहिं वा धम्म उवदिसंति ते वि ताव कुमग्गमण्णस्सिता, किमंग पुण परौत्थिगा तिगारवगुरुगा छज्जीवकायवधरता जे उवदिसंति धम्म संघभत्ताणि करेमाणा ?, एवमादि कुमग्ग-1 X11 मग्गमण्णस्सिता जाण । / 7 ॥ 106 ॥ जे पुण ज्झयणं तव-संयमप्पहाणा गुणधारी जे वदंति सब्भावं । सव्वजगज्जीवहितं तमाहु सम्मप्पणीतमवि । / 8 ॥ 107 ॥ तव-संयमप्पहाणा0 गाधा। सीलगुणधारी जे वदंति सब्भावं णाम जधावादी तधाकारी । सव्वजगज्जीवहितं यं तमाहु सम्मप्पणीतमवि ॥ 8 ॥ 107 ॥ तस्स पुण एगट्ठियाणि णामाणि भवंति, तं जधा "पंथो णायो मग्गो विधी धिती सोग्गती हित सुहं च । पत्थं सेयं णेव्वुइ जेव्वाणं सिवकरं चेव ॥ 9 ॥ 108 ॥ // मइग्गणिज्जुत्ती सम्मत्ता ॥ 11 ॥ * 237 // 1'गरुया ख 1 ख 2 पु 2 ॥ 2देग्संति मग्गं कुमग्गमग्गस्सिता ते उ खं 1 खं 2 पु 2 vR0॥ 3 तमिणं खं 1 खं 2 pu2॥ 4 पंथो मग्गो णायो खं 1.खं 2 पु 2 vR0॥ 5मग्गो सम्मत्तो खं 2 पु 2 ॥ oXXXXXXXXXXXX For Private Personal Use Only . Page #476 -------------------------------------------------------------------------- ________________ पंथो णायो मग्गो0 गाधा॥9॥ 108॥न्नाम्न्निप्फ्न्न्न्नो ग्तो। सुत्ताणुगमे सुत्तमुच्चारेतव्वं । अजसुधम्म जंबू पुच्छति 496. कतरे मग्गे आघाते माहणेण मतीमता? / जं मग्गं 'अंजु पावित्ता ओहं तरति दुरुत्तरं ॥ 1 ॥ 496. कतरे मग्गे आघाते. सिलोगो। आघाते इति आख्यात्ः। [माहणे त्ति वा] समणे त्ति वा एगहु~, भगवानेवापदिश्यते । मतिरस्यास्तीति मतिमान् तेन मतिमता । जं मग्गं उजु (? अंजु) पावित्ता, अंजुः इति अकुटिलः । अधवा कतरे इति कतरो भावमार्गः पसत्थो आख्यातः माहणेण मतीमता? तत्र [न] तावद् द्रव्यमार्गो वा अप्रशस्तभावमार्गो वा तेनाऽऽख्यातः, अवश्यं तु प्रशस्तभावमार्गः पसत्थो आख्यातः, किं ते हितेण दिवो उज्जुगो य ? तं मे अक्खाहि जं मग्गं उजु (? अंजु) पवजिता ओघो द्रव्यौघः समुद्रः, भावे संसारौघं तरति ॥ 1 ॥ 497. तं मइग्गं अणुत्तरं सुद्धं सव्वदुक्खविमोक्खणं । जाणेहि णं जधा भिक्खू ! तं णे ब्रूहि महामुणी! ॥ 2 ॥ 1 कतरे णं चूपा0 सूत्र 533 चूर्णौ ॥ 2 अक्खाते माखं 1 ख 2 पु 1 पु 2 ॥ 3 उजु सं 1 खं 2 पु 1 पु 2 ॥ 4 दुत्तरं खं 1 ॥ 5 magga'NuttaraM खं 1 ॥ 6 क्खगं खं 2 पु 1 पु 2 ॥ 7 जाणासि णं खं 2 पु 1 पु 2 10 दी । जाणासि तं खं 1 ॥ 8 ने खं 1 kha 2 / me pu1|| For Private Personal Use Only . Page #477 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो सुयक्खंघो Rok सुत्वं 11 मग्गज्झयणं ॥ 238 ॥ 497. तं मग्गं अणुत्तरं सुद्धं0 सिलोगो। तमिति तम् ओघतरं महापोतभूतम् । [अणुत्तरं] नास्योत्तरा अन्ये कुमार्गाः शाक्यादयः । शुद्ध इति एक एव, निरुपहतत्वाच्चैवम् , अथवा पूर्वापरव्याहतबाध्यदोषापगमात् शुद्धः । सव्वदुक्खविमोक्खणं, अन्येऽपि प्रामादिमार्गाश्चौर-श्वापदभयोपद्रुता दुःखावहा भवन्ति, भूत्वा च न भवन्ति, उदकाआपप्लवैः अप्रगास्ते; भावमार्गाः अपि दुःखावहा एव ते, सम्यग्दर्शन-ज्ञान-तपोमयस्तु प्रशस्तभावमार्गः शुद्धः सर्वदुःखविमोक्षणम् । तमेवंविधं जाणेहि णं जधा मिक्खु, यथेति येन प्रकारेण, भिक्षुरिति भगवानेव । यथा स भिक्षु तवान् तथाभूतं । त्वमपि जानीषे तमेवं जानीते । अथवा हे भिक्षो ! तमेवं ब्रूहि महामुणी ! हे महामुने! ॥ 2 ॥ स्यात्-किमर्थमहं पृच्छामि ? तत उच्यते498. जै 'मे केइ पुच्छेज देवा अदुव मान्नुसा। तेसिं तु कतरं मग्गं आइक्खेज ? कहाहि 'णे ॥ 3 ॥ 498. जै मे केइ पुच्छेज. सिलोगो । देवाश्चतुष्प्रकाराः एते पृच्छाक्षमा भवन्ति, तिरिया मणुस्सा (? मणुस्सा तिरिया वा), उत्तरगुणलद्धिं वा पडुन तियं (? तिरियं) अपि कश्चिद् गिरा वत्ति(? क्ति), वयसा वि पुच्छेज्ज, तेसिं तु कतरं मग्गं, तेषाम् अजानकानां स्वयमजानकः कतरं मार्ग कथं वा कथयिष्यामि ? / अव्यावाधसुखादीनि आवहतीति सुखावहः, अथवाऽभ्युदयकं निःश्रेयसं च ॥ 3 ॥ 1णे सं 1 ख 2 पु 2 / णो पु 150 दी.॥ 2णो खं 2 pu 120 dii.॥ // 238 // Jain Educatiemaational . Page #478 -------------------------------------------------------------------------- ________________ ___ iti पृष्ट आर्यसुधर्मा जम्बूस्वाम्याद्यान् साधून प्रणिधाय सदेव-मणुआ-'ऽसुरं च परिसं णिस्साए करेति 499. जै पो केह पुच्छेन देवा अदुव मान्नुसा। तेसिं तु इमं मग्गं आइक्खेज सुणेध मे ॥ 4 ॥ 499. जै वो keI0 वृत्तम् (सिलोगो) / जै वो केह पुच्छेज, अति त्ति अणिहिट्ठणिद्देसे, संसारभ्रान्तिनिर्विण्णाः । देवा अदुव माणुसा । तेसि तु इमं मग्मं आइक्खेज सुणेध में । पठ्यते च-"तेसिं तु पडिसाहेज मग्गसारं सुणेह मे, अल्साहितं प्रति अन्येषां साहन्ति, कधितं सत् पडिसाहेजा । मार्गाणां सारः मार्ग एव वा सारः मार्ग्सार्ः॥ 4 ॥ 500. अणुपुव्वेण महाघोरं कासवेण पवेदितं । / जमादाय इतो पुव्वं समुदं व धवहारिणो ॥ 5 ॥ 500. अणुपुव्वेण सिलोगो । कथं मार्गप्रतिपत्तिरेव तावद् भवति ?, उच्यते, अणुपुव्वैण महाघोरं, अणुपुल्वेण |ति "माणुस्स खेत्त जाती0" [Ava0 ni0 gA0 83.] गाधा, अधवा "चत्तारि परमंगाणि0" [उत्तरा0 a0 3 gA0 1] सिलोगो, अधवा "पढमिल्लुगाण उदये." गाधाओ तिणि [Ava0 ni0 gA0 108-10], एवं कम्मक्खयाणुपुव्विगाधा जाव "बारसविधे0" [Ava0 ni0 gA0 111-13] / दुरनुचरत्वाद् महाघोरः, अणुपुम्भिः दुस्तरम् , महापुरुषास्तु घोरमपि तरन्ति, तेसिम पडिसाहेजा मग्गसारं सुणेह मे खं 1 खं 2 पु 1 पु 2 vR0 दी. चूपा । तेसि तु पडैइ चूपा0 / सुणेहि खं 2 pu2 / तेसि तु इमं मग आइक्खे ज सुणेह मै बृपा ॥ 2 समुदं वव खं 2 पु 1 पु 2 vR0 दी." Everwalpelibrary.org. Page #479 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं ॥ 239 ॥ घोरसङ्ग्रामप्रवेशवत् । कासवेण पवेदितं, प्रदर्शितमित्यर्थः । जमादाय इतो पुव्वं, जं आदाय इति यमनुचरित्वा इत इति इतस्तीर्थादर्थं (? र्थात् पूर्वं ) अद्यतनाद्वा दिवसादिति । समुद्रेण तुल्यं समुद्रवत् व्यवहरन्तीति व्यवहारिणः वणिजः ॥ 5 ॥ यथा तेऽतिक्रान्ते काले समुद्रम् - 501. अतरिंसु तरंतेगे तरिस्संति अणागता । तं सोचा पडिवक्खामि जंतवो ! तं सुणेह मे ॥ 6 ॥ 501. अतरिंसु0 सिलोगो । अतरिष्यन् तरन्ति तरिष्यन्ति च तद्वत् सम्यग्मार्गमनुचर्य तीतद्धाए अनंता जीवा संसारोघमतरिंसु सङ्ख्येयाः तरन्ति साम्प्रतम्, अनंता tarissaMta'NAgataM ति । तं सोच्चा तमहं श्रुत्वा भवदादीन् श्रोतॄन् प्रतिवक्ष्यामि । जायन्त इति जन्तवः, जम्बूस्वाम्यादीनां आमन्त्रणम्, हे जन्तवः । तं सुणेह मे चरित्तममां आइक्खिसामि । तदन्तमार्गावपि तदन्तर्गतावेव जेसु संजमिज्जति ॥ 6 ॥ ते इमे, तं जधा 502. पुढवीजीवा पुढो सत्ता आउजीवा तधाऽगणी । वाउजीवा पुढो सत्ता तण रुक्खा सबीयगा ॥ 7 ॥ 502. पुढवीजीवा पुढो सत्ता0 सिलोगो । पृथक् पृथगू इति प्रत्येकशरीरत्वात् । आउजीवा तधाऽगणी, पुढो सत्ता इति वर्त्तते । तण-रुक्खग्गहणणं भेदो दरिसितो ॥ 7 ॥ 1 रुक्ख खं 1 खं 2pu152 ॥ Jain Educationlational XXXX X**** पढमो सुयक्खंधो 11 मग्ग उझयणं ॥ 239 ॥ wainelibrary.org. Page #480 -------------------------------------------------------------------------- ________________ 503. अहावरे तसा पाणा एवं छक्काय आहिया। एताव ता जीवकाए णावरे विज्जती कए ॥ 8 ॥ 503. अहावरे0 सिलोगो । अधावरे तसा पाणा एवं छक्काय आहिया। एताव ता जीवकाये न हि सप्तमो विद्यते जीवकायः ॥ 8 ॥ एते 504. सव्वाहि अणुजुत्तीहिं मतिमं प्द्दिलेहिया। सव्वे अकंतदुक्खा य अतो सव्वे अहिंसका ॥ 9 ॥ 504. सव्वाहि अणुजुत्तीहिं0 सिलोगो। अनुरूपा युक्तिः अनुयुक्तिः । जधापुढवीए णिक्खेवो परूवणा लक्खणं परीमाणं । उवभोए सत्थे वेदणा य चवणा (वधणा) णियत्ती य ॥ 1 ॥ [भाचा0ni0 gA0 68] छ किञ्च-अङ्करवद् जीवत्वं पार्थिवानाम् , विद्रुम-लवणोपलादयश्च स्वाश्रयावस्थाः सचेतनाः, कुतः ?, समानजातीयाङ्करसद्भावात् , अर्शोविकाराङ्कुरवत् । 1 अहावरा खं 2 पु 2 ॥ 2 इत्ताव एव जीव खं 2 पु 2 vR0 dI0 / इत्ताव ताव जीव खं 1 / इत्तावये जीव पु 1 ॥ 3 णावरे कोइ विज्जती saa0॥ 4 कती खं 1 खं 2 / काए pu1pu2॥ 5ण हिंसया खं 2 पु 1 पु 2 vR0 dI0 / अहिंसगा खं 1 ॥ 6 हस्तचिहान्तर्गतश्चणिग्रन्थसन्दर्भः समग्रोऽपि प्रायो विशेषावश्यकमहाभाष्यसत्क "जम्म-जरा-जीवण-मरण." 1753 गाथातः "अपरप्पेरिय." 1758 पर्यन्तग्मथानां स्वोपज्ञटीकारूप एव वर्तते ॥ . Page #481 -------------------------------------------------------------------------- ________________ णिन्जुत्तिचुण्णिजयं सूयगडंग ॥ 240 ॥ भूमिक्खयसाभावियसंभवतो ददुरो व्य जलमुत्तं । अधवा मच्छो व्व सभाववोमसंभूतपातातो ॥ 1 ॥ [ विशेषा0 gA0 1757 ] सात्मकं तोयं भौमम्, कुत: ?, समानजातीयस्वभावसम्भवात्, दर्दुरवत्; अथवा अन्तरीक्षम्, अभ्रादिविकारस्वभावसम्भूतपातान्, मत्स्यवत् । ग्रहणकवाक्यम् -- इन्धनसंयोगात् तेजसां तेजः सात्मकम्, आहारोपादानात् तद्वृद्धिविशेषोपलब्धेः तद्विकारदर्शनाच्च पुरुषवत् । ग्रहणकवाक्यम् - गतिमत्त्वाद् वायुर्जीवः, प्रयत्नगतेः यस्मादयं सविक्रम इव पुमान् तीव्र - मन्द-मध्यान् गतिविशेषान् स्वन महिना श्रयतीति, वेगवत्त्वाच वृक्षादीनुन्मूलयति इत्यतो गतिमत्त्वाद् वायुर्जीवः । सात्मकाः वनस्पतयः, जन्म-जरा-जीवन-मरणसद्भावात्, स्त्रीवत् । आह- नन्वयमनैकान्तिकः, जाताख्या: ( द्याः ) विपक्षेऽपि दर्शनात्, तद्यथा-जातं दधि, जीर्णं वासः, सञ्जीवितं विषम्, मृतं कुसुम्भकमित्यादि, उच्यते, न, वनस्पतौ समस्तलिङ्गोपलब्वे:, दध्यादावसमस्तदर्शनादुपचारत: जातमिति (जातादीनि ) / इतच सात्मका वनस्पतयः, क्षतसंरोहणाद् आहारोपादानाद् दौहृदसद्भावाद् [ आमयसद्भावाद् ] रोगचिकित्सासद्भावात् । दौहृदादौ सम्भवतः कुष्माण्ड्यादीनां 'विशेषपक्ष: ' विशेषश्चासौ पक्षच विशेषपक्षः कर्त्तव्यः ॥ 1रीक्षमानभ्र' pu0 saM0 / 'रीक्ष्यमानम्रा' vA0 mo0 / 'रीक्षेमभ्रा' विखो0 / "सात्मकं भौमं जलम् क्षलसमानजातीय स्वभावसम्भवात्, दर्दुरवत् । अथवा अन्तरिक्षम्, अभ्रादिविकारस्वभावसम्भूतपातात्, मत्स्यवत् । " इति कोट्याचार्ययवृत्ती पत्र 546 ॥ 2 कः विपक्षेस्पि विखो0 / "आह - सर्वेऽनैकान्तिकाः, विपक्षेऽपि दर्शनात् । तद्यथा- आतं दधि अचेतनं च एवं जीर्ण वासः, सञ्जीवितं विषम्, मृतं कुसुम्भकमित्यादि" इति कोट्याचार्यवृत्तौ ॥ 3 ण्डयादीन् विशेष्य पक्षः कर्त्तव्यः kkhio0 ॥ Jain Education atonal KKKK * * ** पढमो सुयक्खंधो 11 मग्ग झयणं ॥ 240 ॥ ainelibrary.org Page #482 -------------------------------------------------------------------------- ________________ छिकप्परोइता छिक्कमेत्तसंकोअतो कुलिंगो व्व । आसयसंचारातो जाणसु वल्ली-विताणाइं ॥ 1 ॥ [विशेषा0 गा.1754] सात्मकाः स्पृष्टप्ररोदिकादयः, स्पृष्टाकुश्चनात्, कीटवत् , आश्रयाभिसंसर्पणाद् वहयादयः । सम्मादयो य साव-प्पबोह-संकोयणादितोऽभिमता । बौलादयो य सद्दादिविसयकालोबलम्भातो ॥ 1 ॥ [विशेषा0 gA0 1755] [सात्मकाः] शम्यादयः, स्वाप-प्रबोध-सङ्कोचनादिसद्भावात् , शब्दादिविषयोपलम्भाद् बकुला-'शोकादयः, देवदत्तवत् । एवमाद्याभित्रसानुरूपाभिः अनुयुक्तिभिः एगिदिए पडिलेहिया जघेति, जीवातिहिंसोपरतिः कार्या स्व्काम्त्ः। अब्भोवगमिओवक्कमियाओ वेदणाओ भान्नित्व्बाओ। तत्थ मणुस्स-पंचेंदियतिरियाण य दुविधा, सेसाणं ओवक्कमिया । एवं मतिमं पडिलेहेत्ता सव्वे अकंतदुक्खा य, सारीरं माणसं वा सव्वेसि अणिटुं अकंतं अपियं दुक्खं, अत इत्यस्मात् कारणाद् नवकेन भेदेन अहिंसणीया अहिंसकाः ॥ 9 ॥ 505. एतं खु णाणिणो सारं जं ण हिंसति कंचणं । अहिंसासमयं चेव एतावंतं विजाणिया ॥ 10 ॥ 505. एतं खुणाणिणो सारं0 सिलोगो। न हि ज्ञानी ज्ञानादर्थान्तरभूत इति कृत्वाऽपदिश्यते-एतं खुणाणिणो सारं ति, कोऽर्थः ?, एष हि ज्ञानस्य सारः । जंण हिंसति कंचणं, कञ्चणमिति कचि(कञ्चि)दपि नवकेन भेदेन । अहिंसा 1किंचणं खं 2 ॥ 2 एताव त विदेग् खं 1 ख 2 ॥ सूयगडं 41 www.ainelibrary.org Page #483 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो 11 मग्गज्झयणं ॥ 241 ॥ समयं ति, समता "जध मम ण पियं दुक्खं0" गाधा [अनुयो0 पत्र 256 ] अथवा यथा हिंसितस्य दुःखमुत्पद्यते मम, एवमभ्याख्यातस्यापि चोरियातो वाऽस्य दुःखमुत्पद्यते, एवमन्येषामपि इत्यतो अहिंसासमयं चेव । अधवा दबतो खेत्ततो कालतो भावतो हिंसा भवति, एवं शेषाण्यपि, एतावांश्चैष ज्ञानविषयः यदुत हिंसायाश्रवद्वारोपरतिः ॥ 10 ॥ क्षेत्रप्राणातिपातं तु प्रतीत्यापदिश्यते506. उड्डमहं तिरियं च जे केति त्स्-थाव्रा। सव्वत्थ विरतिं कुजा संति णिव्वाणमाहियं ॥ 11 ॥ 506. उड्डमहं तिरियं ca0 सिलोगो । प्रज्ञापकं प्रतीत्य उहुं अधं तिरियं च पूर्ववत् । सव्वत्थ विरतिं कुजा इहापि तावद् निर्वाणं भवति । कथम् ?, अहिंसको हि न हि हिंसक इव सर्वस्योद्वेजको भवति, उपशान्तवैरत्वाच्च न कस्यचिदपि बिभेति । किञ्च-"तणसंथारणिवण्णो वि मुणिवरो bhttttraag-my-doso|" संस्तारका. gA0 48] किमु मोक्खो ?, एवं निर्वाणं भवतीत्याख्यातम् ॥ 11 ॥ 507. पभू दोसे ऽणिरे किच्चा ण विरुज्झेज केन्नि। मणसा वयसा चेव कायसा चेव अंतसो ॥ 12 ॥ 1 उड्डमहे ति खं 1 / उहुं अहे य तिखं 2 pu 1 pu2॥2viriyN खं 2 ॥ 3विज्जा खं 1 ख 2 pu1पु 20 दी.॥ 4णिराकिच्चा खं 1 पु 1 पु 2 vR0 bI0 / णिरिक्खेत्ता खं 2 ॥ ॥ 241 ॥ Jain Education international Page #484 -------------------------------------------------------------------------- ________________ 507. pabhU dose Nire किच्चा0 सिलोगो । पभवतीति प्रभुः, वश्येन्द्रिय इत्यर्थः, न वा संयमावरणानां कर्मणां वशे वर्त्तते । अथवा स्वतन्त्रत्वाद् जीव एव प्रभुः, शरीरं हि परतन्त्रम् , मोक्षमार्गे वाऽनुपला(?पाल)यितव्ये प्र्भुः। दोषाः क्रोधादयः । निरे इति पृष्ठतः कृत्वा । ण विरुज्झेज केणै, न विरुध्येत केनचिदिति, अपि पूर्वशत्रूणामपि, अपि हास्येनापि । विरोधो विग्रहः घन्त इत्यर्थः, यद् वा यस्य प्रतिकूलम् । मणसा वयसा चेव त्ति नवकेन भेदेन । अन्तश इति यावज्जीवितान्तः ॥ 12 ॥ उक्ता मूलगुणाः । उत्तरगुणप्रसिद्धये त्वपदिश्यते 508. संवुडे य महापण्णे धीरे दैत्तेसणं च्रे। एसणासमिते णिचं वजयंते अणेसणं ॥ 13 ॥ 508. संवुडे य महापण्णे0 सिलोगो। हिंसाद्याश्रवसंवृतः इंदिय-णोइंदियभावसंबुडो वा । महती प्रज्ञा यस्य स भवति म्हाप्र्ज्ञ्य्ः। धीर्बुद्धिरित्यनन्तरम् । आहार-उवधि-सेज्जाओ याचितद्रव्यं एषणीयं च चरति गच्छति चयूर्यत इत्येकोऽर्थः । एसणासमिते णिचं, तिविधा एसणा-गवेसणा 1 गहणेसणा 2 घासेसणा 3 / एवं सेसाओ वि समितीओ ॥ 13 ॥ तत्राऽऽधाकर्म सर्वगुरु, अनेषणादोषः आद्यश्चेति, तेन तनिषेधार्थमपदिश्यते509. भूताणि समारंभ साधू उद्दिस्स जं क्द्द्ण्। तारिसं तु ण गेण्हेज्जा अण्ण-पाणं सुसंजते ॥ 14 ॥ 1संवडे से मखं 2 pu1पु 20 दी। संवडेस मखं 1॥2वीरे खं 1 ख 2 पु 1 pu2 ॥ 3 दंतेसणं खं 2 ॥ 4 भूयाई समारंभ साहुमुहिस्स जं vR0 दी। भूताई समारंभ तमुहिस्सा य जं खं 1 / भूयाई च समारंभ समुदिस्स य जं खं 2 पु 1 pu2॥ 5 अण्णं पाणं खं 1 खं 2 vR0 दी.॥ COM . Page #485 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो सुयक्खंधो सुत्तं * 11 मग्गज्झयणं ॥ 242 ॥ 509. भूताणि समारंभ0 सिलोगो । भूतानि तस-थावराणि । कथमिति ?, साधूनुद्दिश्योपकल्पितम् । तारिसं तु ण गेण्हेजा । एवं उवधिं पि । इत्येवं भावमार्गः प्रतिपन्नो भवति ॥ 14 ॥ किञ्च 510. पूतिकम्मं ण सेवेज एस धम्मे वुसीम्तो॥ जं किंचि अभिसंकेजा सवसो तं ण भोत्ते॥15॥ 510. पूतिकम्मंण सेवेज एस धम्मे0 [सिलोगो] / वुसीमतो त्ति, वुसिमानिति संयमवान् वसिमं वा । किञ्च- किंचि0 सिलोगो [उत्तरद्धं] किंचि अभिसंकेजा सव्वसो तंण भोत्तए, यदिति आहार-उवधि-सेज्जा, अधवा यदिति यत् किञ्चिद् दोषं अभिसंकते पणुवीसाए अण्णयरं किमेतं एसणिजं अणेसणिज्जं ? / सर्वश इति यद्यपि प्राणात्ययः स्यात् ॥ 15 ॥ इदाणि वायासमिती511. ठाणाई संति सड्डीणं गामे नगरेसु वा। __ अत्थि वा णत्थि वा धम्मो ? अत्थि धम्मो त्ति णो व्ते॥16॥ 511. ठाणाई0 सिलोगो। ठाणाणि संति सड्ढीणं, श्रद्धावन्तः श्राद्धिनः । गामेसु नगरेसु वा जाव सण्णिवेसेसु वा । सम्मद्दिट्ठीणं मिच्छद्दिट्ठीण वा तेहिं सड्डेहिं पुर्दिवं णाम पुच्छितो परेणेति मिच्छादिट्ठिणा मरुयसड्डेण तच्चणियादि 1 अभिकखेजा सव्वसो तं ण कप्पते खं 1 खं 2 पु 1 पु 2 vR0 dI0 / सव्वओ पु 1 पु 2 ॥ 2 इयं गाथा मूलसूत्रादर्शेषु वृत्ति-दीपिकयोश्चेत्थरूपा वर्त्तते । तथा हि-हणंतं णाणुजाणेज्जा आयगुत्ते जींदिए । ठाणाई संति सड्डीणं गामेसु णगरेसु वा ॥ 3 परेण पुच्छितो धम्म इत्यपि तृतीयं चरणं स्यात् ॥ ॥ 242 ॥ Jain Education OMonal . Page #486 -------------------------------------------------------------------------- ________________ सड्रेण वा-'हे साधो ! जं 'मिदे अम्हे ब्राह्मणं भिक्षु वा तर्पयामः, अस्त्यत्र कश्चिद् धर्मः? तुमं च मन्गडितो' / एवं पुट्ठो अत्थि धम्मो ति णो वते ॥ 16 ॥ 512. अत्थि वा णत्थि वा पुण्णं ? अस्थि पुण्णं ति णो वे। अधवा णत्थि पुण्णं ति, एवमेयं महन्भयं ॥ 17 ॥ 512. अत्थि vA0 सिलोगो [पुव्वद्धं ] / अधवा णत्थि पुण्णं ti0 ॥ 17 ॥ स्याद्-अनुज्ञायां को दोषः ? प्रतिषेधे वा ?, उच्यते 513. दाणद्वैताए जे सत्ता हम्मति त्स्-थाव्रा। तेसिं सारक्खणट्टाए अत्थि पुण्णं ति णो वदे ॥ 18 ॥ 513. दाणढताए जे सत्ता हम्मति तस-थावरा0 [सिलोगो] | तं जधा-तणणिस्सिता कट्ठ-गोमयणिस्सिता संसेतया तसा थावरा य हम्मंते । तेसिं0 सिलोगो [ उत्तरद्धं ] / तेसिं सारक्खणहाए अस्थि पुण्णं ति णो वदे, मिच्छत्तथिरीकरणं, जं च तेणाऽऽहारेण परिवूढा करेस्संति असंयम, अप्पाणं परं च बहूहिं भावेति तदनुज्ञातं भवति ॥ 18 ॥ पडिसेधे वि 1 मृगाः सरलाशया इत्यर्थः ॥ 2देग्ट्रितो मग्गचिट saM0 वा. mo0॥ 3तहा गिरं समारब्भ अत्थि पुण्णं खं 1 खं 2 पु 1 पु 2 vR0 dii0॥ 4ट्टयाय जे पाणा हदेग् खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 5संरक्ख pu1॥ 6 तम्हा अत्थि त्ति णो खं 1 | ख 2 पु 1 पु 2 vR0 dii0॥ . Page #487 -------------------------------------------------------------------------- ________________ णिज्जुतिचुण्णिजयं सूयगडंग सुतं ॥ 243 ॥ * 514. जेसिं तं उपकप्पेंति अण्णं पाणं तधाविधं । तेसिं लाभंतरायं ति तम्हा णत्थि त्ति णो वदे ॥ 19 ॥ 514. कण्ठ्यम् ॥ 19 ॥ तत्र का प्रतिपत्तिः ? तुसिणीएहिं अच्छितव्त्रं, निब्बंधे वा ब्रवीति-अम्हं आधाकमादिबातालीसदोसपरिस्रुद्धो पिंडो पसत्थो । जं च पुच्छसि 'किमत्रास्ति पुण्यम् ?' इत्यत्रास्माकमव्यापारः । कथम् ?, उभयदोषोपपत्तेः । कथम् ? - * 515. जे य दाणं पसंसंति वधमिच्छंति पाणिणं । जे य णं पडिसेधेंति वित्तिच्छेदं करेंति ते ॥ 20 ॥ 515. महातटाकान्तः सर्वैः जलचरैः स्थलचरैश्च प्रतिबोधि (?), अनुज्ञायामननुज्ञायां चोभयथाऽपि दोषः ॥ 20 ॥ अथवा "प्रसत्येको मुञ्चत्येको, द्वावेतौ नरकं गतौ । " [ ] एवमुभयथाऽपि दोषं दृष्ट्वा - 516. दुहतो वि 'जे ण भासंति अस्थि वा णत्थि वा पुणो । आयं रयस्स हिच्चा णं णेव्वाणं पाउणंति te ॥ 21 ॥ Jain Educatio Hational 516. duhao 0 silogo / duhato vi जेण भासंति अस्थि [वा] णत्थि वा पुणो, ते भगवन्तः आयं रयस्स 1 ख 2 पु 1 पु 2 vR0 दी ॥ 1 अण्ण-पाणं खं 1 खं 2 vR0 dI0 ॥ 2 'म्माधिवा' चूसप्र0 ॥ 5 अयरस्सा एतीत्यायस्तं रत इति रजतं रजसः चूतप्र0 ॥ 3 च्छेतं खं 1 ॥ 4 ते XXX.XX.XoXoXoXoXoXo पढमो सुयक्खंधो 11 मग्ग ज्झयणं ॥ 243 ॥ jainelibrary.org Page #488 -------------------------------------------------------------------------- ________________ * एती त्यायस्तम् , रतै त्ति रजः, रजसः आगमं हिच्चाणं] व्वाणं पाउणंति ते इति । एवं वाक्समितिरुक्ता, तहणात् सेसा वि समितीओ घेप्पंति, एवं च व्वाणं भवतीति ॥ 21 ॥ भगवन्तश्च 517. 'णेवाणपरमा बुद्धा णक्वत्ताण व च्ण्द्मा। _ तम्हा सदा जते दंते णेवाणं संधए मुणी ॥ 22 ॥ 517. णेव्वाणपरमा बुद्धा0 सिलोगो । णेव्वाणं परमं जेसिं ते इमे व्याणपरमा एते बुद्धा अरहन्तः, तच्छिष्या बुद्धबोधिताः, परमं निर्वाणमित्यतोऽनन्यतुल्यम् , नास्य सांसारिकानि तानि तानि वेदनाप्रतीकाराणि निर्वाणानि अनन्तभागेऽपि तिष्ठन्तीति । दृष्टान्तः सौत्र एव-नक्खत्ताण व चंदमा, न क्षयं यान्तीति नक्षत्राणि, तेभ्यः कान्या सौम्यत्वेन प्रमाणेन प्रकाशेन च परमश्चन्द्रमाः नक्षत्र-ग्रह-तारकाभ्यः, एवं संसारसुखेभ्योऽधिकं निर्वाणसुखमिति । तम्हा सदा जते दंते, मोक्षमग्गपडिवण्णे उत्तरगुणेहिं वड्डमाणेहिं अच्छिण्णसंधणाए णेव्वाणं संधेजा । / 22 ॥ स एवमच्छिन्नसन्धनया निर्वाणं संधमाणः उभयत्रापि 518. वुज्झमाणाण पाणाणं किंचंताण स्क्म्मुन्ना। अक्खाति साधुतं दीवं पतिढेसा पवुच्चती ॥ 23 ॥ 518. वुज्झमाणाण पाणाणं0 सिलोगो। संसारनदीस्रोतोभिरुह्यमानानां स्वकर्मोदयेन यत् तच्छुभं तीर्थकरत्वनाम तस्य कर्मण उद्यात् अक्खाति साधुतं दीवं आख्याति भगवानेव, शोभनमाख्याति साधुराख्यातम् । एतावता वा समणे वा 1 नेव्वागं परमं बुद्धा नक्खत्ताण व चंदिमा खं 1 खं 2 पु 1 pu2॥ 2 कच्चंताण सकम्मणा । आधाति खं 1 खं 2 pu1pu2॥ **OXXXXXXXXXo . Page #489 -------------------------------------------------------------------------- ________________ णिज्जुत्ति चुण्णिजयं सूयगडंग सुतं ॥ 244 ॥ माहणे वा जा वत्थछु(?वच्छल्लु)त्तरीए दीपयतीति दीपः, द्विधा पिबति वा द्वीपः, स तु आश्वासे प्रकाशे च, इहाऽऽश्वासद्वी- पढमो पोऽधिकृतः । यस्मादाह-उह्यमानानां श्रोतसा सो दीवतो ताणं सरणं गती पतिद्वा य भवति, एतदाश्वासद्वीपं प्राप्य संसारिणां सुयखंधो प्रतिष्ठा भवति, इतरथा हि संसारसागरे जन्म-मृत्युजलोर्मिभिरुह्यमाना नैव प्रतिष्ठा लभन्ते । जं च मग्गं अणुपालेंतस्स अट्ठविधं कम्मं प्रतिष्ठां गच्छति, निष्ठामित्यर्थः, यथाऽऽख्याति तथाऽनुचरति सयं, अणिगूहितबल-विरतो जेण जीवो हिंडतो प्रतिष्ठा लभते, एप प्रशस्तभावमार्ग इति लभ्यते ॥ 23 ॥ 11 मग्ग ज्झयणं __ केरिसो पुण पसत्यभावमग्गगामी प्रतिष्ठां लभते ? कीदृशो वा भावाश्वासदीपो भवति ? 519. आयगुत्ते सदादंते छिन्नस्सोते णिरासवे । जे धम्मं सुद्धमक्खाति पडिपुण्णमणेलिसं ॥ 24 ॥ 519. आयगुत्ते सदादंते. सिलोगो। आत्मनि आत्मसु वा गुप्त आत्मगुप्तः, इन्द्रिय-नोइन्द्रियगुप्त इत्यर्थः, न ISI तु यस्य गृहादीनि गुप्तादीनि । हिंसादीनि श्रोतांसि छिन्नानि यस्य स भवति छिन्नस्सोते, छिन्नश्रोतस्त्वादेव निराश्रवः । जे धम्म सुद्धमक्खाति, य एवंविधे आश्वासद्वीपे स्थितः प्रकाशदीपः अन्येषां धर्ममुपदिशति, प्रतिपूर्णमिदं सर्वसत्त्वानां हितं सुहं सर्वाविशेष्यं निरुपधं निर्वाहिकं मोक्षं नैयायिकम् इत्यतः प्रतिपूर्णम् , अथवा सर्वैर्दया-दम-ध्यानादिभिर्धर्मकारणैः प्रति 244 ॥ पूर्णमिति । अनन्यतुल्यं अणेलिसं, योऽयमनन्यसदृशो धर्मोपदेशः ॥ 24 ॥ 1 अनिगृहीतबलवीर्यः ॥ 2 अणासवे खं 2 पु 1 पु 2 / अणासते खं 1 ॥ 3 सुहम खं 1॥4degne Ahisi chi cuuspr0|| Jain Education Dellonal . Page #490 -------------------------------------------------------------------------- ________________ 520. tameva अविजाणंता अबुद्धा बुद्ध्वादिन्नो। बुद्धा मो त्ति य मन्नंता दूरतो ते समाधिए ॥ 25 ॥ 520. तमेव अविजाणंता0 सिलोगो । तमिति तद् द्विविधं प्रदीपभूतं धर्म न बुद्धा अबुद्धाः बुद्धवादिनश्च बुद्ध-| म्मन्याश्चाऽऽत्मानं बुद्धा मो ति य मन्नंता अण्णाणिणो अविरया तिण्णि तेसट्ठा पावातियसदा एवमस्माकं मोक्षसमाधिभविष्यति' इति दूरतस्ते समाधिए । कथम् ? इहलोकेऽपि तावं तेऽनेकाग्रत्वात् समाधि न लभन्ते कुतस्तर्हि परमसमाधि मोक्षम् ? / तद्यथा-शाक्याः अबुद्धा बुद्धवादिनः सुखेन सुखमिच्छन्ति, इहलोकेऽपि तावद् प्रामव्यापारैर्न सुखमाखादयन्ति, कुतस्तर्हि परमसमाधिसुखमिति ? / उक्तं हि-"तत्रैकाग्रं कुतो ध्यानं, यत्राऽऽरम्भ-परिग्रहः ? / " [ इति । अतस्ते चतुविधाए भावणाए दूरतः ॥ 25 ॥ इतश्च दूरतः 521. ते य बीयोदगं चेव तमुद्दिस्सा य ज्ण्क्द्द्ण्। झोणं णाम झियायंति अखेतण्णा असमाहिता ॥ 26 ॥ 521. ते य बीयोदगं चेव0 सिलोगो । बीयाणि सचेतणाणि शाल्यादीनाम् , श्रु(? शी)तमपि च उदकं सचेतनमेव, | हरिद्रा-कक्कोदकवत्, तमुद्दिश्य च कृतं उपासकादिभिः, स्वयं च पाचयन्ति पक्षचारिकादयः, तेषां हि पक्षे चारिका भवन्ति, 1 बुद्धमाणिणो खं 1 ख 2 पु 1 पु 2 वृ* dI0 ॥ 2 अंतर ते समाहिते खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 3 प्रावादुकशतानि ॥ 4 तावद् अने saM0 वा. mo0 ॥ 5भोच्चा झाणं झि खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 6देग्णाऽस खं 1 pu1 पु 2 ॥ . Page #491 -------------------------------------------------------------------------- ________________ पढमो मुयक्खंधो 11 मग्गज्झयणं णिज्जुत्ति- अनुजानते च सुपकं सुमृष्टमिति, जीवेषु च अजीवबुद्धयः अतत्त्वे तत्वबुद्धयः बराकास्तत्कारिणस्तहेषिणश्च सङ्घभक्तानि चुण्णिजयं X। गणयन्तोऽतीता-'नागतानि च प्रार्थयन्तः झाणं णाम झियायंति, णाम परोक्षस्तवादिषु, तेऽपि नाम यदि ध्यानं ध्यायन्ति, I सूयगडंग- को हि नाम न ध्यानं ध्यास्यति । सुवं ग्राम-क्षेत्र-गृहादीनां गवां प्रैष्यजनस्य च । यत्र प्रतिग्रहो दृष्टो ध्यानं तत्र कुतः शुभम् ? ॥ 1 ॥ ] इति । ॥ 245 ॥ सचित्तकम्मा य तेसिं आवसथा विहारकुडीउ त्ति, मांसं कैल्पिक इत्यपदिश्यते, दासीओ कप्पयारीउ त्ति । यथा बर्बरेण मांसस्य प्रत्याख्याय अशक्नुवता तमनुपालयितुं भमरमिति संज्ञां कृत्वा भक्षितम् , किमसौ तद् भक्षयन् निर्विशिको भवति ?, लूता वा शीतलिकाभिधानेनाभिलप्यमाना किं न मारयति । एवं तेषां न संज्ञान्तरपरिकल्पितास्ते आरम्भा निर्वाणाय भवन्ति, न च वैराग्यकरा भवन्ति । येऽपि तावद् भिक्षाहारा भवन्ति तेऽपि सविकारस्त्रीरूपसचित्रकर्मसु लेनेषु वसन्ति तेषामपि तावत् कुतो ध्यानम् ?, किमङ्ग पुनः कल्पिकारीआपारयताम् ?, पचन-पाचनाप्रवृत्तानां तनुमेव चानुप्रेक्षमाणानां कुतो ध्यानम् ? / ते हि मोक्षमार्गस्य ध्यानस्य च शुद्धस्य अखेतण्णा अजाणगा, असमाहिता णाम असंवृताः, मनोज्ञेषु पान-भोजना-'ऽच्छादनादिषु नित्याध्यवसिताः 'कोऽत्थ संघभत्तं करेजा ? कोऽत्थ परिक्खारं देज वस्त्राणि ?' इत्येवं नित्यमेवात्तं ध्यायन्ति ॥ 26 ॥ 1 यतिप्रति vA0 mo0 ॥ 2"मांसं कल्किकमित्युपदिश्य संज्ञान्तरसमाश्रयणानिर्दोष म्न्य्न्ते|" इति वृत्तिकृत्ः॥ 3 सु लयनेषु pu0॥ aXXXXXXXXXXXX // 245 // Jain Education For Private Personal Use Only Page #492 -------------------------------------------------------------------------- ________________ 522. जधा ढंका य कंका य पिलजा मग्गुका सिही। ___ मच्छेसणं झियायंति झाणं ते कलुसाधमं ॥ 27 ॥ 522. जहा ढंका0 सिलोगो । जधा ढंका य कंका य पिलजा जलचरपक्षिजातिरेव, मग्गुकाः काकमङ्गवत् , शिखी च जलचरा एव, एते हि न तृणाहाराः केवलोदकाहारा वा, ते नित्यकालमेव मच्छेसणं झियायंति, निश्चलास्ति। ष्ठन्ति जलमज्झे उदगमक्खोभेन्ता, मा भून्मत्स्यादइयो नङ्ग्यन्ति उत्तसिष्यन्ति वा ॥ 27 ॥ 523. एवं तु समणा ऐगे मिच्छद्दिट्ठी अन्नारिया। विसएसणं झियायन्ति कंका वा कलुसाधमा ॥ 28 ॥ 523. एवं तु समणा ege0 सिलोगो । एवं पि नाम श्रमणा वयं इति ब्रुवन्तः एके न सर्वे पचनादिषु आरम्भेषु अशुभाध्यवसाने च वर्तमाना मिथ्यादृष्टयः चरित्तणाअरिया आहार परमपूजा-satkArA~zca ध्यायन्ति, सन्मार्गाजानकाः कुमार्गाश्रिताः मोक्षमिच्छन्तोऽपि संसारसागर एव निमजंते ॥ 28 ॥ दृष्टान्तः 1य कुलला मंडका सिही खं 1 पु 2 / य कुलला महुका सिही खं 2 / य कुलला मग्गुका सिही पु 1 ॥ 2'दयो मङ्ख्यन्ति pu0॥ 3 वेगे pu1॥ 4देग्सतेस खं 2 पु 1 ॥ . Page #493 -------------------------------------------------------------------------- ________________ णिज्जुतिचुण्णिजयं सूयगडंग पढमो मुयक्वंयो सुत्वं 11 मग्गज्झयणं ॥ 246 ॥ 524. जेधा आसाविणी णावं जातिअंधो दुरूहिया। इच्छेज्जा पारमागन्तुं अंतरा य विसीदति ॥ 29 ॥ 524. जधा आसाविणी णावं. सिलोगो । आस्रवतीति आस्राविनी सदाश्रवा शतच्छिद्रा । नयति नीयते वा नौः । जातित एव अन्धो जात्यन्धः पूर्वा-'पर-दक्षिणोत्तराणां दिशा मार्गाणां गत-गन्तव्यस्यानभिज्ञः एतावद् गतं एतावद् गन्तव्यम् । इच्छेजा पारमागन्तुं अन्तरा एव नदीमुखे पर्वते वा प्रतिहतभन्ने निमग्ने वा पोते अंतरा इति अप्राप्त एव पारं विसीदति ॥ 29 ॥ एष दृष्टान्तः । अयमर्थोपनयः 525. एवं तु समणा एगे मिच्छद्दिट्ठी अन्नारिया। सोतं कसिणमावण्णा आगंतारो महब्भयं ॥ 30 ॥ 525. एवं तु समणा एगे* सिलोगो । एगे ण सव्वे, अण्णाण-मिच्छत्ततमपडल-मोहजालपडिच्छन्ना । अणारिया णाम अणारियचरित्ता । सोतं कसिणमावण्णा, श्रवतीति श्रोतः, आस्राविनीनौस्थानीयं कुचरितश्रोतमास्थाय कसिणमिति 1 अष्टाविंश-एकोनत्रिंशसूत्रश्लोकयोरन्तराले सुद्धं मग्गं विराहेत्ता इहमेगे उ दुम्मती । उम्मग्गगता दुक्खं घेतमेसंति तं तधा ॥ इत्ययं सूत्रश्लोकः प्राचीना-अर्वाचीनतालपत्र-कदलोपरिलिखितसूत्रप्रतिषु वर्तते, वृत्ति-दीपिकाळ्यामप्ययं सूत्रश्लोको व्याख्यातोऽस्ति, किन्तु चूर्णिकृता भगवता व्याख्यातो नास्ति । घातमेसंति तं तहा पु 1 ॥ 2 विर्णि णावं जातिअंधे सं 1 ख 2 पु 1पु 2 ॥ 3 इच्छती खं 1 ख 2 vR0 दी ॥ 4देग्सीयती खं 1 खं 2 पु 1 / सीयई pu2॥ K ॥ 246 // Xok For Private Personal Use Only vijainelibrary.org Page #494 -------------------------------------------------------------------------- ________________ सम्पूर्ण आश्रवद्वारम् , तं तु मिथ्यादर्शनसहगतौ हि राग-द्वेषौ सम्पूर्णकर्मस्रोतो भवति, तदभावे तु शेषा आश्रवा यद्यपि भवन्ति तथापि न सर्वा उत्तरप्रकृतयो बध्यन्ते, न चासम्पूर्णाः । यस्मादुक्तम्-"सम्मट्ठिई जीवो." [ वंदित्तु0 gA035] / अथवा कसिणद्रव्यश्रोतः प्रावृषि वर्षासु वा नदीपूरः, एवं मिच्छत्तसहगता जोगा कसाया वा संपुण्णभावसोतं भवति । तएवं सोतमावण्णा आगंतारो महब्भयं, महब्भयमिति संसार एव जाति-जरा-मरणबहुलों । तं जधा-भतो गम्भं जम्मतो जम्मं मारयो मारं दुक्खतो दुक्खं, एवं भवसहस्साई पर्यटन्ति बहून्यपि ॥ 30 ॥ एत्थं चेव पसत्थभावमग्गे वणिजमाणे पुव्वं वुत्तं-"जं किंचि अभिसंकिजा सव्वसो तं ण भोत्तए" [सूत्रं 510] एस उस्सग्गमग्गो इत्यादि अतिप्रसक्तं लक्षणं निवार्यते, सर्वस्योत्सर्गस्यापवादः, यथा चोत्सर्गः काश्यपेन प्रणीतः [तथाऽपवादः] इत्यतोऽपवादसूत्रं प्रारभ्यते । प्रत्ययश्च शिष्याणां भविष्यति-यथाऽस्त्यपवादोऽपीति, तेन तमाचरन्तो नामाऽऽचारवन्तमात्मानं मंस्यन्ते । तच्च शास्त्रमेव न भवति यत्रोत्सर्गा-'पवादौ न स्तः, तेनापदिश्यते 526. इमं च धम्ममादाय कासवेण पवेदितं । कुजा भिक्खू गिलाणस्स अगिलाए समाहिए ॥ 31 ॥ 1"सम्मट्टिई जीवो जै वि हु पावं समायरे किंचि । अप्पो सि होइ बंधो जेण ण णिद्धंधसं कुणै ॥ इति पूर्णा गाथा ॥ 2 प्राचीना-'र्वा. चीनेषु सूत्रादर्शेषु वृत्ति-दीपिकयोश्च व्याख्याने एकत्रिंश-द्वात्रिंशसूत्रश्लोकयुगलस्थाने इमं च धम्ममादाय कासवेण पवेदितं । तरे सोयं महाघोरं अत्तत्ताए परिब्बए । इतिरूप एक एव सूत्रश्लोकस्तव्याख्या च दृश्यते, तथा वृत्ति-दीपिकयोः कुजा भिक्खू गिलाणस्स अगिलाए समाहिए इत्युत्तरार्धस्य पाठमेदो निर्दिष्टो वर्तते ॥ सूयगडं 42 For Private Personal Use Only Calenelibrary.org Page #495 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुतं ॥ 247 ॥ 527. संखाय पेसलं धम्मं दिट्टिमं परिणिव्वुडे । तरे सोतं महाघोरं अत्तत्ताए परिव्वज्जासि ॥ 32 ॥ 526. इमं च धम्ममादाय0 सिलोगो । धर्ममादाय धर्मं च फलम् । तीर्थकरः काश्यपः । स एव भगवान् किं प्रवेदितवान् ? कुजा भिक्खू गिलाणस्स पूर्ववत् ॥ 31 ॥ किच 527. संखाय पेसलं धम्मं0 [ सिलोगो ] / संख्यायेति ज्ञात्वा । पेसलं इति सम्पूर्णम् । द्रव्यपेसलं यद्धि मेददन्तुरं मांसम्, भावपेशल ज्ञान- दयादिभिः सर्वैर्धर्मकारणैः सम्पूर्णो धर्म एव । तं ज्ञात्वा दृष्टिमानिति सम्यग्दृष्टिः । सङ्ख्याग्रहणाद् [ ज्ञानम्, ] धर्मग्रहणाच्चारित्रम्, दृष्टिग्रहणात् सम्यग्दर्शनम्, एवं त्रीण्यपि सम्यग्दर्शन- ज्ञान - चारित्राणि गृहीतानि भवन्ति । तरे सोतं महाघोरं, मार्ग एवानुवर्त्तते, तराहि सोतं महाघोरं, श्रवतीति स्रोतः, द्रव्ये भावे च, जाति-जरामरणा-'प्रियसंवासादिभिर्महाघोरं भावश्रोतः संसारः । अत्तत्ताए त्ति अत्ताणं तारंतो परिव्वज्जासि ॥ 32 ॥ तमेवं तरति - 528. विरते गामधम्मेहिं जे केई जगती जगा । 'ते अवमाणेण थामं कुव्वं परिव्वए ॥ 33 ॥ 528. विरते गामधम्मेहिं0 सिलोगो । ग्रामधर्माः शब्दादयः । जे केई जगती जग ति जायत इति जगत् तस्मिं जगति विद्यन्ते ये, जायन्त इति वा जगा: जन्तवः, तेसिं अत्तुवमाणेण तेषां आत्मोपमानेन आत्मौपम्येन, कोऽर्थः ? "जध 1 तेर्सि अत्तुवमाया थामं खं 1 ख 2 पु 1 0 dI0 / तेसिं अप्पोवमाया थामं पु । 2 तेसिं tA uvamASStAe cUpA0 // Jain Education Rational पढमो सुयक्खंधो 11 मग्गज्झयणं ॥ 247 ॥ Page #496 -------------------------------------------------------------------------- ________________ मम ण पियं दुक्खं0" / पठ्यते च-"तेसिं ता उवमाऽऽताए" आताए ति आत्मोपमं गृहीत्वा ज्ञात्वेत्यर्थः, "जह मम ण पियं दुक्खं0" / थामं कुछ परिव्वए ति संयमवीरियं कुव्वं ॥ 33 ॥ तं तु एवं संयमवीरियं भवति529. अतिमाणं च मायं च तं परिणाय प्ण्द्दिते। सबमेतं णिरे किचा व्वाणं संधए मुणी ॥ 34 ॥ 529. अतिमाणं ca0 सिलोगो। अधवा संयमवीरियस्स इमे विग्घकरा भवंति । तं जधा-अतिकोधो अतिमाणो अतिमाया अतिलोभो इति, अतः तं अतिमाणं च मायं च, अतिक्राम्यते येन चारित्रं सोऽतिमाणं, अप्रशस्त इत्यर्थः, प्रशस्तोऽपि न कार्यः, किन्तु तत् क्रियार्थमेव क्रियते, रजक-कूपखातकदृष्टान्तसामर्थ्यात् । यथा-रजको मलदिग्धानि वस्त्राणि प्रक्षालयन शुद्ध्यर्थमन्यदपि मलं औषधादिकं समादत्ते एवं साधुरपि । कूपेऽप्येवम् । न च नामावीतरागस्य मानादयो नोत्पद्यन्ते, ते त्वप्रशस्ता नरेण न कार्याः, एवं शेषा अपीति । दुविधाए परिणाए परिजाणाहि । किञ्च-ये केचित् क्रोधमान-माया-लोभाद्याः दोषाः] जाव मिच्छादसण त्ति इत्येवमाद्यन्यदपि दोषजातं सव्वमेतं निरे किच्चा, सव्वं निरवसेसं एतदिति यदुद्दिष्टम् , निरमिति पृष्ठम् , णेव्वाणं अच्छिण्णसंधणाए सन्धए ॥ 34 ॥ किञ्च 1णिराकिच्चा खं 1 खं 2 पु 1 पु 2 vR0 dii0॥ . Page #497 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्तं 11 मम्गज्झयणं ॥ 248 ॥ 530. 'संधए साधुधम्मं च पावधम्मणिरे क्रे। उवधाणवीरिए भिक्खू कोचं माणं ण पत्थये ॥ 35 ॥ 530. संधए साधुधम्मं ca0 सिलोगो । दसविधो चरित्तधम्मो णाण-दसण-चरित्ताणि वा तं अच्छिन्नसंधणाए, णाणे अपुव्वगहणं पुत्वाधीतं च गुणाति, दंसणे णिस्संकितादि, चरित्ते अखंडितमूलगुणो । पठ्यते च-"सदहे साधुधम्म ca"pAvadhammo अण्णाण-अविरति-मिच्छत्ताणि, अधवा पावाणं धम्मो, पापा मिथ्यादृष्टयः सर्वे गृहिणोऽन्यतीर्थिकाश्च, तेसिं धम्म सभावं, निरे कुर्यादिति पृष्ठतः कुर्यात् । तत् केन कुर्यात् ? को वा कुर्यात् ? इति उच्यते, उवधाणवीरिए मिक्ख, उपधानवीयं नाम तपोवीर्यम् , स उपधानवीर्यवान् भिक्खू । को, माणं ण पत्थये, न ऋध्येत न मायेत, न क्रोधमिच्छेदित्यर्थः, अक्रोधं तु प्रार्थयेत्, एवं शेषेष्वपि । / 35 ॥ स्यात्-किमेवं वर्द्धमानखामी एतन्मार्गमुपदिष्टवान् ? उतान्येऽपि तीर्थकराः ?, उच्यते531. जे य बुद्धा अतिकता जे य बुद्धा अन्नाग्ता। संति तेसिं पतिहाणं भूयाणं जगई जहा ॥ 36 ॥ 531. जे य बुद्धा अतिकता0 सिलोगो । अतिकता अतीतद्धाए अणंता एतन्मार्गमपदिश्य ते आचार्या वा मोक्ष1संधत्ते साधु खं 2 / सद्दहे साधु चूपापा0 vR0॥ 2 पावकम्मं खं 2 / पावं धम्मं खं 1 vR0 दी.॥ 3णिराकरे खं 1 खं 2 पु 1 पु 2 30 dii0॥ 4माणं च वज्जते खं 1 खं 2 पु 1 पु 2 ॥ 5किमेनं varddha cuuspr.|| / // 248 // Jain Education ull al mainelibrary.org Page #498 -------------------------------------------------------------------------- ________________ मिताः, साम्प्रतं पञ्चदशसु कर्मभूभीषु सङ्ख्येयाः, अणागतद्धाए जे य बुद्धा अणागता । 'संति तेसिं पतिट्ठाणं गमनं शान्तिचारित्रमार्ग इत्यर्थः, एषा शान्तिः तेषां प्रतिष्ठानं आधारः आश्रय इत्यर्थः । प्रतिष्ठानं प्रतिष्ठा निर्वाणं वा शान्तिः । तेषां प्रतिष्ठाने को दृष्टान्तः-भूयाणं जगई जहा, जगती नाम पृथिवी, यथा सर्वेषां स्थावर-जङ्गमानां जगती प्रतिष्ठानं तथा सर्वतीर्थकराणामपि एष एव शान्तिमार्गः प्रतिष्ठानम् । / 36 ॥ 532. अंह णं वतमावण्णं फासा उच्चावचा फुसे । ण तेहिं विणिहम्मेज्जा वातेण व महागिरी ॥ 37 ॥ 532. अह णं वतमावणं. सिलोगो । अथ पुनस्तं व्रतानि आपण्णं चारित्रमार्गप्रयातमित्यर्थः । पठ्यते [च]"अधेणं भेदमावण्ण" भावभेदो हि संयम एव, कर्माणि भिनत्तीति भेदः । फासा सीत-उसिण-दंशमशकादयः उच्चावचा अनेकप्रकाराः परीषहोपसर्गाः स्पृशेत् । ण तेहिं विणिहम्मेजा, ण तेहि उदिण्णेहि वि णाण-दसण-चरित्तसंजुत्ताओ मग्गाओ विणिहण्णेजा, [आणु]पुवीए जिणंतो संयमवीरियं उप्पादेज्जासि त्ति, जधा ते गुरुगा वि उदिण्णा लहुगा भवंति । दृष्टान्तः आभीरयुवतिः-जातमत्तं वच्छगं दुण्णि वेलाए उक्खिविऊण णिक्खामेति, पीतं चैनं पुनः प्रवेशयति । तमेवं क्रमशो बर्द्धमानं अहरहर्जेयं कुर्वती जाव चौहायणं पि उक्खिवेति । एष दृष्टान्तः । अयमर्थोपनयः-एवं साधुरपि सन्मार्गात् क्रमशो जयाद् उदीर्णैरपि परीषहैन विन्येत । वातेण व महागिरिरिति म्न्द्र्ः॥ 37 ॥ 1संति त्ति संति पति saM0 वा. mo0 / संत त्ति संत पति pu0॥ 2 अघेणं भेदमावण्णं चूपा ॥ 3ण तेसु । विणिहाणेज्जा खं 1 ख 2 पु 1 pu2॥ 4वातेणेव सं 1 kha 2 pu 2 ॥ Jain Education a n al mindinelibrary.org Page #499 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्वं 11 माज्झयणं ॥ 249 ॥ 533. संवुडे से महापण्णे बुद्धे दत्तेसणं च्रे॥ णिव्वुडे कालमाकंखी एवं केवलिणो मतं ॥ 38 ॥ ति बेमि ॥ ॥ मग्गो सम्मत्तो एक्कारसमज्झयणं ॥ 11 ॥ 533. संवुडे से महापण्णे0 सिलोगो । स एवं संवरसंवृतः[महापण्णे प्रधानप्रज्ञः विस्तीर्णप्रज्ञो वा । दधाति बुद्ध्यादीन् गुणानिति बुद्ध्ः। पाठान्तरम्-"वीरे" / दत्तं एसणं चरेजासि त्ति दत्तेसणं चरे, अधवा दत्तमेषणीयं च यश्चरति स भवति द्त्तैस्स्न्न्च्र्ः। णिव्वुडे कालमाकंखी, शान्तः समितो णिव्वुडः, शीतीभूत इत्यर्थः । कालं कामृतीति कालकंखी, मरणकालमित्यर्थः । कोऽर्थः ? तावदनेन सन्मार्गेण अविश्राम गन्तव्यं यावन्मरणकालः । एवं केवलिणो मतं ति, जं तुमे अजजंबू! पुच्छितं "कतरे णं मग्गे" [ सूत्र 496 ] तदेतदस्य केवलिनो मार्गाभिधानं कथितमनन्तरमाख्यातमिति ॥ 38 ॥ ॥ इति मार्गाध्ययनम् ॥ 11 ॥ ॥ 249 // 1 धीरे दत्ते खं 1 ख 2 पु 1 पु 2 vR0 दी । वीरे दत्तेसणचरे चूपा0 ॥ 2 एयं vR0 dI0 ॥ Jain Education intamational . Page #500 -------------------------------------------------------------------------- ________________ [बारसमं समोसरणज्झयणं] समोसरणं ति अज्झयणस्स चत्तारि अणुओगद्दारा । अधियारो किरियावादिमादीहिं चतुहिं समोसरणेहिं । णामणिप्फण्णे णिक्खेवो गाधा समोसरणम्मि वि छकं सञ्चित्ता-चित्त-मीसगं द्ब्वे। खेत्तम्मि जम्मि खेत्ते काले जं जम्मि कालम्मि ॥ 1 ॥ 109 ॥ समोसरणम्मि वि छक्कं0 गाधा । वैरित्तं व्वसमोसरणं सम्यक् समस्तं वा अवसरणं समवसरणम् । तं तिविधंसचित्तं दुपदादिः । यत्रैकत्र बहवो द्विपदाद्या बहवो मनुष्याः समवसरन्ति तं सचित्तं दव्वसमोसरणं । दुपदसमोसरणं जधा साधुसमोसरणं 1 चतुष्पदानां निवाणादिषु गवादीनां समोसरणं 2 अपदानां नास्ति स्वयं समोसरणम् , गत्यभावात्, सहजानां वा स्वयमपि भवति वृक्षादीनां समोसरणं 3 / अचेतनानामभ्रादीनाम् । खेत्तसमोसरणं जम्मि खेत्ते समोसरन्ति द्रव्याणि, जधा साधुणो आणंदपुरे समोसरंति । कालसमोसरणं वैसाहे मासे जत्ताए समोसरंति, वासासु वा जत्थ समोसरंति । तधा पक्खिणो दिवाचरा वनखण्डमासाद्य समवसरन्ति ॥ 1 ॥ 109 ॥ 1 समवसरणे वि छक्कं खं 1 / समवसरणम्मि छक्कं खं 2 पु 2 ॥ 2 जम्मि जावैयं खं 1 ॥ . Page #501 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्तं ॥ 250 ॥ 12 समोसरणज्झयणं भावसमोसरणं पुण णायव्वं छविहम्मि भाव्म्मि। अधवा किरिय अकिरिया अण्णाणी चेव वेणइया ॥ 2 ॥ 11 ॥ भावसमोसरणं पुण0 गाधा । तिण्णि तिसट्ठा पावादियसयाणि णिग्गंथे मोत्तूण मिच्छादिट्ठिणो त्ति काऊण उदइए अल्भावे समोसरंति, इंदियादि पडुच्च खओवसमिए भावे समोसरंति, जीवं प्रतीत्य अणादिपारिणामिए भावे समोसरंति, एतेसु चेव तिसु भावेसु तेसिं सण्णिवातिओ भावो जोएतव्यो । सम्मदिट्ठी किरियावादी तु छसु वि भावेसु । उदईए भावे अण्णाणमिच्छत्तवज्जासु अट्ठसु वि कम्म[प]गतीसु समोसरंति, एवं चरित्ताचरित्ती य जोएयव्वा । उवसमिए वि भावे समोसरंति, उवसामगं पडुच्च, उपशममङ्गीकृत्य यदुक्तं भवति, अस्मिन्नेव भङ्गद्वये भवन्ति । खयोवसमिए वि भावे समोसरंति, अट्ठारसविधे खयोवसमिए भावे, तद्यथा-ज्ञाना-'ज्ञान-दर्शन-दानलब्ध्यादयश्चतु:-त्रि-त्रि-पञ्चभेदाः सम्यक्त्व-चारित्र-संयमासंयमाश्च । णाणं चउब्बिह-मति-सुत-ओधि-मणपज्जवाणि । अण्णाणं तिविधं-मतिअण्णाणं सुताण्णाणं विभंगणाणं । ज्ञाना-'ज्ञानमित्यत्राज्ञानमिति यदुक्तं तदेकभवाकर्षानङ्गीकृत्य, यद्वा सामान्येन, केवलिनो वा विदन्ति । दरिसणं तिविधं-चक्खु-अचक्खु-अवधिदंसणमिति । लब्धिः पञ्चविधा-दाण-लाभ-भोगोपभोग-वीरियलद्धी इति । सम्मत्तं चरित्तं संयमासंयम इत्येतेऽष्टादश क्षायोपशमिका भावा भवन्ति । णवविध खाइगे भावे समोसरंति, तद्यथा-ज्ञान-दर्शन-[दान-]लाभ-भोगोपभोग-वीर्याणि च । णाणं केवलणाणं, दसणं केवलदसणं, दाण-लाभ-[भोगोप]भोग-वीर्यमित्येतानि सम्यक्त्व-चारित्रे च नव क्षायिका भावा भवन्ति । पारिणामिगे वि 1णेयध्वं pu 2 ॥ ॥ 250 // Jain Education international twww.jalnelibrary.org Page #502 -------------------------------------------------------------------------- ________________ aNAtiyapAriNA mige भावे समोसरंति । एवं सण्णिवातिगे वि सण्णिकासो कायव्वो-द्विकादिचारणिका । अधवा भावसमोसरणं चतुम्विधं, तं जधा-किरियावादी 1 अकिरियावादी 2 अण्णाणियवादी 3 वेणइयवादी 4 ॥ 2 ॥ 110 ॥ अत्थि त्ति किरियवादी वयंति 1णत्थि त्ति अकिरियवादी य 2 / अण्णाणी अण्णाणं 3 विणइत्ता वेणइयवादी 4 ॥ 3 ॥ 111 ॥ अत्थि त्ति किरियवादी0 गाधा । तत्थ किरियवादी अत्थि आयादि जाव सुचिण्णाणं कम्माणं सुचिण्णा फलविवागा तथा वि ते मिच्छादिट्ठी चेव जैनं शासनं अनवगाढा 1 / तद्विधर्मवादिनो अकिरियावादिणो, तं जधा-णत्थि आतादि जाव णो सुचिण्णाणं कम्माण सुचिण्णा फलविवागा भवंति 2 / अण्णाणीवादि ति किं णाणेण पढितेण ? सीले उज्जमि। तव्यं, ज्ञानस्य हि अयमेव सारः, जं सीलसंवरः, सीलेन हि तपसा च स्वर्ग-मोक्षौ लभ्येते 3 / वेणइयवादिणो भणंति-ण कस्स वि पासंडस्स गिहत्थस्स वा जिंदा कायव्वा, सव्वस्सेव विणीयविणयेण होतव्वं 4 ॥ 3 ॥ 111 ॥ असियसयं किरियाणं अकिरियाणं च होति चुल्सीती। अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥ 4 ॥ 112 ॥ असियस किरियाणं0 गाधा । तं jadhA"Natthi ण णिच्चो ण कुणै कतं ण वेदेइ णत्थि व्वाणं । " [सन्मति0 kA0 3 gA0 54] 1 अकिरियवाईण होइ खं 1 ॥ 2 अण्णाणी सत्तर्टि पु 2 ॥ 3 बत्तीसं खं 1 ॥ Jain Education Halhelibrary.org Page #503 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो मिन्जुत्तिबुण्णिजयं रायगडंग सुत् ॥ 251 ॥ सङ्ख्या वैशेषिका ईश्वरकारणादि अकिरियावादी चौरासीति, तचिणिगादि क्षणभङ्गवादित्वात्तु क्स्स्न्न्वादिन्ः। | अण्णाणियवादीण सत्तट्ठी, ते तु मृगचारिकाद्याः । वेणइयवादीणं बत्तीसा दाणाम-पाणामादिप्रव्रज्यादि ॥ 4 ॥ 112 ॥ * तेसि मताणुमतेणं पण्णवणा वण्णिता iha'jjhayaNe । सब्भावणिच्छयत्थं समोसरणमाह तेणं ति ॥ 5 ॥ 113 ॥ तेषां क्रिया-ज्ञानवादिनां यद् यस्य मतं यच्च यस्य न मतं तेषां समवायेन त्रीणि त्रिषष्टानि प्रावादुकशतानि भवन्ति । तद्यथा आस्तिकमतमात्माद्या नित्या-'नित्यात्मका नव हि सन्ति । काल-नियति-स्वभावेश्वरा-'ऽत्मकृतितः स्व-परसंस्थाः 180 ॥ 1 ॥ 12 समोसरणज्झयणं एवं असीतं किरियावादिसतं । एएसु पदेसु णं चिंतितं जीव अजीवा आसव बधो पुण्णं तहेव पावं ति । संवर णिज्जर मोक्खो सब्भूतपदा णव हवंति ॥ 1 ॥ ___ इमो सो चारणोवाओ-अस्थि जीवः स्वतो नित्यः कालतः 1 अस्थि जीवो सतो अणिच्चो कालतो 2 अत्थि जीवो परतो निच्चो कालओ 3 अत्थि जीवो परतो अणिच्चो कालओ ण्र्क, अत्थि जीवो सतो णिच्चो णियतितो 1 एवं णियतितो एक, खभावतो एक, [ ईश्वरतो एक ], आत्मतः एक, एते पंच चउक्का वीसं 20 / एवं अजीवादिसु वि वीसावीसामेत्ताओ, णव वीसाओ आसीतं किरियावादिसतं 180 भवति । इदाणिं अकिरियावादी 1तु खं 1 खं 2 पु 2 vR0॥ ॥ 251 // DA Page #504 -------------------------------------------------------------------------- ________________ काल-यदृच्छा-नियति-स्वभावेश्वरा-'ऽत्मतश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति सप्त स्व-परसंस्थाः 8 क ॥ 1 ॥ [ [ इमेनोपायेन-णस्थि जीवो सतो कालओ 1 णत्थि जीवो परतो कालतो 2 एवं यदृच्छाए वि दो 2 णियतीए वि दो 2 इस्सरतो वि दो 2 स्वभावतो वि दो 2, [आत्मतो वि दो 2,] सव्वे वि बारस, जीवादिसु सत्तसु गुणिता चतुरासीति भवंति 84 / इदाणिं अण्णाणिय0 अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसद्-द्वैता-'वाच्यं च को वेत्ति 167 ॥ 1 ॥ इमे दिट्ठिविधाणा-सन् जीवः को वेत्ति ? किं वा [तेण] णातेण? 1 असन् जीवः को वेत्ति ? किं वा तेण णातेण? 2 सदसन् जीवः को वेत्ति ? किं वा तेण णातेण? 3 अवचनीयो जीवः को वेत्ति ? किं वा तेण णातेण ? एक, एवं सदवचनीयः 5 असदवचनीयः 6 सदसवचनीयः जीवे वि 7, एवं अजीवे वि 7 आश्रवे वि 7 बंधे वि 7 पुण्णे वि 7 पावे वि 7 संवरे वि 7 णिज्जराए वि 7 मोक्खे वि 7 / एवमेते सत्त णवगा तिसट्ठी 63 इमेहिं संजुत्ता सत्तसट्ठी 67 हवंति, तं जधा-सती भावोत्पत्तिः को वेत्ति ? किं वा ताए णाताए? 1 असती भावोत्पत्तिः को वेत्ति ? किं वा ताए णाताए ? 2 सदसती भावोत्पत्तिः को वेत्ति ? किं वा ताए णाताए? 3 अवचनीया भावोत्पत्तिः को वेत्ति ? किं वा वाए णाताए ? 4 / उक्ता अज्ञानिकाः । इदाणि वैनयिका: 18 एक चतुरशीतिरित्यर्थः ॥ Jain Educati o nal jainelibrary.org Page #505 -------------------------------------------------------------------------- ________________ बैनयिकमतं विनयश्चेतो-वाक्-काय-दानतः कार्यः । सुर-नृपति-यति-ज्ञातृ-स्थविरा-'वम-मातृ-पितृषु सदा ॥ 1 ॥ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुतं 12 समोसरणज्झयणं ॥ 252 ॥ FoXXOXOXOXOXOXOXOXXX सुराणां विनयः कायब्वो, तं जधा-मणेणं 1 वायाए 2 काएणं 3 दाणेणं 4, एवं रायाणं हू~ जतीणं TU णातीणं TU थेराणं TU किवणाणं TU मातुः TU पितुः TU, एवमेते अट्ठ चउक्का बत्तीसं 32 / सव्वे वि मेलिया तिण्णि तिसहा 363 पावादिगसता भवंति । एतेसिं भगवता गणधरेधि य सब्भावतो निश्चयार्थ इहाध्ययनेपदिश्यते, अत एवाध्ययनं समवसरणमित्यपदिश्यते ॥ 5 ॥ 113 ॥ एते पुण तिण्णि तिसहा पावादिगसता इमेसु दोसु ठाणेसु समोसराविजंति, तं जधासम्मावादे य मिच्छावादे य । तत्थ गाधा सम्मद्दिट्ठी किरियावादी मिच्छा य सेसगा वाती। चइऊण मिच्छवायं सेवह वायं इमं सच्चं ॥ 6 ॥ 114 ॥ ||स्मोस्र्न्न्ण् सम्मत्तं ॥ 12 ॥ सम्मद्दिट्ठी किरियावादी0 गाधा । तत्र क्रियावादित्वेऽपि सति सम्मद्दिट्ठिणो चेव एगे सम्मावादी, अवसेसा चत्तारि वि समोसरणा मिच्छावादिणो अण्णाणी अवि त परस्परविरुद्धदृष्टयः, तेण मोत्तूण अकिरियावादं संवादं वादं ल भ्रूण 1 शाति वृत्तौ ॥ 24 इति च्तुःस्न्ग्ख्याज्ञ्याप्कोऽक्स्स्रान्ग्क्ः॥ 3 गणधरैश्च ॥ 4 सिद्धा य खं 1 ॥ 5जहिऊण खं 2 पु 2 ॥ 6 सम्मादिट्ठी वादी vA0 mo0 ॥ 7 अपि च इत्यर्थः । अविरतपर pu0 saM0 vA0 ॥ 8संवाद ल saM0 वा. mo0॥ ॥ 252 ॥ JainEducatio n ational Imjainelibrary.org. Page #506 -------------------------------------------------------------------------- ________________ विरतिं च अप्पमादो कायव्यो जधा कुदसणेहिं ण छलिज्जसि । तेण धम्मे भावसमाधीए भावमग्गे य घडितव्वमिति ॥ 6 ॥ | 114 ॥ णामणिप्फण्णो णिक्खेवो गतो । सुत्ताणुगमे सुत्तं । अभिसंबंधो अज्झयणं अज्झयणेण-तेण णिव्वुडेण पसत्थभावमग्गो आमरणंताए अणुवालेतव्यो, संसंग्गे अप्पा भावेतब्बो, कुमग्गसिता य जाणिउं पडिहणंतव्या, अतो चत्तारि समोसरणाणि । अधवा णामणिप्फण्णे वुत्ता समोसरणा ते इमे त्ति 534. चत्तारि समोसरणाणिमाणि, पावादया जाई पुढो vdNti। किरियं अकिरियं विणयं तिततियं, अण्णाणमाहंसु चउत्थमेव ॥ 1 ॥ 534. चत्तारि समोसरणाणि सिलोगो (वृत्तम्) / चत्तारि त्ति संखा, पंचादिपडिसेधत्थं अंते चतुण्ह गमणं । | समवसरंति जेसु दरिसणाणि दिट्ठीओ वा ताणि समोसरणाणि । इमानीति वक्ष्यमाणानि । प्रवदन्तीति प्रावादिकाः । पिधं पिधं वदंवि पुढो वदंति । तं जधा-किरियं [अकिरियं] विणयं [ति ततियं] अण्णाणमाहंसु चउत्थमेव । तत्थ किरियावादीणं अत्थि जीवो, अत्थित्ते सति केसिंच सव्वगतो केसिंच असव्वगतो, केसिंच मुत्तो केसिंच अमुत्तो, केसिंच अंगुट्ठप्पमाणमात्रः केसिंच श्यामाकतन्दुलमात्रः, केसिंच हिययाधिट्ठाणो पदीवसिहोवमो, किरियावादी कम्मं कम्मफलं च अत्थि त्ति भणति 1 / अकिरियावादीणं कत्ता णत्थि फलं त्वस्ति, केसिंच फलमवि णत्थि, ते तु जधा पंचमहाभूतिया चतुभूतिया खंधमेत्तिया सुण्णवादिणो लोगायतिगा इच्चादि अकिरियावादिणो 2 / अण्णाणिया भणंति-जे किर सूयगड 43 X 1संसग्गोअप्पभावेदेग् चूसप्र0 ॥ 2 जाई खं 2 ॥ 3देग्यं च अदेग् पु 1 ॥ 4 विणइ त्ति खं 2 पु 1 पु 2 ॥ . Page #507 -------------------------------------------------------------------------- ________________ जुत्ति पुष्णिजयं सूयगडंग पढमो सुयक्खंधो ॥ 253 ॥ 12 समोसरणज्झयणं णरए जाणंति ते चेव तत्थुववनंति, किं णाणेणं तवेणं व ? ति, ते तु मिगचारियादयो अडवीए पुष्फ-फलभक्खिणो अञ्चादि अण्णाणिया 3 / वेणइया तु आणाम-पाणामादीया कुपासंडा 4 ॥ 1 ॥ तत्थ पुव्वं 535. अण्णाणिया ताव कुसला वि संता, असंथुता णो वितिगिण्छ्तिन्न्न्ना। अकोविता आहु अकोवितेहिं, अणाणुवीय त्ति मुसं वदंति ॥ 2 ॥ 535. अण्णाणिया ताव कुसला वि संता0 वृत्तम् । अकुशला एव धम्मोवायस्स । असंथुता णाम ण लोइयपरिक्खगाणं सम्मता सव्वसत्थबाहिरा मुक्का । वितिगिंछतिण्ण त्ति वितिगिंछा णामा मीमंसा तिण्ण त्ति तीर्णाः, णत्थि त्ति तेसिं वितिगिंछा अण्णाणितणेणं । अथवा ससमए वि ताव केसिंचि वितिगिंछा उप्पज्जति, किं तर्हि परसमये, तं कतरेण उबदेसेण करेस्सति विचिकित्साऽभावं ? / जो वि तेसिं तित्थगरो तस्स वि ण सुत्तं ण अत्थविचारणा, अध अस्थि समयहाणी, त एवं अकोविता, ण त सयं अकोविदा अकोविदानामेव कथयन्ति, को हि णाम विपश्चित् तान् अब्रवीत् ? जधा अण्णाणमेव सेयं अबद्धगं च, अणाणुवीय त्ति अपूर्वापरतो विचिन्त्य यत् किञ्चिदेवासर्वज्ञप्रतीतत्वाद् बालवद् मुसं वदंति । शाक्या अपि प्रायशः अज्ञानिकाः, येषामविज्ञानोपचितं कर्म नास्ति, जेसिं च बाल-मत्त-सुत्ता अकम्मबद्धगा, ते सव्व एष अण्णाणिया । सत्थधम्मता सा तेसिं जध चेव ठितेल्लगा तध चेव उवदिसंति, जधा-अण्णाणेण बंधो पत्थि, तह चेव ताणि सत्थाणि णिबद्धाणि ॥ 2 ॥ 1 अचादि अत्यागिन इत्यर्थः ॥ 2"णिता ता कुखं 1 खं 2 पु 1 पु 2 ॥ 3 असंकया पु 1 ॥ 4देग्गिच्छदेग् खं 2 ॥ 5 अकोवियार, अखं 1 / अकोवियते, अदेग् खं 2 पु 1 पु 2 ॥ 6 वीयीति मुखं 2 पु 1 / बीईइ मुपु 2 ॥ 7ण नं खयं cuuspr0॥ ॥ 253 // For Private Personal Use Only Page #508 -------------------------------------------------------------------------- ________________ 536. सचं मोसं इति चिंतयंता, असाधु साधु ति उदाहरति । जेमे जणा वेणइया अणेगे, पुट्ठा वि भावं विणयिंसु णामा ॥ 3 ॥ 536. सच्चं मोसं इति चिंतयंता असाधु साधु ति उदाहरति0 [वृत्तम् ] / 'सच्चं पि कताई मोसं होज' त्ति एवं ते चिंतयंता सच्चं पि ण भणति । कथम् ?, साधुं दटूण ण साधु त्ति भणंति, कताइ सो साधू होज कताइ असाधू कताइ चउब्बिओ कताइ पावंचितो, चोरो वा कदाचिदचोरः स्यात् कदाचिच्चोरः, एवं स्त्री-पुरुषेष्वपि वैक्रियः स्याद् वेसकरणे । योजइतव्वं, गवादिषु च यथासम्भवं स्थाणु-पुरुषादिषु चेति । एवं सर्वाभिशङ्कित्वात् तदसाधुदर्शनं साध्विति ब्रुवते साधुदर्शनं चासाध्विति । अथवा-"सचं मुसं ति (? असच्चं) इति भासयंता" जो जिणप्पणीतो मग्गो समाधिमग्गो तमेते अण्णाणिया सच्चमपि संतं असचं ति भणंति, अथवा सच्चो संयमो तं सत्तसप्पगारमवि असचं भणंति, असंजममित्यर्थः । जधा ते किल भणति तहा सच्चं भणंति, अणुवातो सच्चं, तं च कुदंसणमण्णाणवादं असाधु पि साधु ति भणति, असाधू अ अण्णाणिया साधु त्ति भणति, तच्छासनप्रतिपन्नाश्च असाधूनपि साधून ब्रुवते । वुत्ता अण्णाणिया । इदाणी veNaiyavAdI'jeme जणा वेणइया अणेगे, पुट्ठा वि भावं विणयिंसु णामा, जे त्ति अणिहिट्ठणिदेसो, जना इति पृथग्जनाः, विनये नियुक्ताः वैनयिकाः, अणेगे इति बत्तीसं वेणइयवादिभेदा, ते पुट्ठा परेण अपिशब्दाद् अपुट्ठा वि विणयिंसु 1 सचं असचं इति चिंतयंता खं 1 खं 2 पु 1 पु 2 vR0 dI0 / सच्चं असञ्चं इति भासयंता चूपा0 ॥ 2 हरंता खं 1 पु 2 ॥ 3 विणइंसु णाम खं 1 खं 2 पु 1 पु 2 vR0 दी । विणयं सुणेमो पुचू0॥ 4देघरंता saM0 वा. mo0 ॥ 5देग्यस्त्वात् चूस्प्र्.॥ 6 अनुपायः असाधनमित्यर्थः ॥ 7 जे इमे वे pu0॥ 8 विणयं सुणेमो, जे pu0॥ 9अबुद्धा वि चूसप्र0 ॥ *00-600-00-00*** For Private Personal Use Only . Page #509 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंयो 12 समोसरणज्झयणं णिज्जुत्ति- साभावं ति, भावो नाम यथार्थोपलम्भः, तमपि यथार्थोपलम्भं विणयिंसु तथा वा स्याद् अन्यथा वा, एवं तावत् तेषां चुण्णिजयं सत्यं भविष्यति । अथवा पुट्ठा वा 'कीदृशो वो धर्मः ?' इत्युक्ता ब्रुवते-सर्वथा परिगण्यमानः परीक्ष्यमाणः मीमांस्यमानो सूयगडंग वा अयमस्माकं धर्मः विणयमूलेण गोगोरुहयधम्मेगेण जणो णाधियो (?) / कहं ? जेण वयमवि विणयमूलमेव धम्म सुत्तं पण्णवेमो, कथम् ? [इति] चेत् , येन वयं सर्वाविरोधिनः सर्वा()विनयविनीताः मित्रा-'रिसमाः सर्वप्रव्रजितानां सर्वदेवानां च प्रणाम कुर्मः । न च यथाऽन्ये वादिनः परस्परविरुद्धास्तथा वयमपि-अम्हं पुण पव्वैये समाणे, जं जधा पासति इंद ॥ 254 ॥ वा खंदं वा जाव उच्चं पासति उचं पणामं करेति, णीयं पासति णीयं पणामं करेति । उच्च इति स्थानतः ऐश्वर्यतः, तमुच्चं रायाणं अण्णतरं वा इस्सरं दवणं प्रणाममात्रं कुर्मः, णीयस्स तु साणस्स वा पाणस्स वा णीयं पणामं करेति, भूमितलगतेण सिरसा प्रह्लाः प्रणामम् ॥ 3 ॥ अहो ! त एवं बालिशाः 537. अणोपसंखा इति ते उदाहु, अद्वेस ओभासति अम्ह एवं । लवावेसकी य अणागतेहिं, णो किरियमाहंसु अकिरियआता ॥ 4 ॥ 537. अणोपसंखा इति ते उदाहु. वृत्तम् । संखा इति णाणं, संखाए समीवे उपसंखा, ण उपसंखा अणोपसंखा, अज्ञाना इत्यर्थः, अनोपसंख्यया त एवमाहुः । उदाहरंति स्म उदाहुः। अढेस ओभासति, अर्थो नाम सत्यवचनार्थः, 1 पुण्यसंकुर्मः चूसप्र. ॥ 2 ख 1 ॥ 3 अढे स ओभासति vR0 दी । अढेस नो भासति चूपा0 ॥ 4 तेवं खं 2 / तेवा pu1॥ 5 वसंकीय सं 1 ख 2 pu1पु 2 vR0 दी.॥6देग्य्वादी खं 2 pu 1 pu2॥ ॥ 254 // For Private Personal Use Only . Page #510 -------------------------------------------------------------------------- ________________ ओभासति उज्जोवेति प्रभासति, एवं चेतसि नः प्रकाशयतीत्यर्थः, एवं च समीक्ष्यमाणं सत्यवचनं स्यात्, अन्यथा तु तथा चान्यथा च भवति । अथवा "अढेस नो भासति" त्ति, अर्थो नाम धर्मार्थः एवं चेतसि नः प्रभासति, एवं च प्रकाशयति, एवं च दृश्यते युज्यमानः, आर्हद्धर्मेण किलावभासते, ण तु सेसेहिं अण्णाणिय-किरियवादीहिं घडते । कहं ?, जेणं ते जात्यादिराग-द्वेषाभिभूता तेण तुल्लोऽवभासति । भणिता वेणइया । इदाणिं अकिरियवादीदरिसणं-लवावसकी य अणागतेहिं, लवमिति कर्म, वयं हि लवात्-कर्मबन्धात् अवसक्कामो फिट्टामो अवसराम इत्यर्थः, संववहारबंधेणावि ण बज्झामो, किं पुण णिच्छयतो ? / उपचारमात्रं तु तद्यथाबद्धा मुक्ताश्च कथ्यन्ते मुष्टिप्रन्थिकपोतकाः । न चान्ये द्रव्यतः सन्ति मुष्टिप्रन्थिकपोतकाः ॥ 1 ॥ [ ते हि वातूलिकाः शाक्यादयः आत्मानमेव नेच्छन्ति, किं पुनस्तद्वन्धम् ? इति । अणागते त्ति कालग्रहणाद । अनागतेऽपि काले न बध्यन्ते । चग्रहणाच्चातिक्रान्त-वर्तमानयोः । अथवा अवसक्कि त्ति क्षण-लव-मुहूर्त-अहोरात्र-पक्ष-मास वयन-संवत्सरादिलक्षणे काले सर्वत्र कर्मबन्धादवशक्नुमः । लवः कालः, वर्तमानादवसक्कामो, एवमनागतादपि एतद्दर्शनः मिच्छत्तकिरियमाहंसु आख्यातवन्तः । के ते? अकिरियओ आता जेसिं ते इमे अकिरियाता, ते नापि कारकमिच्छन्ति नापि करणानि । येषामपि करणानि कर्तणि आत्मा कर्ता तेऽपि अक्रियावादिनः । उक्तं हि कः कण्टकानां प्रकरोति तैक्ष्ण्यं ?, विचित्रभावं मृगपक्षिणां वा ? / स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारः स्ववशो हि लोकः ॥ 1 ॥ For Private Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजुयं * सूयगडंग सुत्तं तेषामुत्तरम्गन्ता च नास्ति कश्चिद् गतयः षड् बुद्धशासनप्रोक्ताः । गम्यत इति च गतिः स्यात् श्रुतिः कथं शोभना बही ? ॥ 1 ॥ पढमो सुयक्खंधो । 12 समो सरणज्झयणं ॥ 255 ॥ क्रिया कर्मफलं न चास्ति, असति कारके कुतः कर्म ? कथं च षड् गतयः ? अन्तराभावो वा ? यथाऽस्माकं "विग्रहगतौ कर्मयोगः" [तत्त्वार्थ0 a0 2 sU0 26] एवं तेषामपि अन्तराभावः, एवं ते पुट्ठा वा अपुट्ठा वा सम्मिस्सभावं ब्रुवते अवन्ध्यानि च कर्माणि पण्णवेति । एवं जातकशतान्यपदिशन्ति बुद्धस्य तानि शून्यत्वे न युज्यन्ते । तथा माता-पितरौ हत्वा बुद्धशरीरे च रुधिरमुत्पाद्य । अर्हद्युधं च कृत्वा स्तूपं भित्त्वा च पञ्चैते ॥ 1 ॥ आवीचिं नरकं यान्ति एतच्च न युज्यते, जाति-जरा-मरणानि च न स्युः, उत्तमा-'धम-मध्यमत्वं न स्यात्, मनुष्य-तिर्यग्योनीनां स्वयमेव कर्मविपाको जीवस्य कर्तृत्वं कर्मबन्धं च कथयति । चौरादीनां च कर्मणामिहैव विपाकं दृष्ट्वा सामान्यतोदृष्टेनानुमानेनानुमीयते कृतं कर्ताऽयमात्मा, येनास्य गर्भगतस्यैव व्याधयः प्रादुर्भवन्ति मृत्युश्च । / 4 / / 538. सम्मिस्सभावं च गिरा गिहीते, ते मुम्मुई होंति अन्नान्नुवादी। इमं दुपक्खं इममेगपक्खं, आहंसु छलायतणं च कम्मं ॥ 5 ॥ 1 अर्हद्वधं वृत्तौ ॥ 2देग्भावं सगिरा गिहीते, से मुम्मुई होति खं 1 खं 2 पु 1 पु 2 0 दी । भावं च गिरा खं 1 ॥ ॥ 255 ॥ For Private Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ 538. [ सम्मिस्सभाव0 वृत्त्म्]| तथा च सामान्यतोदृष्टेनानुमानेन सम्मिश्रभावो नाम अस्तित्वमपि प्रतिपद्यमानाः । अस्तित्व-[नास्तित्व मेव दर्शयन्ति, तमेव सम्मिश्रभावं यया गिरया गृह्यन्ते, निगृह्यन्त इत्यर्थः, उम्मत्तवादं वदंति, तद्यथाक्वचिदुन्मत्तः स्वाभाविकं ब्रवीति चेष्टते वा कचिदन्यथा, अन्धो वाऽध्वानं व्रजन् कचित् पथा गच्छति, एवं तेऽपि गन्धर्वनगरतुल्याः मायास्वप्नोपपातधनसदृशाः । मृग्तृस्स्न्नानिद्रादान्प्र्व्र्त्तितालात्च्क्र्स्माः॥1॥ एवमपि निःस्वभावान् भावानुक्त्वा पश्चाज्जातिस्मरणानि जातकानि रत्नाश्रयं निर्वाणं च प्रतिपद्यन्ते । एवं ते सम्मिश्रभाववादिनः मिथ्यादर्शनान्धकाराः जातकेनैतस्यां गिरि गृहीताः-'यदि शून्यं कथं जातकानि ? कथं स्मरणम् ? कथं शून्यता ? / किञ्च यदि शून्यस्तव पक्षो मत्पक्षनिवारकः कथं भवति ? / अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासौ ॥ 1 ॥ अस्तित्वात् तस्य । किञ्च-'केन शून्यता देशिता ? किमर्था देशिता ? स्यान्निष्प्रयोजना शून्यता' इत्यादिभिः कर्कशहेतुभिश्चोदिता पच्छाघरघरियाए आहतियाए एलमूगो वा मम्मणमूगो वा जधा मुम्मुएंति, ण ऐकं अणेकं वा पक्खं अणुवदंति, अस्ति नास्ति वा, यद्यप्यष्टौ व्याकरणानि पठन्ति । ते पुण अकिरियावादिणो दुविधं धम्मं पण्णवेंति, तं जधा-इमं दुपक्खं 1 मृगतृष्णा-नीहाराम्बुचन्द्रिका-लातचक्रसमाः वृत्तौ पाठः ॥ 2 दान् पमतितालान्वच saM0 वा. mo0 ॥ 3निश्वाभा saM0 yA0 mo0 ॥ 4एक एकं वा चूसप्र0 ॥ Jain Education Intenational Page #513 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्वं 12 समोसरणज्झयणं ॥ 256 ॥ इमं एगपक्खं तावत्, अविज्ञानोपचितं 1 परिज्ञोपचितं 2 ईर्यापथं 3 स्वप्नान्तिकं 4 च चतुर्विधं कर्म चयं न गच्छति, एतद्धि एकपाक्षिकमेव कर्म भवति, का तर्हि भावना ?, क्रियामात्रमेव, न तु चयोऽस्ति, बन्धं प्रतीत्याविकल्प इत्यर्थः, एगपक्खियं दुपक्खियं तु, यदि सत्त्वश्च भवति सत्त्वसंज्ञा च सञ्चित्य जीविताद् व्यपरोपणं प्राणातिपातः, एतद् इह च परत्र चानुभूयते इत्यतो दुपक्खिकं, यथा चौरादयः इह पुप्फमात्रमनुभूय शेवं नरकादिष्वनुभवन्ति । किञ्च-आईसु छलायतणं च कम्म, षडायतनमिति षड् आयतनानि यस्य तदिदं आश्रवद्वारमित्यर्थः, तद्यथा-श्रोत्रायतनं यावन्मनआयतनम् ॥ 5 ॥ 539. ते एवमक्खंति अबुज्झमाणा, विरूवरूवाणिह अकिरियाता। जैमादितित्ता बहवो मणुस्सा, भमंति संसारमणोवदग्गं ॥ 6 ॥ 539. ते एवमक्खंति0 वृत्तम् । अक्रिया अण्णाणिआ य सब्भावं अबुज्झमाणा इह मिच्छत्तपडलोच्छण्णा अप्पाणं वा परं वा तदुभयं वा वुग्गाहेमाणा विरूवरूवाणि दरिसणाणि, कथम् ? दानेन महाभोगाश्च देहिनां सुरगतिश्च शीलेन । भावनया च विमुक्तिः [ तपसा सर्वाणि सिध्यन्ति] ॥ 1 ॥ इत्यादि । [ किश्च-यश्च वेदान्तशुके ब्राह्मणे दद्यात्, यो वा विहारं कारयति, किञ्च-एगपुप्फप्पदाणेण असीतिकल्पकोटयः 1 अविज्ञोपचितं वृत्तौ ॥ 2त एव खं 1 ख 2 पु 1 पु 2 ॥ 3देग्वाणि अदेग् खं 1 vR0 dI0 ॥ 4देग्रिताया खं 1 / "रियवाई खं 2 pu1पु 2 vR0 dii0॥ 5 जमायैत्ता बहवे मणूसा खं 1 / जमादिदित्ता बहवो मणूसा ख 2 ॥ 6देग्वतग्गं खं 1 kha 2 pu 1 ॥ 7degntazcakre saM0 vA. mo0|| // 256 // For Private Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ सुखिनस्तिष्ठन्ति; एवमकिरिओ आता जेसिं ते होति अकिरियाता । जमादितित्ता बहवो मणुस्सा, यमित्यनिर्दिष्टस्य निर्देशः, आदीत्ता गृहीत्वा, स्वयं अन्यांश्च ग्राहयित्वा अणादीयं अणवदग्गं संसारं भमंति ॥ 6 ॥ किश्चान्यत्-यदि सर्वमक्रियं तेन कथमादित्यः उत्तिष्ठति ? अस्तं वा गच्छति ?, कथं वा चन्द्रमा वर्द्धते हीयते च?, न वा सरितः स्यन्देरन् , न वा वायवो वायेयुः, सर्वसंव्यवहारोच्छेदः स्यात् । एवमुक्ताः ब्रुवते 540. णाऽऽतिचो उठेति ण अत्थमेइ, ण चंदिमा वड्डति हायती वा। ___सरितो ण संदंति ण वंति वायवो, वंझो नितिओ कसिणो हु लोओ ॥ 7 ॥ 540. णाऽऽतिच्चो उद्देति ण अत्थमेइ0 त्ति वृत्तम् । आदित्य एव नास्ति, कुतस्तर्हि तदुत्थानमस्तमनं वा ?, मृग। तृष्णिकासदृशं तु एतदिति लोहितमर्कमण्डलमवभासते । एवं चन्द्रमाऽपि नास्ति, कुतस्तर्हि तद्वृद्धि-हासोत्थाना-'स्तमनानि ? / किश्च-संघातो मरीची उढेति, उट्ठोणा (? उद्वित्ता) से गं इमं लोगं तिरियं करेति, करेत्ता से णं इमं लोगं उज्जोवेति पभासति । सरितोऽपि ण संदंति (सन्ति ) न च वायवः, ततः कथं सन्दिष्यन्ते वास्यन्ति वा । स्याद् बुद्धिः। उत्तिष्ठन्नादियो दृश्यते अस्तं च गच्छन् , येन पूर्वस्यां दिशि दृष्टः अपरस्यां दिशि दृश्यते तेन क्रियावान् , देवदत्तस्य हि 1णाऽऽइच्चोखं 1 ख 2 पु 1 / नाऽऽयच्चो 2 ॥ 2 उएति खं 1 / उदेइ खं 2 पु 1 पु 2 vR0 दी॥ 3 सलिला ण संदंति ण वंति वाया, वंझो खं 1 खं 2 पु 1 पु 2 vR0 दी.॥ 4 वंझे णियते कसिणे हु लोते खं 1 ख 2 पु 1 पु 2 वृ. दी। चंझे हुएते खं 2 / वंझे ya Niyate pu2॥ For Private Personal Use Only . Page #515 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं रायगडंग गतिपूर्विका देशान्तरप्राप्तिं दृष्ट्वा चन्द्रा-'ऽदित्यावनुमीयेते, सरितश्च स्यन्दमाना दृश्यन्ते, वायवश्च वृक्षाग्रकम्पादिभिरनुमीयन्ते क्रियावन्त इति, तच्चासत्, कथम् ? गतं न गम्यते तावद् अगतं नैव गम्यते । गता-'ऽगतविनिर्मुक्तं गम्यमानं न गम्यते ॥ 1 ॥ पढमो सुयक्खंधो सुत् 12 समोसरणज्झयणं ॥ 257 ॥ एवमयं वन्ध्यो लोकः, वन्ध्यो नाम शून्यः, अथवा वन्ध्यावद् अप्रसवत्वाद् वन्ध्यः । लोकायतानां हि न मृतः पुनरुत्पद्यते, एतावानेष परमात्मा । त एवं दर्शनं भावयन्ति-गलागर्यमपि कुर्वाणा नोद्विजन्ते, मातरं भगिनी वा गत्वा नानुतप्यन्ते, येषां बन्धाभाव एव ते कथं पापेभ्यो nivaya'nte ? निवृतिमूलं वा धर्म देक्ष्यन्ते । एवं शाक्या अपि एवं वन्ध्याः । नितिओ णाम नित्यकालमेव शून्यः, शून्यं वा न चोच्छिद्यते । कसिणो णाम गृह-नगर-पर्वत-द्विपद-चतुष्पदादिसर्वो वन्ध्यः । त एवं विद्यमानमपि लोकं न पश्यन्ति । / 7 / / दृष्टान्त: 541. जधा ये अंधे सह जोतिणा वि, रूवाणि णो पैस्सति हीन्न्न्नेत्ते। - संतं तु ते एवमकिरियआता, किरियं ण पस्संति णिरुद्धपण्णा ॥ 8 ॥ 541. जधा य अंधे सह जोतिणा vi0 वृत्तम् । यथेति येन प्रकारेण [अन्धः ] ज्योतयतीति ज्योतिः आदित्यश्चन्द्रमाः मणिज्योतिः प्रदीपो वा, ज्योतिना सह सह जोतिणा विरूवाणि घडादीणि न पश्यति, अग्रतोऽपि वर्तमानानि 1हि पु 2 vR0 dii0॥ 2रुवाति खं 1 / रूवाई खं 2 पु 1 pu2॥ 3पासति खं 1 पु 2 ॥ 4पिखं 1 ख 21 पु 2 0 dI0 ॥ 5 व अकि खं 2 pu1पु 2 ॥ 6 यवाई खं 1 pu1पु 20 bI0 ॥ ॥ 257 // Page #516 -------------------------------------------------------------------------- ________________ स्पर्शन्नपि न तेषां वर्णादिविशेषं पश्यति । नयतीति नेत्रम्, हीने यस्य नेत्रे स भवति हीननेत्रः, उद्धृते उपहते वा । संत तु ते एवं अकिरियाता, संतमिति विद्यमानम्, तुः पूरणे, अकिरियावातिणो अकिरियाता मिच्छत्तोदयान्धकाराज्जीवादीन पदार्थान् न जानन्ति । अथवा किरियं न पस्संति त्ति क्रियावतां द्रव्याणां आगमन - गमनाद्याः क्रियाः पश्यन्तोऽपि न पश्यन्ति, स्वयं च क्रियासु वर्त्तते अन्धवत्, न चैताः न पश्यन्ति, निरुद्धा येषां प्रज्ञा ते भवन्ति निरुद्धपन्ना णाणावरणोदयेण, अथवा ते वराकाः कथं ज्ञास्यन्ति ये आगमज्ञानपरोक्षा एव ? जे पुण अनिरुद्धपन्ना ते प्रत्यक्षेण वा आगमेन परोक्षेण जीवादीन् पदार्थान् यथावज्जानन्ति । तत्रावधि -मनः पर्याय - केवलानि प्रत्यक्षम्, मति श्रते परोक्षम् । प्रत्यक्षज्ञानिनस्तावज्जीवादीन् पदार्थान् करतलामलकवत् पश्यन्ति, समत्तसुतणाणिणो वि लक्षणेण, अहंगमहानिमित्तपारगा वि साधवो जाणंति णिमित् ॥ 8 ॥ तं पुण णिमित्तं-- 542. संवच्छरं सुमिणं लक्खणं च निमित्त देहं च उष्पाइयं च । अहंगमेतं बहवे अधिजिता, लोगंम्मि जाणंति अंणागताई ॥ 9 ॥ 542. संवच्छरं सुमिणं लक्खणं ca0 वृत्त्म्। संवत्सर - निमित्ते इमे एगट्ठिया, taM0 - संवत्सरे ति वा अंतरिक्खे ति वा जोतिति वा । सुमिणं सुविणज्झाया व लक्खणं सारीरं । एतेण चैव सेसयाई पि सूइताई, तं जधा - भोमं 1 उपा 2 सुमिणं 3 अंतरिक्खं 4 अंगं 5 सरं 6 लक्खणं 7 वंजणं 8, णवमस्स पुण्बस्स ततियातो आयारवत्थूतो एतं णीणितं । 1 अहित्ता खं 1 ख 2 पु 1 पु 2 ॥ 2 लोगंसि खं 2 पु 2 / लोगस्स खं 1 ॥ 3 तधागताणि चूपा0 / अणागतातिं खं 1 / अणागयाई खं 2 pu 1 pu 2 ॥ Jain Education international **X*X*X*X*XoXoXoXoXoXOXO ww . Page #517 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं पढमो सुयक्खंधो सूयगडंग सुत् 12 समोसरणज्झयणं ॥ 258 ॥ एतं बहवे अधिज्जिता, एयं अटुंगणिमित्तं बहवे समणा अधिज्जिता, ण सव्वे, लोगम्मि जाणंति अणागताई, अतिक्रान्तवर्तमानानि च केवलिवद् वाकरेति । [अथवा-]"तधागताणि" त्ति तथाभूताणि, यथावस्थितानीत्यर्थः ॥ 9 ॥ | अङ्गवर्जानां अनुष्टुभेन च्छन्दसा अर्द्धत्रयोदश शतानि [ सूत्रम् ], एवं तावदेव शतसहस्राणि परिपाटीका । अङ्गस्य तु अर्द्धत्रयोदश सहस्राणि सूत्रम् , तावदेव शतसहस्राणि वृत्तिः, अपरिमितं वार्तिकम् । एवं निमित्तमप्यधीत्य न सर्वे तुल्याः, परस्परतः षट्रस्थानपतिताः, चोहसपुव्वी वि छट्ठाणपडिता, एवं आयारधरादी वि छ्त्त्त्थान्न्व्द्दिआ। यतश्चैवं तेनापदिश्यन्ते 543. केयी णिमित्ता तधिया भवंति, केसिंचि ते विप्पडिएंति णाणं । ते विजभासं अणधिजमाणा, आहंसु विजापलिमोक्खमेव ॥ 10 ॥ 543. केयी निमित्ता तधिया भवंतिक वृत्तम् । केचिदिति न सर्वे, अभिन्नदसपुग्विणो हेढेण एतं अटुंगं पि * महाणिमित्तं अधीतुं गुणितुं वा, अधित एमेव केचित् परिणामयंति, ते पडुच्चेति णिमित्ता तधिया भवंति, केति पुण बुद्धिवैकल्याद् विशुद्धणेमित्तिकेहिंतो छण्हं ठाणाणं अण्णतरं ठाणं परिहीणा अविसुद्धखयोवसमा विप्पडिएंति णाणं विपर्यासेन एंति विप्पडिएंति, "इंक् स्मरणे, iG adhyayane, iN gatau" एषां त्रयाणामपि इक्-इङ्-इणां परिपूर्वाणां अत्प्रत्ययान्तानां विपर्यय ईति रूपं भवति, विपर्ययेण एंति विप्पडिएंति, कोऽर्थः ? विपर्ययज्ञानं भवति, असम्यगुपलब्धिरित्यर्थः, [ ?सेपरि। 1तं विप्पडिएति सं 1 खं 2 पु 1 पु 2 vR0 dii0॥ 2जभावं अं खं 1 खं 2 पु 1 पु 2 vR0 दी । जहरिसं अण्चूपा0॥ 3देग्णा, जाणामु लोगसि वयति मंदाखं 1 बृपा0 / एतत्पाठभेदोल्लेखो खं 2 pu1pu2 व्र्त्ते। जाणामोखं 1 जाणाम खं 2 पु 2 ॥ |4 इति पूर्वे रूपं vA0 mo0 ॥ 5 [?] एतचिहान्तर्गतः पाठो लेखकप्रमादप्रविष्ट आभाति । ॥ 258 ॥ For Private Personal Use Only . Page #518 -------------------------------------------------------------------------- ________________ भवमप्यङ्गमित्यर्थः, ?] सपरिभाषमप्यङ्गमधीत्य । अब्भपडलदिढतेणं-यथा श्लक्ष्णाभ्रपटले कश्चिद् वेत्ति एकमेवेदं अभ्रपटलं । यावत् तत्रान्यदप्यस्ति सूक्ष्ममिति नोपलभ्यते, संजता वि केइ विपडिएन्ति णाणं, किमंग पुण अण्णउत्थिया दगसोयरिया तचिण्णिगादयो ? / ते विजभासं अणधिजमाणा, अणधिजमाण त्ति अधीतेन निमित्तेण दुरधीतेन वितथं दृष्ट्वा निमित्तं । वदति-णिमित्तमेव णत्थि । तद्यथा-कचित् क्षुते त्वरितत्वात् शङ्कित एव गतः, तस्य चान्यः शुभः शकुन उत्थितः येनास्य । तत् क्षुतं प्रतिहतम् , स च तेन शकुनेनोपलक्षितः सन् मन्यते-व्यलीकमेव निमित्तम् , येनाशकुनेऽपि सिद्धिर्जाता इति । एवं शोभनमपि शकुनमन्येनाशोभनेनाप्रतिहतमनुबुद्ध्यमानः कार्यसिद्धिनिमित्तमेव नास्तीति मन्यते अपरिणामयन् । [अहवा-] "विजाहरिसे" णाम यथार्थोपलम्भः, विद्यया स्पृश्यते विद्यया प्राप्यते, विद्यया गृह्यत इत्य्र्थ्ः। त एवं वराकाश्चक्षुह्यमपि णिमित्तमपरिणामयन्तः आहेसु विजापलिमोक्खमेव, निमित्तविद्यापरिमोक्षम् , एवं हि कर्तव्यम् , नाधीतव्यानि निमित्तशास्त्रा। णीत्यर्थः, किश्चित् तथा किञ्चिदन्यथेति कृत्वा मा भून्मृषावादप्रसङ्गः । बुद्धः किल शिष्याणामाहूयोक्तवान् -द्वादश वर्षाणि दुर्भिक्षं भविष्यति तेन देशान्तराणि गच्छत, ते प्रस्थितास्तेन प्रतिषिद्धाः, सुभिक्षमिदानी भविष्यति, कथम् ?, अद्यैवैकः सत्त्वः पुण्यवान् जातः तत्प्राधान्यात् सुभिक्षं भविष्यतीति, अतो निमित्तं तथा चान्यथा च भवतीति कृत्वा आहेसु विजापलिमोक्खमेव, उज्झनमित्यर्थः, मोक्षं च प्रति निरर्थकमित्यतस्तैरुत्सृष्टम् । अथवा विजया विजया परिमोक्खमाहु विजापलिमोक्खमाह, सङ्ख्यादयो ज्ञानाद् मोक्षमिच्छन्ति, जे णिमित्तं संखाणं परिणामयंति ते किलात्यन्तपरोक्षमात्मानं परलोकं मोक्षं च ज्ञास्यन्ति इत्यादि हास्यम् , पञ्चुल्ल(?त) कम्मं बंधंति ते सुतण्णाणहीलणाए । उक्तं हि 1न्तरं ग pu0॥ सूयगड 44 Page #519 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो 12 समोसरणज्झयणं ॥ 259 ॥ ज्ञानस्य ज्ञानिनां चैव निन्दा-प्रद्वेष-मत्सरैः । उपघातैश्च विघ्नैश्च ज्ञाननं कर्म बध्यते ॥ 1 ॥ ॥ 10 ॥ स्याद् बुद्धिः-केनैतानि समोसरणानि प्रणीतानि-जं च हेवा वुत्तं जं च उवरि भणिहित्ति 1, उच्यते-अणिरुद्धपण्णा तित्थगरा 544. ते ऐयमक्खंते समेच्च लोगं, तंधागता समणा माहणा य । सयंकडं Na'paNakaDaM च दुक्खं, आहंसु विजा-चरणं पमोक्खं ॥ 11 ॥ 544. ते एयमक्खते समेच्च लोग0 वृत्तम् । ते इति तीर्थकराः, एतदिति यदतिक्रान्तं क्रान्तव्यं च परसमयसिद्धपरूवणाओ अ । एवमन्येऽप्याख्यातवन्तः आख्यास्यन्ति च, सम्यग् इत्वा समेच्च ज्ञात्वेत्यर्थः, तधागता समणा माहणा य, तथागत इति तीर्थकरत्वं केवलज्ञानं च गताः । पठ्यते च-तधा तथा समणा माहणा य, तधा तघेति यथा यथा समाधिमार्गव्यवस्थिताः तथा तथाऽऽख्यान्ति त्रैकाल्यात्, जे अभिग्गहियमिच्छादिट्ठी जे अ अणभिग्गहियमिच्छादिट्ठी तेर्सि सम्वेसिं दर्शनमाख्यान्ति । समणा माहणा यत्ति एगहु~ / पञ्चक्खणाणिणो परोक्खणाणिणो वा आगमप्रामाण्यात किमाख्यान्ति ? अत्थि माता अस्थि पिता जाव सुचिण्णा कम्मा सुचिण्णफला भवंति, एवं क्रियावादित्वं ख्याप्यते । किञ्चसयंकडं णण्णकडं च दुक्खं, सयंकडं णाम स्वयं कृतं सयंकडं, सव्वमेव हि कर्म दुक्खं, प्रतीकारात् पुण्यमपि दुक्खं । उक्तं हि-"तो सब्वकालदुक्खो" / [ ] तं तु स्वयंकृतमेव, नान्यकृतम्, न चाकृतम् । आईसु विजाचरणं पमोक्खं, विजया चरणेण पमोक्खो भवति, न तु यथा संख्या ज्ञानेनैवैकेन, अज्ञानिकाश्च शीलेनैवैकेन । उक्तं हि 1 एवमक्खेति स खं 1 खं 2 पु 1 पु 2 30 दी ॥ 2 तथा तधा समणा खं 1 ख 2 पु 1 पु 2 vR0 दी. चूपा0 ॥ ॥ 259 ॥ Jain Education international fotuw.jainelibrary.org. Page #520 -------------------------------------------------------------------------- ________________ क्रियां च सज्ज्ञानवियोगनिष्फलां, क्रियाविहीनां च निबोधसम्पदम् । निरस्यता केशसमूहशान्तये, त्वया शिवायाऽऽलिखितेव पद्धतिः ॥ 1 ॥ [सिद्ध dvA0 1 kA0 29] // 11 // 545. ते चक्खु लोगस्सिध णायगा u, मग्गाऽणुसासंति हितं पजाणं । तथा तथा सासतमाहु लोगो, जंसी पया माणव ! संपगाढा ॥ 12 ॥ 545. ते चक्खु लोगस्सिध णायगा u0 वृत्तम् । चक्षुर्भूता लोकस्य, प्रदीपभूता इत्यर्थः । देशका नायकाः पगढगाः । मग्गं णाणाति हितं सुहं प्रजानाम् [अणुसासंति उवदिसंति] / तुः विसेसणे, सन्मार्गगुणांश्च दर्शयन्ति कुमार्गदोषांश्च । अथवा तुः विशेषणे, अहितमार्गनिवृत्तिं च । प्रजायन्तीति प्र्जाः। तथा तथा सासतमाहु लोगो, तथा तथेति येन येन प्रकारेण शाश्वतो लोको भवति पञ्चास्तिकायात्मकः, अथवा यथाऽस्याऽऽत्मनः अव्यवच्छिन्नकर्मसन्ततिर्भवति यथाप्रकाराच्च तथा तथा सासतमाहु लोगो, तधा "चौहिं ठाणेहिं जीवा णेरड्याउयत्ताए कम्मं पकरेंति0" [स्थानां0 स्था0 4 u. 4 sU0 373 पत्र 285 ] तत्र तावत् संसारो नोच्छिद्यते यावन्मिध्यादर्शनम्, तत्र तीर्थकरा-'ऽहारकवर्जाः सर्व एव कर्मबन्धाः सम्भाव्यन्ते, उपलक्षणत्वादस्यान्यदपि यत्र सम्भवति तद् द्रष्टव्यम्, एवं राग-द्वेषावपि संसारकरौ इति 1ca विबोधसम्पदम् द्वात्रि.॥2'लोग्सिः खं 2 पु 1 पु 2 vR0 दी.॥ 3णातगा तु, मग्गाऽणुभासंति हितं पताणं खं 1 ॥ 4 मायकाः cuumpr0॥ Jain Educatio ational Page #521 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंघो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं 12 समो। सरणज्झयणं ॥ 26 ॥ कृत्वा तथा तथा वट्टति संसारमाहुः । अहवा तधा तध त्ति जस्स जारिसी सत्ता तधा तस्स उवचयो होति । अहवा । मिच्छत्त-अविरति-अण्णाणाणि जधा जधा तधा तथा संसारः । अथवा पाणवधादी जधा जधा तधा तघा, अहवा कसा[या दयो जहा तहा, काय-वाङ्-मनोयोगा जधा जधा तधा तधा संसारो, सर्वत्र मात्रापरिमाणं वक्तव्यम् । जंसी पया यस्मिन्निति यत्र, प्रजायन्ते इति प्रजाः, सर्व एव सत्त्वा मानवा इत्यपदिश्यन्ते, मानवानां प्रजा माणवप्रजा । अथवा माणव ! इति हे मानवाः ! / संप्रसृताः संप्रगाढा, ओगाढा विगाढा सम्प्रगाढा इत्यर्थः । एवं आश्रवलोकं कथयन्ति, आश्रवलोकानुरूपमेव च लोकं विशन्ति ॥ 12 ॥ 546. जे रक्खसा जे जमलोइया वा, जे आसुरा गंधवा य काया। आगासंगामी य पुढोसिता य, पुणो पुणो विपरियासमेंति ॥ 13 ॥ 546. जे रक्खसा जे जमलोइया vA0 वृत्तम् । केषाञ्चिद् भवनपत्यादिदेवाः शाश्वताः तेण रक्खसगहणम् । अथवा व्यन्तरा गृहीता राक्षसग्रहणात् । जमलोइयग्रहणाद् वैमानिकाः सूचिताः, जेणं जमदेवकाइया तिविधा नेमनः (?), सर्वे ते जमस्स महारायस्स ANA-उववात-वयणणिदेसे चिट्ठति । असुरग्रहणेन भवनवासिनः सूचिताः । गान्धर्वा व्यन्तरा एव । / साया जमलोइयाया, जे या सुरा खं 1 पु 2 vR0 दी । "ये केचन व्यन्तरभेदा राक्षसात्मानः, तद्ब्रहणाच सर्वेऽपि व्यन्तरा गृह्यन्ते, तथा 'यमलौकिकात्मानः' अम्बिआ उम्पादयः, तदुपलक्षणात् सर्वे भवनपतयः । तथा ये च 'सुराः' सौध्र्मादिवैमानिकाः। चशब्दा । ज्योतिष्काः सूर्याद्य्ः|" इति वृत्तिकार्व्याख्यान्म्॥ 2 सिकामी खं 2 पु 1 ॥ 3जे खं 2 vR0 दी । ते pu1॥ 4 यासवेति खं 1 ख 2 pu1 पु 20 dii0॥ 5न विग्नः saM0 / न बिग्जः vA. mo0 ॥ ॥ 260 // Jain Education intemational Page #522 -------------------------------------------------------------------------- ________________ XOXOXOXOXOXOXOXOXOXOXO7 | ज्योतिष्का दृश्यन्त एव । सेसा आगासगामी य पुढोसिता य, देव-पक्खि-वातादयः आगासगामी, पृथिव्यम्बु-वनस्पतयः द्वि-त्रि-चतुरिन्द्रियाः पश्चेन्द्रियाश्च स्थलचरा जलचराश्च एते पुढोसिता । पुनः पुनः विपर्यासमेंति, विपर्यासो नाम । जन्म-मृत्यू, सर्व एव वा संसारे विपर्यासः, जेणं "पुढविकायमतियतो उक्कोसं जीवो तु संवसे" ॥ [ उत्तरा0 a0 10 gA05] ॥ 13 // 547. जमाहु ओहं सलिलं अपारगं, जाणाहि णं भवग्गहणं दुमोक्खं । जंसी विसपणा विसयंगणादी, दुहतो वि लोकं अणुसंचरंति ॥ 14 ॥ 547. जमाहु ओहं सलिलं अपारगं0 वृत्तम् । यं इत्यनिर्दिष्टस्य nirdeshH। आह भगवानेव, द्रव्यौपः स्वयम्भुरमणः, स एवौघः सलिलः, ओघसलिलेन तुल्यं ओघसलिलम् । नास्य पारं जलचराः स्थलचरा वा शक्नुवन्ति गन्तुं Na'NNattha देवेण महडिएण इत्यतः अपार्ग्ः। जाणाहि णं जधा जिनैरपदिष्टः आगमप्रामाण्यात् प्रत्यक्षतश्च उपलभ्यते मनुष्यादिसंसारः । चतुविधं भवग्गहणं, भवग्गहणं कडिल्यमित्यर्थः, चतुरासीतिजोणिपमुहसयसहस्सगहणो, जत्थ अणोरपारे पविट्ठो सव्वद्धाए वि ण मुञ्चति मिच्छादिट्ठी लोको लोकायत-सुण्णवादिगादिलौकिक इत्यादि । दुर्मोक्षेति मिच्छत्त-सातगुरुत्वेन च ण तरंति अणुपालेत्तए जे वि अस्थिवादिणो, किमंग पुण नास्तिकाः ?, जधा ताणि चत्तारि तावससहस्साणि सातागुरुवत्तणेण छक्कायवधगाई जाताई [भाव0 मूलभाष्यगा031 पत्र 143] / जंसी विसण्णा विसयंगणादी, यत्र संसारे यत्र वा 1"पृथिव्याश्रिताः पृथिव्यप-तेजो-वनस्पति-द्वि-त्रि-चतुः-पञ्चेन्द्रियाः" इति वृत्तौ ॥ 2णाहिं खं खं 2 पु 1 pu2 . दी। 3 एते त एव तापसा ये भगवता श्रीऋषभदेवेन साकं प्रवजिता इति ॥ , Page #523 -------------------------------------------------------------------------- ________________ णिज्जुत्ति - चुण्णिजयं सूयगडंग सुतं । / 261 ॥ साबधे धर्मेऽसमाधौ कुमार्गे वा असत्समवसरणेषु, पंचसु वा विसएस विसन्नाः, सुगरीयान् स्पर्शः, तेष्वप्यङ्गनाः, तासु हि पश्च विषया विद्यन्ते, तद्यथा - "पुप्फफलाणं च रसं0" [ ] इत्यतः अङ्गनाग्रहणम् । दुहतो vii द्विविधेनापि प्रमादेन लोकं अणुसंचरंति । तं जधा - लिंग - वेस-पज्जाए अविरतीए य, अथवा आरम्भ-परिग्रहाभ्यां राग-द्वेषाभ्यां वा अन्न-पानाभ्यां वा त्रस-स्थावरलोगं वा इमं लोगं परलोगं वा ॥ 14 ॥ त एव मिध्यात्वादिभिर्दोषैरभिभूताः असत्समवसरणावस्थिताः 548. ण कम्मुणा कम्म खर्वेति बाला, अकम्मुणा कम्म खर्वेति धीरा । मेधाविणो लोभ- मायावतीता, संतोसिणो णो पकरिंति पावं ॥ 15 ॥ 548. ण कम्मुणा कम्म खर्वेति बाला0 वृत्तम् । न इति प्रतिषेधे । मिथ्यात्वादिषु कर्मबन्धहेतुषु वर्त्तमानाः न कर्माणि क्षपयन्ति बालाः कुतीर्थ्याः यस्यैव हि ते भीतास्तमेवान्विषन्ति, कर्मभीताः कर्माण्येव वर्द्धयन्ति, न निदानमेव रोगस्य चिकित्सा, यथा कश्चिन्मूढधीर्निदानैरेव रोगचिकित्सां करोति स हि तस्य वृद्धिमाप्नोति । अकर्मणा तु आश्रवनिरोधेन कर्माणि क्षपयन्ति धीराः विधिक्रियाभिरिवाऽऽमयान् वैद्याः । मेधाविणो लोभ-मयं (1 यौ) मेराधाविणो मेधाविणो, लोभमतीताः लोभातीताः, वीतरागा इत्यर्थः एवं मायामतीता मायातीता वा । संतोसिणो त्ति अलोभाः । स्याद् बुद्धिः - अलोभाः सन्तोषिणश्च एकार्थमिति कृत्वा तेन पुनरुक्तम्, उच्यते, अर्थविशेषान्न पुनरुक्तम्, लोभातीता इति अतिक्रान्तलोभा 1 वीरा खं 1 2 0 dI0 ॥ 2 लोभ- भयादतीता खं 1 वृपा0 ॥ Jain Education national पढमो सुयक्खंधो 12 समोसरणायणं ॥ 261 ॥ www.gainelibrary.org Page #524 -------------------------------------------------------------------------- ________________ | वीतरागाः, संतोषिण इति निग्रहपरमा अवीतरागा अपि वीतरागाः । णो पकरिति पावं संतोसिणो पयणुयं पकरेंति, तन्भववेदणिज्जमेव । अथवा यत एव लोभाईया अत एव संतोसिणः । एवं अमानिनः अमायिनः । / 15 / / त एवं भगवन्तः अनिरुद्धपण्णा549. ते तीत-उप्पण्ण-अणागताई, लोगस्स जाणंति तंधागताणि । तारो ma'NNesi अणण्णणेता, बुद्धा हु ते अंतकडा भवंति ॥ 16 ॥ 549. ते तीत-उप्पन-अणागताइं0 वृत्तम् । ते इति तीर्थकरादयः प्रदीपभूताः । तीताणि लाभा-'लाभ-सुखदुःखादीनि, एवं पडुप्पण्ण-अणागताई, जेहिं वा कम्मेहिं पुवकतेहिं इहाऽऽयातो जोणिवासं पदं करेति जं च भविस्सति इत्यतः tiit-pccuppnnnn-annaagtaaii| तहाभूताई तधागताणि, अवितधाणि त्ति भणितं होति, न विभङ्गज्ञानिवद् विपरीतं पश्यन्ति, "अणगारे णं भंते ! मायी मिच्छादिही रायगिहे णयरे समोहते0 तेनावधि-विभङ्गोपयोगेन गतः-वाणारसीये |णयरीए रूवाई जाणति पासति जाव से से दसणविवचासो भवति । " [भग0 za03 u06 sU0162 पत्र 192-1] ते भगवन्तः प्रत्यक्षज्ञानिनः, परोक्षे वा पूर्वविदःणेतारो मण्णेसि अणण्णणेता, णयन्तीति नेतारः, अन्येषां भव्यानां सर्वेषां नेतार इति । न अन्यः [अनन्यः] तेषां नेता विद्यते, "इत्ताव ताव समणेण वा माहणेण वा धम्मे अक्खाते, णत्थेतो उत्तरीए धम्मे अक्खाते" [ ] इत्यतो अन्न्न्न्न्न्न्नेता। बुद्धाः स्वयम्बुद्धाः बुद्धबोधिता वा गणधराद्याः । अन्तं कुर्वन्तीति अन्तकराः, भवान्तं कर्मान्तं वा ॥ 16 ॥ ये चाऽत्र भवान्तं न कुर्वन्ति तावत् 1ण्णमणा खं 1 खं 2 pu1pu2॥ 2तहागताइं खं 1 खं 2 पु 1 पु 2 ॥ 3 अण्णेसि खं 1 kha 2 pu 1 pu 2 // Jain Education international jainelibrary.org Page #525 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजुयं सूयगडंग सुयक्खंधो । अनुक्तमपि विज्ञायभवात, हिंसेत्यर्थः, तासिकान जुगुप्सते । एवाण परं तदुभयं च [जता विज्ञाय वीरा भवन्ति, ज्ञान सुत्तं ॥ 262 ॥ 12 समोसरणज्झयणं 550. ते णेव कुव्वंति ण कारवेंति, भूताभिसंकाए दुगुण्छ्मान्ना। सदा जता विप्पणमंति धीरा, विदित्तु वीरा य भवंति एण्गे ॥ 17 ॥ 550. ते णेव कुव्वंति ण कारवेंति0 वृत्तम् । स्वयं न कुर्वन्ति न कारयन्त्यन्यैर्नानुमन्यन्ते । किं तत् ? पाणातिवातं, अनुक्तमपि विज्ञायते प्राणातिपातम् , येनापदिश्यते भूताभिसंकाए दुगुंछमाणा, भूताणि तस-थावराणि ताणि यतोऽभिसंकंति । सा भूताभिसंका भवति, हिंसेत्यर्थः, तां भूताभिसंकां तत्कारिणश्च जुगुप्समाना उद्विजमाना इत्यर्थः, पाणातिपातमिति वाक्यशेषः, लोकोऽपि हि मत्स्यबन्धादीन हिंसकान् जुगुप्सते । एवं ते ण भासन्ति ण भासावेंति मुसावातं, एवं जाव मिच्छादसणं ण परूवेंति0 णो सद्दहति णवएण भेदेण । त एवमप्पाणं परं तदुभयं च [जता] संजमेमाणा सदेति सर्वकालं प्रव्रज्याकालादारभ्य यावज्जीवं ज्ञानादिषु विविधं प्रणमन्ति पराक्रमन्त इत्यर्थः । विदित्तु वीरा विज्ञाय वीरा भवन्ति, ज्ञानादिभिर्वा [वि] राजन्तीति वीराः, एके न सर्वे । पठ्यते च-"विण्णतिवीरा य भवंति एगे" विज्ञप्तिमात्रवीरा एवैके भवन्ति, ण तु करणवीराः ॥ 17 ॥ स्यात्-कतराणि भूतानि येषां संकितव्यम् ? उच्यते 551. डहरे य पाणे वुढे य पाणे, je' Atato paissati svvloge| . उवेहती लोगमिणं महंतं, बुद्धेऽपमत्ते सुपरिव्वएज्जा ॥ 18 ॥ संकाति खं 2 पु 1 / 'संकाइ खं 1 पु 2 ॥ 2विण्णत्तिवीरा चूपा0 वृपा । विण्णत्तिधीरा खं 1खं 2 पु 1 पु 2 ॥ 3 तेगे खं 2 pu1॥ 4 ते खं 1 ख 2 पु 1 पु 20 dii0॥ 5पासति खं 1 ख 21 pu2॥ 6 बुद्धेऽपमत्तेसु परिव्वएज्जा । इति बुद्धे पमत्तेसु परिव्वएजा इति पदच्छेदेनापि च व्याख्यान्तरं चूर्णी वृत्तौ च वर्तते । buddha'ppamattesu खं 1 ख 2 पु 1 पु 2 ॥ |7व्वदेजा खं 1 ॥ ॥ 262 ॥ Jain Education international . Page #526 -------------------------------------------------------------------------- ________________ FOHOROXEXakoooXXXXX 551. डहरे य पाणे0 वृत्तम् । डहराः सूक्ष्माः कुन्थ्वादयः सुहुमकायिका वा, वुड्डा महासरीरा बादरा वा, ते एते डहरे य पाणे बुड्ढे य पाणे, जे आततो पस्सति सव्वलोगे आत्मना तुल्यं आत्मवत्, यत्प्रमाणो वा मम आत्मा एतत्प्रमाणः कुन्थोरपि हस्तिनोऽपीति, अधवा "जध मम ण पियं दुक्खं" [ दशवै0 ni0 gA0 156] एवं सव्वजीवाणं डहराण वा महल्लाण वा, "पुढविकाइए णं भंते ! अकंते समाणे केरिसयं वेदणं वेदयंति ?" [ 1 सुत्तालावगो इत्यतस्तेऽपि ण अक्कमितव्वा ण संघट्टेतब्वा । ये एवं पश्यन्ति उवेहती लोगमिणं महंतं वृत्तं [ उत्तरद्धं ] / उवेहती उपेक्षते, पश्यतीत्यर्थः, उपेक्षा करोति, सर्वत्र माध्यस्थ्यमित्यर्थः, महान्त इति छज्जीवकायाकुलं अष्टविधकर्माकुलं वा, बलिपिंडोवमाए महंतो लोगो, अथवा कालतो महंते अनादिनिधनः, अस्त्येके भव्या अपि ये सर्वकालेनापि न सेत्स्यन्ति । अथवा द्रव्यतः 'क्षेत्रतश्च लोकस्यान्तः, कालतो भावतश्च नान्तः । बुद्धे नाम धर्मे समाधौ मार्गे समोसरणेसु च अप्रमत्तः कायेषु जयणाए य, अथवा प्रमत्तेषु असंजतेषु परिव्वएज्जासि त्ति बेमि । अथवा बुद्धे अप्पमत्ते सुद्दु परिव्वएज्जा ॥ 18 ॥ 552. जे आतयो परतो यावि णचा, अलमप्पणो होति अलं परेसिं । तं जोतिर्भूतं सतताऽऽवसेज्जा, जे पादुकुज्जा अणुवीति धम्मं ॥ 19 ॥ 552. जे आतयो परतो यावि णच्चा0 वृत्तम् । आत्मनः स्वयं तीर्थकरा जाणंति जीवादीन पदार्थान् , परतो गणधरादयः । अलं पर्याप्यादिषु, स द्विविधोऽपि जानकः अलमात्मानं परांश्चेति, अकृत्याद्वा प्रतिषेधयितव्य इति । 1 क्षेत्रतश्च कालतो भावतश्च लोक pu0 saM0 ॥ 2 वा वि पु 1 पु 2 / तावि सं 2 ॥ 3 भूतं च सताऽऽव खं 1 खं 2 पु 1 पु 2 ॥ , Page #527 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं रायगडंगसुचं 12 समोसरणज्झयणं ॥ 263 ॥ एवं तं जोतिभृतं, तमिति तं उभयत्रातारं ज्योतयतीति ज्योतिः आदित्यश्चन्द्रमाः मणिः प्रदीपो वा, यथा प्रदीपो ज्योतयति एवमसौ लोका-'लोकं ज्योतयतीति ज्योतिस्तुल्य इत्यर्थः । सततं आवसेजासि त्ति जावज्जीवाए सेवेज्जा तित्थगरं गणधरे वा [यो] यस्मिन् काले ज्योतिर्भूतः । जे पादुकुजा, य इत्यनिर्दिष्टः, प्रादुः प्रकाशने, ये प्रादुष्कुर्वन्ति धर्म पूर्वापरतोऽनुचिन्त्य, करतलामलकवद् लोकं दृष्ट्वा इत्यर्थः । अथवा अणुवीयिणितुं परसमये खसमयं दर्शयति, धर्म समाधि मार्ग समोसरणानि च ॥ 19 ॥ कीदृशः पुनस्ते विघाटितज्ञानिनः त्रैलोक्यदर्शिनः ? उच्यते 553. आताण जे जाणति जे य लोगं, जे' आगतिं jANai'NAgatiM c|| je सासतं जाणइ असासतं च, जातिं मरणं चं चयणोपवादं ॥ 20 ॥ 553. आताण जे जाणति जे य लोगं0 वृत्तम् । आत्मानं यो वेत्ति यथा 'अहमस्ति' इति संसारी च । अथवा स आत्मज्ञानी भवति य आत्महितेष्वपि प्रवर्तते । अथवा त्रैलोक्य (त्रैकाल्य) कार्यपदेशादात्मा प्रत्यक्ष इति कृतवानित्यादि । येनाऽऽत्मा [ज्ञातो] भवति तेन प्रवृत्ति-निवृत्तिरूपो लोको ज्ञात एव भवति आत्मौपम्येन, यथा-ममेष्टानिष्टेष्वर्थेषु प्रवृत्ति-निवृत्ती भवतः यथाऽस्तीति । अथवा आत्मौपम्येन परेष्वहिंसकः । किश्च-जे आगतिं जाणैष्णागतिंच, जे आगतिं जाणति, कुतो मनुष्या आगच्छन्ति ? "सत्तममहिणेरइया0" [बृहत्सं0 gA0 343 ] कैर्वा कर्मभिः कुत्र वा 1अत्ताण जो जाणति जो य खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 2 गई च जो जाखं 2 पु 1 पु 2 / आगई च जो जा खं 1 ॥ 3 जाणतणागइंच खं 1 ॥ 4jANaya'sAvaM 1 जाणासापु 1 पु 2 ॥ 5जाती खं 1 खं 2 पु 1 pu2॥ 6ca जणोववातं खं 1 खं 2 पु 1 पु 2 vR0 दी.॥ ॥ 263 / / Page #528 -------------------------------------------------------------------------- ________________ गच्छन्ति ?, न विद्मः-कुतोऽहमागतः गमिष्यामि वा ? / अनागतिरिति सिद्धिः सादीया अपज्जवसिता । जे सासतं जाणा असासतं च, सर्वद्रव्याणां शाश्वतत्वं द्रव्यतः अशाश्वतत्वं पर्यायतः, चशब्दात् शाश्वताशाश्वतत्वं वा । तं जधा-णेरइया । दबहताए सासता, भवट्ठताए असासता । अथवा निर्वाणं शाश्वतम् , संसारिणस्तु संसारं प्रतीत्य अशाश्वताः । जातिं मरणं च जानीते, औदारिकानां सत्त्वानां जातिः, एत्थ जोणीसंगहो भाणितव्यो णवविधो वि । तं जधा-"सचित्त-शीत-संवृताः [सेतरा] मिश्राश्चैकशस्तद्योनयः" [तत्त्वा0 a0 2 sU0 33] सचित्ता-'चित्त-शीतोष्ण-संवृत-विवृता एताश्च सेतराः । ओरालियाणं चेव मरणम् । बन्धानुलोम्यात् चयणोपवादं, इतरधा तु पूर्व उपपातो वक्तव्यः, स तु नारक-देवानाम्, चयणं तु जोतिसिय-वेमाणियाणं, उव्वट्टणा भवणवासियाणं वंतराणे नेरइयाणं च ॥ 20 ॥ 554. अधो वि सत्ताण विउद्दणं च, जो आसवं जाणति संवरं च । / दुक्खं च जो जाणति णिजरं वा, सो भासितुमरिहति किरियवादं ॥ 21 ॥ 554. अधो वि सत्ताण विउट्टणं ca0 वृत्तम् । जधा जधा गुरूणि कर्माणि तहा तहा अधो विउद्देति सत्ता, | विविधं कुटुंति विकुटुंति, जातन्ते म्रियन्त इत्यर्थः, सर्वार्थसिद्धादारभ्य यावदधोसप्तम्याः तावद्धो वर्त्तन्ते, तत्रापि ये गुरुतरकर्माणः ते अप्रतिष्ठाने, शेषेषु चोत्कृष्टस्थितयः । जो आसवं जाणति, आश्रवान् रागादीन् प्राणवधादीन् वा पञ्च आरम्भ-परिग्रही वा इत्यादि आश्रवाः, तद्विधर्मी संवरः संयम इत्यर्थः, जाव णिरुद्धजोगि त्ति । 1"रिकारिकानां सत्त्वा saM0 / 'रिकानां कारिकानां सत्त्वा vA0 mo0॥ 2 च खं 1 खं 2 pu1पु 2 30 दी। | 3 आइक्खितुमरिहति सो किरियवादं चूपा0 ॥ Jain Educatio n al Page #529 -------------------------------------------------------------------------- ________________ यथाप्रकारा यावन्तः संसारावेशहेतवः । तावन्तस्तद्विपर्यासान्निर्वाणावेशहेतवः ॥ 1 ॥ णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो 12 समोसरणज्झयणं ॥ 264 ॥ दुक्खं च जो जाणति निज्जरं वा, दुक्खमिति कर्मबन्धः प्रकृति-स्थित्यनुभाव-प्रदेशात्मकः तदुदयश्च, निर्जरा नाम । बन्धापनयः, द्वादशप्रकारं तपो निर्जरा । सो धम्म समाधि मग्गं समोसरणाणि य भाषितुमर्हति । पठ्यते च-"आइक्खितुमरिहति सो किरियवाद" ॥ 21 ॥ एतानि मिथ्यादर्शनसमोसरणानि संसारकराणीति ज्ञात्वा क्रियावादी सम्यग्दृष्टिश्चारित्रवान्555. सद्देसु रूवेसु अमुच्छमाणो, रसेहिं गंधेहि य अदुस्समाणो । णो जीवितं णो मरणं विपत्थए, आयाणगुत्ते वलया विमुक्के ॥ 22 ॥ त्ति बेमि॥ ॥ समोसरणं सम्मत्तं ॥ 12 ॥ ॥ 26 // 1य आख्यातु चूसप्र0 ॥ 2'मर्हति चूसप्र0 ॥ 3 असजमाणे, गंधेसु रसेसु अदुस्समाणे सं 1 vR0 दी । | असज्जमाणे, रसेसु गंधेसु अदुस्समाणे खं 2 पु 1 पु 2 ॥ 4 मरणाभिकंखी, आदाण सं 1 खं 2 पु 1 पु 2 vR0 दी.॥ 5'गुत्ते मायाविमुक्के चूपा0 ॥ . Page #530 -------------------------------------------------------------------------- ________________ 555. सद्देसु रूवेसु अमुच्छमाणो0 वृत्तम् । सद्देसु रुवेसु अमुच्छमाणो त्ति रागो गहितो, एवं जाव फासेसु । रसेहिं गंधेहि य अदुस्समाणो द्वेषो गृहीतः । एवं शेषेष्वपि इन्द्रियेषु "सद्देसु अ भद्दय-पावएसु" [ज्ञाता. zru0 0 10 sa0 135 gA016 पत्र 233-1] / णो जीवितं णो मरणं विपत्थए, असंजमजीवितं अणेगविधं पत्थए विपत्थए, ण । वा परीसहपराइया मरणं विपत्थए । अथवा मा हु चिंतेजासी-जीवामि चिरं, मरामि व लहुं । वलयं कुडिलमित्यर्थः । तत्र द्रव्यवलयं नदीवलयं वा संखवलयं बा, भाववलयं तु कर्म । चतुसमोसरणकुडिलं तु मिच्छत्तं, वलएण विमुक्को वलयादिविमुको । पठ्यते च-["मायाविमुक्के"] मायादिविमुक्के इत्यर्थः । / 22 ॥ ॥ इति समवसरणाध्ययनं द्वादशं समाप्तम् ॥ 12 ॥ सूयगड 45 Page #531 -------------------------------------------------------------------------- ________________ णिज्जुतिचुष्णजयं सूयगडंग सुतं ॥ 265 ॥ 13 [तेरसमं आहत्तहियज्झयणं ] आयतधियं ति अज्झयणस्स चत्तारि अणुओगद्दाराणि । अधिकारो सीसगुणदीवणाए । अण्णं पि जं धम्म-समाधिमग्ग-समोसरणेसु जं जत्थ अणुवादी तं च अवितथं भण्णिहिति । एतेसि चतुण्ह वि धम्मादीणं विवरीतं वितथं । अत्र चायं न्याय: - यदुत उपसर्ग-प्रत्ययवियुक्ता प्रकृतिर्निक्षिप्यते, यतः णामतधं0 इत्यादि । णामणिप्फण्णे आयतधिजं । तं चतुव्विधं तं जधा - णामतधं ठवणतधं दव्वतधं चेव होति भावतधं । दव्वतधं पुण जो जस्स सभावो होति दव्वस्स ॥ 1 ॥ 115 ॥ णामतधं ठवणतधं0 गाधा । तं च वतिरित्तं दव्वतधं तिविधं सचित्तादि । सचित्तं जधा सर्व एव जीवः उपयोगस्वभावः, अथवा जो जस्स दवस सभावो त्ति, काठिन्यलक्षणा पृथ्वी, द्रवलक्षणा आप इत्यादि, अथवा दारुणस्वभावः 1 कठिनलक्ष saM0 mo0 vA0 ॥ छात्र -X-X-6X8XXX पढमो सुखंघो 13 आइचहियज्झयणं ॥ 265 ॥ Page #532 -------------------------------------------------------------------------- ________________ मृदुस्वभावो वा जो जस्स मणूसस्स वा । अचित्ताणं गोसीसचंदण-कंबलरयणमादीणं । जधा-"उष्णे करेति शीतं सीए उण्हत्तणं पुणरुवेति । " [ ] मीसगाणं तंदुलोदगमादीण जाव ण ता परिणतं ॥ 1 ॥ 115 ॥ भावतहं पुण णियमा णायव्वं छव्विहम्मि भावम्मि । अधवा वि णाण दंसण चरित्त विणए य अज्झप्पे ॥ 2 ॥ 116 ॥ भावतहं पुण णियमा0 गाधा । भावतहं छविध भावे । तं जधा-उदैयभावतहं जाव सण्णिवादियभावतहं । तत्थुदयलक्खणमेवौदयिकम् , वेदनालक्खणमित्यर्थः, ओयिकभावभावतधं 1 / उपसमणमेव औपशमिकः, अनुदयलक्षण इत्यर्थः 2 / क्षयाज्जातः क्षायिकः 3 / किञ्चित् क्षीणं किञ्चिदुपशान्तं झायोपशमिकः 4 / तांस्तान् भावान् परिणमतीति पारिणामिकः 5 / एवं समवायलक्षणः सान्निपातिकः 6 / अधवा भावतघं चउठिवधं-णाण दंसण चरित्त विणये इति । णाणे पंचविधे स्खे स्वे विषये अवितथोपलम्भः 1 / एवं चतुविधे दंसणे चक्खुदंसणादि 2 / चरित्ते तवे संजमे य, तवे दुवालसविधे, संजमे सत्तरसविधे 3 / विणयस्स वा बायालीसतिविधस्स ज्ञान-दर्शन-चरित्ते जो वा जस्स जधा जदा य पौंजितव्यो 4 / अण्णधा वितधं । एत्थ भावतहेण अधियारो । अधवा भावत, पसत्थं अप्पसत्थं च, पसत्येणाधिकारो ॥ 2 ॥ 116 ॥ जह सुत्तं तह अत्थो चरणं ति जहातहाय णायव्वं । संतम्मि पसंसाए असती पगयं दुगंछाए ॥ 3 ॥ 117 ॥ 1"उण्हे करेइ सीयं सीए उण्हत्तणं पुण करेइ । कंबलरयणादीणं एस सहावो मुणेयब्वो ॥ " इति पूर्णा गाथा ॥ 2विणएण अदेग् खं 2 pu2॥3च्र्न्न्ण् चारो तह त्ति NA खं 2 pu2॥ 4संतम्मि य संसासं संतम्मि य प्स्ण्सापु2॥ . Page #533 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पटमो सयवंधो 13 आहतहियज्झयणं ॥ 266 ॥ जह सुत्तं तह अत्थो0 गाधा । यदि यथा सूत्रं तथैवार्थो भवति तथा वा दर्शयति । तध त्ति किं भणितं होति ?- संतं सोभणं ति च, जं संतं संसारनित्थरणाय प्रशस्यते तं पसत्थभावतहं । जं पुण विद्यमानमपि दुगंछितं तं संसार- कारणमिति कृत्वा अशोभनं असदित्यपदिश्यते, अशोभनमित्यर्थः ॥ 3 ॥ 117 ॥ जो पुण एतं पसत्थभावतधं * आयरियपरंपरएण आगतं जो [अप्प्बुद्धीए। कोवेति छेयबुद्धी जमालिणासं व णासिहिति ॥ 4 ॥ 118 ॥ // 4 // 118 // जो एयं आयरियपरंपरएण आगतं कोवेति सो *ण कुणेति दुक्खमोक्खं उज्जममाणो वि संर्जमपदेसु । तम्हा अत्तुक्करिसो वजेतब्बो जतिजणेणं ॥ 5 ॥ 119 ॥ ||auythN सम्मत्तं ॥ 13 ॥ ॥ 5 ॥ 119 // णामणिप्फण्णो ग्तो। सुत्ताणुगमे सुत्तं उच्चारतव्वं । अज्झयणाभिसंबंधो-अणंतरसुत्ते "वलया विमुक्के" [सूत्रं 555] ति वुत्तं, इहापि वलयादि, अवितधशीले प्रयतितव्यं वलयविनिर्मुक्तेन । भाववलयं माया शिष्यदोषाश्च इहोक्ताः, अत्तुक्करिसादीया भावदोसा वज्जेतव्बा इति । अत: | ॥ 266 ॥ 1u छेयबुद्धीए खं 1 खं 2 पु 2 vR0॥ 2 छेयवाती खं 1 खं 2 पु 20 / वादी खं 1 ॥ 3ण करेति खं 1 खं 2 पु 2 vR0॥ 4 संजम-तवेसु खं 1 खं 2 पु 2 vR0॥ 5आहत्तहं खं 2 पु 2 ॥ Page #534 -------------------------------------------------------------------------- ________________ 556. आधतधिज्जंतु पंवेदैस्सं, णाणप्पगारं पुरिसस्स जातं । सतो य धम्म असतो य सीलं, संतिं असंतिं करिसामि पादुं ॥ 1 ॥ 556. आधत्तधिजं तु पवेदैस्सं0 वृत्तम् । यथातथमिति आधत्तधियं याथातथ्यम्, शीलव्रतानीन्द्रियसंवरसमिति-गुप्ति-कषायनिग्रहसर्वमवितधं यथातथम् , ते अनाचरतां च दोषान् वक्ष्यामः । अथवा व्रत-समिति-कषायाणां धारणा रक्षणं विनियेः-त्यागौ। तुर्विशेषणे । ये च वितथमाचरन्ति तांश्च वक्ष्यामः भृशमावेदयिष्यति । नाना अर्थान्तरभावे, पुरिस[स्स जातमिति केचित् प्रियधर्माः, केयि अधाछन्दाः, सत्पुरुषशीलगुणांश्चोपदेश्या(क्ष्या)मः, समोसरणे तु अण्णउत्थियगिहत्थाण दृष्टयो दर्शिताः इत्यतो गाणप्पगारं पुरिस[स्स जातं, तिष्ठन्तु तावन्नानाप्रकारा गृहस्थाः, अन्यतीर्थिका पासत्थादयो संविग्गा य णाणापगारा पुरिसजाता, णाणाछन्दा इत्यर्थः । अथवा किं चित्रं यदि नानाविधाः पुरुषाः नानाशीला एव भवन्ति ?, एक एव हि पुरुषस्तानि तानि परिणामान्तराणि परिणामयन् णाणापगारो पुरिसज्जातो भवति । तं जधा-कदाचित् तीव्रपरिणामः, कदाचिन्मन्दस्वभावः, कदाचिन्मध्यमः, कदाचिन्मृदुखभावः, कदाचिन्निधर्म एव भवति, कृत्वा चाकृत्यं 1आहत्तहियं खं 1 खं 2 पु 1 / आहत्तहीयं पु 2 vR0॥ 2 पवेयतिस्सं खं 1 / पवेईस्सं खं 2 पु 2 / पवेयस्सं पु 1 ॥ 3 पुरिसस्त भावं वृपा.॥ 4 करिस्सामि पातं खं 2 ॥ 5विनित्यात्यानी । तु वा. mo0॥ 6"ज्ञानप्रकारम्' इति प्रकारशब्द आद्यर्थे, आदिग्रहणाच सम्यग्दर्शन-चारित्रे gRIte । तत्र सम्यग्दर्शनं औपशमिक-क्षायिक-क्षायोपशमिकं गृह्यते, चारित्रं तु व्रत-समितिकषायाणां धारण-रक्षण-निग्रहादिकं गृह्यते । एतत् सम्यग्ज्ञानादिकं 'पुरुषस्य' जन्तोः यद् 'जातं' उत्पन्नं तदहं 'प्रवेदयिष्यामि' कथयिष्यामि । तुशब्दो विशेषणे. वितथाचारिणस्तहोषांश्चाऽऽविर्भावयिष्यामि । 'नानाप्रकारं वा पुरुषस्य खभावं' उच्चावचं प्रशस्ता-प्रशस्तरूपं प्र्वेद्यिस्स्यामि|" इति वृत्तिः॥ Page #535 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयर्खयो सुत्तं 13 आहतहियज्झयणं ॥ 267 ॥ कश्विनिवर्त्तते, कश्चित् सुतरां प्रवर्त्तते, अन्यस्य चान्यः परीषहो दुर्विषहो भवति, अथवा [दारुणा-5]दारुणखभावत्वाच नानाप्रकारं पुरुषजातं भवति । सतो य धम्मं असतो य सीलं, सदिति शोभनः तस्य सतः धर्मो भवति यथार्थः, एवं समाधिर्मार्गश्च । असमिति अभावे जुगुप्सायां च, अभावे तावत्-अशीला एव गृहस्थाः, जुगुप्सायां अशीलानारीवद् नासौ अशीलः किन्तु अशोभनशीलत्वाद् अशील इत्यपदिश्यते । दुगंछायां पासत्थादयो अण्णउत्थिया पासत्था य कुसीलाः। सर्वाशुभनिवृत्तिः शान्तिः, सर्वभूतशान्तिकरत्वात् सर्वाशुभनिवृत्तिः शान्तिः, तथा च परमशान्तिः निर्वाणं भवति । अशान्तिः अशीलः । आत्मनः परेषां च इह वा शान्तिर्भवत्यमुत्र च, तां कर्मनिर्जरणशान्ति प्रादःकरिष्यामि प्रकाशयिष्यामीत्यर्थः । कर्मबन्धकारणं चाशान्ति इह परत्र शिष्यदोष-गुणांश्च प्रादुःकरिष्यामि ॥ 1 ॥ तत्र तावच्छिध्यदोषाः 557. अहो अ रातो अ समुट्टितेहिं, तधागतेहिं पडिलंभ धम्म । समाधिमाघातमझूसयंता, सत्थारमेवं फरुसं वदंति ॥ 2 ॥ 557. अहो अ रातो असमट्टितेहिं0 वृत्तम् । सम्यग् उत्थिताः समुत्थिताः, सम्यग्रहणात् समुत्थितेभ्यः । संयमगुणस्थितेभ्यश्च द्विविधां शिक्षा गृहीत्वा तीर्थकरादिभ्यः तथागतेभ्यः संसारनिस्सरणोपायस्तावत् प्रतिलभ्येत । प्रतिलभ्य ज्ञान-दर्शन-चारित्रवन्तं धर्म प्रतिलभ्य तीर्थकरोपदेशाद् जमालिवद् आत्मोत्कर्षदोषाद् विनश्यन्ति, गोट्ठामाहिलावसानाः सर्वे निह्नवाः आत्मोत्कर्षाद् विनष्टाः बोटिकाश्च । त एवमात्मोत्कर्षात् समाधिमाघातमझूसयंता, भावसमाधिर्व्याख्यातः 1देग्मझोस सं 2 पु 2 / मजोस खं 1 pu1॥ 2देग्मेवं खं 2 पु 1 पु 20 ॥ ॥ 267 ॥ Page #536 -------------------------------------------------------------------------- ________________ तीर्थकरैः; "जुपी प्रीति-सेवनयोः" तं अस्सयंता कम्मोदयदोसेण केयि दुव्वियबुद्धी असद्दहता, केचित् श्रद्दधतोऽपि धृतिदुर्बलाः यावज्जीवमशक्नुवन्तो यथारोपितमनुपालयितुं, जेहिं चेव णिकारणवत्सलेहिं पुत्रवत् सहीताः ते चैव कहिंचि चुक्क-क्खलिते चोदेमाणा अण्णतरं वा साधु पडिचोदंति फरुसं वदंति. 'मा एवं करेहि त्ति नैष शास्तारोपदेशः' इति । सत्थारमेव फरुसं वदंति, सो हि न ज्ञातवान्-किं वा तस्स उवदिसंतस्स पारकस्स छिज्जति ? सुहं परायएहिं हत्येहिं इंगाला । कड्डिजति । अथवा यः शास्ति स शास्ता आचार्य एव, तं पि चोदेंतो फरुसं वदंति अशीलो वा असंतिभावे य वट्टमाणो, असत्पुरुषाः सुशीलं दुःशीलं वदन्ति दुःशीलं सुशीलं च ॥ 2 ॥ किश्व 558. विसोधियं वा अणुकाहयंते, जे आतभावेण वियागैरेंति । अट्ठाणिगे होति बहुगुणाणं, जे णाणसंकाए मुसं वदति ॥ 3 ॥ 558. विसोधियं वा अणुकाहयंते0 वृत्तम् । विसोधिकरं विसोधियं, धम्मकथा सुत्तत्थो वा । अनु पश्चाद्भावे, कथितमाचार्यैः अनुकथयन्ति अन्येषाम् । तधाऽऽचार्यपरम्परागतं गाणं चरित्तं वा जमालिप्पभितयो आतभावेण वियागरेंति, भावो नाम ज्ञानं अभिप्रायो वा, उस्सुत्तं पण्णवेति, पौर्वापर्येणाशक्नुवन्तः परिणमयितुं वितधं कथयन्ति आचार्यासमीपे, गोष्ठामाहिलवत् । निग्गता वा जमालिवत् 'एवं न युज्यते, यथोदितमेव संयुज्यते' इत्येवं आतभावेन वियागरेंति । 1 करोति, नैष चूस्प्र्.॥ 2 परिक्कस्स pu0 mo0| परिक्खस्स saM0 vA0 ॥ 3 ते खं 2 पु 1 पु 2 vR0 दी। च खं 1 ॥ 4 याऽऽतभा खं 2 पु 1 vR0 दी.॥ 5 गरेज्जा ख 1 ख 2 pu1pu2 vR0 dI0 // 6 बहू णिवेसे चूपा0 paa0॥ 7वतेजा खं 2 pu1|व्देजा ख 1 बैज्जा pu2॥ 8देग्णुकोट्टयंते चूस्प्र्0॥ 9आचार्यपरोक्षे इत्यर्थः ॥ Jain Education amonal Wjainelibrary.org Page #537 -------------------------------------------------------------------------- ________________ णिज्जुत्तिण्णिजयं सूयगडंग सुतं ॥ 268 ॥ *-*-*-*-* केचित् कथ्यमानमपि ब्रुवते नैतदेवं युज्यते यथा भवानाह, स्यादेवं तु युज्यते । स एवं स्वच्छन्दः अट्टाणिगे होति बहुगुणाणं, अनायतनं असम्भवः अनाचारः अस्थानमित्यनर्थान्तरम् । गुणाः सुस्सूसति पडिपुच्छति सुणेति गेण्हति य ईहए यावि । तत्तो अपोहए वा धारेति करेति वा सम्मं ॥ 1 ॥ [ Ava0 ni0 gA0 22 एतेसिं सुस्सूसणादीणं गुणाणं अत्थाणं भवति, वैनयिकमन्योन्यसाधारणवैयावृत्यादीनां च । अथवा "सवणे णाणे विष्णाणे" [ J पठ्यते च - " अट्ठाणिए होति बहू णिवेसे" अस्थानिको गुणानाम्, दोषाणां तु बहू निवेशो भवति, नियतं वेशो निवेशोऽवैनयिकादीनां दोषाणाम् । जे णाणसंकाए मुसं वदंति, णाणे संका णाणसंका, तेसु तेसु गाणंतरेसु एवमेतन्न युज्यते, अथवा संकेति मान्यार्थाः ये ज्ञानवन्तमात्मानं मन्यमानाः मुसं लवंति, अभयभावे छंदता णियमा चैव संवदंति जमालिवत्, जम्मि अणुवादी अभिणिवेसेण भवति तदपि मृषा भवति ॥ 3 ॥ 559. जे आवि पुट्ठा पलिउंचयंति, आदाणमङ्कं खलु वंचयंति । असाधुणो ते इह साधुमाणी, मायण्णिऐहिंति अणंर्तघातं ॥ 4 ॥ 559. जे आवि पुट्ठा पलिउंचयंति0 वृत्तम् । ये इत्यनिर्दिष्टनिर्देशः । केनचिदधीतं कस्यचित् सकाशाद् जात्यादिपरिपेलवस्य, स च पृष्टः केनचित् कस्य सकाशाद् भवताऽधीतम् ? इति, ततः स तस्मादाचार्याद् जात्यादिभिरात्मानमुत्कृष्टं 1 यावि खं 1 ख 2 पु 1 0 ॥ 2 आता 21 ॥ 3 सिंति खं 2 पु 1 पु 2 vR0 dI0 ॥ 4 ततं खं 1 खं 2 पु 2 ॥ पढमो सुक्खंघो 13 आइतहियज्झयणं ॥ 268 ॥ . Page #538 -------------------------------------------------------------------------- ________________ मन्यमानः तमाचार्यमपद्भुते, प्रख्यातमन्यमुद्दिशति । योऽपि तावद् यथा वैरस्वामी पदानुसरणलब्धिसम्पन्नः आयरियातो अधिकतरं । पण्णवेति तेनापि न निवितव्यः आचार्यः, किमङ्ग पुनर्ये समाना न्यूनतरा बा । जे पुट्ठा भणति अत्तुक्कस्सेण-मया चैवैतद् विस्तरतो विकल्पितं अर्थपदं सूत्रं वा विसोधितं, सो णिण्हगो अस्ण्तिभाव्हितो। यस्य वा सकाशात् केनचिदधीतम् ग्रहणशक्तितया वा तेनान्यतोऽधिकमधीतं शब्द-च्छन्द-हेतुकादि, गृहवासे वा तेन शब्दादीन्यधीतानि, परेण चोदितः-त्वया अमुकाचार्यस्य सकाशादधीतम् ? इति, स किं जानीते वराको मृत्पिण्डः ? यस्यौष्ठावपि न सम्यक्, यतः अभ्युत्थानादि विनयभीता निहुवन्ति । एवं णाणे पलिउंचणा दंसणे y। चरित्ते तु कोइ पासत्थादि पुढविकाइआदि समारभते, कप्पा-'कप्पविधिण्णुणा सावगादिणा पुट्ठो-किध तुम्भं एतं कप्पति ?, उदउल्लादि गेण्हंतो वा-अमुगो ण एवं गेहति तुम कहं एतं गेण्हसि ?, तुम्भं वा एतं एवं आगतेल्लगं ? / एवं पुट्ठो इधलोगं कधेति, चैत्तुं इमं लोयं जोणिधम्मं सो पलिउंचेति-सोऽत्थ किं जाणति ? तुमं वा किं जाणसि ? चीर्णव्रता वयम् । एवं पलिउंचंता आदाणमटुं खलु, आदानं ज्ञानादीनि, आदीयत इत्यादानम्, आदातव्यमित्यर्थः । असाधु [णो ते इह ] साधुमाणी, ये साधुगुणबाह्यास्ते असाधव एव साधुमानिनः, अणोवसंखाए य ते साधुवादं वदन्ति, सः असाधुः साधुमाणी दुगुणं करोति से पावं, विदिया बालस्स मंदया, एवं शुद्धं रवंति परिसाए, द्वितीयं पापमासेवन्ते । एवं मायान्विताः एहिंति ते अणंतसंसारियं दुब्बोधिलाभियं कम्मं बंधित्ता अर्णताई जाइतव्व-मरितव्वाई घातमेहिंति । एवं माण-लोभदोसे वि ॥ 4 ॥ कोवे तु सद्य एव प्रतिषेधः क्रियते ? 1 प्रत्याख्या चूसप्र0 ॥ 2 पावं काऊग सयं अप्पाणं सुद्धमेव वाहरै । दुगुणं करेति पावं बीयं बालस्स मंदत्तं ॥ इति ॥ . Page #539 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुचं 13 आहत्त. हियज्झयणं ॥ 269 ॥ 560. जे कोहणे होति जगतहभासी, विओसितं वा पुणो उदीरेज्जा। ___अद्धे व से दंडपहं गहाय, अविओसिते घासति पावकम्मी ॥ 5 ॥ 560. जे कोहणे होति जगतहभासी0 वृत्तम् । जगतः अट्ठा जगतहा, जे जगति भाषन्ते, जगति जगति तावत् खर-फरुस-णिडुरा, ण संयतार्था इत्यर्थः । ते पुनराचार्यादीन् साधून गृहिणो वा खर-फरुस-णिहुराणि भणंति, ककसकसुगादीणि वा । अथवा जगदा छिन्द्धि भिन्द्धि बद्ध मारयत जातिवादं वा काण-कुंटादिवादं वा फुडंभाणी वा। "जयट्ठभासी' पठ्यते च, येन तेन प्रकारेणाऽऽत्मजयमिच्छंति । विओसितं वा पुणो, विसेसेण ओसवितं विओसितं, खामितमित्यर्थः, तं सपक्खं परपक्खं वा क्षामयित्वा पुनरुदीरयति । अद्धे व से दंडपहं गहाय, दंडपधं णाम एक्कपइयमहापध इत्यर्थः, तं अध्वउद्देसतो गृहीत्वा गर्तायां घृष्टविषमे कूपे वा पतति, पाषाण-कण्टका-'न्यहि-श्वापदेभ्यो वा दोषमवाप्नोति । अविओसितो णाम अधितपाहुडो दंडगत्थाणीयं केवलमेव लिङ्गं गृहीत्वा क्रोधादिविसमे विपर्ययरूपेषु वा पतति, एषणादिकडिल्लादिसु वा । उत्तरगुणेसु मूलगुणेसु वा विसुद्धिमयाणतोऽकुर्वन् भावान्ध एव लभ्यते । घासति सारीर-माणसेहिं दुक्खेहिं ति ॥ 5 ॥ सीसगुण-दोसाहिगारे अनुवर्तमाने तद्दोषदर्शनार्थम् ॥ 269 ॥ 1जग? सं जयट्र ख 2 pu1पु 2 चूपा- वृपा ॥ 2 सितं जो उ मुदीरइजा खं 1|देग्सित्ण् जे य उदीरपज्जा सं 2 पु 1 pu2॥ 3 अंधे व से खं 1 ख 2 पु 1 पु 20 dii0॥ 4 मा जय चूसप्र0 ॥ Jain Education Sational jainelibrary.org Page #540 -------------------------------------------------------------------------- ________________ 561. je' विग्गही अ नायभासी, ण से समे होति a-झंझपत्ते । ओवातकारी य हिरीमंते य, एगंतदिट्ठी य अमायरूवी ॥ 6 ॥ 561. जे विग्गहीए0 वृत्तम् । विग्गहो णाम कलहः, विग्गहसीलो विग्रहिकः, यद्यपि प्रत्युपेक्षणादिमेरामनुपालयति, नात्याभाषी अस्थानभाषी गुर्वधिक्षेपी प्रतिकूलभाषी, न सो समो भवति, समो नाम मध्यस्थः, न रक्तो न द्विष्टः, झंझा णाम कलहः [ तं ] प्राप्तः । अथवा नासौ समो भवति अझञ्झाप्राप्तैः, [झव्झाप्राप्तः ] तु गृहिभिः समो भवति, तेन नैवंविधेन भाव्यं शिष्येण । पुनरपि पठ्यते च - " जे कोहणे होतिउं णायभासी, एवं समे भवति अझंझपत्ते । " किच- ओवातकारी य, यथोद्दिष्टदोषरहितः ओवातकारी, चशब्दोऽत्र शिष्यदोषनिवृत्तये द्रष्टव्यः । ओवातो णाम आचार्य - निर्देश:, तद्धि एवं कुरु मा चैवं कुरु तथा गच्छ आगच्छेति वा । अथवा सूत्रोपदेशः उववायः । ही: लज्जा संयम इत्यनर्थान्तरम्, ह्रीमान् संयमवानित्यर्थः, लज्जते च आचार्यादीनां अनाचारं कुर्वन् लोकतञ्च । एतदिट्ठी य, एगंतदिट्ठी नाम सम्मट्ठी असहाय । अमायरूपी नाम न छद्मना धर्मं गुर्वादींश्चोपचरति ॥ 6 ॥ * हिते अण्णाणभासी खं 2 ॥ खं 1 ख 2 पु 12 vR0 dI0 ॥ 1 जे कोहणे होति णायभासी, एवं समे भवति अझंझपत्ते चूपा0 ॥ 3 हिरीमणे य खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 6 प्रत्यापेक्षणादिमेरा नानुपा' चूसप्र0 ॥ 2 हीए अन्नायभासी खं 1 पु 1 पु 2 vR0 dI0 / 4 एतसड्डी य pA0 दीपा0 ॥ 5 अमाइरूवे XXXCXXXCXCXCXCXX Page #541 -------------------------------------------------------------------------- ________________ णिन्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्वं 13 आहत्तहियज्झयणं ॥ 270 ॥ 562. से पेसले सुहमे पुरिसजाते, जच्चण्णिते चेव स उजुकारी । बहुं पि अणुसासिते जे तेहची, सैमे हु से होइ अझंझपत्ते ॥ 7 ॥ 562. से पेसले. वृत्तम् । पेसलो नाम पेसलवाक्यः, अथवा विनयादिभिः शिष्यगुणैः प्रीतिमुत्पादयति peshlH। सुहुमो णाम सुहुमं भाषते अबहु च अविघुष्टं च नोच्चैः । पुरुषजात इति से पेशलः सूक्ष्मः स जात्याऽन्वितः । स उजुओ, उज्जुगो णाम संजमो, जं वा वुच्चति तं उजुगमेव करेति ण विलोमेति । सकारो दीपनार्थे द्रष्टव्यः, स पेशलः स सूक्ष्मः स अमोहः पुरुषो (? ष) जातः स जात्यादिगुणान्वितः स उजुकारी । बहुं पि अणुसासिते, यद्यपि कचित् प्रमादात् स्खलितो बह्वप्यनुशास्यते तथाप्यसौ तथार्चिरेव भवति, अर्चिरिति लेश्या, तथेति यथा पूर्व लेश्या तथालेश्य एव भवति, पूर्वमसौ विशुद्धलेश्य आसीत् अनुशास्यमानोऽपि तथैव भवत्यतो । तथा च न क्रोधाद्वा मानाद्वा विशुद्धलेश्यो भवति । समो नाम तुल्यः, असौ हि समो भवत्यझञ्झप्राप्तः, वीतरागैरित्यर्थः ॥ 7 ॥ इदाणिं माणदोसा सिस्सस्स वि आयरियस्स वि 563. जे आवि अप्पं QsimaM ति मंता, संखाय वादं अपरिक्ख कुज्जा। तवेण वा हं अहिते त्ति णच्चा, अण्णं जणं पस्सति बिंबंभूतं ॥ 8 ॥ 1देग्व सूज्जुयारे खं 2 पु 1 पु 2 vR0 दी । देग्व सूज्जुगारे खं 1 / 'व सूज्जुचारे वृपा0 ॥ 2 तहच्चा खं 1 खं 2 पु 1 पु 2 vR0 दी॥ 3 समेह से pu1॥ 4 यावि खं 1 ख 2 पु 1 ॥ 5वसुमं ति खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 6 'रिच्छ कुखं 1 ख 2 पु 1 pu2॥ 7 सहिते त्ति मंता खं 1 खं 2 पुपु 2 . दी। सधिते pu1॥ 8पासति खं 1 ॥ 9चिंधभूतं चूपा0॥ X ॥ 27 ॥ Page #542 -------------------------------------------------------------------------- ________________ सूयगड 46 563. जे आवि अप्पं वुसिमं ति णच्चा ( मंता ) 0 वृत्तम् । `य इत्यनिर्दिष्टनिर्देशः । वुसिमं संय[म]मयमात्मानं सिमं ति मत्वा, अहं सप्तदशप्रकारसंयमवान् मत्वा नाम ज्ञात्वा । संखाए ति एवं गणयित्वा अथवा संख्या इति ज्ञानम्, ज्ञानवन्तमात्मानं मत्वा । वदनं वादः, किं वदति ?, कोऽन्यो मयाऽद्यकाले संयमे सदृशः सामाचारीए वा ? | अपरिक्ख णाम अपरीक्ष्य भणति रोस पडिणिवेस- अकयण्णुताए वा, अथवा मानदोषादपरीक्ष्य वदति । माणदोसो णाम जं जं मदं करेति तं तं उबह्णति । तवेण वा हं अहिते त्ति णच्चा, षष्ठादीनां तपसां कोऽन्यो मया सदृशो भवतामोदनमुण्डानाम् ? / बिंबभूतमिति मनुष्याकृतिमात्रम्, द्रव्यमेव च केवलं पश्यति न तु विज्ञानादिमनुष्यगुणानन्यत्र प्रतिमन्यते । अथवा -"चिंध[भूत]मिति" लिङ्गमात्रमेवान्यत्र पश्यति, न तु श्रमणगुणान् उदकचन्द्रकवत् कूटकार्षापणवच्चेत्यादि ॥ 8 ॥ त एवंविधाः शिष्याः गुणहीनाः अशीले अशान्तौ च वर्तन्ते, सच्छीलाच्च प्रलीयन्ते । केण ? - 564. एगंतकूडेण तु से पलेति, ण विज्जती मोणपदंसि गोते । जे माणणण विउक्कसेज्जा, वैसु paNNa'NNatareNa अवुज्झमाणे ॥ 9 ॥ 564. एगंतकूडेण तु से पलेति0 वृत्तम् । संयमातो पलेऊण पुनर्जन्मकुटिले संसारे पुनः पुनर्लीयन्ते प्रलीयन्ते । यतश्चैवं तेण ण विजती मोणपदंसि गोते, पदं नाम स्थानम्, मुनेः पदं मौनपदम्, संयमस्थानमित्यर्थः, गोते त्ति गारवः, वसुमण्णतरेण खं 1 खं 2 पु 1 पु 2 0 dI0 ॥ 1 यखं 2 पु 12 ॥ 2 गुत्ते खं 2 पु 1 पु 2 / णाते खं 1 ॥ 4 तु पेसले0 वृत्तम् चूसप्र0 ॥ XXXXXXXXXXX . Page #543 -------------------------------------------------------------------------- ________________ KO णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो |13 आहत्तहियज्झयगं ॥ 27 ॥ संयमस्थानं प्राप्य स न कार्य इति, अथवा गोत्रमिति अष्टादशशीलाङ्गसहस्राणि तत्रासौ गोते ण विद्यते । किञ्च-जे mANaNa'dveNa विउक्कसेजा, माननं एवार्थः माननार्थः, मानप्रयोजनः माननिमित्त इत्यर्थः, विविधं उत्कर्ष करोति, वसु त्ति संयमेण विउक्कसति अप्पाणं । paNNa'NNatareNa वा, प्रज्ञानेन अन्यतरेण वा, प्रज्ञानं ज्ञानं नाम सूत्रमर्थं उभयं वा, ममाहि (? मम हि) कंट्ठोढविप्पमुक्कं विशुद्ध सुत्तं, अर्थग्रहणपाटवविस्तरतश्चैतान् कथयामि लोक-सिद्धान्तवेत्ताऽहम् , किमन्यैर्जनैः ? मृगास्त्वन्ये चरन्ति चन्द्राधस्ताद्वा भ्रमन्ति अबुज्झमाणे त्ति आत्मोत्कर्षदोषम् ॥ 9 ॥ किश्च 565. जे माहणे खत्तियजाइए वा, तहग्गपुत्ते तह लेच्छवी वा। जे पंचईए परदत्तभोई, गोतेण जे थैभति माणबद्धे ॥ 10 ॥ 565. जे माहणे0 वृत्तम् । माहण इति साधुरेव, जो वा पूर्व ब्राह्मणजातिरासीत् । क्षत्रियो राजा तत्कुलीयोऽन्यतरो वा । उग्ग इति लेच्छवीति च क्षत्रियाणामेव गोत्रभावः । अन्ये च केचिद् द्विजाद्याः प्र्व्र्जिताः। एवमादिजातिविसुद्धा जे पवईए परदत्तभोई, चैत्ताणं रजं रटुं च पव्वैतो, अथवा अप्पं वा बहुं वा चैत्ता पव्वैतो, परतो पापञ्चदत्तमेषणीयं च भुङ्के, शेषैरन्यैः सर्वैरपि संयमगुणैः युक्तोऽसावपि तावद् जो गोतेण जात्यादिना स्तभ्यते, स्वरूपतो जो कोइ हरिएसबलत्थाणीयो मेतज्जत्थाणीयो वा । अन्यतरं वा एवंविधं द्रमकादिप्रव्रजितं निन्दति । अथवा जे माहणा खत्तिया 1तावब्भाहम् चूस्प्र्0॥ 2देघणे जाइए खत्तिए वा पु 1 पु 2 ॥ 3 जायद खं 2 ॥ 4 तह उग्ग" खं 1 ख 2 pu1॥ 5लेच्छती खं 1 / लेच्छप खं 2 पु 1 पु 2 ॥ 6पब्वतिए खं 1 / पव्वैते खं 2 pu1॥ 7देग्त्तभोगी खं 1 ॥ 8 बज्झति पु 1 ॥ 9लेच्छतीति vaa0॥ ॥ 271 ॥ For Private Personal Use Only w Page #544 -------------------------------------------------------------------------- ________________ अदुवा उग्गपुत्ता अदु लेच्छवी वा जे पव्वैता, प्रव्रजिता अपि भूत्वा शिरस्तुण्डमुण्डनं कृत्वा परगृहाणि भिक्षार्थमटन्तः मानं कुर्वन्तीत्यतीव हास्यम् , कामं मानोऽपि क्रियते यद्यसौ श्रेयसे स्यात् ॥ 10 ॥ 566. ण तस्स जाती व कुलं व ताणं, णण्णत्थ विजा-चरणं सुचिण्णं । णिक्खम्म से sevati'gArikamma, ण से पारके होति विमोक्खणाए ॥ 11 ॥ 566. ण तस्स जाती व कुलं व ताणं0 वृत्तम् । जाति-कुलयोर्विभाषा मातृसमुत्थेत्यादि । त्राणमिति न संसारपरित्राणं, कर्मनिर्जरेत्यर्थः । नान्यत्रेति, विद्याग्रहणाद् ज्ञान-दर्शने गृहीते, चरणग्रहणात् संयम-तपसी । णिक्खम्म से सेवतिज्गारिकम्मं, स इति जाति-कुलविकत्थनः, अकारिणं कर्म अकारिकर्म, तद्यथा-अहं जाल्यादिसुद्धो, न भवानिति, ममकारा-'हङ्कारौ वा इत्यादि अगारिकर्म । नासौ पारको भवति धर्म-समाधि-मार्गाणां विमोक्षस्य वा, अथवा नाऽऽत्मनः परेषां वा तारको भवति ॥ 11 ॥ किञ्च 567. 'णिगिणे वि या भिक्खु सुलूहजीवी, जे गारवं होति सिलोग्गामी। आजीवमेतं तु अबुज्झमाणे, पुणो पुणो vippariyA~suveti // 12 // 1 गारिअंगण vR0 / 'गारिकम्मं खं 1 खं 2 पु 1 पु 2 बृपा0 dii0॥ 2ण से पारए होति विमोयणाए खं 1 पु 1 पु 2 vR0 दी। ण से परे होति विमोयणाए खं 2 ॥ 3 णिकिंचणे भिक्खु सुखं 1 पु 1पु 2 vR0 दी। णिगिणेह भिक्खू उ सु खं 2॥4degritaasukhN 1 // KOKAIKOKOKOKOKAKKA-KO-KO Page #545 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो 13 आहतहियज्झयणं णिज्जुत्ति 567. निगिणे u0 वृत्तम् । णिगिणे वि या भिक्खु सुलूहजीवी, निगिणो नाम द्रव्याचेलः । लूहो संयमः, चुण्णिजयं X तेन जीवति अन्तप्रान्तेन, लूहेति वा तेनैव रूक्षजीवितेन गर्वितो भवति, न च समो भवति अरक्त-द्विष्टैरिति, न वा सूयगडंग- अझञ्झाप्राप्तः समो भवति । आजीवमेतं तु अबुज्झमाणो, "जाती कुल गण कम्मे सिप्पे आजीवणा तु पंचविधा । " [पिण्डनि0 gA0 437] 'जात्या सम्पन्नोऽहम्' इति मानं करोति, प्रकाशयति चाऽऽत्मानं स्वपक्षे परपक्षे, तथा चैनं कश्चित् पूजयति एषा हि आजीविका भवति मददोषश्च, अबुज्झमाणे पुणो पुणो चाउरते संसारकंतारे विपर्यासो नाम ॥ 272 ॥ जाति-मरणे, किमङ्ग पुण जो सबसो चेव मुक्कधुरो लिङ्गमात्रावशेषः ? सोऽनन्तकालमटति ॥ 12 ॥ ___ जमेते दोसा समाधिमाघातममूसंताणं आयरियपारिहावीणं तस्मादिमः शिष्यगुणैर्भाव्यम् । तं जधा 568. जे भासवं भिक्खु सुसाहुवादी, पणिधाण होति विसारदे y। आगाढपण्णे सुयभावितप्पा, अण्णं जणं पण्णसा परिहवेजा ॥ 13 ॥ 568.जे भासवं0 वृत्तम् । सत्यभाषावान् धर्मकथालब्धियुक्तो वा भाषावान् । सुष्टु साधु वदति सुसाधुवादी, मृष्टाभिधानो वा क्षीर-मध्वाश्रवादि । पणिधाण ति "से कालण्णे बलण्णे" [AcA0 zru0 1 a0 2 u0 5 sU0 3] तथा "केऽयं कं च णए पुरिसे" [AcA0 zru0 1 0 2 u0 6 suu05]| अक्षिप्तः पडिभणति उत्तरं भाषते प्रतिभणतीति [पडि]भाणवं, औत्पत्तिक्यादिबुद्धियुक्तः सन् प्रतिभानवान् । अर्थग्रहणसमर्थो विशारदः प्रियकथनो वा, कश्चिद् धर्मकथी अपि 1अपुजमाणे चूस्प्र्॥ 2 अमृषतामित्यर्थः ॥ 3 पडिभाणवं चूपा 0 dI0 / पडिहाणवं खं 1 खं 2 पु 1 पु 2 ॥ भारते य खं 1 ॥ 5 सुविभावितप्पा खं 1 पु 2 तृ* दी। सुयभावियप्पा सं 2 pu1॥ M ॥ 272 // . Page #546 -------------------------------------------------------------------------- ________________ वादी अप्य्[त्य्]र्थ्मागाद्ध्प्र्ज्ञ्य्ः। [श्रुतं ] वैशेषिकादिहेतुशास्त्राणि, तैरस्य भावितः आत्मा स भवति [श्रुत भावितात्मा । अण्णं जणं, अण्णमिति यो न भाषावान् संस्कृतभाषी वा, असाधुवादी न मृष्टवाक्, [न] सम्प्रतिपत्तिकुशलः, न च लोक-लोकोत्तरशास्त्रेषु आगाढप्रज्ञेषु भावितात्मा, स एवंविधः कश्चित् पण्णसा णाम प्रज्ञया परिभवति ॥ 13 ॥ न वा भवान् (?), उच्यते569. एवं ण से होति समाधिपत्ते, जे पणसा भिक्खु विउकसेति । अधवा वि जे' लाभमदेण मत्ते, अण्णं जणं खिंसति बालपण्णे ॥ 14 ॥ 569. एवं0 वृत्तम् । एवं ण से होति समाधिपत्ते, एवमनेन प्रकारेण smaadhishcturvidhH| समाधिप्राप्तो यः प्रज्ञया KI भिक्षुरात्मानं विउक्कसेति अहं श्रेष्ठो नान्य इति । अधवा वि जे लाभमदेण मत्ते, अहं वत्थ-पडिग्गह-पीढ-फलग-सेज्जा संथारगमादी अण्णस्स वि ताव दावेउं सत्तो, किमंग पुण अप्पणो अप्पादितुं, तुम सो वा संअण्ण पाणगमवि ण लभसि, एवं सो अण्णं जणं खिंसति बालपण्णे । पुनरपि पठ्यते च-"अहवा वि जो जातिमदेण मत्तो, अण्णं जणं खिसति बालपण्णे । " एवं अण्णे वि मदा अवुत्ता वि भाणितव्वा ॥ 14 ॥ एतान् दोषान् मत्वा तेण 1पण्णवं खं 1 0 दी। पण्णसा खं 2 पु 1 पु 2॥2देग्क्सेज्जा खं 1 ख 2 पु 1पु 20 dii0॥ 3जे लाभमयावलित्ते, खं 1 ख 2 pu1 पु 2 vR0 दी । जो जातिमदेण मत्तो चूपा0 ॥ 4 आपादितुमित्य्र्थ्ः॥ 5सो ब्वा स चूस्प्र्0॥ 6खानपानकमपि ॥ Page #547 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुतं ॥ 273 ॥ 570. पण्णामदं चैव तवोमतं च णिण्णामए गोयमदं च भिक्खू । आजीवतं चैव चउत्थमाहु, से पंडिते उत्तमपोग्गले से ॥ 15 ॥ 570. पण्णा0 वृत्तम् । पण्णामदं चैव तवोमतं च प्रज्ञामदो नाम अहं प्रज्ञासम्पन्नः, अहं तपस्वी नान्ये इत्यतः परं परिभवति, तदेतौ द्वावपि मदौ निचितं निश्चितं वा नामयेत्, निनामेत्वं नयेद् णिण्णामयेदित्यर्थः । एवं गोत्र [ मद ] मि चशब्दाद् अन्यान्यमपि । आजीवतं चैव चउत्थमाहु, आजीवतेऽनेनेति आजीवकः मद इति वाक्यशेषः, मदेन वाऽऽजीवतीत्यर्थः । तद्यथा - जातिमदेनाजीवति, एवं कुलमदेनाप्याजीवति, नामनातीत्यनुवर्तत एवेति । से इति स पण्डितः, स्वकर्मभिः pU~ryate गलति चेति पुद्गलः, स पण्डितश्चोत्तमपुद्गलच, उत्तमजीव इत्यर्थः । अथवा जो सोभणो लाडाणं सो पुगलो वुच्चति, जधा पुद्गलजम्मो पुग्गलजवती ॥ 15 ॥ 571. एताणि मदाणि विगिंच धीरे, ण ताणि सेवेज सुधीरधम्मा । ते सगोतावते महेसी, उच्चं अंगोतं च गतिं वयंति ॥ 16 ॥ 571. एताणि मदाणि विगिंच धीरे0 वृत्तम् । एतानि यान्युद्दिष्टानि । विगिचेति उज्झित्वा । अहमिदानीं 1 वगं चैव खं 1 खं 2 पु 1 पु 2 ॥ खं 2 पु 1 पु 2 vR0 dI0 ॥ 5 सुवीर खं 1 / 8 उवेंति खं 1 ॥ 2 मत्वान्नयेत् चूस0 ॥ 3 स्वर्यते saM0 6 गोप्ताव खं 1 खं 2 पु 1 पु 2 ॥ vA0 mo0 ॥ 4 ताणि सेवंति सु 7 अगोत्तं खं 1 ख 2 पु 1 पु 2 ॥ पढमो सुयक्खंधो 13 आहतहियज्झयणं ॥ 273 ॥ . Page #548 -------------------------------------------------------------------------- ________________ जात्यादिमदस्थानानि हित्वा प्रव्रजितः । धीः बुद्धिः । ण ताणि सेवेज, किमुक्तम् ? न जात्यादिभिरात्मानं उत्कर्षेत, यथा पूर्वरतादीनि न स्मर्यन्ते तथा तान्यपि, न वा पश्चाजातैर्बहुश्रुतादिभिरात्मानं उत्कर्षेत् । सुष्ट धीरधर्माणः ज्ञानधर्मिणो गीतार्थाः । आसेवित्वा ते सव्वगोतावगते महेसी, ते इति धीरधर्माणः, सर्वगोत्राणि सर्व वा कर्म गुप्यते येन तासु तासु गतिषु स्वकर्मोपगाः अतः कर्मैव गोत्रं भवति । उच्चं नाम इहैव सर्वलोकोत्तमतां प्राप्य लोकाग्रं निर्वाणसंज्ञकं अगोत्रस्थान प्राप्नोति ॥ 16 ॥ स एवं सर्वमदस्थानरहित: 572. भिक्खू मुंतचा कै दिदृधम्मे, गामे व णगरे व अन्नुप्प्विस्सा। से एसणं जाणमणेसणं चै, जो अण्ण-पाणे य अणाणुगिद्धे ॥ 17 ॥ 572. भिक्खू मुतच्चा0 वृत्तम् । अर्चयन्ति तां विविधैराहारैर्वस्त्राद्यलङ्कारैश्चेत्यर्चा, मृता इव यस्यार्चा स भवति मृतार्चः, मतो हि न शृणोति न पश्यतीत्यर्थः, एवं भिक्षुरपि शृण्वन्नपि न शृणोति, पश्यन्नपि न पश्यतीत्यादि इत्यतो मुत्च्चा। संयम वा मुतमुच्यते, अर्चेति लेश्या, स~ मुतलेश्यो मुतच्चा, विसुद्धाओ सम्मत्ताओ अविसुद्धाओ असम्मत्ताओ । क्वचित् सूत्रे चार्थे च दृष्टधर्मा, दृष्टसारो दृष्टधर्मा इत्यर्थः । क्वचिद् ग्रामे नगरे वा अनुप्रविश्य गच्छवासी णिग्गतो वा से एसणं जाणमणेसणं च, स एसणा बातालीसदोसविसुद्धा, तबिवरीता अणेसणा । अथवा एसणा जिणकप्पियाणं पंचविधा 1मुयच्चा सुय-दिट्ठख 2 पु 2 / मुयच्चा तह दिट्ट पु 10 dii0॥ 2 गाम व णगरं व खं 1 ख 2 पु 1 पु 2 vR0 दी.॥ 3ca, अण्णस्स पाणस्स अणा खं 1 खं 2 pu 1 pu 2 vR0 dii0|| 4 sammuta pu0 sN0|| Jain Education anal Amainelibrary.org Page #549 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो सुयक्खंधो सुत्तं अलेवाडादि, हेडिल्लगातो अन्नेस्न्नातो। अथवा जा अभिग्गहिताणं सा एसणा, सेसा अस्न्ना। जो पुण अण्ण-पाणे य । अणाणुगिद्धे से णं सक्केति परिहरितुं, सो चेव य जाणगो ॥ 17 ॥ किश्च 573. अरति रतिं च अभिभूय भिक्खू, बहुजणे वा तह एग्चारी। एगंतमोणेण वियागरेजा, एगस्स जंतो गतिरागती य ॥ 18 ॥ 573. अरति रतिं च अभिभूय भिक्खू0 वृत्तम् । अरतिं संयमे रतिं असंयमे त्ति, अभिभूय णामा अक्कमिऊणं । बहुजणमज्झम्मि ग्च्छ्वासी। एगचारि त्ति एगल्लविहारपडिवण्णगो । अरतिग्रहणाच्च परीसहरगहणं । एगतमोणेण तु एगंतसंयमेणं, एकान्तेनैव संजममवलम्बमानः पृष्टो वा किञ्चिद् वाकरोति, न तु यथा मौनोपरोधो भवति, संयमोपरोध इत्यर्थः । तद्यथा-"जा य भासा पाविका सावज्जा सकिरिया" [ ] किञ्च से वागरेति ? उच्यते, एगस्स जंतो गतिरागती य, एक एव च परभवं यात्यात्मा, एक एव चाऽऽगच्छति । उक्तं हि एक: प्रकुरुते कर्म भुनत्येकश्च तत्फलम् । जायत्येको मृयत्येको एको याति भवान्तरम् ॥ 1 ॥ 13 आहत हियज्झयणं ॥ 274 ॥ ॥ 274 // पत्तेयं जाति, पत्तेयं मरति ॥ 18 ॥ धर्मकथिकविशेषस्तु574. सयं समेच्चा अदुवा वि सोचा, भासेज धम्मं हितयं पयाणं । जे गरहिता सणिदाणप्पयोगा, णे ताणि सेवंति सुधीरधम्मा ॥ 19 ॥ 1 बटुंजणेवा अहवेग खं 1 ॥ 2 विताग खं 1 ॥ 3 हितदं पदाणं खं 1 ॥ 4 सणिताणप्पतोगा खं 1॥5nnetaanni pu 2 // Jain Education Page #550 -------------------------------------------------------------------------- ________________ - 574. सयं समेच्चा0 वृत्तम् । स्वयं समेत्येति स्वयं ज्ञाता (ज्ञात्वा) तीर्थकरः, तच्छिष्यास्तु श्रुत्वा भासेज धम्मं हितयं पयाणं, हितं इहलोक-परलोके य । किञ्च-जे गरहिता सणिदाणप्पयोगा, गर्हिता निन्दिता, "णिदाण बंधणे" सह णिदाणेणं सनिदानाः, प्रयुजंत इति प्रयोगाः त्रिविधाः । अधवा कम्मकधा अधिकृता, तेन ये वाक्यप्रयोगा । गर्हिताः, तद्यथा-सारम्भ-सपरिग्रहं कर्म प्रज्ञापयन्ति, कुतीर्थिनः प्रशंसन्ति-एतेऽपि हि कायक्लेशादीन कुर्वते, सावद्यदानं वा प्रशंसन्ति, न वा तथाप्रकारं कधं कहेजा जेण परो अक्कोसेज वा, त एवमादी वाग्दोषां धर्मजीवनोपरोधकत्वेन न सेवन्ते । सुधीरधर्माणः कथकाः ॥ 19 ॥ किञ्च 575. केसिंच तक्काए अबुज्झभावं, खुद पि गच्छेज अबुज्झमाणे । आउस्स कालातियारं वघातं, लद्धाणुमाणे तु परेसु अढे ॥ 20 ॥ 575. केसिंच तकाए अबुज्झभावं0 वृत्तम् । केषाश्चिदिति मिथ्यादृष्टीनां अबुद्धिभावं अबुज्झभावं, अबुध्यमान। भावमित्यर्थः, नैनमपरियच्छन्तं खर-फरुसाई भणेज्जा, मा भूत् क्षौद्रमपि गच्छन्ति, अबुध्यमानः क्षौद्रं च गतः आउस्स कालातियारं वघातं, यावद् येनाऽऽयुष्कालो निर्वर्तितः स तस्यायुःकालः, अतिचरणमतीचारः, आयुःकालस्य अतीचरणा वघातं देजा, पालक इव खन्दकस्य, येन चान्योपघातो भवति अथवा अक्कोसेज वा । लद्धाणुमाणे तु अणुमीयतेऽनेनेत्यनु 1 क्यशेषः प्र वा mo0॥ 2 केसिंचि खं 1 पु 1 पु 2 ॥ 3 खुटुं पि खं 1 खं 2 पु 1 पु 2 ॥ 4 असद्दहाणे खं 1 त 2 पु 132 vR0 दी*॥ 5आयुस्स खं 1 ॥ 6 वधाते खं 1 ख 2 पु 1 पु 2 ॥ 7'माणेण पखं 2 पु 1 / 'माणे खं पंख 1 / 'माणे य प पु 2 ॥ - Page #551 -------------------------------------------------------------------------- ________________ पढमो सुयखंधो सुत्तं 13 आइत्त हियज्मरणं णिज्जुत्ति- समानम् , लब्धं अनुमानं येन स भवति लब्धानुमानः । कथं लब्धम् ?, नेत्र-वक्रविकारेण हि अन्तर्गतं मनो गृह्यते । तं चुण्णिजुयं जधा-'केयि पुरिसे ? किं वा दरिसणं अभिप्पसण्णे ? किं चास्य प्रियमप्रियं वा यदिदं कथ्यते ?' इत्येवं लब्धानुमानः स्यगडंग- परेषु कथयेत् येनाऽऽत्महितं भवति परहितं च इह परत्र च ॥ 20 ॥ अथवाऽयमर्थः 576. कम्मं च छदं च विगिंच धीरे, विणएज तु सवतो आत्भाव्ण्। रूवेहिं लुप्पंति भयावहेहिं, विजं गहाया तस-थावरेहिं ॥ 21 ॥ ॥ 275 // 576. कम्मं च छंदं च विगिंच धीरे0 वृत्तम् । येन कर्मणा जीवति न तेनैनं परिभाषेत्, यथा हे कोलिक !, न चैवैनं तेन कर्मणा निन्दयेदिति, यथा-चर्मकारो भवान् कोलिको वा, मा सो उजुरुहो णं गेण्हेज । छन्दं चास्य जाणेज, तद्यथा-दारुणो मृदुर्वा । अथवा छन्द इति येनाऽऽक्षिप्यते वैराग्येन शृङ्गारेण इतरेण वा, तथा-के अयं पुरिसे ? कं वा दरिसणमभिप्पसण्णे । स एवं ज्ञात्वा विणएज तु सव्वतो आतभावं, आतभावो णाम मिथ्यात्वं अविरतिर्वा, ततो अप्रशस्तादात्मभावात् सर्वतो बिनयेत् , एवं कालण्णे मातण्णे जे व खेअण्णे । तं जधा रूवेहिं लुप्पंति, रूपं सर्वप्रधानं विषयाणाम्, तत्रापि स्त्रीरूपादि, तेष्वेव मुच्छमालुप्पते, इहापि तावत् जधा "सद्देसु u0" [ज्ञाता0 zru0 1 a0 17 sU0 135 gA0 16 पत्र 233] गाधा, किमु परलोए ? / एवमेतानिन्द्रियापायान दृष्ट्वा विवजंति त्ति विद्यां गृहीत्वा ज्ञात्वेत्यर्थः, गृहीतविद्यः सन् त्रस-स्थावररक्षणं धर्म कथयन्ति । / 21 ॥ 1 विविंच सं 1 खं 2 पु 1 पु 2 ॥ 2 तो खं 1 ॥ 3 सव्वहा vR0 dI0 / सुव्वते खं 2 पु 1 ॥ 4 पावभावं dR0 / आयभावं खं 1 खं 2 पु 1 पु 2 वृपा0 dii0॥ 5भयारएहिं पु 1 / भयावएहिं खं 2 पु 2 ॥ FoXXXXXXXXX XXX***** . Page #552 -------------------------------------------------------------------------- ________________ KOXOXOXOXOXOXOXOXOXXXX तं पुण कधेन्ता न पूजा-सत्कारादीन्यालम्बनानि आलम्ब्य कथयेदित्यतो निवार्यते577. ण पूयणं चेव सिलोगकामी, पियमप्पियं कस्सति णो क्रेजा। सचे अणढे परिवजयंते, अणाइले या अकसोइ भिक्खू ॥ 22 ॥ 577. ण पूयणं चेव0 वृत्तम् । ण पूया मे भविस्सती, सिलोगो णाम जसोकित्ती, यथा नानेन तुल्यः प्रज्ञप्तविस्तरो कथको मृष्टवाक्य इत्यादि । प्रियं च न कुर्यादसंयतानां अन्यतरेण सावद्योपकारेण वा अप्रियम् । अथवा ममायं प्रियः अयं चाप्रिय इति, अथवा यो यस्य प्रियः स न तस्य पिशुनवचन-विद्वेषणादिभिः कुर्यात् कर्मकथाम् । किश्च-सव्वे अणढे अशोभना अर्थाः अनर्थाः, संयमोपरोधकृद् अर्थोऽनर्थः, अनर्थदण्ड इत्यर्थः । अणाइलो णाम अनातुरः क्षुधादिभिः परीष हैः । अकषायशीलः अकषायी ॥ 22 ॥ 578. आहत्तधिज्जं समुपेधमाणे, सवेहिं पाणेहिं "णिखिप्प दंडं । णो जीवितं णो मरणाभिकखी, चरेज मेधावी व्ल्याविमुको॥23॥ त्तिबेमि॥ ॥ आहत्तहितं सम्मत्तं ॥ 13 ॥ 1'लोयगामी खं 2 पु 1 पु 2 ॥ 2 पितमप्पितं खं 2 पु 1 ॥ 3 कहेजा खं 2 पु 1 पु 2 0 dI0 ॥ 4 अणाउले खं 2 पु 1 पु 2 vR0 dI0 / अणादिले खं 1 ॥ 5 सादि भिखं 1 / साय भिखं 2 पु 1 पु 2 ॥ 6देग्त्तहीतं स खं 1 / "त्तहिजं खं 2 पु 1पु 2 ॥ 7णिहाय डंडं खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 8 कंखी, परिव्वदेजा चलखं 1 / कंखी, परिव्वपज्जा वल खं 2 pu 1 pu2॥ a-Ko-Ko-Kho-KOKOKAKOKOLKol-Ko-ko-ko . Page #553 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुणिजुयं सूयगडंग सुत्तं ॥ 276 ॥ 578. आधत्तधिजं समुपेधमाणे0 वृत्तम् । आधत्तधिजं धम्म मग्गं समाधि समोसरणाणि य यथावदुदितानि सम्यग् उदपेक्षमाणः । सव्वेहिं पाणेहिं णिखिप्प दंड, दंडो नाम घात्ः। णो जीवितं णो मरणाभिर्कखी असंजमजीवितं परीषहोदयाद्वा मरणं । चरेज मेधावी वलयाविमुक्को त्ति वलया माया, ताए विमुक्तः । एवं ब्रवीमि ॥ 23 ॥ ॥ यथातथीयं त्रयोदशमध्ययनम् ॥ 13 ॥ 13 आहत्तहियज्झयणं XXXXX XOXO KEKOKEKOX / / 276 // 1द्वा रमणं pu0 saM0 / द्वा रमणं vA0 mo0 ॥ 2 मया तए वमुक्तः cuuspr0॥ Jain Education international For Private Personal Use Only . Page #554 -------------------------------------------------------------------------- ________________ सूयगड 47 eXXX 14 चोहसमं गंथज्झयणं ] अज्झयणाभिसंबंधो-वलयाविमुको ति भावगंथविमुक्को त्ति अभिहितः, सो पुण ग्रन्थो इह वण्णिज्जति, एस संबंधो । तस्स चत्तारि अणुओगद्दाराणि । अत्थाहिगारो - गंथो जाणिऊण विप्पयहितब्बो, पसत्थभावगंथो य गच्छेतव्वो । णामणिप्फण्णे ग्रन्थे । तत्थ - इर् yogesh दुविधो सिस्सो य होति णायव्वो । पव्वावण सिक्खावण पगयं सिक्खावणाए उ । / 1 / / 120 / / गंथो पुट्ठो दुविधो0 गाधा । गंथो दुविधो--दब्वे भावे य, जधा खुड्डागणियंठिजे [ उत्तरा0 a0 6 ni0 gA0 240-42] / भावगंथो पुव्वुद्दिट्ठो । तं पुण गंथं जो सिक्खइ सो सिक्खौ त्ति वा सेहो त्ति वा सीसो त्ति वा वुञ्चति । सो पण दुविधो-सहत्थपव्वावित्ता सिक्खवित्ता । तत्थ सिक्खावणासिस्सेण अधियारो ॥ 1 ॥ 120 ॥ * सो सिक्खगो तु दुविधो गहणे आसेवणे य बोधव्वो । गहणम्मि होति तिविहो सुत्ते अत्थे तदुभये य ॥ 2 ॥ 121 ॥ 1 सीसो त खं 1 ॥ 2य खं 252 ॥ 3 सेवणाए नायव्वो खं 1 पु 2 vR0 / सेवणे य णायव्वो खं 2 ॥ *** XXX X X X X X X X X Page #555 -------------------------------------------------------------------------- ________________ णिज्जुत्तियं सूयगडंगसुतं ॥ 277 ॥ * आसेवणाए दुविधो मूलमुणे वेब उत्तरमुणे य । मूलगुणे पंचविधो उत्तरगुणे बारसविधो तु ॥ 3 ॥ 122 ॥ मूलगुणे पंचविधो पाणातिवायवेरमणादि । प्राणातिपातविरमणं ज्ञात्वा तमेव आसेवते, करोतीत्यर्थः । एवं उत्तरगुणेवि । ते यद्वादसविधमासेवते ॥ 2 ॥ 3 ॥ 121 // 122 // एष हि शिष्यः आचार्यं प्रति भवति तेनाऽऽचार्योऽपि द्विविधः---- आयरिओ पुण दुविधो पव्वावेंतो य सिक्खवेंतो य । सिक्खावेंतो दुविधो गहणे आसेवणे चैव ॥ 4 ॥ 123 ॥ आयरिओ पुण दुविधो0 गाधा । पव्वावेंतो य सिक्खवेंतो य । पकवावेंतो णाम जो दिक्खेति । सिक्खावेंतो दुविधो- गहणे आसेवणे [ चे ] व ॥ 4 ॥ 123 ॥ गावेंतो वि यतिबिधो सुन्ते अत्थे य तदुभये चैव । आसेवाए दुविधो मूलगुणे उत्तरगुणे य ॥ 5 ॥ 924 ॥ // ग्रंथो सम्मतो ॥ 14 ॥ 1 गुण खं 2 पु 2 ॥ 2 ओविय दुदेग् खं 1 ख 2 पु 20 ॥ उत्तरगुणे दुविहो आसेवणाए उ खं 1 खं 2 पु 2 bru0 ॥ 13 गाहावेंतो तिविहो खं 1 खं 2 vR0 ॥ 4 मूलगुण *********** @XOXOXOX पढमो सुखंधो 14 गंथज्झयणं ॥ 277 ॥ Page #556 -------------------------------------------------------------------------- ________________ गाधेतो वि यतिविधो0 माधा । गहणे तिविधो-सुत्तं गाहेति अत्थं गाहेति उभयं गाहेति । आसेवणाए दुविधो मूलगुणे उत्तरगुणे य, मूले पंच, तं जधा-पाणातिवायवेरमणं सेवावेति, कारयतीत्यर्थः । उत्तरगुणे तवं दुवालसविधं आसेवावेति ॥ 5 ॥ 124 ॥ णामणिप्फण्णो गतो । सुत्ताणुगमे सुत्तमुच्चारेतव्वं । स एवमाधत्तधिए धम्मे द्वितो 579. गंथं विधाय इह सिक्खमाणो, उत्थाय सुबंभचेरं व्सेज्जा। ओवातकारी विणयं सुसिक्खे, जे छेगे विप्पमादं ण कुजा ॥ 1 ॥ 579. गथं विधाय इह सिक्खमाणो0 वृत्तम् । सावधं द्रव्यग्रन्थः, प्राणातिपातादि मिथ्यात्वादि अप्पसत्थभावग्रन्थं च विसेसेणं हित्वा विधाय; पसत्थभावग्रन्थं तु णाण-दसण-चरिताई आदाय, खयोवसमियं णाणं कस्सइ पुव्वादत्तं भवति, किंचिदादाय पव्वयति आदानार्थम् ; खाइगस्स तु णियमादाय । दर्शनं त्रिविधम् , तस्यापि कस्यचिदादानाय, केनचित् पूर्वेनादत्तेन क्षायोपशमिकेन, पूर्वगृहीतस्य तु आदानार्थ बुद्ध्यपेक्षम् । चरित्रस्य तु विविधस्याप्यादानाय, prazastabhAvapa~nthenAye(? नोपेत इत्यर्थः तेनात्रात्मानं प्रथयति । इहेति इह प्रवचने । इति च पठ्यते उपप्रदर्शनार्थः । एवं दुविधाए सिक्खाए सिक्खमाणो उत्थायेति प्रव्रज्य सोभणं बंभचेरं वसेजा सुचारित्रमित्यर्थः, गुप्तिपरिसुद्धं वा मैथुनं बंभचेरं वुचति, गुरुपादमूले जावज्जीवाए जाव अब्भुजतविहारं ण पडिवज्जति ताव वसे । ओवातकारी णिद्देसकारी, जं जं वुञ्चति तं तं सिक्खति गहणसिक्खाए, सुहृ वि सिक्खितं च आसेवणसिक्खाए अपडिक्खलेंतो जे छैने विश्यमादंण कुजा, यश्छेका स विप्रमादं 1 इति चूपा0 ॥ 2 गंधं vA0 mo0 ॥ 3 पूर्वेन दत्तेन चूस्प्र्0॥ 4 ग्रन्थो आदानीयेत्यर्थः mu0॥ 5देग्डिकूलेत्ति जे चं. vA. mo0 ॥ Jain Educat i onal w.jainelibrary.org Page #557 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो 14 गंथज्झयणं ॥ 278 ॥ प्रमादो नाम अनुद्यमः, विप्रमादः] यथोक्तकरणम् , यथाऽऽतुरः सम्यग्वैद्योपपातकारी शान्तिं लभते एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थानीयेन प्रशस्तभावग्रन्थेन कर्मामयशान्तिं लभते ॥ 1 ॥ जो पुणं एगल्लविहारपडिमाए अप्पज्जत्तो, गच्छम्मि केयि पुरिसे अविदिणि(?ण्णे) णिगच्छंति अवितीर्णश्रुतमहोदधी, यद्वा नासौ तीर्थकरादिभिर्विधत्तः तस्स दुज्जादादी दोसा भवंति, इमे चान्ये । सूत्रम् 580. जधा दिया पोतमपत्तजातं, सवासगा पवितुं मण्णमाणं । तमचाईतं तरुणमक्खगं वा, ढंकादि अव्वत्तगम हरेजा ॥ 2 ॥ 580. जधा दिया. वृत्तम् । पोतमपत्तजातं सवासगा पवितुं मण्णमाणं, स्ववासगाद गर्भादण्डाच्च द्विर्वा जातो द्विज्ः। पततीति पोतः । पतन्तं त्रायन्तीति पतत्राणि पिञ्छानीत्यर्थः, नास्य पत्राणि जातानि अपत्रजातः । सवासगा XI पवितुं प्रलातुं तमचाइ[2] तरु[णम]पक्खगं वा सवासगातो उल्ली (?DDI)णं पुणो उड्डेतुमसक्केन्तं, ढङ्कः पंखी, ढङ्क आदिर्येषां ते भवन्ति ढंकादिणो अन्यतराः, अव्यक्तगम इति अपर्याप्तः, हरेज वा, पिवीलिकाओ व णं खाएज्ज, मारेज्ज वा गं चेडरूवाणि धाडेज वा, अपि काकेनापि ह्रियते ॥ 2 ॥ एष दृष्टान्तः । सूत्रेणैवोपसंहारः XXXXXXXXXXXX ॥ 278 // 1 स्थानीयन प्रशदेग् चूस्प्र्0॥ 2दिता पोखं 1 ॥ 3 सावासगा खं 1 ख 2 पु 1पु 2 30 दी ॥ 4 इउं त खं 2 ॥ 5 पत्तजातं, ढं खं 1 ख 2 पु 1 पु 2 vR0 dii0॥ . Page #558 -------------------------------------------------------------------------- ________________ XOXO 581. एवं तु सिक्खे वि अपुट्ठधम्मे, णिस्सारं वुसिमं मण्णमाणो । दियस्स छावं व अपत्तजातं हरिंसु णं पावधम्मा अणेगे ॥ 3 ॥ 581. एवं तु सिद्धे (सिक्खे) वि अपुट्टधम्मे0 वृत्तम् । न स्पृष्टो येन धर्मः स भवति अटुधम्मे, अगीतार्थ इत्यर्थः । णिस्सारमिति इहलोकसुद्द, णिस्सारं बुसिमं णाम चारित्रं णिस्सारं मण्णमाणो, परलोअसुहं चाणिरसारं मण्णमाणो, दियस्स छावं व स एव द्विजः - पक्षी चटिकादीनामन्यतमः, छावगं नाम पिल्लगं, अपत्रजातं अपक्षजातं हरिंसु हरिंति हरिस्सति वा, त्रैकाल्यदर्शनार्थं तीतकालग्रहणम् । पापो येषां धर्मः - मिथ्यादर्शनं अविरतिश्च ते पापधर्माः भिक्षुकादीनि तिणि तिसहाणि पावादियसताणि विपरिणामेऊण हरंति । तद्यथा - जीवाकुलत्वाद् दुःसाध्या अहिंसा, दुःखेन च वो धर्म:, इह तु सुखेन, शुचिवादिनोऽपि द्विषन्ति आमघटवदित्येवं कुप्रवचनजलेन विनश्यन्ति । रायादिणो यिल्लगा वा णं विसएहिं णिमंतेन्ति, इत्थी वा इत्यादि । अनेक इति बहवः पाषण्डिनो गृहिणञ्च ॥ 3 ॥ यतश्चैते दोषाः अगृहीतग्रन्थस्य तेन तग्रहणार्थं गुरुपादमूले 582. ओसाणमिच्छे मणुए समाधिं, अणोसिते तकरे त्तिं णच्चा । ओभासमाणे दवियस्स वित्तं, ण णिक्कसे बहिता आसुपण्णे ॥ 4 ॥ 1 तु सेहं पि अधम्मं, णिस्सारियं बुसिमं मण्णमाणा खं 1 खं 2 पु 1 पु 2 vR0 bI0 ॥ 2i खं 2 पु 12 ति खं 1 ॥ XCXCXBBY BY BOX Page #559 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं 14 गंथज्झयणं ॥ 279 ॥ 582. ओसाणमिच्छे0 वृत्तम् । ओसाणमित्यवसानं जीवितावसानमित्यर्थः, अथवा ओसाणमिति स्थानमेव गुरु*पादमूले । उक्तं हि-"आसवपदमोसाणं मल्लिस्स मणोरमे चेव । " [ ] मनुष्य इति यावन्मनुष्यत्वमस्य । तावदिच्छति वसितुं अगिलाए समाधि मण्णमाणोऽनवबुद्धोऽवग्रहवत्, समाधिरुक्ता, तमाचार्यसकाशादिच्छति । अन्यत्रापि । हि वसन् जो गुरुणिद्देशं वहति स गुरुकुलवासमेव वसति, अनिर्देशवर्ती तु सनिकृष्टोऽपि दूरस्थ एव, लोकेऽपि सिद्धा प्रत्यक्ष-परोक्षासेवा । आह च- "काम-क्रोधावनिर्जित्य, किमारण्यं करिष्यसि ?"[ ] कालगतेऽपि गुरौ असहायेन गीतार्थेन चान्यत्र गन्तव्यम् । स्यात्-को दोषोऽनधिकरणायितस्य ? अणोसिते णंतकरे त्ति णच्चा, ण उषितः गुरुकुलेहिं अनुषितः न भवस्यान्तकरो भवति, वालुङ्कवैद्यदृष्टान्तः [बृहत्क0 भाष्य gA0 376 पत्र 11], गुरुसमीपे तु स्खलितोऽपि पुनर्विशोध्यते । कया मेरयाऽऽवासे ? ओभासमाणे दवियस्स वित्तं, ओभासितं णाम राग-द्वेषरहितत्वात् तीर्थकर एव भगवान्, 'ज्ञानधना हि साधवः' इति कृत्वा वित्तं ज्ञानमेव, ज्ञान-दर्शन-चारित्राणि वा । अथवा तं दविगवित्वं प्रकाशयति-बादी वा धम्मकथी वा विसुद्धचरित्रो वा तपस्वी वा । तद् यावदाचार्यसमीपे विद्यते ताण ण णिकसे बहिता, असावपि तावद् वशको गुरुमुपजीवति, आचार्यवज्रवद् गुर्वनुज्ञातो णिकसे, मज्जातातो वा बहिता ण णिकसे, विषयकषायाभ्यां वा हीरमाणमात्मानं अवभासते अनुशासतीत्यर्थः, मा एवं कुरु यावदित्यर्थः । निवार्यमाणं चात्मानमिच्छति गुर्वादिभिः, आशुप्रज्ञ इति क्षिप्रप्रज्ञः क्षण-लव-मुहूर्तप्रतिबुद्ध्यमानता ॥ 4 ॥ तथा "किं मे कडं किं व मे किच सेसं0" ] प्रमादं च गत्वा आशु प्रतिनिवर्तते किल, सप्रमादं वा तत्र विषय-प्रमादनिवृत्तये ityapadizyate 279 // * Jain Educati o nal Page #560 -------------------------------------------------------------------------- ________________ XOXOXOXOXOXOXOXXX 583. सहाइ सोचा अदु भेस्वाइ, अणासए तेसु प्रिवेज्जा। __Ni च भिक्खू ण पमादएज्जा, कहं कहं वा वितिगिच्छतिण्णे ॥ 5 ॥ 583. सद्दाइ सोच्चा अदु मेरवाइ0 वृत्तम् । तद्यथा-वन्दन-स्तुत्याशीर्वाद-निमन्त्रणादीन तथोपसेवनादीनि, येन आदिग्रहणं करोति तेन ज्ञायते यथैतानि स्तुत्यादीनि शब्दजातानीह सन्तीति । भयं कुर्वन्तीति भैरवाणि, तद्यथा-खर-फरुसणिडुर-भैरवादीनि सदाणि सोचा, वाक्यशेषादभैरवाणि, वाक्यशेषादिति न ज्ञाप्यते, वाशब्दादभैरवान्, अथवा अभैरवाणि । अनाश्रयो नाम अनाश्रवः तेषु भवेत् , अथवा आश्रय इति स्थानम् , न राग-द्वेषाश्रय इत्यर्थः । अनुभूतेषु वा । एवं जाव फरुसाणि फुसित्ता अदु मेरवाणि, अपि चोलपट्टए कप्पेसु वा सण्हेसु रागो ण कायब्वो, खर-फरुस-मैलेसु दोसो, जै पंचहिं हता सद्द-फरिस-रस-रूव-गंधेहिं एते इन्द्रियप्रमाददोषा इहैत्र । निद्राप्रमादनिवृत्तये तु णिदं च भिक्खू ण पमादएजा, दिवसतो ण णिहायति, रत्ति पि दोहि जामे जिणकप्पी, एकान्तं पि तणुणिद्दो सरीरधारणार्थ स्वपिति, निद्रा हि परमं विश्रामणम् । चशब्दात् कषाय-[वि] कथा-मद्यप्रमादा अपि गृह्यन्ते । कथं कथमिति, किमहं पव्वजं ण णित्थरेज ? समाधिमरणं ण लभेज ?, अधवा कथं कथमिति सम्यगनुचीर्णस्यास्य किं फलमस्ति नास्ति ? इत्यवं वितिगिच्छां तरेज, न कुर्या 1 पञ्चम-षष्ठसूत्रवृत्ते मूलसूत्रादर्शेषु वृत्ति-दीपिकयोश्च व्यत्यासेन वत्तेते ॥ 2 सद्दाणि सोच्चा अदु मेरवाणि, अणासवे खं 1 सं 2 पु 1 पु 2 0 dii0॥ 3da कुज्जा खं 2 पु 1 पु vR0 दी.॥ 4 कहंची विपु pu2॥ 5फी वीन्छितिण्णे खं 1 | खं 2 यू.pii0॥ 6 तानिह cuuspr0॥ Jain Educati o nal waiid.jainelibrary.org. Page #561 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं XX 14 गंथ 4 ॥ 28 ॥ ज्ञयणं Co-OXXXXX दित्यर्थः, धर्मकथां वा कथयन् वितिगिंछामप्पणा तरेज, "तमेव सच्चं निस्संकं जं जिणेहिं पवेदितं । " [माया0 zru0 105 u05 sU0 3] अण्णेसिं च तधा कहेज जधा वितिगिंछा ण भवति ॥ 5 ॥ उत्तरशिक्षाधिकारेऽनुवर्तमानो 584. जे ठाणए या सयणा-'ऽसणे या, परक्कमे यावि सुसाहुजुत्ते। समितीसु गुत्तीमु अ आयपण्णे, वियागरेति य पुढो वदेजा ॥ 6 ॥ 584. जे ठाणए या सयणा-'ऽसणे yA0 वृत्तम् । स्थानेन साधुर्भवति पडिलेहित्ता पमज्जित्ता, जधा ठाणसत्तिकए [AcA0 zru0 2 cU02-1] / सयणे सुबंतो साधू साधुरेव भवति, सजग्गरो सुवति जधा ओहणिजुत्तीए । आसणे निसीयंतो पडिलेहणादि करेति पीढगादि च, जहिं काले आसणं गेण्हितव्वं जधा परिभुजितव्वं, पलियंकादीओ य पंच णिसिज्जाओ आचरंतो साधुरेव भवति, परकमे रियासमितत्वात् साधुरेव भवति । समितीसु गुत्तीसु अ समितीओ रियासमितीमुक्का सेसाओ, गुत्तीओ वि कायगुत्तिं मोत्तुं, ठाण-सयणा-'ऽसणग्गहणेणं कायगुत्तिरुक्ता । आगता प्रज्ञा यस्य स भवति आगतप्रज्ञः, समिति-गुप्तीश्च आसेवते । वियागरेति ति स एवं समितात्मा गुप्तश्च यदा तान् व्याकरोति धर्म तदा । सुखं प्रज्ञापयति, पुढो विस्तरशः कथयति, तस्य हि उद्यमानस्य ग्राह्यं वचो भवति विसुद्धं च वदति । स्थानादिषु वा योऽपि चिरं स्खलतीत्यर्थः, तं पुढो वदेज पतिचोदिज स्वयम् , यथा ते हि सुखं परान् वारयन्ति । अथवा पुढो त्ति परस्परं चोदयन्ति, न गारवेन ममैते वश्या अभियोज्या वा ॥ 6 ॥ 1णओ या सं 1 ख 2 पु 1 पु 2 वृ* दी* ॥ 2 आसुपण्णे खं 2 पु 1 पु 2॥3ग्रेण्ते ya kha 1 kha 2 pu 1 pu 2 vR0 dii0|| // 28 // Jain Educati o na For Private Personal Use Only nelibrary.org Page #562 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXX so पुण चोदतो दुविधो- समानवयोऽसमानवयो वा, सर्वस्यापि सोढव्यमिति, तद्यथा 585. डहरेण vuDeNa'NusAsite तु, रातिणिएणावि समएणं । सम्मं तगं थिरतो णाभिगच्छे, णिज्जंतए वा वि अपारए से ॥ 7 ॥ 585. डहरेण0 वृत्तम् । डहरो जन्म-पर्यायाभ्याम्, बुड्डो वयसा, अनुशासितः कचित् चुक्क स्खलिते पढिचोदितः, रायणिओ आयरिओ परियाएण वा पवत्तगाईण वा पञ्चानामन्यतमेन समवयो- परियाएण वयसा वा, एवमादीनां वचनं सम्मं तगं थिरतो तदिति चोदनावचनम् थिरं नाम जं अपुणक्कारयाए अब्भुट्ठेति, नाभिगच्छति गृह्णामि, न मिच्छादुक्कडं करेति, कुंभारमिच्छादुक्कडं वा करेति, चोदितो वा पडिचोदति । णिज्जंतए वा वि अपारए से, यथा नदीपूरेण ह्रियमाणः केनचिदुक्तः - इदं तुरकाष्ठं अवलम्बस्व शरस्तम्बं वृक्षशाखां वा मुहूर्तमात्रं चाऽऽत्मानं धारय इत्युक्तो रुष्यति न वा करोति, यदुच्यते स हि अपारगे भवति, पारं गच्छतीति पारगः, एवं समिओ वि । अथवा निर्यन्त्रणामिवाऽऽतुरः न रागपारं गच्छति । अथवा णिअंतग इति णिज्जंततो, स हि आचार्यैर्मोक्षं प्रति नीयमानोऽपि सम्यगुपदेशैः पडिचोअणाहि य ण पारं गच्छति संसारस्य कषायवशात्, अहं पि चोइज्जामि डहरेहिं अप्पसुतेहि य ॥ 7 ॥ 1 ऊ खं 1 ख 2 पु 1 पु 2 ॥ 29व्वदेणं खं 1 ॥ XXXX******* Page #563 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजुयं स्यगडंग पढमो सुयक्खंधो 14 गंथज्झयणं ॥ 281 ॥ यस ताव सपक्खचोदणा । इदाणिं सपनवे परपक्खे a586. वियुट्टितेणं समयाणुसढे, डहरेण बुड्ढेणेऽणुसासिते तु। अएण्न्भुट्टिताए घडदासिए वा, अगारिणं वा स्म्यान्नुसिद्धे॥8॥ 586. वियुट्टितेणं समयाणुसढ0 वृत्तम् । विउद्वितो णाम विगुतो, यथा व्युत्थितपर:-ठयुत्थितोऽस्य विभवः सम्पत्, व्युत्थिताः संयमविप्रतिपन्ना इत्यर्थः । पार्श्वस्थादीनामन्यतमेन का कचित् प्रमादाचातुर्येण का त्वरितत्वरितं गच्छन् जधा तुभं ण बट्टति तुरितं गंतुं, कहं कीडगादीनि न हिंसध ? रुस्सिहित्तु वा । एवं मूलगुणेसु वा उत्तरगुणेसु वा, विराधणाए अण्णतरेण वा समयेनाऽनुशास्त:-ण तुब्भं बट्टति एवं काउं, जुअंतरपलोअणेण होतब्बं । तं तु बहरेप का महंतेण वाऽनुशास्तः । अब्भुद्विताए घडदासीए वा, अतीव उत्थिता अब्भुहिता, कुनोत्थिता ? दौःशील्ये, घटदासीग्रहणं तीसे वि ताव णोदिज्जते ण रुस्सितव्वं, किं पुण जो तणुआणि वि सीलाणि धरेति ? / अथवा अब्भुद्विता सा दंडघट्टिता भुयंगीव धमधमेंती रुहा गं भणेती-तुब्भं वट्टति एवं कातुं ? / अधवा अभुद्विते त्ति पडिपक्खवयणेण गतं, चन्द्रगुप्तस्त्रीवत् पुरुषः, तद्यथा-दासदासी पतितेभ्योऽपि पतिता सा वि चोदंती ण वक्तव्या-सच्चा वि ताव तुमं का होसि ममं चोदेतुं ? / अगारिणं ति स्त्री-पुं-नपुंसकं वा । श्रावकेण अन्यतरेण वा एवं चोदितो ण कुप्पेज्जा ॥ 8 ॥ ॥ 281 // 1 सिट्टे खं 2 पु 1 पु 2 ॥ 2देग्ण व चोतिते तु सं 2 पु 20 दी|न्न् व चोइतेसुखै 2 pu1॥ 3 अञ्चुट्टि पु 2 vR0 दी। प्न्य्चात्त्त्तिपु1॥ Page #564 -------------------------------------------------------------------------- ________________ 587. ण तेसु कुप्पे ण त पबहेजा, ण यावि किंची फरुसं व्देजा। तधा करिस्सं ति पडिस्सुणेत्ता, सेयं खु मेवं ण पमाद कुज्जा॥1॥ 587. [ण तेसु कुप्पे ण.] वृत्तम् । कोपो नाम मनःप्रद्वेषं पडुच्च । ण त पबहेजा कुट्ठ-लो?-इट्ठादीहिं । ण वा फरुसं वदेज, जधा स मरु[o, रत्तपडगो नाम खोमडक्खाओ मुंडकुडुंबी, सो वि ताव छिण्णणासिगो ण किरि जागति जेण तुब्भोवदिटुं, किमंग पुण तुर्म ? / सपक्खेण वा ओसण्णेण चोदितो भणति-को तुम ममढे वा चोदेतुं भवति ? / तधा करिस्सं ति सपक्खे मिच्छामि दुकडं, परपक्खे ऽममैवैतच्छ्यः ' एवं पडिसुणेता न च प्रमादं कुर्यात ॥ 9 ॥ येन पुनश्चोद्यते यत्तुल्यगं तस्स पूया कातव्या । तत्र दृष्टान्तः588. वणंसि मूढस्स जहा अमूढे, मग्माणुसासंति हितं पयाणं । तेणेव मे इणमेव सेयं, जं मे बुधा saMsma'NusAsayaMti // 10 // 588. वणंसि मूढस्स0 वृत्तम् । वनं अरण्यं तत्र दिग्मूढस्य उत्पथप्रतिपन्नस्य वा अमूढः कश्चित् पुमान अन्यो ग्रामो वा अदिसं गच्छतो मार्ग कथयति-यथा कथयामि तथा तथाऽयं मार्ग ईप्सितां भुवं गच्छति; अनुशासन्तो यदि 1 कुज्झे खं 1 ख 2 पु 2 वृ* दी । कुप्पे वृपा0 / कुट्टे पु 1 ॥ 2'स्सुणेजा खं 1 खं 2 पु 1 पु 2 pR0 dI0 ॥ 3 एयं खं 1 ॥ 4 -हवादीहिं चूसप्र0 |-ह्त्थादीहिण् mu0॥ 5अमूढा खं 1 खं 2 pu1 पु 2 vR0 dii0॥ 6 पदाणं खं 1 / पताणं saM2 pu1॥ 7 तेणावि मज्झं इण खं 1 vR0 दी। तेणेव मज्झं इण खं 2 षु 1 pu2॥ 8समगुसाख 1 kha 2 pu 1 pu2|| Jain Educat For Private Personal Use Only Gainelibrary.org. Page #565 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयखंधो सुत् 14 गंथज्झयणं ॥ 282 ॥ उन्मार्गापायान् दर्शयित्वा ब्रवीति-अयं ते मग्गो हितःक्षेमः, अकुटिलत्वादितः फलोवगादिवृक्ष-जलोपेतत्वाच्च । प्रजायन्ते इति प्रजाः मनुष्याः , प्रयान्ति वा येन तत् प्रयातं भवति मार्ग एव । तेणेव मे इणमेव 'सेयं, तेण हि मूढेण मज्झं चेव एतं सेयं । जं [मे] बुधा samma'NusAsayaMti, जं मे एते बुधा मग्गविदू सम्म उज्जुगं, न वा द्वेषेण, अनुशासना नाम मार्गोपदेशनैव । अथवा तेनैतत् तुल्यं तेनैव हि दिग्मूढेन ममैवैतच्छेयो मार्गोपदेशनमजानतः, तस्य वचो गृह्येत । तथा शिष्येणापि ममैवैतच्छ्रेयः, किमिति ? उच्यते-जं मे बुधा samma'NusAsayaMti, बुधाः आचार्याः पुत्रस्येवोपदिशन्ति, न द्वेषेणापक्षरागेण वा । क ? स्खलितेषु अणुशासति ॥ 10 ॥ एष दृष्टान्तः । उपसंहारः 589. तेणावि मूढेण अमूढयस्स, कायब पूया स्विसेस्जुत्ता। एतोवमं तत्थ उदाहु धीरे, अणुगम्म अटुं उवणेति सम्मं ॥ 11 ॥ 589. [ तेणावि मूढेण अमूढयस्स0 वृत्तम् । ] ततः तेन मूढेनेश्वरेण वा अमृढस्येति देशिकस्य, यद्यपि चण्डालपुलिन्द-गन्द-गोपालादि च तस्यापि तेन निस्तीर्णकान्तारेण सता शक्त्यनुरूपा कायवा पूया सविसेसजुत्ता, अहमनेन दुर्गात् श्वापदभयादिदोषेभ्यो मोक्षित इत्यतोऽस्य कृतज्ञत्वात् प्रतिपूजां करोमि । विशेषयुक्ता नाम यावती मे तेन पूजा कृता अतो KOKe-KeXOXOXOXOXOXOKX // 282 // 1सेयं तेण विमूढेण अमूढयस्स तेण हि चूसप्र0 / अग्रेतनसूत्रवृत्तप्रतीकरूपोऽयं पाठोऽत्र लेखकप्रमादेन प्रविष्टोऽस्ति ॥ 2 अह तेण मूखं 1 खं 2 पु 1 पु 2 0 दी। 3 पूता सं 1 ॥ 4 एवोवमं खं 2 pu1pu2॥ 5वीरे खं 1 खं 2 पु 1 पु 2 30 दी.॥ 6 अत्थं उवणेति खं 1 खं 2 pu 1 pu 2 vR0 dii0|| Jain Educati o nal mimjainelibrary.org Page #566 -------------------------------------------------------------------------- ________________ | अस्याधिकं करोमि, तद्यथा-बना-'न्न-पान-भोगप्रदानं च राजा दद्यात् । उक्तो दृष्टान्तः । एतोवमं तत्थ उदाहु धीरे, तस्मिन्निति तस्मिन् मार्गोपदेशके । उदाहरंति स्म उदाहु धीराः । अणुगम्म अटुं ति अणुगमेतूण अनुगम्य उपनयन्ति, | तेनापि मिथ्यात्ववनाद् उत्तरन्तेन अभ्युत्थानादि सविशेषा पूजा कर्तव्या, यद्यप्यसौ चक्रवर्ती निष्क्रान्तः आचार्यश्चन्द्रम:कुलादिजातः । द्रव्यपूजा आहारादि, भावे भक्तिः वर्णवादश्च । वार्तास्वन्येऽपि दृष्टान्ताः । तद्यथा गेहे वि अग्गिजालाउलम्मि लमाण-डज्झमाणम्मि । जो बोधेति सुबंधुं सो तस्स जणो परमबंधू ॥ 1 ॥ जध वा विससंजुत्तं भत्तं मिट्टैमिह भोत्तुकामस्स । जो विसदोसं साहति सो तस्स जणो परमबंधू ॥ 2 ॥ ॥ 11 ॥ अयमन्यः सौत्रः590.णेता जधा अंधकारंसि रातो, मग्गं ण जाणाति अपास्मान्ने। सो सूरियस्स अन्भुग्गमेणं, मग्गं वियाणाति पगासितम्मि ॥ 12 ॥ 590.णेता जधा अंधकारंसि रातो0 वृत्तम् । नयतीति नीयते वा नेता । अन्धं करोतीति अन्धकारः मेघान्धकारं अचन्द्रा वा रात्रिः, अडवी या गर्ता-पाषाण-दरी-वृक्षदुर्गमा, से तस्यां पूर्वदृष्टमपि दण्डकपथं न पश्यति, कुतो' भावभक्तिवर्णवादश्च । धार्तास्त्वन्ये चूसप्र. ॥ 2जह णाम डम वृत्तौ ॥ 3 सुयंतं सो वृत्तौ ॥ 4 निद्धमिह वृत्तौ ॥ 5अपस्समाणे ख 1 खं 2 पु 1 pu2॥ 6सूरितस्सा खं 2 pu2| सूरितस्स खं 1pu1॥7'सिय्सि खं 1 खं 2 pu2॥ सूयगडं 48 For Private Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ XT णिज्जुत्तिबुष्मिजयं सूयगडंग पढमो सुयखंधो 14 गंथज्झयणं ॥ 283 ॥ सौरमार्गम् ? / सो परियस्स अभुग्गमेणं स एव सूर्यप्रकाशा भिव्यक्तचक्षुर्जानक: मग्गं वियाणाति पगासितम्मि, प्रकाशितमिति जगति चक्षुपि वा ॥ 12 ॥ 591. एवं तु सेहे वि अपुढधम्मे, धम्म ण जाणाति अबुज्झमाणे । से कोवितो जिणवयणेण पच्छा, सूरोदये पासति चक्खुणा वा ॥ 13 ॥ 591. एवं तु सेहे. वृत्तम् । सेहो पुव्वुत्तो दुविधो-हणे आसेवणे य । अपुढधम्मो णाम अदृष्टधर्मा, धम्म ण जाणाति प्रवृत्ति-निवृत्तिलक्षणं धर्म ज्ञानादि-प्राणातिपातादिषु यथासंख्यं, अथवा चारित्रधर्म अप्रमादधर्म वा । से कोवितो जिणवयणेण पच्छा, कोवितो णाम विपश्चित्कृतः गहणसिक्खाए कोवितो, आसेवितव्यं च ग्रहणशिक्षया ज्ञायते । सूरोदये पासति चक्खुणा वा देशिकोऽपि च पधं । अकृत्यान्निवर्त्य कृत्ये प्रवर्तते ॥ 13 ॥ गुरुकुलवासगुणात् प्रमादा-'प्रमादौ मूलोत्तरगुणौ च पश्यति । मूलगुणेसु तावदहिंसापथमपदिश्यते 592. ठहूं अधेयं तिरिया दिसासु,जे थावरा जे य तसा य पान्ना। - सदा जतो तंसि परकमंतो, मणप्पयोसं अधिकंपमाणो ॥ 14 ॥ 592. उड्डे अधेयं तिरिया दिसामु. वृत्तम् । u8 अधेयं ति खेत्तपाणासिवातो । जे थावरा जे य तसा द्व्य्पान्नाविवादो। सदा जतो त्ति काल्प्रान्नातिपात्ः। संसि परकमंतो मणप्पयोसं अविकंपमाणो ति भाव्पान्नातिवातो। 1'यणे विप ख 1 ॥ 2 चक्खुणेव खं 2 पु 1 पु 2 30 dii0॥ 3 तिरियं दिसासु, तसा य जे थावर जे य पाणा । सं 1 ख 3 pu1pu2 वृदी.॥ 4 जते तेसु परिव्यएज्जा, मणदेग् खइ 1 ख 3 pu1pu33.dI0 ॥ X // 283 // . Page #568 -------------------------------------------------------------------------- ________________ योगत्रय-करणत्रयेण एवं सीतालं भंगसतं पंचसु महब्धतेसु दव्वादिचतुष्कं च सामान्येन सव्वासु जोएतव्वा । मणप्पदोसं पदोसेण वा विविधं कप्पयति विकप्पमाणो । एवं उत्तरगुणेसु वि दुविधा सिक्खा जोएतव्या ॥ 14 ॥ यस्याचैते गुरुकुलवासगुणाः-तत्राऽऽवसन् ज्ञानमधीत्य करतलामलकवद् लोकं पश्यति, व्रतेषु च स्थिरो भवति, ज्ञानगुणात् , तेन तज्जातम् 593. कालेण पुच्छे समियं पयासु, आइक्खमाणो दिवियस्स वित्तं । तं सोयकारी य पुढो पवेसे, संखाणिमं केवलियं समाहिं ॥ 15 ॥ 593. कालेण पुच्छे समियं पयासु0 वृत्तम् । कालेनेति "काले विणए बहुमाणे0" [दशवै0 ni0 gA0 186] णाणायारो सूयितो ति । सम्यगिति तिविधाए पजवासणताए । प्रजायन्त इति प्रजाः, सम्यग्प्रजाभ्यः आइक्खमाणं (णो) | "जधा पुण्णस्स कच्छइ तधा तुच्छस्स कच्छई" [AcA0 zru0 102 u06 sU05] यथा ईश्वरनिष्क्रान्तस्य तथा । पेलबनिष्कान्तस्यापि कथ्यते । दिविओ णाम दोहि वि राग-दोसेहिं रहितो, भवान्तस्य तज्ज्ञानम् , ज्ञानधनानां हि साधूनां किमन्यद् वित्तं स्यात् ? / स तु गीतत्थो पुच्छितठयो, इतरो उप्पधं पि देसेज्ज । तं सोयकारी य, समिति यत् कथ्यते, श्रोतसि करोतीति श्रोतःकारी ग्रहीतेत्यर्थः, गृहाति । अथवा श्रोत्रेण गृहीत्वा हृदि करोतीति श्रोतःकारी, श्रुत्वा वा करोतीति श्रोतःकारी । पुढो पवेसे त्ति पृथक् पृथक् पुणो पुणो वा पवेसे हृदयं पुढो पवेसे, "सहस्रगुणिता विद्याः शतशः प्रिव्र्तिताः|" [ ] पत्तेयं वा पत्तेयं पवेसे पुढो पवेसे, तं जधा-उस्सग्गे उस्सग्गं अबवाते अववातं, 1 समतं खं 2 ॥ 2 पदासु खं 1 / पतासु खं 2 pu1॥ 3 दवियस्स खं 1 खं 2 पु 1 2 vR0 dii0॥ 4 संखाइम खं 1 ख 2 pu1पु 2 bR0 दी. IXOXOKOKOLKOKOKOKAKof For Private Personal Use Only . Page #569 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत् 14 गंथज्झयणं ॥ 284 ॥ एवं ससमये ससमयं परसमये परसमयं वा, अतिक्रान्ते अतिक्रान्तकालम् । सङ्ख्यायते येन तत् सङ्ख्यानम् । केवलिन इदं कैवलिकम् । स्माधिरुक्त्ः॥ 15 ॥ 594. अस्सि सुठिच्चा तिविधेण तायी, एतेसु या स्ण्ति-निरोध्माहु। ते एवमक्खंति तिलोगदंसी, ण भूय एतं ति पमादसंगं ॥ 16 ॥ 594. अस्सि सुठिच्चा0 वृत्तम् । अस्मिन्निति यद् गुरुकुलवासे वसता श्रुतं गुणितं च, सुङ स्थित्वा सुठिच्चा, दुविधाए सिक्खाए अप्पमादे समिति-गुत्तीसु अ एसकालं यथा साम्प्रतं तथैष्यकालमपि यावदायुः एतेसु त्ति एतेष्वेव समिति-गुण्यप्रमादेषु धर्म-समाधि-मार्गेषु च वर्तमानस्य शान्तिर्भवति, इहान्यत्र च सौख्यमित्यर्थः, सर्वकर्मशान्तिर्वा, शान्तस्य च सतः सर्वकर्मनिरोधो भवति, अनाश्रव इत्यर्थः । अथवा समित्यादिषु अप्रमादस्थानेषु यान-चिट्ठोक्तानि तेसु वर्तमानस्य कमौंघनिरोधो भवति । क एवमाख्याति ?, उच्यते, ते एवमक्खंति, ते इति ते तीर्थकराः, ज्ञान-दर्शन-चारित्राख्यांखीन् लोकान् पश्यन्तीति त्रिलोकदर्शिनः, ऊर्ध्वादि वा त्रिलोकं पश्यति । तस्माद् गुरुकुलवासे वसतः समित-गुप्तस्य प्रमादरहितस्य शान्तिर्भवति कर्मनिरोधश्च । तेन ण भूय एतं ति पमादसंगं, एतदिति यदुक्तं असमितित्वमगुप्तत्वं च । प्रमाद एव सङ्गः, संगो वा रथावक्खोरो मोक्खमग्गस्स । एवं गुरुकुलवासी दवियस्स वित्तं [सूत्रं 593] ॥ 16 ॥ ॥ 284 // 1 ताती खं 1 ख 2 पु 1 / ताई पु 2 ॥ 2 भुजमेतं खं 1 खं 2 पु 1 पु 2 ॥ Page #570 -------------------------------------------------------------------------- ________________ 595. णिसम्म से भिक्खु समीहमहूं, पडिभाणवं होति विसारंदे य । आदाणमट्ठी वोदाण मोणं, उवेच्च सुद्धे ण उवेति मारं ॥ 17 ॥ 595. णिसम्म से भिक्खु समीहमहू~. वृत्तम् । निशम्येति गृहीत्वा गुणयित्वा, निशम्य वा सम्यक् पौर्वापर्येण समीक्ष्य, अर्थमिति श्रुतार्थ बन्ध-मोक्षार्थ वा । तांस्तान् प्रति अर्थान् भातीति प्रतिभा, पभणति वा पतिभा श्रोतृणां संशयोच्छेत्ता । विशारदः स्वसिद्धान्तजानकः । आदाणमट्ठी आदीयत इत्यादानम् , ज्ञानादीनि आदानानि, आदानेन यस्यार्थः स आदानार्थी । बोदानं विदारणं तपः । मौनं संयमः । आदानार्थी वोदानं मौनं च उपेत्येति प्राप्य दुविधाए सिक्खाए गुरुकुलवासी प्रमादरहितः सुद्धे त्ति निरुपधेन सम्यग्दर्शनाधिष्ठितेन वोदानेन मौनेन उपेत्य शुद्धेन, न प्रतिषेधे, न उवेति त्ति, मारं मरंत्यस्मिन्निति मारः-संसारः, उक्कोसेणं वा satta'TTha भवग्गहणाई मरेज ॥ 17 ॥ एवं सो बहुस्सुतो जातो जो वुत्तो "अस्सि सुविच्चा" [ सूत्र 594 ] यच्च पढितं-"णिसम्म से भिक्खु समीहमहू~" [सूत्र 595] देशदर्शनं कुर्वन्नभ्युद्यतमेगतरं प्रतिपत्तुकामेण वा गुरुणा आचार्यत्वे स्थापितः समीक्षितो वा, एके अनेकादेशात् अभिधीयते 596. 'संखाय धम्मं च वियागरेंति, बुद्धा हु ते अंतकरा भवंति । ते पारगा दोण्ह विमोयणाए, संसोधिगा पण्हमुदाहरंति ॥ 18 ॥ 1 समीहियद्रं vR0 दी। समीहमढें खं 1 ख 2 पु 1 pu2॥ 2रते या खं 1 / 'रए या पु 2 / रते ता खं 2 pu1॥ 3 सुद्धे ण उवेति मोक्खं खं 1 खं 2 पु 1 पु 20 दी। सुद्धे ण उवेति मारं वृपा0 दीपा0 ॥ 4 संखाए खं 1 ॥ 5 धियं पखं 1खं 2 pu 1 pu 2 vR0 dii.|| For Private Personal Use Only . Page #571 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्तं 14 गंथज्झयणं ॥ 285 ॥ 596. संखाय धम्मं च वियागरेंतिक वृत्तम् । संखाए त्ति धर्म ज्ञात्वा श्रुतं धर्म वा कथयति, सिस्स-पडिच्छगाणं । धर्मकथां च कथयति । अथवा संख्यायेति खेत्तं कालं परिसं सामत्थं ca'ppaNo वियाणित्ता परिकथयति । अथवा "के अयं पुरिसे ? कं च णये ?" [भाचा0 zru0 1 a0 2 u0 6 sU0 5], अथवा संख्यायेति एतन्मात्रस्यायं श्रुतस्य योग्यः, अतः परं शक्तिर्नास्ति, सत्यां वा शक्तौ जत्तियं प्रचरति तत्तियं गहियं एवं संख्याय । अब्बोच्छित्तिकरे ति एवमादिभिः प्रकारैः संख्याय धम्मं वागरयंता [बुद्धा] बुद्धबोधितास्ते आचार्याः कम्माणं अंतं करेंतीति अंतकराः, अन्यांश्च कारयन्ति, यतः पारगाः । ते पारगा दोण्ह विमोयणाए, ते इति संख्याय धर्म व्याकरयन्तः पारं गच्छंतीति पारगाः, आत्मनः परस्य च दोण्ह वि विमोयणाए पारं गच्छति । मोचनाः संसारमोचनाः । कतरे ते ?, जं संसोधिगा पण्हमुदाहरति सम्यक् समस्तं वा सोधिया संसोधिया, पृच्छंति तमिति प्रश्नः, पूर्वापरेण समीक्षितुं आत्म-परशक्तिं च ज्ञात्वा द्रव्यादीनि च तथा "केऽयं पुरिसे" [भाचा0 zru0 1 0 2 u0 6 sU0 5] त्ति परिचितं च सुत्तं कातूणआयरियादेसा धारितेण अत्येण [गुणिय]सरितेणं । तो संघमज्झयारे वैवहरितुं जे सुहं होति ॥ 1 ॥ [व्यव0 u03 bhA0 gA0 359 पत्र ..] अच्छिद्दपसिण-वागरणा अकेवली केवला वा, रयणकरंडगसमाणा कुत्तियावणभूता कधा चोदस-दस-णवपुव्वी जाव दसकालियं ति संसाधितुं अयोच्छिन्नं करेति ॥ 18 ॥ तं पुण क.तो 1guNiya'kharieNaM व्यवहारभाष्ये पाठः ॥ 2 ववहरियव्बं अणिस्साए व्यवहारभाष्ये पाठः ॥ ॥ 285 ॥ Jain Educa t ional For Private Personal Use Only . Page #572 -------------------------------------------------------------------------- ________________ 597. No छादएज्जा ण य लूसिता वा, माणं ण सेवंति पगासए वा । _Na यावि पण्णे परिहास कुज्जा, ण याऽऽसिसावाय वियोकरेजा ॥ 19 ॥ 597. णो छादएज्जा. वृत्तम् । मत्सरित्वेनार्थ नो छादयेत् , पात्रस्य धर्मस्य कथां कथयन् न सद्भूतगुणान् । | छादयेत् , न वा वायणायरियं छादयेत् । लूसितं भग्नमित्यर्थः । लूसिता णाम अवसिद्धान्तं कथयति सिद्धान्तविरुद्धं वा । माणं ण सेवंति प्रज्ञामानमाचार्यमानं वा संशयान् वाऽऽत्मनः परस्य वा छेत्तुं न मदं कुर्यात्, न वा प्रकाशयेदात्मानम् यथाऽहमाचार्यः कथको बहुश्रुतो वा । ण यावि पण्णे परिहास कुज त्ति प्रज्ञावान् प्राज्ञः न चेदृशीं कथां कथयेद् येन श्रोतुरात्मनो वा हास्यमुत्पद्यते, अपरियच्छंते वा परे अण्णधा वा बुज्झमाणे न प्रज्ञामदेन परिहासं कुर्यात्, "यथा राजा तथा प्रजा" [ ] इति कृत्वा न सर्वत्रैव परिहासः । ण याऽऽसिसावाय त्ति "शंसु स्तुती" तस्य । आशीर्भवति, स्तुतिवादमित्यर्थः, न तद्दान-वन्दनादिभिस्तोषितो ब्रूयात्-आरोग्यमस्तु ते दीर्घ चाऽऽयुः, तथा सुभगा भवाष्टपुत्रा, इत्येवमादीनि न व्याकरेत् । एवं वाक्समितः स्यात् ॥ 19 ॥ किंनिमित्तमाशीर्वादो न वक्तव्यः ? उच्यते 598. भूताभिसंकाए दुगुंछमाणे, ण णिवहे मंतपदेण गोयं । ण किंचिमिच्छे मेणुए पयासुं, असाहुधम्माणि ण संठवेजा ॥ 20 ॥ 1छादते णो वि य लूसतेजा, माणं ण सेवेज पगासणं च खं 1 खं 2 पु 1 पु 2 vR0 dii0॥ 2न याऽऽसियावाद खं 2 पु 2 vR0 दी । ण आसिसावाद खं 1 ॥ 3 यागरें खं 1 खं 2 पु 1 पु 2 ॥ 4 सिसा वयंति "शंसु थूसप्र. 5मणुते खं 2 पु 1pu2 / मणुओ खं 1 ॥ 6 संवदेज्जा खइ 1 खं 2 पु 1 पु 2 0 श्री संधएज्जा चूपा0॥ www.jalnelibrary.org Page #573 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुण्णिजयं सूयगडंग ॥ 286 ॥ FOXXXXXXXXXXXX " 598. भूताभिसंकाए दुगुंछमाणे0 वृत्तम् । मा भूद् भूतानि अभिसङ्केयुः सावद्याभिधायिनः अत इदमपदिश्यतेभूतानि यस्य सावद्यवचनस्य शङ्कन्ते न तेन वचनेन णिव्वहे, संयमे निर्गच्छेदित्यर्थः, न वाऽनेन वचनेन णिव्वहे, संयमं निलयेदित्यर्थः । मध्यत इति मन्त्रः वचनम्, मत्र एव पदं मन्त्रपदम् अथवा मन्त्रा इति विद्या - मन्त्रादयो गृह्यन्ते, तेन [मत्र पदेन [न] निव्वहे । गुप्यत इति गोत्रं संयमः सप्तदशविधः अष्टादश च शीलाङ्गसहस्राणि इति, अस्माद् गोत्रान्न द्विधं वचो ब्रूयाद्यन्न निर्वहेत्, षट् काया वा गोत्रम्, यत्र गुप्यते तान् न निर्वहेत्, गोत्राद् जीवितादित्यर्थः । तच गोत्रमाचरन् कवेन्तो वा ण किंचिमिच्छे ण कित्ति वण्ण-सह- सिलोगट्ठताए कधिज्ज धम्मं । मनुष्य इति स एव कथकः । प्रजा [यन्त ] इति प्रजाः, यासां कथ्यते तासु प्रजासु, स्त्रियो वा प्रजाः, न कीर्त्तिमिच्छेत् । असाधूनां धर्माः तान् असाधुधर्मान् ण संठवेजा, ते च दर्प-मदा 'हङ्कारादयः, अथवा न तत् कथयेद् येन असाधुधर्माणां "सन्धानं" भवति पचन- पाचनादीनाम्, असंयतदानादि वा कुतीर्थिकान् वा प्रशंसति ॥ 20 ॥ किच 599. हासं पिणो ऽसंघए पावर्धम्मं, ओये तहीयं pharrusaM'bhijANe / णो तुच्छए णौ य पकथएज्जा, अणाइले या अविरुद्धसेवी ॥ 21 ॥ 1 संघये खं 1 / संघति खं 2 / संघते पु 1 ॥ 2 धम्मे खं 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ 3 तहतं खं 1 / तर्हितं खं 21 ॥ 4 फरुसं वियाणे खं 1 सं 2 पु 1 vR0 दी 0 ॥ 5 णो व विकंथतिजा, अणाइले या अकसाइ भिक्खू ख 2 pu1 पु 2 0 dI0 / ष्णो वि पकंथदेजा, अणातिले या अकसादि भिक्खू नं 1 ॥ पढमो सुयक्खंधो 14 गंथज्झयणं ॥ 286 ॥ Page #574 -------------------------------------------------------------------------- ________________ 599. हासं पिणो संधए. वृत्तम् । हास्येनापि न पापधर्म सन्धयेत्-ययेदं छिन्दत भिन्दत वा खाद मोद वा, अथवा हास्येनापि न प्रशंसयेत् कुप्रवचनानि । शाक्यं बुवते-अहो! तुभं सुदिढ जं वरचोल्ला वटुंति, सुहं चेव धम्मं तुन्भे । करेह । यद्यपि सोल्लण्ठं तथापि न वक्तव्यम् , मा भूदन्येषां पात्रबुद्धिः स्यात्, गोमडं खजति गोचम्मेसु वधं । ओये त्ति । राग-द्वेषरहितः, न विगंतव्वं सद्भूतम् । फरुसं अभिजाणे त्ति, राग-द्वेषबन्धनाभावात् फरुषः संयमः, कर्मणामनाश्रय इत्यर्थः, तथ्यं संयमम्, अभिमुखं जानाति यथा सो वाग्दोषान्न विराध्यते, यथा वा वार्यते तथा च कथयति, अथवा कथयन् कथां |लब्धिगर्वितो न भवति, नैवार्थपदं किञ्चिल्लब्ध्वा गर्वितो भवति, जधा तुच्छस्स कवेति तणहारगस्स वि तथा राज्ञोऽपि । प्रकथनो नाम न धर्मकथित्वेनान्येन वा आत्मानं कत्थयति श्लाघयतीत्यर्थः, अपरिच्छंतं वा नावकंथेति, चमढयतीत्यर्थः, तथाऽन्येषामपि संयतानामुड्डुरुस्सती । अधवा न तुच्छेनाऽऽत्मानं पदेन प्रकन्थयति यथाऽहमीदृशो अनन्यसदृशो वा । अणाइले त्ति न धर्म देशमानो आतुरो भवति, चोदितो वा आकुलव्याकुलीभवति, अपरियच्छन्ते वा परे सिद्धान्ताविरुद्धानि सेवते इति अविरुद्धसेवी, न च विरुद्ध्यते तेन सह यस्य कथयति ॥ 21 ॥ किश्च 600. संकेज वा संकितभाव भिक्खू , विभजवायं च वियोक्रेजा। भासादुगं सम्मसमुहिते हि, वियागरेजा समयाऽऽसुपपणे ॥ 22 ॥ 1ज याऽसंकितभाव सं 1 pu1पु 2 vR0 दी. / ज वा संकितभाव सं 2 ॥ 2चितागरेजा ख 1 ख 2 pu1॥ 3भासं दुयं खं 2 ॥ 4 धम्मसमुखं 1खं 2 पु 1 पु 2 ॥ 5समतासुपण्णे खं 1सं 2 vR0 दी|स्म्ताए पपणे पु 1 ॥ Page #575 -------------------------------------------------------------------------- ________________ ARVIE णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो 14 गंथ ज्झयणं ॥ 287 ॥ 600. संकेज वा किं पुण (वा संकित )भाव मिक्खू0 वृत्तम् । यच्छङ्कितमस्य ज्ञानादिषु सन्न कथयति, अपृष्टः पृष्टो वा शङ्केत शङ्कितभावः-एवं तावद् ज्ञायते, अतः परं जिना जानन्ति । भावो नाम शानम् , शङ्कितज्ञानमित्यर्थः, न च तद् भाषते कथयति वा येनान्यस्य शङ्का भवति । विभज्यवादो नाम भजनीयवादः । तत्र शङ्किते भजनीयवाद एव वक्तव्यः-अहं तावदेवं मन्ये, अतः परमन्यत्रापि पुच्छेज्जसि । अथवा विभज्यवादो नाम अनेकान्तवादः, स यत्र यत्र यथा युज्यते तथा तथा वक्तव्यः, तद्यथा-नित्या-'नित्यत्वमस्तित्वं वा प्रतीत्यादि । किं कथयति ? केन वा कथयति ?सत्या असत्यामृषा च भासादुर्ग सम्मसमुट्ठिते हि पढम-चरिमाओ दुवे भासाओ सम्म समुहिते, ण मिच्छोवट्टिते, जधा उदाइमारगो, चोदकबुद्ध्या वा वैतण्डिकाः, वाकरेजा समये त्ति सम्यग, आशुप्रज्ञः उक्तः ॥ 22 ॥ किश्च 601. अणुगच्छमाणे vitadhaM'bhijANe, तहा तहा साह अककसेणं । ण कत्थई भास विहिंसइज्जा, णिरुद्धगं वा वि ण दीइज्जा ॥ 23 ॥ 601. अणुगच्छमाणे वितभिजाणे0 वृत्तम् । तस्यैवं कथयतः कश्चिद् ग्रहण-धारणासम्पन्नः यथोक्तमेवाविवथं गृहाति, कश्चित्तु मन्दमेधावी वितथंहिजाणति, तकं मन्दमेधसं तथा तथा तेन प्रकारेण हेतु-दृष्टान्तोपसंहारैः यथा यथा प्रतिबुध्यते तथा तथा साधु सुष्ठ प्रतिबोधयेत् । न चैनं कर्कशाभिर्गिराभिरभिहन्यात्-धिर मूर्ख ! किं किं तवार्थेन स्थूरबुद्धेः ?, एवं वाचाए ककसं, कायेनापि न क्रुद्धमुखः हस्त-वक्रौष्ठविकारैर्वा, मनस्तु नेत्र-वक्रविकारेण अनादरेण गृह्यते, सर्वथा 1 कच्छई खं 2 ॥ 2दीहतिजा ख 1 / दीहएजा सं 2 पु 1 ॥ ॥ 287 ॥ . Page #576 -------------------------------------------------------------------------- ________________ अकर्कशे । किञ्च-न क्रुद्धवद् वाचं क्वचित् स्वसमये परसमये वा तथोत्सर्गा-'पवादयोः झानादिषु द्रव्यादिप्रज्ञापनायां वा न कुत्रचिद् भाषां विहन्सेव , कर्कशः परुष-मृषावादादिदोषः । तस्य वाऽबुद्ध्यमानस्य श्रोतुर्न कुत्रचिद् भाषां विहन्सेताहो! भङ्गा लक्ष्यन्ते, न निन्देदित्यर्थः । निरुद्धं वाऽर्थमाख्यानं वा न दीर्घ कुर्यात् अधिकाथैः, "सो अत्थो वत्तव्यो जो अत्थो अक्खरेहिं आरूद्धो|" [ ] / किश्चित् सूत्रमप्पक्खरं महत्थं एक [चतु] भंगो जो जधा परूवेज्जा । हंदि ! महता चडगरत्तणेण अत्यं कथा हणति ॥ 1 ॥ ॥ 23 ॥ किश्च602. समालवेजा पडिपुण्णभासी, णिसामियं स्मियाअत्त्त्थ्द्ण्सी। आणाए सिद्धं vayaNaM'bhimuMje, 'कंखेज या पावविवेग भिक्खू ॥ 24 ॥ 602. समालवेजा. वृत्तम् । सोमणं संगयं वा ल्वेजा। पडिपुण्णभासी अट्ठ-अक्खरेहिं अहीनं अक्खलितं अमिलितं । निसामियं जधा गुरुसगासे निशान्तं समीक्षितं वा बहुशः तथा सम्यगर्थदर्शी कथयति । समिया नाम सम्यग् यथा गुरुसकाशादुपधारितम् , सम्यग् अर्थं पश्यन्ति समियाअट्ठदंसी, नाहमाचार्य इति कृत्वा । सन्ति वा श्रोतारः यत् किश्चित् कथयितव्यं तेण हि आणाए सिद्धं वयणं, आज्ञा यथा गुरुणोपदिष्टं तथैवोपदेष्टव्यम् , आज्ञासिद्धं नाम यथोपधा 1णिसामिया खं 1 खं 2 पु 1 पु 2 ॥ 2 सुद्धं खं 1 खं 2 पु 1 . दी॥ 3 भिउंजे खं 1 खं 2 पु pu2 / / 4 संघेज या पाव खं 1 / अभिसंधए, पावसं 2 pu1 pu 2 vR0 dI Jain Education inational Page #577 -------------------------------------------------------------------------- ________________ णिज्जुत्तिचुणिजुयं सूयगडंग पढमो सुयक्खंघो सुत्र 14 गंथज्झयणं ॥ 288 ॥ रितम् न स्वेच्छाविकल्पितम् , वचनमिति सुत्तमत्थो वा, विविधं जुजेज । कधं ? उस्सग्गे उस्सगं अववाते अववातं, एवं ससमये ससमयं परसमये परसमयं । तदेवं युज्यमानः कंखेज या पावविवेग भिक्ख, कथं मम वाचयतः पापविवेकः स्यात् ? न च पूजा-सत्कार-गौरवादिकारणाद् वाचयति ॥ 24 ॥ किच 603. अधाबुइताई सुसिक्खएज्जा, जएजसु णातिवेलं बुएन्जा। से दिट्टिमं दिढि ण लूसएज्जा, से जाणई भासितुं तं समाधि ॥ 25 ॥ 603. अधाबुइताई सुसिक्खएज्जा. वृत्तम् । यथोक्तानि अधाबुइताणि, सुट्ठ सिक्खमाणे सूत्रा-'र्थपदानि दुविधाए । सिक्खाए । जएजसु त्ति घडेजसु परक्कमिजसु आसेवणासिक्खाए । अतिप्रसक्तलक्षणनिवृत्तये व्यपदिश्यते-णातिवेलं बुएन्जा, वेला नाम यो यस्य सूत्रस्यार्थस्य धर्मदेशनाया वा कालः, वेला मेरा, तां वेलां नातीत्य ब्रूयादित्यर्थः । एवंगुणजातीयः से दिट्टिमं स इति स यथाकालवादी यथाकालचारी च दृष्टिमानिति सम्यग्दृष्टिः सपक्खे परपक्खे वा कथां कथयन् तत् कथयेत् जेण दरिसणं ण लूसिजइ, कुतीर्थप्रशंसाभिः अपसिद्धान्तदेशनाभिर्वा न श्रोतुरपि दृष्टिं दूषयेत् , तथा तथा तु कथयेत् यथा यथाऽस्य सम्यग्दर्शनं भवति स्थिरं वा भवति । यश्चैवंविधः स जानीते उपदेष्टुं ज्ञानादिसमाधि-धर्म-मार्ग चारित्रं जानीते ॥ 25 ॥ स evam_ 1 अहाबुतिताई खं 1 / अहाउइयाई पु 2 वृ* dii0॥ 2 जएजया णातिवेलं वदेजा खं 1 ख 2 vR0 दी । जयेजय णाइवेलं बतेजा पु । जयजया नाइवेलं वैज्जा pu2॥ 3लूसतेज्जा सं 2 pu1॥ 288 ॥ Jain Educat i onal No.jainelibrary.org Page #578 -------------------------------------------------------------------------- ________________ 604. alUsaMe Na ya पच्छण्णभासी, णो सुत्तमत्थं च करेज अण्णं । सत्थारभत्ती अणुवीचि वादं, सौं च सम्म पडिवादएज्जा ॥ 26 ॥ 604. अलूसए ण य पच्छण्णभासी0 वृत्तम् । अलूसकः सिद्धान्ता-'ऽचारयोः प्रकटमेव कथयति, न तु प्रच्छन्न। वचनैस्तमर्थ गोपयति, अपरिणतं वा श्रोतारं प्राप्य न प्रच्छन्नमुद्धाटयति, अपवादमित्यर्थः, मा भूत् "आमे घडे णिहित्तं" ], किश्च-अणुकंपाए दिजति । न सूत्रमन्यत् प्रद्वेषण करोति अन्यथा वा, जधा "रण्णो भत्तं सिणो जत्थ" [ ] / प्रश्नो नाम अर्थः, तमपि नान्यथा कुर्यात् , जधा-"आवंती केआवंती" [AcA0 श्रु. 1 a0 530 / sU0 1] एके यावंता तं लोगा विप्परामसंति । सूत्रं सर्वथैवान्यथा न कर्त्तव्यम् , अर्थविकल्पस्तु स्वसिद्धान्ताविरुद्धो अविरुद्धः स्यात् । किमन्यथा क्रियते ?, उच्यते, सत्थारभत्तीए शासतीति शास्ता, शास्तरि भक्तिः सत्थारभक्तिः, स भवति सत्थारभक्तिः । अणुविचिणं तु अणुविचिंतेऊण, वदनं वादः, तदनुविचिन्त्य वदेत् । तच्च श्रुत्वा सम्यग अन्येभ्यः रिणपरिमोक्खी पडिवादएज्जा तदिदं पडिवादयेत् , पडिवादेज्जा सूत्रमर्थ धर्मकथां वा ॥ 26 ॥ - 1सते खं 2 पु.॥ 2णो पच्छ ख 1 खं 2 पु 1 pu2॥ 3 मण्णं च करेज ताई सं 1 पु 2 वृ. दी। मत्थं च करेन्ज अण्णं वृपा0॥ 4 अणुवीति सं 1सं 2 pu1॥ 5सुयं च सम्म पडिवातपज्जा खं 2 पु 1 पु 2 / सुयं च सम्म पडिवायचंति खं 1 ॥ 6 पवाएज्जा चूसप्र0 ॥ गडं 49 For Private Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ पढमो ज्जुइत्तिणिजुयं यगडंगसुत्तं सुयक्खधो 289 ॥ 14 गंथज्झयणं स एवं गुंवाराधनायां वर्तमानः605. से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेजवक्के कुसले [य] पंडिते, से अरिहति भासितुं तं समाधि ॥ 27 ॥ ti bemi // ||cuddsmN गंथज्झयणं सम्मत्तं ॥ 14 ॥ 605. से सुद्धसुत्ते उवहाणवं ca0 वृत्तम् । स इति स ग्रन्थवान , सुद्धं परिचितं अविच्चामेलितं च, उपधानवानिति तपोपधानवान् । धम्मं च जे विंदति तत्थ तत्थ, आज्ञामाह्या आगमेनैव प्रज्ञापयितव्याः, दार्टान्तिकोऽपि हेतूदाहरणोपसंहारैः । अथवा तत्र तत्र इति स्वसमये परसमये वा, तथा ज्ञानादिषु द्रव्यादिषु वा, उत्सर्ग-'पवादयोर्वा यत्र यत्र तत् तथा द्योतयितव्यम् । आदेजवक्के आदेयवाक्य इति ग्राह्यवाक्यः । प्रत्यक्षः परोक्षज्ञानी वा खेदण्णे कुसले पंडिते, स एव अर्हति भाषितुं समाधिम् , समाधिरुक्ता धर्मो मार्गश्चेति ॥ 27 ॥ ॥ ग्रन्थाध्ययनं चतुर्दशमं समाप्तम् ॥ 14 ॥ ॥ 289 // 1 कुसले वियत्ते, से खं 1 kha 2 pu 1 pu 2 vR0 dI0 // For Private Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ [पण्णरसमं जमतीतज्झयणं] आयाणिजज्झयणस्स चत्तारि अणुओगद्दारा । अधियारो आयाणचरित्ते । णामणिप्फण्णे दुविधं णाम-आदाणिज्ज ति वा संकलितज्झयणं ति वा वुच्चति । तत्थ गाधा आदाणे गहणम्मि य णिक्खेवो होति दोण्ह वि चुक्को। एगटुं णाणटुं च होज पगतं तु आदाणे ॥ 1 ॥ 125 ॥ आदाणे. गाधा । एते तु आदाण-गहणे किमेकार्थे स्यातां उत नानार्थे ?, उच्यते-अभिधानं प्रति नानार्थे । शक्रेन्द्रवत् , अर्थ तु प्रति एकोऽर्थः, तदेवाऽऽदानं तदेव च ग्रहणम् , यथा पुत्रमादाय गच्छति पुत्रं गृहीत्वा गच्छतीति नार्थों व्यतिरिच्यते आदान-ग्रहणयोः । एकेकं चतुविधं-नामादानं एक । उच्यते तावद् वित्तमेवादानम् , तेन भृत्या गृह्यन्ते तदेव चाऽऽदीयते । प्रशस्तभावादान[मिद मेवाध्ययनम् । द्रव्यग्रहणेऽपि गलो हि मत्स्यस्य ग्रहणम् , पाशकूटो मृगस्येति । भावग्रहणं तु यो येन भावेन गृह्यते प्रशस्तेनाप्रशस्तेन वा, [अप्रशस्तेन ] सिंहो मृगान् गृह्णाति, प्रशस्तेन साधुः शिष्यान गृह्णाति । यो वा होति पखं 1 ॥ For Private Personal Use Only . Page #581 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो गेज्जुत्तिदुण्णिजयं यगडंग सुत्तं 290 ॥ 15 जमतीतज्झयणं येन भावेन गृह्यते, यथा दस्युः परस्वं चौरमावेन, उपशमभावेन शिष्यो गृह्य्ते। आदानमुक्तम् । इदाणिं संकलिका-सा वि णामादि चतुविधा । द्रव्ये संकला कुंडलगमादीया बद्धा बद्धा संकलिता बुचंति । भावसंकला इणमेव अज्झयणं ॥ 1 ॥ 125 ॥ जं पढमस्संतिमएं बितियस्स तु तं भवेज आदिम्मि । एतेणाऽऽदाणिज एसो अण्णो वि पज्जाओ ॥ 2 ॥ 126 ॥ // 2 // 126 / कहिंचि सुत्तेण संकला भवति, कहिंचि अत्थेण, कहिंचि उभयेण वि । यतश्चैवं तेण आदिरेव णिक्खिवितव्वा । स च णामादी ठवणादी दबादी चेव होति भावादी । दबादी पुण दबस्स जो सभावो सए ठाणे ॥ 3 ॥ 127 ॥ णामादी ठवणादी0 गाधा । दव्वादी णाम जो जस्स दब्बस्स सभावो होति, उत्पाद इत्यर्थः, क्षीरं हि क्षीरभावात् > परिणमद् दधित्वेनोत्पद्यते, य एव क्षीरनाशः स एव दधिद्रव्यादिकालः । एवं यद् यद् द्रव्यं यस्मिन् यस्मिन् काले आत्मभावं प्रतिपद्यते तस्य द्रव्यस्याऽऽदिर्भवति ॥ 3 ॥ 127 ॥ उक्ता द्रव्यादिः । भावादिस्तु आगम-णोआर्गमतो भावातीतं दुहा उवदिसंति । णोआर्गमतो भावे पंचविहो होइ न्नाय्बो॥4॥128 ॥ आगमणोआगमतो0 गाधा । णोआगमतो भावादी पंचण्ह महव्वयाणं जो पढमताए पडिबज्जणकालो ॥ 4 ॥ 128 ॥ 1e बीय खं 1 ॥ 2 गमियं भावाईयं खं 1 ॥ 3 वुहा ववैसंति खं 1 vR0॥ 4 गमिओ भा ख 1 ॥ ॥ 29 ॥ . Page #582 -------------------------------------------------------------------------- ________________ आगमतो पुण आदी गणिपिडगं होति बारसंगं तु । गंथ सिलोगो' पाद पद अक्खराइं च त्स्थाऽऽदी॥5॥129॥ ॥ज्मीय्ण् सम्मत्तं ॥ 15 ॥ आगमतो पुण आदी गणिपिडगं0 गाधा । सव्वस्स सुअणाणस्स आदी सामाइयं, तस्स च "करेमि" त्ति पदमादी, तस्स वि ककारो आदी । दुवालसंगस्स य आयारो, तस्स वि सत्थपरिणा, तीए वि पढमुद्देसओ, तस्स वि "सुतं मे आउस ! तेणं" [माचा0 zru0 1 0 1 0 1 sU01], तस्स वि सुकारो। इमस्स वि सुअक्खंधस्स समयो, तस्स वि पढमुद्देसतो, तस्स वि सिलोगो पादो पदं अक्खरं ति॥5॥129॥न्नाम्न्निप्फ्न्न्न्नो ग्तो। सुत्ताणुगमे सुत्तमुच्चारेतव्वं । स एवं गुरुकुलवासी गंधं ति सिक्खमाणो शिक्षापदं केवलज्ञानमुत्पाद्य 606. जमतीतं पडुप्पण्णं आगमिस्सं च जाणति । सव्वं मण्णति मेधावी द्ण्स्न्नाव्र्न्न्ण्ते॥1॥ 606. जमतीतं पडुप्पण्णं0 सिलोगो । यदिति द्रव्यादीनि चत्वारि, तं अतीतद्धाए दव्वादिचतुष्कं सव्वं जाणति केवलं जाव सव्वभावे पासति केवली, एवं पडुप्पण्णं, अणागते वि भावे ज्ञानम् , तस्माद् भावतो जानीते । सव्वं मण्णति 1'गो य पया य अक्ख सं 1 vR0 / 'गो पद पाद अक्ख खं 2 पु 2 ॥ 2ca णायगो खं 1 vR0 dI0 / च नातओ खं 2 pu1पु 2 ॥ 3 मण्णति तं तातीदं खं 1 खं 2 pu 1pu 2 vR0 dI0 // . Page #583 -------------------------------------------------------------------------- ________________ xoxoxox सावरणं च ज्जुत्ति- मेधावी, सर्व्वमिति सर्व द्रव्यादिचतुष्कं युगपत्काले वा सर्वम्, मेराए धावति मेधावी । कस्माद्धेतोः जानीते ?, उच्यते, णिजयं घातिकम्माणं, दर्शनग्रहणाद् ज्ञानस्य ग्रहणम् ॥ 1 ॥ स एवम् -- यगडंग607. अंतए ऽवितिगिंछाएं संजाणति अणेलिसं । सुतं 291 ॥ अलिसस्स अक्खाया ण से होति तहिं तहिं ॥ 2 ॥ 607. अंतए वितिगिंछाए0 सिलोगो । अत्रोभयेनापि सङ्कलिका, वितिगिंछा नाम सन्देहज्ञानम्, तेसु तेसु गाणंतरेति तस्य अंतए वितिगिंछाए, समस्तं जानाति संजाणति, न ईदृशं अणेलिसं, अतुल्यमित्यर्थः । तस्यैवंविधस्य अलिसस्स अतुल्यस्यास्स्ख्याता दुर्लभः ॥ 2 ॥ 608. तहिं तहिं सुअक्खातं से अ संचे अणेलिसो । सदा सच्चेण संपण्णो मेत्तिं भूतेसु कप्पए ॥ 3 ॥ 608. तहिं तहिं सुअक्खातं0 सिलोगो । तासु तासु णरगादिगतिसु, तत्र तत्रेति सूत्रा 'र्थ स्वसमयोत्सर्ग - द्रव्यादिषु वा, अथवा तर्हि तहिं ति न तस्य तासु णरगादिगतिसु सुलभो भवति यश्चासावाख्याति । से अ सच्चे अणेलिसो अवितथो । सच्चे कथम् ?- 1 विदिपु 1 ॥ 2e से जा' खं 2 पु 1 पु 2 vR0 dI0 / एस जा' खं 1 ॥ 3 सच्चे सुयाहिए सं 1 सं 2 पु 1 पु 2 vR0 दी 0 ॥ 4 सता खं 1 ॥ 5 भूतेहिं कप्पते सं 1 खं 2 पु 1 pu2॥ पढमो सुक्खंधो 15 जमतीतज्झयणं ॥ 291 ॥ Page #584 -------------------------------------------------------------------------- ________________ वीतरागा हि सर्वज्ञा मिथ्या न ब्रुवते वचः । यस्मात् तस्माद् वचस्तेषां तथ्यं भूतार्थदर्शनम् ॥ 1 ॥ [ संयमो वा स्त्य्ः। सदा सच्चेण संपण्णो वचनेन तपः-संयम-ज्ञानसत्येन वा । कस्मात् सत्यं संयमः ? येन यथावादिनः तथाकारिणो भवन्ति, यथोद्दिष्टं चास्य सत्यं भवति । स एवं सत्यवान् मेत्तिं भूतेसु कप्पए करोतीत्यर्थः, आत्मवत् सर्वभूतेषु यतते ॥ 3 ॥ सा चैवं भवति 609. भूतेसु ण विरुज्झेज एस धम्मे बुसीम्तो। वुसीमं जगं परिणाए अस्सिं जीवितभावणा ॥ 4 ॥ 609. भूतेसु ण विरुज्झेज्ज. सिलोगो। भूताणि तस-थावराणि, तैर्न विरुध्येत । विरोधो विग्रहः तदुपघातो वा । एस धम्मे बुसीमतो, वुसीमांश्च भगवान, तस्य अयं ध्र्म्ः। साधुर्वा वुसीमान् । जगं परिणाए दुविधाए प्रिन्न्न्नाए। कस्मिन्निति ! अस्मिं धर्मे आजीवितादात्मानं भावयति पणवीसाए भावणाहिं बारसहिं वा ॥ 4 ॥ किञ्च 610.भावणा-जोगसुद्धप्पा जले णावा व आहिया णावा व तीरसंपत्ता संबकम्मा तिउति ॥ 5 ॥ 1भूतेहिं ण खं 1 खं 2 पु 1 पु 2 vR0 dii0॥ 2ण्णात खं 1 ख 2 ॥ 3 संपण्णा खं 2 pu1pu2॥ 4 सव्वदुक्खा तिखं 1 ख 2 पु 1 पु 2 vR0 dii0॥ Page #585 -------------------------------------------------------------------------- ________________ ज्जुत्तिएण्णिजुयं यगडंग सुत्वं 292 ॥ 610. भावणा-जोगसुद्धप्पा. सिलोगो । भावनाभिर्योगेन शुद्ध आत्मा यस्य स भवति भावणा-जोगसुद्धप्पा । पढमो अथवा भावनासु योगेषु च यस्य शुद्धात्मा । यथा jale'ntau~rgacchantI तिष्ठन्ती वा न निमजति, स एवं हि णावा व तीर- सुयक्खंधो । संपत्ता यथाऽसौ निर्यामिकाधिष्ठिता मारुतवशात् तीरं प्राप्नोति उपायाद् यथा, तथाऽऽयतचारित्रवान् जीवपोतः तपः-संयममारुतवशात् सज्ज्ञानकर्णधाराधिष्ठितः संसारतीरमवाप्य सर्वकर्मेभ्यो तिउट्टति छिद्यते इत्यर्थः ॥ 5 ॥ किञ्च X15जमतीत611. अतिउदृती त मेधावी जाणं लोगस्स पाव्ग्ण्। ज्झयणं खिज्जंति पावकम्माणि णवं क्म्म्म्कुचो॥6॥ 611. अतिउद्धृती त मेधावी. सिलोगो। अतीव त्रुट्यत ऐउट्टै, अतीत्य वा बद्दति अतिवद्दति, जाणमाणो। असंजमलोगस्स पावगं यथा पच्यते कर्म, तस्य पापानि जानानस्य तपःस्थितस्य खिजंति पावकम्माणि पूर्वबद्धानि संयमेन । निरुद्धाश्रवस्य सतः नवानि कर्माणि अकुर्व्त्ः॥ 6 ॥ तस्यैवोपरतस्य 612. अकुव्वतो णवं त्थि कम्मं णाम विजान्न्तो। णचाण से महावीरे जे ण जाइ ण मंजती ॥ 7 ॥ 1तिउदृती उ में खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 2 लोगंसि खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 3 तिउटृति खं 1 X॥292 ॥ खं 2 पु 2 vR0 दी। तुइंति पु 1 / अतिवति चूपा ॥ 4णत्थी खं 1 ॥ 5विजाणति खं 1 पु 1 vR0dii0॥ 6विण्णाय से खं 2 वृ* दी*॥ 7मिज्जइ खं 1 खं 2 pu1pu2 पृ. दी.॥ . Page #586 -------------------------------------------------------------------------- ________________ 612. अकुव्वतो णवं णत्थि 0 सिलोगो । अकुर्वतो णवं कर्म, निरुद्धेसु आसवदारेसु नाम परोक्षस्तवा ( सूचा ) दि पु, कर्म णाम कुतः ? अकुर्वतः कर्मणां नामापि नास्ति, विजानतो हि कर्म कर्मनिर्जरणोपायांश्च कुतो धन्धः स्यात् ? / एवं कर्म तत्फलं संवरं निर्जरोपायांश्च गच्चाण से महावीरे इति आयतचारित्री महावीर्यवान् सर्वकर्मक्षये सति न पुनरायाति न वा मज्जते संसारोदधौ, न वा कर्मभिर्णीयते आश्रवद्वारैर्वा ॥ 7 ॥ स्यात्- कतरो सो ? - 613. ण मज्जते महावीरे जस्स णत्थि पुरेरयो । वायू व जालमंचेति पियो लोगस्स इत्थितो ॥ 8 ॥ 613. ण मञ्जते0 सिलोगो । महावीरे जस्स णत्थि पुरेरयो, पूर्वबद्धं कर्मेत्यर्थः, पाबाई कम्माई jassa'tthi पुरेकताइं । स्यात् -- कतरे आश्रवा ये निरोध्या: ? उच्यते - अब्रह्माद्याः । तदेव दुश्वरत्वादपदिश्यते - वायू [व] जालं अंचेति, यथा वायुः दीपज्वालां अंचेति कंपेति णोल्लसतीत्यर्थः, एवं स भगवान् प्रिय:, [ यथा] लोकस्य स्त्रियः, अंचेति त्ति वा णामेतिति वा एगडं, न ताभिरचते, एताश्च स्त्रियो नास्स्सेव्याः । / 8 / / किच 614. इत्थीओ जे ण सेवंति आदिमोक्खा हु तेजणा । ते जणा बंधणुम्मुक्का णावकंखंति जीवितं ॥ 9 ॥ 1 मिजती खं 1 खं 2 पु 1 पु 2 vR0 dI0 / भिजती वृपा0 ॥ 12 पुरेकर्ड खं 1 ख 2 पु 1 पु 2 2 पु 1 पु 2 / वाउ व्व खं 1 ॥ 4 जालमश्चेति पिया लोगंसि इदेग् खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ vR0 dI0 // 3 बाऊ व खं 5 आतीमो खं 1 ॥ . Page #587 -------------------------------------------------------------------------- ________________ पढमो मेज्जुतिबुण्णिजयं एयगडंगसुत्तं सुयखंधो .. .. 15जमतीतज्झयणं 293 ॥ 614. इत्थीओ जे ण सेवंति. सिलोगो । स्त्रियोऽपि त्रिविधकरण-योगेनापि ण सेवन्ते । आदि-मध्या-'वसानेषु आयतचारित्तभावपरिणताः [तेजनाः] / ते जणा बंधणुम्मुक्का, ते जना इति ते साधवो महावीरा कामादिबंधणातो मुक्का णावखंति जीवितं असंजम-कसायादिजीवितं ॥ 9 ॥ 615. अतीतं पिच्छतो किच्चा अंतं पावंति कम्मुणं । कम्मुणा सम्मुहन्भूतो जे मग्गमणुसासति ॥ 10 ॥ 615. [अतीतं पिच्छतो किच्चा0 सिलोगो । ] अणवकंखमाणा अणागतमसंयमजीवितं, वट्टमाणं णिलंभित्ता, शेषमतीतं, तं अतीतं पिच्छतो किच्चा असंयमजीवितं, अंतं पावंति सर्वकर्माणाम् । कहं ? जेण कम्मुणा सम्मुहब्भूतो येनासौ कर्मानीकस्य क्षपणाय सम्मुखीभूतः; न पराङ्मुखः, जेणिमं णाण-दसण-चरित्त-तवसंजुत्तं मग्गमणुसासति अण्णसिं च कथयति, आत्मानं चानुशासते ॥ 10 ॥ 616. अणुसासति पुढो पाणे वुसिमं पूय णाऽऽसंसति । अणासते सदा दंते दढे आरतमेहुणे ॥ 11 ॥ 1जीवितं पिटतो ख 1 खं 2 pu1पु 2 3. dI0 ॥ 2कम्मणा खं 1 ख 2 पु 1 पु 2 वृपा. ॥ 3 सम्महीभता जे खं 2 पु 1 पु 2 vR0 दी। सम्मुहब्भूता जे खं 1 ॥ 4 अणुसासणं पुढो पाणी वसुमं पूयणासए । अणासते जते दंते खं 1 खं 2 पु 1 पु 2 vR0 दी। पाणे खं 1 खं 2 पु 1 पु 2 / अणासवे cuupaa0॥ ॥ 293 // Jain Education Intematonal For Private Personal Use Only Page #588 -------------------------------------------------------------------------- ________________ गृह्यते-आरतमेहुना छिण्णसालिसं ॥ 19 616. अणुसासति पुढो पाणे. सिलोगो । अनुशासन्तो कतो "पृथु विस्तारे" पुढइ ति पुढो विस्तरेण पुनः पुनर्वा पाणे अणुशासति आयतचरित्तभावो, वुसिमं पूयणं णाऽऽसंसति ण पत्थेति । किञ्च-अणा[सते] सदा दंते अनाश्रवो अनाश्रयो वा, पुनरपि पठ्यते-"अणासवे सदा दंते" सदा नित्यकाले दंते इंदिय-णोइंदिएहिं दंते । मूलुत्तरगुणेसु मूलगुणधारी [गरी]यस्त्वाद् गृह्यते-आरतमेहुणे उपरतमैथुन इत्यर्थः ॥ 11 ॥ 617. णीयारे व ण लिज्जेजा छिण्णसोते अणाइले । अणाइले सदा दंते' संधि पत्ते अणेलिसं ॥ 12 ॥ 617. णीयारे व ण लिजेजा. सिलोगो । णिकरणं दण्डः, दण्डस्थानमेतद् व्यवसानं बन्धनस्थानं च इत्यतः तत् स्थानं न लीयते निकारतं न लिज्जेज । छिण्णसोते, सोतं प्राणातिपातादि [इन्द्रियाणि वा रागादयश्च अणाइले त्ति अणातुरेण छिंदितव्वं । पुनरपि पठ्यते च-"अणाइ(1 u)ले" स एषमनाकुलः सदा दान्तः । सन्धानः सन्धिः, भावसंधिर्मानुष्यम्, कर्मसन्धिः कर्मविवरः, ज्ञानादीनि च भावसन्धिः । प्राप्तः अणेलिसं अतुल्यमित्यर्थः ॥ 12 ॥ तस्स य 618. अणेलिसस्स खेतण्णे ण विरुज्झेज केणयि । मणसा वयसा चेव कायसा चेव अंतए ॥ 13 ॥ 1degNIvAre ya Na लीएज्जा खं 2 पु 1 पु 2 / णीयारे व ण लीएजा ख 1 ॥ 2देग्सोयमणा khN1॥ 3 संधि पत्ते मणेदेग् खं 2 / संधीपत्तमणे खं 1 ॥ 4चेव चक्खुमं खं 1 ख 2 पु 1 पु 2 . दी॥ ZooooooXXXX For Private Personal Use Only . Page #589 -------------------------------------------------------------------------- ________________ पढमो गेज्जुत्तिएण्णिजयं यगडंग 294 ॥ 618. अणेलिसस्स खेतण्णे सिलोगो। तस्य [?]सदृशस्य अधर्मस्य खेतण्णे जाणगेण विरुज्झेज्ज केणयि सपक्खपरपक्खेण वा|त्ण्तु मणसा वयसा चेव योगत्रितय-करणत्रयेण अंतए इति यावत्कर्मान्तो वा भवान्तो वा॥13॥ एवंविधो वा- सुयक्खंधो 619. से चक्खु लोगस्सिध जं कंखाय करेति अंतगं । अंतेण खुरो वहती चकं अंतेण लोहती ॥ 14 ॥ 15जमतीत619. से चक्खु लोगस्सिध0 सिलोगो । स भव्यमनुष्याणां चक्षुर्भूतः । यः किं करोति ? जे कंखाय करेति ज्झयणं अंतर्ग, कासा नाम प्रार्थना कामभोगाशा, अंताणि च सेवंति । स्यात् को गुणः ? इत्यतः पुनः पठ्यते--अंतेण खुरो वहती, अन्तेनेति धारया, नान्यतः । चकं अंतेण लोट्टती चक्रमप्यन्तेन लोट्टति ॥ 14 ॥ इयमर्थसङ्कलिका-- 620. अंताणि धीरा सेवंति तेण अंतकरा इह्ण्। इह माणुस्सए ठाणे धम्ममाराहगा णरा ॥ 15 ॥ 620. [अंताणि धीरा सिलोगो] / अंताई आरामोद्यानानि वसत्यर्थम् , अन्तप्रान्त-भूतानि आहारार्थम् , कर्माश्रवांश्च न सेवन्ते, न तेषु वर्तन्ते इत्यर्थः । तेनैव प्रान्तसेवित्वेनाऽऽयतचारित्रकर्माऽन्तकरा भवन्ति इह धर्मे । स्यादिदम्धर्मान्तमासाद्य कुत्रान्तकरा भवन्ति ? उच्यते-इह माणुस्सए ठाणे मनुष्यभवे, अथवा स्थानग्रहणात् कर्मभूमिः गब्भवतिय-IK ॥ 294 ॥ संखेजवासाउयत्तं च गृह्यते । धर्ममाराधका नाम अंत(?अत्त)धर्म चारित्रधर्म च आराधयन्ति ॥ 15 ॥ तमाराध्य 1से हु चक्खू मणुस्साणं जे कंखाए तु अंतए । ख 1 ख 2 पु 1 पु 2 . dI0 ॥ 2 राहिलं जरा सं 1 kha 2 pu 1 pu 2 vR0 dI0 // For Private Personal Use Only . Page #590 -------------------------------------------------------------------------- ________________ 621. णिहितहा व देवा वा उत्तरीए इमं सुतं । सुतं च मेयमेगेसि अमणुस्सेसु णो त्धा॥16॥ 621. णिहितट्ठा व देवा vA0 सिलोगो । "R गतौ" इत्यस्यार्थो भवति, संसारार्थः कर्मार्थः विषयार्थ इत्यादि, णिद्वितद्वा निष्ठानं च येषां ज्ञानादयोऽर्थाः गतास्ते भवन्ति णिट्टितट्ठा, सिद्ध्यन्त इति । तद्भावे देवा उत्तरीयं ति अणुत्तरोबवादिया[दि] कप्पेसु वा उववजमाणा इन्द्र-सामानिक-त्रायस्त्रिंशकादिषूत्तरीकेषु स्थानेषूपपद्यन्ते, नाऽऽभियोग्या इत्यर्थः । अजसुहम्मो जंबु भणति-इति मया सुयं तित्थगरसगासातो, न स्वेच्छयोच्यते । इदं चान्यत्-सुतं च मेयमेगेसिं, च अनुकर्षणे, एवं मया श्रुतं यदुक्तं 'साधवः सिध्यन्ति अणुत्तरा वा भवन्ति' / इदं च श्रुतम्-अमणुस्सेसु णो तधा, अमनुष्याः तिस्रो गतयः, न तास्वन्तं कुर्वन्ति यथा मनुष्येषु । शाक्या वा ब्रुवन्ति-'अनागामिनो देवा भवन्ति, ते हि देवा नान्तं (देवा अनागत्यान्तं ) कुर्व्न्ति। अस्माकं तु-'नो अनागत्यान्तं कुर्वन्ति' इत्यतस्तब्युदासार्थ अमणुस्सेसु नो तधा, यथा अन्येषामिति वाक्यशेषः ॥ 16 ॥ अथ न यथाऽमनुष्येषु सर्वनिर्जरा भवति नो तहा अमणुस्सेसु तेसु देसणिज्जरा [ण] भवति । उक्तं हि-"सर्वोऽपि संसारान्तः स्यात्" [ ] किं तद् जं अमणुस्सेसु णो तधा भवति ? उच्यते622. अंतं करंति दुक्खाणं इहमेगेसि आहितं । आघातं पुण एगेसिं दुल्लभेऽयं समुस्सए ॥ 17 ॥ 1deg5 त्ति मे सुतं पु 1 vR0 dii0॥ 2 णमेगेसिं खं 1 ॥ सूयगडं 50 . Page #591 -------------------------------------------------------------------------- ________________ पढमो चुण्णिजयं सूयगडंग सुयक्खंधो ॥ 295 ॥ 15जमतीतज्झयणं 622. अंतं करंति दुक्खाणं0 सिलोगो। अमनम् अन्त्ः। दुःखानि कर्माणि । इहेति इह प्रवचने । एकेषां न सर्वेषाम् , अस्माकमेवं आहितं आख्यातम् । किञ्च-आघातं पुण एगेसिं, आघातं आख्यातम् , पुनः विशेषणे, नान्येषाम् , | एके वयमेव । किमाख्यातम् ? दुल्लमेऽयं समुस्सए, समुच्छ्रीयते इति समुच्छ्रयः शरीरम् , समुच्छ्रितानि वा ज्ञानादीनि ॥ 17 ॥ किंच 623. इतो विद्धंसमाणस्स पुणो संबोधि दुल्लभा । दुल्लभा य तधच्चा जे धम्मट्ठीविदितपरा-'परा ॥ 18 ॥ 623. इतो विद्धंसमाणस्स0 सिलोगो । इत इति इतो मनुष्यात् । विद्धंसमाणे विद्वत्थे । धर्माद्धि विद्धंसमाणस्स उक्कोसेण अवड्डेण पोग्गलपरियट्टेणं बोधी लब्भति, माणुस्सं पि उक्कोसेणं असंखेज्जा पोग्गलपरियट्टा आवलियाए असंखेजतिभागेणं । किञ्च दुल्लमा य तहचा जे, अर्चा लेश्या, तधेति तेन प्रकारेण, तथा अर्चा येषां ते इमे तधच्चा, यथा तीर्थकरा विसुद्धार्चाः, अथवा यथा प्रतिपत्तौ लेश्या तथा चात्यन्तं भवति दुल्लभा, वड्डमाणपरिणामा अवहितपरिणामा वा इत्यर्थः । धर्म एवार्थः, परं शोभनम् , तद्यथा-मोक्षो मोक्षसाधनानि च, अपरं अशोभनं मिथ्यादर्शना-'विरत्यज्ञानादि, धर्मार्थस्य विदितं परा-'परं यैस्ते दुर्लभाः धम्मट्ठीविदितपरा-'पराः ॥ 18 ॥ के ते? 1 दुल्लभाउ तहश्चाओ जे धम्म? वितागरे खं 1 ख 2 पु 1 पु 2 वृ* दी । तहचाणं खं 1 / धम्मट्ठि खं 2 pu 2 ॥ ॥ 295 // Jain Education in national . Page #592 -------------------------------------------------------------------------- ________________ 624. je dhammaM suddhamakkhaMti pddipunnnnmnnelis| अणेलिसस्स जं ठाणं तस्स जम्मकहा कुतो? ॥ 19 ॥ 624. जे धम्मं सुद्धमक्खंति0 सिलोगो । सुद्धं निरुपहं । आख्यान्ति धानुचरन्ति च । पडिपुण्णं नाम सर्वतो विरतं पडिपुण्णं अहाख्यातं चारित्रम् । अणेलिसं अतुल्यम् , न कुधर्मज्ञानादिभिस्तुल्यम् तमनेलिसं आख्यान्ति चानुचरन्ति च । तस्य अतुल्याचारस्य कुतो जन्मकथा भवति ? ज्ञातो वा ? इति । अथवा कथास्वपि तस्य जन्मकथा नास्ति ॥ 19 ॥ अत एवोच्यते625. कुतो कदायि मेधावी उप्पजति तथागता? / तथागता य अपडिपणा चक्खू attassa'NuttarA // 20 // 625. कुतो कदायि मेधावी0 सिलोगो । कुत इति कुतस्तस्य अनन्धनस्य बीजाकुरवत् कदाचिदिति सव्वमणागतकालं उप्पज्जति ? त्ति, न पुनरुत्पद्यते मनुष्यत्वेनान्यतरेण वा जन्मना, तथागता अथाख्यातीभूता मोक्षगता वा|के तथागता?, उच्यते-तथागता य [ग्रन्थानं 6400] अपडिण्णा तीर्थकराः, चग्रहणात् केवलिनो गणधराश्च, अपडिण्णा अप्रतिज्ञाः, अनाशंसिन इत्यर्थः, परं आत्मनश्चक्षुर्भूता देशकाः नायकाः, अनुत्तरा ज्ञानादिना ॥ 20 ॥ स्यात् केनैतदुक्तम् ? उच्यते---- 1कताइ खं 2 पु 2 / कयाति खं 1 ॥ 2'क्खू logassa'Nu ख 1 ख 2 पु 1 पु 2 vR0 dI0 ॥ . Page #593 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं ॥ 296 ॥ 15जमतीतज्झयणं 626. अणुत्तरे य ठाणे से कासवेण पेवेदिते। जं किचा णिव्वुता एगे णिढे पावंति पंडिए ॥ 21 ॥ 626. अणुत्तरे य ठाणे से सिलोगो । ठाणं आयतनं चरित्तट्ठाणं । काश्यपसगोत्रेण वर्द्धमानेन । तस्य किं फलम् ? उच्यते-जं किच्चा णिव्वुता एगे, णिव्वुता उवसंता । निष्ठानं निष्ठा तं णिहाणं । पण्डितः पापाड्डीनः पण्डितः, अनेके एकादेशः ॥ 21 ॥ 627. पंडितो वीरियं लद्धं णिग्घायाय पर्वत्तए । धुणे पुवकतं कम्मं णवं चावि ण कुव्वति ॥ 22 ॥ 627. पंडितो वीरियं लढुं0 सिलोगो । पंडियं वीरियं संजमवीरियं तपोवीरियं च, तं लब्ध्वा कर्मनिर्घातनाय प्रवर्त्तते । केन ? आयतचारित्रेण । धुणे पुचकतं कम्मं तपसा धुनाति पूर्वकृतं कर्म, संयमेन च न नवं कुरुते ॥ 22 ॥ संयतात्मा तु san628. ण कुव्वति महावीरे अणुपुवकडं रयं । रयसा सम्मुहीभूता कम्मं हेच्चाण जं मतं ॥ 23 ॥ / / / 296 // 1य खं 2 पु 2 ॥ 2 पवेइते खं 2 पु 1 पु 2 ॥ 3 णिब्बुडा खं 1 ख 2 पु 1 पु 2 ॥ 4पंडिया खं 1 खं 2 पु 1 पु 2 ॥ 5पवत्तगं खं खं2 पु 1 पु 20 दी॥ 6देग्कडं खं 1 खं 2 पु 1pu2॥ 7 सम्मुहम्भूता cuupaa॥ Jain Education amonal Diww.jainelibrary.org. Page #594 -------------------------------------------------------------------------- ________________ 628. Na kuvvati महावीरे0 सिलोगो । णाणवीरियसंपण्णो अणुपुव्बकडं णाम मिच्छत्तादीहिं कम्महेतूहिं वटुंतेण । अनुसमयकृतं रीयते इति र्ज्ः। किश्च-रयसा सम्मुहीभूता, तस्यानुपूर्वकृतस्य रजसः क्षपणाय परीषहाणां च परानीकस्येव सम्मुखीभूताः । अथवा "सम्मुहा उद्भूताः" उत्तीर्णा इत्यर्थः । कम्मं हेच्चाण जं मतं कर्म हित्वा क्षपयित्वेत्यर्थः, जं मतं ति यन्मतं यदिच्छितं सर्वसाधुप्रार्थितं स्यात् ॥ 23 ॥ किं तत् ? उच्यते 629. जं मतं सब्वसाधूणं तं मतं सल्लगत्तणं । साधैत्ताण तं तिण्णा देवा वा अभविंसु ते ॥ 24 ॥ 629. जं मतं सव्वसाधूणं0 सिलोगो । यत् सर्वसाधुमतं तदिदमेव णिग्गंथं पावयणं सर्वकर्मशल्यं कुन्ततीति छिनत्तीत्यर्थः । साधैत्ताण तं तिण्णा आराधयित्वेत्यर्थः, णवविधाए आराधणाए तिण्णा संसारकतारं । सावसेसकम्माणो वा देवा वा अभविंसु ते, तीर्णा इत्यतिक्रान्तका निर्वृता देवाश्च अभविष्यन्नित्यतिक्रान्त एवमभविष्यन उच्यते ॥ 24 ॥ 630. अभविंसु पुरा वीरा आगमिस्सा वि सुब्बता । दुण्णिबोधस्स मग्गस्स अंतं पादुकरा तिण्ण ॥ 25 ॥ त्ति बेमि ॥ ॥ जमतीतं सम्मत्तं ॥ 15 ॥ 1साहतित्ताण खं 1 ॥ 2 धीरा खं 1 pu 1 pu2॥ Jain Education Thematonal . Page #595 -------------------------------------------------------------------------- ________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजुयं सूयगडंगसुत् 630. अभविंसु पुरा वीरा सिलोगो । विराजन्त इति वीराः । साम्प्रतं तरन्ति देवा वा भवन्ति । अनागते व्यपदिश्यते-आगमिस्सा वि सुब्बता तरिष्यन्ति देवा वा भविष्यन्ति । के ते ? उच्यते-दुण्णिबोधस्स मग्गस्स, नियतं निश्चितं वा दुःखं निबोध्यते दुर्णिबोधः ज्ञ्यानादिमार्ग्ः। अंतं पादुकरा अमनमन्तः, प्रादुष्कुर्वन्तीति । तरमाणा तीर्णा इति ॥ 25 ॥ ॥ आदानीयं पंचदसमध्ययनं जमतीतं पि बुच्चति ॥ 15 ॥ 15जमतीतज्झयणं ॥ 297 ॥ ॥ 297 // Jain Education Intematon For Private Personal Use Only Page #596 -------------------------------------------------------------------------- ________________ [सोलसमं गाहासोलसगज्झयणं] गाहज्झयणस्स चत्तारि अणुओगदारा, अधिकारो अप्पगथेण पिंडगवयणेणं-जं पण्णरससु वि य अज्झयणेसु भणितं [तं] सव्वं इधं सूइज्जइ । णामणिप्फण्णे एगपदं गाह त्ति ॥ णाम ठवणागाधा दव्वगाधा य भावगाधा य । पत्तय-पोत्थयलिहिता होति इमा दब्बगाधा तु॥1॥130॥ णामं ठवणा0 गाथा । पत्तय0 गाधद्धं । वतिरित्ता दव्यमाहा पत्तय-पोत्थयलिहिता । जधा वीर-वसभ-माराणं कमलदलाणं चतुण्ह णयणाणं । मुणिवै ! मुणियविसेसा अच्छीसु तुमं रमै लच्छी ॥ 1 ॥ अथवा इमा चेव गाथा यस्मिन्नेष [ पत्रे ] पुस्तके वा लिखिता ॥ 1 ॥ 130 / / 1 पोत्थग-पत्तगलिहिता सा होई दवं खं 2 pu2॥ Jain Education anal rwainelibrary.org. Page #597 -------------------------------------------------------------------------- ________________ Nijjuti - चुण्णिजयं सूयगडंग सुतं ॥ 298 ॥ होति पुण भावगाधा सागारुवयोगभावणिष्फेण्णा । मधुराभिधाणजुत्ता तेर्णय गाहं ति णं बेंति ॥ 2 ॥ 131 ॥ होति पुण भावगाधा0 गाहा । सुअवओगो सागारोवयोगो त्ति काऊण खयोवसमियं सव्वं सुतं ति कातूण खयोवसमियणिफण्णा । सा पुण मधुरामिधाणजुत्ता, चोयंतो वा पुच्छंतो वा परियहंतो वा गायतीति गीयते वा गाधा ॥ 2 ॥ 131 ॥ अस्या निरुक्तम् -- गाधीकता ये अत्था अर्धेवा सामुद्दएण छंदेणं । एएण होती गाधा एसो अण्णो वि पज्जाओ ॥ 3 ॥ 132 ॥ गाधीकता य अत्था0 गाधा । प्रथ्नता इत्यर्थः । अधवा सामुद्दएण छंदेण [ एएण ] होति गाधा एसो अण्णो वि पज्जाओ ॥ 3 | 132 ॥ Jain Educationational पण्णरससु अज्झयणेसु पिंडितत्थेसु जे अवितहं ति । piMDitavayaNeNa'tthaM गहेति जम्हा ततो गाधा ॥ 4 ॥ पण्णरससु अज्झयणेसु पिंडित0 गाधा । गाथालक्खणवद् इति तो गाधा, 1 णिप्पण्णा खं 1 ॥ 2 तेणं गादेग् पु 2 vR0 ॥ खं 252 ॥ 3 व 1 खं 2 पु 2 vR0 ॥ 133 ॥ पण्णरससु वि अज्झयणेसु पिंडितत्था 4 अहवण सा खं 2 पु 2 ॥ 5 छंदेणं पढमो सुयक्खंधो 16 गाहासोलसग ज्झयणं । / 298 ॥ web: Page #598 -------------------------------------------------------------------------- ________________ अवितथं इहं सूयिता । तम्मि एवं पिडितक्यणेण गाधीकते अत्थे जतितव्वं घडियव्वं गंतव्वं च तेण पंथोवदेसणा ततो गाधा ॥ 4 ॥ 133 ॥ सोलसमे अज्झयणे अणगारगुणाण वण्णणा भ्न्निया। गाधासोलसणाम अज्झयणमिणं ववदिसंति ॥ 5 ॥ 134 ॥ // गाहासोलसमं अज्झयणं समत्तं ॥ 16 ॥ समत्तो सूयगडस्स पढमो सुयक्खंधो ॥ 1 ॥ सोलसमे अज्झयणे0 गाधा । एवमेतेसु वि सोलससु वि गाधासोलसएसु यथोक्ताधिकारिकेषु अणगारगुणा वर्ण्यन्ते, अगुणांश्च दर्शयित्वा प्रतिषिध्यन्ते । येन तेषां षोडशानामध्ययनानां गाधा सोलसमीति तेनोच्यते गाथाषोडशानि ॥ 5 ॥ 134 ॥ णामणिप्फण्णो गतो । सुत्ताणुगमे सुत्तमुच्चारेतव्वं 631. अहाह भगवं-एवं से दंते दविये वोसहकाये त्ति वच्चे । माहणे तिं वा 1 समणे त्ति वा 2 भिक्खु त्ति वा 3 गिग्गंथे त्ति वा 4 ॥ 1 ॥ 631. अहाह भगवं0 सूत्रम् । अथेत्ययं मङ्गलवाची आनन्तर्ये च द्रष्टव्यः । यदिदमुदितं पञ्चदशानामध्ययनाना। मनन्तरे वर्तते । आदौ मंगलं "बुज्झेज्ज" [सूत्र 1] त्ति, इहाप्यथशब्दः अन्ते, तेन सर्वमङ्गल एवायं shrutskndhH। भगवानिति तीर्थकरः एवमाह, जे एतेसु पण्णरससु य अज्झयणेसु साधुगुणा वुत्ता तेसु वि ज्धाव्त्थितो। तत्थ पढमज्झयणे ससमय 1 भगवं-दंते खं 1 पु 1 पु 2 ॥ 2 वुच्चे खं 2 पु 1 पु 2 ॥ 3 अत्र सूत्रे त्ति स्थाने सर्वत्र इ वर्तते खं 1 खं 2 पु 1 पु 2 ॥ . Page #599 -------------------------------------------------------------------------- ________________ पढमो सुत् णिज्जुत्ति- परसमयविद् सम्मत्तावत्थितो 1 बितियज्झयणे गाणादीहिं विदाढणीएहिं कम्मं विदालतो 2 सलिए जहाभणिते उवसम्गे चुण्णिजयं सहमाणो 3 तत्थ वि अत्थीपरीसहो गरुओ त्ति तज्जयकारी चउत्थे 4 पंचमे णरए णरगवेदणाहिंतो उब्वियमाणो तप्पा- सुयक्खंधो सूयगडंग- ईषीयोगकम्मविरतो 5 छढे जधा भट्टारएण जतितं एवं जतमाणो, अवि यतित्थयेरो सुरमहिओ चउणाणी सिज्झितव्वयधुवम्मि । अणिगृहितबल-विरिओ तवोवाणेसु उज्जमति ॥ 1 ॥ 16 गाहाकिं पुण अवसेसेहिं दुक्खक्खयकारणी सुवितधेहिं । होइ ण उज्जमितव्वं सपञ्चवायम्मि माणुस्से ? ॥ 2 ॥ solsg||299|| [AcA0 ni0 gA0 274-79] 6, ज्झयणं सत्तमे कुसीलदोसे जाणतो ते परिहरितो सुसीलावत्थिओ 7 अट्ठमे पंडितविरियसंपण्णो 8 णवमे धम्मभणितं धम्मम-19 णुचरतो 9 दसमे संपुण्णसमाधिजुत्तो 10 एक्कारसमे सम्मं भावमग्गपवण्णो 11 बारसमे कुतित्थियदरिसणाणि जाणमाणो असद्दहतो 12 तेरसमे सिस्सगुण-दोसबिदू सिस्सगुणे जिसेवमाणो 13 चोइसमे पसत्थभावगंथभावितप्पा 14 पण्णरसमे आयतचरित्तावत्थितो 15, एवंविधो भवति दंते दविए वोसहकाये त्ति बच्चे, तत्थ दंते इंदिय-णोइंदियदमेणं, इंदियदमो सोइंदियदमादि पंचविधो, णोइंदियदमो कोषणिमाहादि चतुबिधो । दविए राग-दपेसरहितो । वोसष्ठकाए ति अपडिकम्मसरीरो, उच्छूढसरीरे त्ति वुत्तं होति, [इति] एवंविधो पाच्यः । माहणे ति वा समणे ति वा मिक्खु त्ति वा [णिग्गंथे ति वा ] मा हणह सब्वसत्तेहिं मणमाणो अहणबाणो व माहयो भवति 1 / मित्ता-'रिसु समो मणो जस्स सो X ॥ 299 ॥ 10विरित्तो vA0 mo0 ॥ 2'यरोचउणाणी सुरमहिओ सिं AcA0 ni0 पात्थ्ः॥ 3 धाणम्मि उ AcA0 ni0 पात्थ्ः॥ 4*NA सुविहिएहि याचा0 mi0 पाठः । / Jain Education international ainelibrary.org Page #600 -------------------------------------------------------------------------- ________________ bhavati समणो, अथवा "णस्थि य से कोइ वेसो पिओ v."|[anu0 पत्र 256 तथा माय. नि. गा. 868] 2 | "भिदिर । विदारणे" क्षु इति कर्मण आख्या, तं भिंदतो मिक्खू भवति 3 / बज्झ-'न्भंतरातो गंथातो णिग्गतो णिगंथो 4 / एवमेतेगट्टिया माहणणामा चत्तारि, वंजणपरियारण वा किंचि णाणतं, अत्थो पुण सो चेव ॥ 1 ॥ 632. पडियाहु-भंते! कधं दंते दविए वोसहकाए त्ति वच्चे? माहणेत्ति वा समणे त्ति वा भिक्खु ति वा णिग्गंथे त्ति वा, तंणो हि म्हामुन्नी!| ईति विरतसव्वपाचकम्मे पिज्ज-दोस-कलह-अभक्खाण-पेसुण्प्य-परपरिबाद-अरति-रति-मायामोस-मिच्छादंसणसल्ले विरते समिते सहिते सदा जते णो कुन्झे णो माणी माहणे त्ति वच्चे 1 ॥ 2 ॥ 632. पडियाहु भंते ! * सिलोगो (सूत्रम्) / सिस्सो पडिभणति, आयरियं पुच्छति त्ति यं होति । अथवा आहुः गणधरा:-भंते ! सि भगवतो तित्थगरस्स आमंत्रणं । कधं दंते दविए, कथमिति परिप्रश्ने, कथमसौ पाण्णरसज्झयणेसु वि दंते दविए वोसहकाए स वाच्यः, माहणे ति वा क ? तं णो ब्रूहि महामुणी !, तदिति तत्कारणं ब्रूहि ये महामुने । एवं पुच्छितो भगवं पडिभणति-इति विरतसव्वपावकम्मे, इति एवंविधेण पकारेण मे एते अज्झमणेसु गुणा बुत्ता तहिं वुत्तो विरतसवपावकम्मो, सब्बसावज्जजोगविरतो ति भणिसं होसि । अथवा विस्तसब्धपावकम्मो ति सुत्तेण चेव भणितं, तं जधा-पिज्ज-दोस-कलह-अब्भक्खाण-पेसुण्ण-परपरिवाद-अरति-रति-मायामोस-मिच्छादसणसल्ले । तत्थ पेज्जं पेम्म, पडिआह खं 1 खं 2 पु 1 पु 2 ॥ 2 इति विरते सब ख 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 3 कम्मेहिं पि vR0 dI0 ॥ 4 एक इति चतुःसङ्ख्याद्योतकोऽक्षराङ्कः ॥ Page #601 -------------------------------------------------------------------------- ________________ णिन्जुतिचुण्णिजयं सूयगडंग सुतं ॥ 300 ॥ रागो त्ति भणितं होति । दोसो अप्रीतिः । कलहो बिग्गहो सपक्ख- परपक्खे वा । अन्भक्खाणं असम्भूताभिनिवेसो यथा-त्वमिदमकार्षीः । पइसुण्णं करेति पिसुणो । परं परिवदति दुस्सीलादीहिं [ परपरिवादो ], / अरती धम्मे । अधम्मे रती । मायामसं मायासहितं यदनृतम् । मिच्छादंसणं 1 च मुसावायं च बहिद्धं खं 1 खं 2 पु 1 vR0 dI0 ॥ 2 कोहं च लोभं च पु 2 / अत्र पाठभेदे "आद्यन्तग्रहणे मध्यस्यापि ग्रहणम्" इति क्रोध-लोभग्रहणे मान-माययोरपि ग्रहणं बोद्धव्यम् ॥ 3 जतो जतो खं 1 ख 2 pu1 ॥ 4 सहेतुं ततो ततो खं 1 खं 2 पु 1 5 विरते विरते पाणाइवायाओ दंते खं 2 पु 1 पु 2 / 'विरते पाणाइवाया सिआ दंते sA0 / 'विरते. सिया दंते णत्थि ण णिचण कुणति कतं ण वेदेति णत्थि णेव्वाणं । णत्थि य मोक्खोवायो छ मिच्छत्तस्स ठाणा ॥ 1 ॥ [ सम्मतितर्क kA0 3 gA0 54 ] एतं सलं मिच्छादंसणसलं । एवमादीसु पावकम्मेसु जो विरतो सो विरतसव्वपावकम्मे । ईरियादीहिं समितो । सोलसगदीहिं सहितो । सदा सव्वकालं, "यती प्रयत्ने" सर्वकालं प्रयत्नवानिति । णो कुज्झेज्ज, ण माणं करेज्ज । एवंविधगुणवत्थे सत्थमुग्धा डेहिं ववदिस्सति माहणे ति वच्चो भण (ण्ण) ति 1 ॥ 2 ॥ श्रमणगुणप्रसिद्धयेऽपदिश्यते-- 633. एत्थ वि समणे अणिस्सिते अणिदाणे आदाणं च अतिवातं च बहिद्धं च कोधं च माणं च मायं च लोभं च पेज्जं च दोसं च, इश्वेवं जातो जातो आदाणातो अपणो पदोहेतू तातो तातो आदाणातो पुवं पडिविरंते भवति दंते दविए वोस - काए समणे tti bacce 2 ॥ 3 // pu 2 // vR0 dI0 // pay-ayoyyyy XX पढमो सुयक्खंधो 16 गाहा ज्झयणं ॥ 300 ॥ . Page #602 -------------------------------------------------------------------------- ________________ 633. एत्थ वि समणे0 [सूत्रम्] / य एते पापकर्मविरताद्याः माहणगुणा वुत्ता जाव माहणे त्ति, एत्थं गुणगणे समणो त्ति वच्चो । अनेन सूत्रेण इमे चान्ये, तं जधा-अणिस्सिते अणिदाणे, अणिस्सिते त्ति सरीरे काम-भोगेसु य । अणिदाणे त्ति ण णिदाणं करेति । आदाणं च येनाऽऽदीयते तदादानम्, राग-द्वेषौ हि कर्मादानं भवति । अतिवातं च वायुः प्राणा बलं प्राणा इंदियपाणा एभ्यः जो अतिपात: प्राणातिपात इत्यर्थः । बहिद्धं मैथुन-परिग्रहौ, एगग्गहणे सेसाण वि मुसाबादा-'दत्तादाणागं गहगं कतं भवति । उक्ता मूलगुणाः । उत्तरगुणास्तु-कोधं च माणं च मायं च लोभं च पेजें च दोसं च, इच्चेवं जातो जातो आदाणातो, इति एवं इच्चेब, जतो जतो प्राणातिपाततः मृषावादाद्वा आत्मनः प्रद्वेषहेतून पश्यति तस्माद् आदानम् , कर्महेतुरित्यर्थः, पुव्वं पडिविरते त्ति पूर्वम् आदावेव ततो विरतो भावप्राणातिपातवेरमणमनुवर्त्तते, एकग्रहणाच मृषावादादिविरतोऽपि । स एवं भवति दंते इंदियदमेणं, दविओ राग-दोसरहितो, वोसहकाए गच्छवासी गच्छनिर्गतः, समणे इति वाच्यः 2 ॥ 3 ॥ भिक्षुरिदानीम् 634. एत्थं पि भिक्खू अणुणते णावणते दंते दविए वोसहकाए संविधुणीय विरूवरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाणे उवट्टिते ठितप्पा संखाए परदत्तभोई भिक्खु त्ति वच्चे 3 ॥ 4 ॥ 634. एत्थं पि भिक्खू0 [सूत्रम् ] / जतो पावकम्मविरतादिणो माहणगुणा बुत्ता, एत्थ वि भिक्खू । इमे चान्ये, 1 पुणगणे चूस्प्र्0॥ 2 वातुःपु0 ॥ 3देग्णते विणीए णामए दंते खं 1 खं 2 पु 1 पु 2 vR0 दी । "अण्णए णावपए महेसी" उत्तरा0 a0 21 gA0 20 / "अगुनए नावणए अप्पहिढे अगाउले|" दशवै0 a0 5 u. 1 gA0 13 // सूयगडं 51 . Page #603 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्ति तं जहा-अणुण्णते णावणते, ण उण्णते अणुण्णते । उण्णओ णामादि चतुविधो, दव्वुण्णतो जो सरीरेण उण्णतो, सो XI चुण्णिजयं भयितो, भावुण्णतो जात्यादिमदस्तब्धो एव स्यात् । अवनतोऽपि शरीरे भजितः, भावे तु दीनमना न स्यात् , अलाभेन वा सुयक्खंधो सूयगडंग- 'ण मे कोइ पूयेति' त्ति ण दुग्मणो होज । दंते दविए वोसट्टकाए पूर्ववत् । संविधुणीय विरूवरूवे परीसहोवसग्गे सुत्तं त्ति, एगीभावेण विधुणीय संविहुणीय । विरूवरूवे त्ति अणेगप्पगारे बावीसं परीसहे दिव्बा सौवसग्गे । अज्झप्पजोग 16 गाहासुद्धादाणे अध्यात्मैव योगः अध्यात्मयोगः, अध्यात्मयोगेन शुद्धमादत्त इति अज्झत्थजोगसुद्धादाणे । उवहिते स्ण्ज्मुत्त्त्था॥301॥ सोलसगणेणं । ठितप्पा-णाण-दसण-चरित्तेहिं । संखाए परिगणेत्ता गुण-दोसे । परदत्तभोइ त्ति परकड-परणिहितं फासुएसणिज्ज भुंजति त्ति । एवंविधो अट्ठविधकम्मभेत्ता भिक्खु ति वच्चे 3 ॥ 4 ॥ इदाणिं णिग्गंथो ज्झयणं 635. एत्थ वि णिग्गंथे एगे एगविदू वुद्धे छिण्णसोते सुसंजते सुसमिए सुसामाइए आतप्पवादपत्ते विदू दुहतो वि सोतपलिच्छण्णे णो pU~yaNahI धम्मट्टी धम्मविद् णियागपडिवण्णे सर्मियं चरे दंते दविए वोसट्टकाए णिग्गंथे ति विजं । सेवमायाणध भ्य्ण्तारो॥5॥त्ति बेमि ॥ ॥गाहासोल्स्ग्ज्झ्य्न्न्ण् ॥ 16 ॥ पंढमो सुयक्खंधो सम्मत्तो ॥ 1 ॥ 1एगतिए विदू चूपा0 / एगंतबिदू वृपा0॥ 2 संछिण्णसोते खं 1 खं 2 पु 1 पु 2 vR0 dI0 ॥ 3 आयवाद खं 1 पु 1 a॥301 ॥ vR0 dI0 // 4देग्लिच्छिपणे खं । खं 2 पु 1 पु 2 vR0 dI0 ॥ 5पूया-लक्कार-लाभट्ठी धम्मट्टी पु 20 दी ॥ 6 समयं Pal7त्ति वच्चे से एवमेव जाणह जमहं भयं खं 2 पु 1 पु 2 60 dI0 / त्ति बच्चे । से एवमायाणह जमहं भयं खं 1 ॥ 8 गाहा सत्त सयाणि । पढमो सुयक्खंधो बीयमागमस्स खं 1 ॥ Jain Education S onal . Page #604 -------------------------------------------------------------------------- ________________ 635. ettha vi णिग्गंथे0 [सूत्रम् ] / जहदिढेसु ठाणेसु वट्टति, ते वि य समण-माहण-भिक्खुणो । णिग्गंथे किंचि णाणत्तं, तं जधा-एगे एगविद्, एगे दबतो भावतो य, जिणकप्पिओ दव्वेगो वि भावेगो वि, थेरा भावतो एगो, दव्वतो कारगं प्रति भैता । एगविद् एकोऽहं न च मे कश्चित् , अथवा "एगतिए विद" एगंतदिट्ठी ओए, "इणमेव णिग्गंथं पावयणं0" [ श्रमणप्रति0] नान्यत् । बुद्धि त्ति धम्मो बुद्धो। सोताई कम्मासवदाराई, ताई छिण्णाइं जस्स सो छिन्न्न्न्सोतो। लोगे वि भण्णइ-"छिण्णसोत्ता णदि" त्ति । सुदु संजते सुसंजते । सुदु समिए सुसमिए । समभावः सामायिकम् , सोभणसामाइए सुसामाइए । आतप्पवादप्पत्ते विदु त्ति, अप्पणो पवादो अत्तप्पवातो, यथा-अस्त्यात्मा नित्यः अमूर्तः कर्ता भोक्ता उपयोगलक्षणः, य एवमादि आतप्पवादो सो य पत्तेयं जीवेसु अस्थि त्ति, न एक एव जीवः सर्वव्यापी, एवं जानानो विदु विद्वान् । दुहतो त्ति दव्वतो भावतो य, सोता णि इंदियाणि, दव्यतो स्ण्कुचित्पान्नि-पादो। लास्सुत्तिकारणाणि सुणमाणो वि ण सुगति पेच्छमाणो वि ण पेच्छति । भावतो इंदियत्थेसु राग-दोसण गच्छति ॥ 1 ॥ अतो दुहतो वि सोतपलिच्छण्णे । णो पूयणट्ठी णाम ण पूया-सक्कारादि पत्थेति, पूएज्जमाणो वि ण सादिजइ पंचसमितो । धम्मट्ठी णाम धर्ममेव चेष्टते भाषते वा, भुङ्क्ते सेवते, नान्यत् प्रयोजनम् । धम्मविदु त्ति सर्वधर्माभिज्ञः । नियागं णाम चरित्तं तं पडिवण्णो । समियं चरे सम्यक् चरेत् । दंते दविए वोसहकाए एवंगुणजातीए णिग्गंथे त्ति COM . Page #605 -------------------------------------------------------------------------- ________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो विजं ति, विजं ति विद्वान् । सेवमायाणध भयंतारो त्ति, स इति निर्देशः, स माहणः समणः भिक्खू णिग्गंथे चि वा एवं अनेन प्रकारेण प्रयुक्तः आयाणध गेण्हधि, भयंतारो भए इहलोगादिभयात् त्रातारो ॥ 5 ॥ बेमि त्ति अज्जसुहम्मो जंबुगाम भगति । भगवतो बद्धमाणसामिस्साऽऽदेसेण ब्रवीति, न खेच्छयेति ॥ ॥ गाथाषोडशकचूर्णिः ॥ 16 ॥ ॥ पढमो सुयक्खंधो स्म्म्त्तो॥ 16 गाहासोलसगज्झयणं ॥ 302 ॥ * ॥ 302 // . Page #606 -------------------------------------------------------------------------- ________________