SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ [अहमं वीरियल्झयणं] cococcore वीरियं ति अज्झयणं । तस्स चत्तारि अणुयोगद्दारा । अधियारो-तिविधवीरियं वियाणित्ता पंडियवीरिए जतितव्वं । तत्थ गाधा विरिए छकं दव्वे सञ्चित्ताऽचित्त मीसगं चेव । दुपद चतुप्पद अपदं एतं तिविधं तु सञ्चित्तं ॥१॥८४॥ विरिए छक्कं० गाधा । वीरियं णामादि छव्विधं । णाम-ठ्ठवणाओ गयाओ। वतिरित्तं दव्ववीरितं सचित्तादि तिविधं । सचित्तं दव्ववीरियं तिविधं-दुपद १ चतुप्पद २ अपदं ३। दुपदाण वीरियं-अरिहंत-चक्कवट्टि-बलदेव-वासुदेवाणं इत्थिरयणस्स य, एवमादीण वीरियं जं जस्स जारिसं सामत्थं १ । चतुप्पदाणं तु अस्सरथण-हत्थिरयण-सीह-वग्य-वराह-सरभादीण, सरभो किल हस्तिनमपि वृक इव औरणकं उक्खिविऊण अ वज्झति, एवमादि यस्य यच्च चतुष्पदस्य बोद्धव्ये वा वोढव्ये वा सामर्थ्यम् २ | अवदाणं-गोसीसचंदणस्स उण्हकाले डाहं णासेति, तथा कंबलरयणस्स सीयकाले सीतं उसिणकाले उण्हा १पिखं १॥ २ अपदानामित्यर्थः॥ ३ उण्हकाले वा० मो० ॥ यगर्ड ३४ xo. Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy