SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो सुत्तं ८ वीरियज्झयणं गज्जुत्ति- कणासेति, तधा चक्कवट्टिस्स गब्भगिहं सीते उण्हं उण्हे सीतं, एवं पुढवीमादीणं जस्स जारिसं वीरियं संजोइमाणं असंजोइमाणं, बुण्णिजयं असंजोइमाण य गदा-गदविसेसाण य ३॥ १॥ ८४ ॥ एयगडंग अच्चित्तं पुण विरियं आधारा-ऽऽवरण-पहरणादीसु। जध ओसघीण भणियं विरियं रसवीरिय विवांगे॥२॥८५॥ १९९॥ अच्चित्तं पुण विरियं० गाधा। अञ्चित्तं दव्ववीरियं आधारादीणं स्नेह-भक्ष्य-भोज्यादीनाम् । उक्तं हि-"सैद्यः प्राणकर तोयं०" [ ]। आवरणाणं च वम्ममादि-गुडादीणं च । [पहरणाणं] चक्करयणमादीणं, अन्येषां च प्रास-शक्ति-कणकादीनाम् । किश्चान्यत्-जध ओसधीण भणियं विरियं रसवीरिय विवागे, तं विसल्लीकरणी पादलेवो मेधाकरणीओ य ओसधीओ । विसघातीणि य दव्वाणि गंध-आलेव-आस्वादमात्राञ्च विषं णासेन्ति, सरिसवमेत्ताओ वा गुलियाओ वा लोमुक्खणणामेत्ते खेत्ते विषं गदो वा अगदो वा भवति । अन्यद्रव्यमाहारितं मासेणापि किल क्षुधां न करोति, न च बलग्लानिर्भवति । किञ्च केषाश्चिद् द्रव्याणां संयोगेन बत्ती आलित्ता उदकेनापि दीप्यते । कस्मीरादिषु च काञ्जि, केनापि दीपको दीप्यते । योनिप्राभूतादिषु वा विभासितव्वं । खेत्तवीरियं देवकुव्वातीसु सर्वाण्येव द्रव्याणि वीर्यवन्ति भवन्तियस्य वा क्षेत्रं प्राप्य बलं भवति, यत्र वा क्षेत्रे वीर्य वर्ण्यते ॥ २॥ ८५ ॥ एस चेव अत्यो णित्तिगाहाए गहितो XXXXXXXXXXX ।।१९९॥ १ विवागो खं २ पु २ । विवागे खं १॥ २ आहारादीनामित्यर्थः ॥ ३“सद्यः प्राणकरा हृद्या घृतपूर्णाः" वृत्तौ ॥ Jain Educac ational For Private & Personal Use Only Mainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy