SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ तथा सम्भाव्यतेऽयं दारकः परिवर्द्धमानः शिलामेनामुद्धर्तुम् , अनेन मल्लेन सह योद्धमित्यादि । इंदियबलं पंचविधं सोइंदियादि, एकेक सम्भवे सम्भाव्ये च । सम्भवे यथा श्रोत्रस्य बारस जोयणाणि विसओ, एवं सेसाण वि जस्स जो विसयो । सम्भाव्येऽपि यस्यानुपहतमिन्द्रियं श्रान्तस्य वा पिपासितस्य वा परिग्लानस्य वा साम्प्रतमग्रहणसमर्थ यथोद्दिष्टानामुपद्रवाणां उपशमे सम्भाव्यते विषयग्रहणायेति ॥५॥ ८८ ॥ उक्तमिन्द्रियवीर्यम् । इदानीं आध्यात्मिकम् । तमणेगविधं उज्जम धिति धीरत्तं सोडीरत्तं खमा य गंभीरं । उवओग-जोग-तव-संजमादियं होति अज्झप्पं ॥६॥८९॥ उज्जम धिति घीरतं. गाधा । उज्जम त्ति णाण-तवादीसु उज्जमति । तं दुविधं-सम्भवे सम्भाव्ये च । कश्चित् तदुद्यमाय । एवं सर्वत्र यथा सम्भवे सम्भाव्ये च योजयितव्यम् । घितिमिति संयमे धृतिः । धीरत्तं णाम परीसहोवसग्गाणं [जये] । सोडीरो णाम त्यागसम्पन्नः अविसादिता । अहवा सोडीरत्तं ज्ञाने अधीतव्ये तथैव वा कर्तव्ये न पराभियोग इब करोति, हर्षायमाणः 'अवश्यं मया एतत् कर्त्तव्यम्' न विषीदति वलयति वा । क्षमावीय आक्रुश्यमानोऽपि न क्षुभ्यति । गंमीरो नाम न परीषहैः क्षुभ्यते, दातुं वा कातुं वा णो उत्तुणो भवति । उक्तं च छुल्लुच्छुलेति जं होति ऊणयं रित्तयं कणकणेइ । भरियाई ण खुब्भंती सुपुरिसविण्णाणभंडाई ॥ १॥ उवयोगः सागार-अणागारुवयोगवीरियं । सागारोवयोगवीरियं अट्ठविध-पंच ज्ञानानि त्रीण्यज्ञानानि । अणागारो१ असम्भाष्ये चूसप्र. ॥ २ विसेसो, एवं चूसप्र०॥ ३ अज्झप्पे खं २ पु २ ॥ ४ गारयोग' चूसप्र• ॥ Jain Education International For Private Personal Use Only Wjainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy