________________
पढमो
ज्जुत्तिबुण्णिजुयं यगडंग
सुयक्खंधो
सुत्तं
८ वीरियज्झयणं
|२००॥
पडूणि मणोदव्वाणि । संभावणीयं तु यो हि यमर्थ पटुमतिना प्रोच्यमानं न शक्नोति साम्प्रतं परिणामयितुम् , सम्भाव्यते तु एष परिकम्ममाणं शक्ष्यत्यमुमथं परिणामयितुम् । तं जधा-तवे तणुत्तए दुब्बले, विण्णाण णाण इत्यादि सम्भाव्यम् । वायावीरियमवि दुविधं-संभवे य संभव्वे य । तत्थ संभवे य तित्थगरस्स जोअणनीहारिणी वाणी सव्वभासाणुगामिणी, पतत् सम्भवति वाचावीर्य तित्थकरे, येषां चान्येषां क्षीराश्रवादिवाग्विषयः, तथा हंस-कोकिलादीनां सम्भवति स्वरसेन माधुर्यवीर्यम् । सम्भाव्ये तु सम्भाव्यते श्यामा स्त्री गाइतव्वे । तं जहा-"सामा गायति मधुरं काली गायति खरं च रुक्खं च।" [अनुयो० सू० १२८ गा० ३१ पत्रं १३२] एवमादि । तथा सम्भावयाम एनं श्रावकदारकं अकृतमुखमप्यक्षरेषु यथावदभिलप्तव्येषु । तथा सम्भावयामः शुक-मदनशलाका मानुषवक्तव्ये, न त्वेवं भासे सम्भाव्यते । कायवीरियं णाम औरस्यं यद् यस्य बलम् , तदपि द्विविधम्-सम्भवे सम्भाव्ये च । सम्भवे यथा चक्रवर्ति-बलदेव-वासुदेवाणं यद् बाहुबलादि कायबलम्, जधा कोडिसिला तिविठ्ठणा उक्खित्ता । अधवा “सोलस रायसहस्सा० एवं जाव-अपरिमितबला जिणवरिंदा ।" [आव० नि० गा० ७१-७५]। संभव्वे तु सम्भाव्यते तीर्थकरा लोकं अलोके प्रक्षेनुम् , तथा मेरुं दण्डमिव गृहीत्वा छत्रवद् धर्तुम् । तधापभु अण्णतरो इंदो जंबूदीवं तु वामहत्थेण । छत्तं जधा धरेजा अयत्ततो मंदरं घेत्तुम् ॥ १॥
[देवेन्द्रस्तवप्रकीर्णके गा० ६४] १ अत्र भासशब्देन काक इत्यर्थः सम्भाव्यते ॥
॥२०॥
Jain Educat
For Private & Personal Use Only
jainelibrary.org.