________________
* आवरणे केवयादी चक्कादीयं च पहरणे होति ।
खेत्तम्मि जम्मि खेत्ते काले जं जम्मि कालम्मि ॥ ३ ॥ ८६ ॥
Jain Education International
कालवीरियं सुसमसुसमादिसु, यस्य वा यत्र काले बलमुत्पद्यते । तद्यथा—
वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चाऽऽमलकरसो घृतं वसन्ते गुडो वसन्तस्यान्ते ॥ १ ॥ ] ।। ३ ।। ८६ ।।
[
भावे जीवस्स सवीरियस्स विरियम्मि लेद्धि णेगविहा ।
ओरस्सिंदिय-अज्झप्पिएसु बहुसो बहुविधीयं ॥ ४ ॥ ८७ ॥
भावे जीवस्स सवीरियस्स ० गाहा । भाववीरिअं जीवस्स सवीरियस्स लडीओ अणेगविधाओ । तं जधा - ओरस्सबलं [इंदियबलं] अज्झप्पबलं । उरसि भवं औरस्यम्, शारीरमित्यर्थः ॥ ४ ॥ ॥ ८७ ॥ तं पुण अणेगविधं तं जधाShare का आणापाणू संभव धेव संभव्वे |
सोत्तादीणं सद्दादिसु विसएस गहणं च ॥ ५ ॥ ८८ ॥
मण वयण काय गाधा । मणे ताव ओररसवीरियं जारिसं मणपोग्गलग्रहणसामत्थं वइरोसभसंघतणादीणं जारिसे पढमसंघतणे मणपोग्गले गेण्हति । तं पुण दुविधं संभवे य संभव्वे य । संभवे तित्थगरस्स अणुत्तरोववातियाणं च अतीव १ कवचादी खं २ पु २ ॥ २ लद्धऽणेग खं १ ॥ ३ वइ काए खं १ पु २ ॥ ४ तहाय संखं २ पु २ वृ० ॥
For Private & Personal Use Only
FOX X ६
(XOXXXX
www.jainelibrary.org