SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो ४९५. निक्खम्म० वृत्तम् । णिक्खम्म गेहातो णिरावकंखी, अप्पं वा बहुं वा उपधिं विहाय निष्क्रान्तः, मिच्छत्तदोसादीहिं गृह-कलत्र-कामभोगेसु णिरावकंखो। दुव्वतो भावतो य कार्य विसेसेण उत्सृज्य विओसज्ज । व्वणिदाणं सयण-धणादि, भावणिदाणं कम्मं । णो जीवितं णो मरणाभिकंखी । वलयं वक्रमित्यर्थः, द्रव्यवलयं शङ्खकः, भाववलयं अष्टप्रकारं कर्म येन पुनः पुनर्वलति संसारे । वलयशब्दो हि वक्रतायां भवति गतौ च । वक्रतायां यथा-वलितस्तन्तुः, वलिता रजरित्यादि । गतौ च-वलति वार्ता, वलति सार्थ इत्यादि । वलयविमुक्त इति कर्मबन्धनविमुक्तः । अथवा वलय इति माया तया च मुक्तः। एवं क्रोधादिमाणविमुक्त इति ॥ २४ ॥ ॥ दशममध्ययनं समाप्तम् ॥१०॥ १० समाहिअज्झयणं ॥२३४॥ XOXOXOXOXOXOXOXOX ॥२३४॥ Jain Education For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy