SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ * आवरणे केवयादी चक्कादीयं च पहरणे होति । खेत्तम्मि जम्मि खेत्ते काले जं जम्मि कालम्मि ॥ ३ ॥ ८६ ॥ Jain Education International कालवीरियं सुसमसुसमादिसु, यस्य वा यत्र काले बलमुत्पद्यते । तद्यथा— वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चाऽऽमलकरसो घृतं वसन्ते गुडो वसन्तस्यान्ते ॥ १ ॥ ] ।। ३ ।। ८६ ।। [ भावे जीवस्स सवीरियस्स विरियम्मि लेद्धि णेगविहा । ओरस्सिंदिय-अज्झप्पिएसु बहुसो बहुविधीयं ॥ ४ ॥ ८७ ॥ भावे जीवस्स सवीरियस्स ० गाहा । भाववीरिअं जीवस्स सवीरियस्स लडीओ अणेगविधाओ । तं जधा - ओरस्सबलं [इंदियबलं] अज्झप्पबलं । उरसि भवं औरस्यम्, शारीरमित्यर्थः ॥ ४ ॥ ॥ ८७ ॥ तं पुण अणेगविधं तं जधाShare का आणापाणू संभव धेव संभव्वे | सोत्तादीणं सद्दादिसु विसएस गहणं च ॥ ५ ॥ ८८ ॥ मण वयण काय गाधा । मणे ताव ओररसवीरियं जारिसं मणपोग्गलग्रहणसामत्थं वइरोसभसंघतणादीणं जारिसे पढमसंघतणे मणपोग्गले गेण्हति । तं पुण दुविधं संभवे य संभव्वे य । संभवे तित्थगरस्स अणुत्तरोववातियाणं च अतीव १ कवचादी खं २ पु २ ॥ २ लद्धऽणेग खं १ ॥ ३ वइ काए खं १ पु २ ॥ ४ तहाय संखं २ पु २ वृ० ॥ For Private & Personal Use Only FOX X ६ (XOXXXX www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy