________________
पढमो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुयक्खंधो
४९५. निक्खम्म० वृत्तम् । णिक्खम्म गेहातो णिरावकंखी, अप्पं वा बहुं वा उपधिं विहाय निष्क्रान्तः, मिच्छत्तदोसादीहिं गृह-कलत्र-कामभोगेसु णिरावकंखो। दुव्वतो भावतो य कार्य विसेसेण उत्सृज्य विओसज्ज । व्वणिदाणं सयण-धणादि, भावणिदाणं कम्मं । णो जीवितं णो मरणाभिकंखी । वलयं वक्रमित्यर्थः, द्रव्यवलयं शङ्खकः, भाववलयं अष्टप्रकारं कर्म येन पुनः पुनर्वलति संसारे । वलयशब्दो हि वक्रतायां भवति गतौ च । वक्रतायां यथा-वलितस्तन्तुः, वलिता रजरित्यादि । गतौ च-वलति वार्ता, वलति सार्थ इत्यादि । वलयविमुक्त इति कर्मबन्धनविमुक्तः । अथवा वलय इति माया तया च मुक्तः। एवं क्रोधादिमाणविमुक्त इति ॥ २४ ॥
॥ दशममध्ययनं समाप्तम् ॥१०॥
१० समाहिअज्झयणं
॥२३४॥
XOXOXOXOXOXOXOXOX
॥२३४॥
Jain Education
For Private & Personal Use Only
www.jainelibrary.org.